SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ तस्मात् । तस्मान् मन्त्रिणा कदाचिद् अपि स्वामिनो युद्धं नोपदेष्टव्यम् । उक्तं च । यतः । शुचयो हितकारिणो विनीताः प्रतिपक्षक्षयकारिणो ह्य् अलुब्धाः । निवसन्ति नरा गृहेषु येषां वशम् आयान्ति न ते नृपा रिपूणाम् ॥ ४३५ ॥ हितम् एव हि वक्तव्यम् । अरुच्यम् अपि सर्वथा । एकान्तप्रियवादित्वं । विरुद्धम् अनुजीविनाम् ॥ ४३६ ॥ पृष्टापृष्टा नरेन्द्रेण । प्रियाणि यदि मन्त्रिणः । प्रब्रूयुर् अहितार्थानि । प्रक्षीयेरन् नृपश्रियः ॥ ४३७ ॥ OR, THE LION AND THE BULL. Book I. Frame-story: Lion and bull. नयं च * धीराः प्रवदन्ति शास्त्रे शास्त्राच् च सामादिगुणप्रयोगः ॥ ४३४ ॥ अपि च । Jain Education International तलवद् दृश्यते व्योम । खद्योतो हव्यवाड् इव । न तलं विद्यते व्योम्नि । न खद्योतो जताशनः ॥ ४३८ ॥ असत्याः सत्यसंकाशाः । सत्याश् चासत्यरूपिणः । दृश्यन्ते विविधा भावास् । तस्माद् युक्तं परीचणम् ॥ ४३९ ॥ तस्माद् अपगतनयेन भृत्येन यद् अभिहितम् । खामिना तत् तथैव न प्रत्येतव्यम् । यतः कारणाद् धूर्तभृत्या हि स्वार्थसिद्धये विचित्रवाक्यैः कार्यम् अन्यथा स्थितम् अन्यथैव स्वामिनो निवेदयन्ति । तस्माद् आलोच्य स्वामिना कार्यम् अनुष्ठेयम् । उक्तं च । सुहृद्भिर् आप्तैर् असद् विचारितं स्वयं च बुद्ध्या प्रविचिन्तिताचरम् । करोति कार्य खलु यः स बुद्धिमान् स एव लक्ष्म्या यशसां च भाजनम् ॥ ४४० ॥ upa aupa किं च । किं च । स्वामिनापि मन्त्रिणः प्रत्येकशः प्रष्टव्याः । पृष्टेषु च तेषु किं केनात्मनो हिताहितं 12 श्रेयो वाभिहितम् । तत् सर्वं स्वयं विचारणीयम् । यतः कदाचिद् अन्यथा स्थापितम् अपि वस्तु मतिभ्रान्त्यन्यथा दृश्यते । उक्तं च । समाप्तं चेदं मित्रभेदं नाम प्रथमं तन्त्रम् । यस्यायम् आद्यः श्लोको भवति । वर्धमानो महान् स्नेहः *सिंहगोवृषयोर् वने । जम्बुकेना तिलुब्धेन पिशुनेन विनाशितः ॥ १ ॥ For Private & Personal Use Only 125 3 6 9 15 18 vamsa तस्मात् *परवचनप्रत्याहार्यबुद्धिना स्वामिना स्वयम् एव न भाव्यम् । यत् सर्वचैव पुरुषान्तरम् अवधार्य हिताहितवचनोत्तरकालपरिणामं च विचार्यानाहार्यबुद्धिना स्वामिना 27 स्वयम् एव बुद्धिमता सर्व कार्यजातं सदैव प्रत्येतव्यम् । इति ॥ 21 24 30 www.jainelibrary.org
SR No.001450
Book TitlePanchtantram
Original Sutra AuthorN/A
AuthorVishnu Sharma
PublisherVishvanandikar Jain Sangh Ahmedabad
Publication Year1988
Total Pages324
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Sermon
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy