SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ 145 OR, THE DOVE, MOUSE, CROW, TORTOISE, AND DEER. Book II. Tale il: Mouse and two monks. 12 यद् वा मादशानां किं धनेन । यस्येदशः फलविपाकः । तत् सर्वथा विभवहीनस्य ममाधुना वनवास एव श्रेयान । यत उक्तम्। श्रयेन मानाधिकं वासं । भग्नमानं न संश्रयेत् । मानहीनं सुरैः सार्धं । विमानम् अपि वर्जयेत् ॥१२॥ मानम उहहतां पुंसां । वरम् आपत् पदे पदे । नापमानमलच्छन्ना । विस्तारिण्यो ऽपि संपदः ॥३॥ पुनर् अय् अचिन्तयम् । यात्राकष्टम अपि मरणोपमम् । यतः। कुन्जस्य कीटखातस्य । *दावनिष्कुषितत्वचः । नरोर् अय् ऊषरस्थस्य । भद्रं जन्म न चार्थिनः ॥४॥ किं च । दौर्भाग्यायतनं धियो ऽपहरणं मिथ्याविकल्यास्पदं पर्यायो मरणस्य दैन्यवसतिः शङ्कानिधानं परम् । मूर्त लाघवम आश्रयश च विपदां तेजोहरं मानिनाम अर्थित्वं हि मनस्विनां न नरकात् पश्यामि वस्वन्तरम् ॥५॥ sarda तथा च। निद्रव्यो हियम एति हीपरिगतः प्रोन्मुच्यते तेजसा निस्तेजाः परिभूयते परिभवान निर्वेदम् आगच्छति । निर्विणः शुचम एति शोकविधुरो बुया परित्यज्यते निर्बुद्धिः क्षयम् एत्य अहो निधनता सर्वापदाम आस्पदम् ॥६॥ अन्यच् च । वरम अहिमुखे क्रोधाविष्टे करौ विनिवेशितो विषम् अपि वरं पीत्वा सुप्तं कृतान्तनिवेशने । गिरिगुरुतटान मुक्तः कायो वरं शतधा गती न हि *खलजनात प्राप्तर अथैः प्रियं कृतम आत्मनः ॥७॥ hari 24 16 18 sārdu 21 U Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001450
Book TitlePanchtantram
Original Sutra AuthorN/A
AuthorVishnu Sharma
PublisherVishvanandikar Jain Sangh Ahmedabad
Publication Year1988
Total Pages324
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Sermon
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy