SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ Book II. THE WINNING OF FRIENDS; Tale ii: Mouse and two monks. ग्रानां बिडालादिभ्यो विपत्तयः । तत् किम् अनेनाराधितेन । उक्तं च ' यतः । यत्सकाशान् न लाभः स्यात् । केवलाश च विपत्तयः । स स्वामी दूरतस् त्याज्यो । विशेषाच् छस्त्रजीविभिः ॥ ७७ ॥ एवं तेषां वचो मार्गे शृखन् दुर्गं प्रविष्टः । यावन् निर्धनत्वात् को ऽपि परिजनमध्यात् सह न प्रविष्टः । तावद् अहं वितर्क- ० यितुम् आरब्धः । अहो धिग् इयं दरिद्रता । अथवा साधु चेदम् उच्यते । तदास्य मित्राण्य् अपि यान्त्य् अमित्रतां चिरानुरक्तो ऽपि जनो विरज्यते ॥ ७९ ॥ तथा च । sārdu दारिद्र्यात् पुरुषस्य बान्धवजनो वाक्ये न संतिष्ठते मानो हासम् उपैति शीलशशिनः कान्तिः परिम्लायति । निर्वेदाद् विमुखीभवन्ति सुहृदः स्फीतीभवन्त्य् आपदः पापं यच् च भवेत् परैर् अपि कृतं तत् तस्य संभाव्यते ॥ ७८ ॥ यदा हि भाग्यक्षयपीडितां दशां नरः कृतान्तोपहतः प्रपद्यते । 12 Jain Education International शून्यम् अपुत्रस्य गृहं । हृच् छून्यं यस्य नास्ति सन्मित्रम् । मूर्खस्य दिशः शून्याः । * सर्व शून्यं दरिद्रस्य ॥ tou तथा हि । तानीन्द्रियाण्य् अविकलानि तद् एव नाम सा बुद्धिर् अप्रतिहता वचनं तद् एव । अर्थोमणा विरहितः पुरुषः स एव चान्यः क्षणेन भवतीत्य् अतिचित्रम् एतत् ॥४१॥ 144 vamsa For Private & Personal Use Only 3 al 15 18 21 Vasa 24 www.jainelibrary.org
SR No.001450
Book TitlePanchtantram
Original Sutra AuthorN/A
AuthorVishnu Sharma
PublisherVishvanandikar Jain Sangh Ahmedabad
Publication Year1988
Total Pages324
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Sermon
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy