________________
Book II. THE WINNING OF FRIENDS;
Tale ii: Mouse and two monks.
ग्रानां बिडालादिभ्यो विपत्तयः । तत् किम् अनेनाराधितेन ।
उक्तं च ' यतः ।
यत्सकाशान् न लाभः स्यात् । केवलाश च विपत्तयः । स स्वामी दूरतस् त्याज्यो । विशेषाच् छस्त्रजीविभिः ॥ ७७ ॥ एवं तेषां वचो मार्गे शृखन् दुर्गं प्रविष्टः । यावन् निर्धनत्वात् को ऽपि परिजनमध्यात् सह न प्रविष्टः । तावद् अहं वितर्क- ० यितुम् आरब्धः । अहो धिग् इयं दरिद्रता । अथवा साधु चेदम् उच्यते ।
तदास्य मित्राण्य् अपि यान्त्य् अमित्रतां चिरानुरक्तो ऽपि जनो विरज्यते ॥ ७९ ॥
तथा च ।
sārdu
दारिद्र्यात् पुरुषस्य बान्धवजनो वाक्ये न संतिष्ठते मानो हासम् उपैति शीलशशिनः कान्तिः परिम्लायति । निर्वेदाद् विमुखीभवन्ति सुहृदः स्फीतीभवन्त्य् आपदः पापं यच् च भवेत् परैर् अपि कृतं तत् तस्य संभाव्यते ॥ ७८ ॥ यदा हि भाग्यक्षयपीडितां दशां नरः कृतान्तोपहतः प्रपद्यते ।
12
Jain Education International
शून्यम् अपुत्रस्य गृहं । हृच् छून्यं यस्य नास्ति सन्मित्रम् । मूर्खस्य दिशः शून्याः । * सर्व शून्यं दरिद्रस्य ॥ tou तथा हि ।
तानीन्द्रियाण्य् अविकलानि तद् एव नाम सा बुद्धिर् अप्रतिहता वचनं तद् एव । अर्थोमणा विरहितः पुरुषः स एव चान्यः क्षणेन भवतीत्य् अतिचित्रम् एतत् ॥४१॥
144
vamsa
For Private & Personal Use Only
3
al
15
18
21
Vasa 24
www.jainelibrary.org