SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ OR, THE DOVE, MOUSE, CROW, TORTOISE, AND DEER. Book II. 143 Tale ii : Mouse and two monks. अर्थेन बलवान सर्वो। ऽप्य् अर्थयुक्तश च पण्डितः । पश्यनं मूषकं व्यर्थ । स्वजातिसमतां गतम् ॥६९॥ अथवा साध्व् इदम उच्यते। दंष्ट्राविरहितः सर्पो । मदहीनो यथा गजः । नथार्थेन विहीनो ऽत्र । पुरुषो नामधारकः ॥७॥ तच् छुत्वाहं चिन्तितवान् । अहो । सत्यम् आह ममेष शत्रुः ।। यतो ममाद्याङ्गलमात्रम् अपि न कर्दने शक्तिर् अस्ति । *तद धिग अर्थहीनं पुरुषस्य जीवितम् । इति । उक्तं च। अर्थेन तु विहीनस्य । पुरुषस्याल्पमेधसः ।। उछिद्यन्ते क्रियाः सर्वा । ग्रीष्मे कुसरितो यथा ॥७१॥ यथा काकयवाः प्रोक्ता । यथारण्यभवास तिलाः। नाममात्रा न सिधै स्युर् । धनहीनास तथा नराः ॥७२॥ 19 सन्तो ऽपि हि न राजन्ते । दरिद्रस्येतरे गुणाः । आदित्य इव भूतानां । श्रीर् गुणानां प्रकाशिनी ॥७३॥ न तथा बाध्यते लोके । प्रकृत्या निर्धनो जनः। यथा द्रव्यं समासाद्य । तविहीनः सुखोचितः ॥१४॥ उन्नम्योन्नम्य तत्रैव । दरिद्राणां मनोरथाः । पतन्ति हृदये व्यर्था । विधवस्त्रीस्तना इव ॥७॥ व्यक्तो ऽपि वासरे सत्यं । दौर्गत्यतमसावृतः। अग्रतो ऽपि स्थितो यत्नाद् । भास्वान अपि न दृश्यते ॥७६॥ इति । एवं विलय भग्नोत्साहस तत् स्वं निधानं गल्लोपधानीकृतं 21 पश्यन व्यर्थश्रमः स्वदुर्ग प्रभातकाले गतः। ततश च ते मद्धृत्या गच्छन्तो मिथो जल्पन्ति । अहो । *असमर्थो ऽयम् उदरपूरणे ऽस्माकम् । केवलम् अस्य पृष्ठल- 24 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001450
Book TitlePanchtantram
Original Sutra AuthorN/A
AuthorVishnu Sharma
PublisherVishvanandikar Jain Sangh Ahmedabad
Publication Year1988
Total Pages324
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Sermon
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy