SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ OR, THE DOVE, MOUSE, CROW, TORTOISE, AND DEER. Frame story : Dove, mouse, crow, tortoise, and deer. 1 अथ चित्रग्रीवं सपरिवारं पाशबद्धं दृष्ट्वा सविषादम् अब्रवीत् । भद्र किम् इदम् कुतो वा । कथय । इति । सोऽब्रवीत् । भद्र । जानन्न अपि किं मां पृच्छसि । उक्तं च । यस्माच् च येन च यथा च यदा च यच् च यावच् च यत्र च शुभाशुभम् आत्मकर्म । तस्माच् च तेन च तथा च तदा च तच् च तावच् च तच च कृतान्तवशाद् उपैति ॥ १२ ॥ विलोचनानां विकचोत्पलत्विषां जगत् सहस्रेण किले क्षते हरिः । यदास्य मृत्युः पुरतो विजृम्भते तदा स जात्यन्ध दवावसीदति ॥ १३ ॥ सपादाद् योजनशताद् । आमिषं प्रेचते खगः । सोऽपि पार्श्वस्थितं देवाद् । बन्धनं नैव पश्यति ॥ १४ ॥ शशिदिवाकरयोर् ग्रहपीडनं गजभुजंगविहंगमबन्धनम् । मतिमतां च समीच्य दरिद्रतां विधिर् अहो बलवान् इति मे मतिः ॥ १५ ॥ व्योमैकान्तविहारिणो ऽपि विहगाः संप्राप्नुवन्त्य् आपदं बध्यन्ते निपुणैर् अगाधसलिलान् मीनाः समुद्राद् अपि । दुर्नीतं किम इहास्ति किं सुचरितं कः स्थानलाभे गुण: कालो हि व्यसनप्रसारितभुजो गृह्णाति दूराद् अपि ॥ १६ ॥ किं च । अपि च । किं च । तथा च । Book II. Jain Education International सदाचारेषु भृत्येषु । सीदत्स्व अपि हि यः प्रभुः । सुखी स्यान् नरकं याति । स परह सीदति ॥ १९ ॥ For Private & Personal Use Only vansa S 129 vasa 6 druta 3 sārdu अथ हिरण्य एवम् उक्तवतश चित्रग्रीवस्य पाशं छेत्तुम् आरब्ध‍ चित्रग्रीवेण निरुद्धः । 22 उक्तं च । भद्र विरुद्धम् एतत् । मा तावत् प्रथमं मम पाशश् छिद्यताम् । किं तु मत्परिजनस्य । तच्छ्रुत्वा हिरण्यः प्रकुपितः प्राह । भोः । न युक्तम् उक्तं भवता । यतः स्वामिनो ऽनन्तरं भृत्याः । स आह । भद्र मा मैवं वद । अन्यान् अपि परित्यज्य ममाश्रिता एते 24 सर्वे वराकाः । तत् कथम् अप्य् एतावन्मात्रं संमानं न करोमि । उक्तं च । 9 यः संमानं सदा धत्ते । भृत्यानां चितिपो ऽधिकम् । वित्ताभावे ऽपि ते हृष्टास् । तं त्यजन्ति न कर्हिचित् ॥ १७ ॥ विश्वासः संपदो मूलं । तेन यूथपतिर् मृगः । सिंहो मृगाधिपत्ये ऽपि । न मृगैर् उपसेव्यते ॥ १८ ॥ अपरं मम कदाचित् पाशे छिन्ने तव दन्तवेदना भवति । अथवा स पापात्मा लुब्धकः 30 समभ्येति । तन् नूनं मम नरकपातः । उक्तं च । 12 15 18 27 33 www.jainelibrary.org
SR No.001450
Book TitlePanchtantram
Original Sutra AuthorN/A
AuthorVishnu Sharma
PublisherVishvanandikar Jain Sangh Ahmedabad
Publication Year1988
Total Pages324
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Sermon
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy