________________
तथा च ।
सदैवापहतो राजा । भोग्यो भवति मन्त्रिणाम् । अत एव हि बाञ्छन्ति । मन्त्रिणः सापदं नृपम् ॥ ८९ ॥ यथा वाञ्छति नीरोगः । कदाचिन् न चिकित्सकम् । तथापद्रहितो राजा । सचिवं नाभिकाङ्क्षति ॥ ९० ॥
एवं चिन्तयन् पिङ्गलकाभिमुखः प्रतस्थे । पिङ्गलको ऽपि तम आयान्तम् अवलोक्याकारiवरणार्थे यथापूर्वम् अवतस्थे । दमनको ऽपि पिङ्गलकसकाशम् आगत्य प्रणम्योपविष्टः । पिङ्गलकः प्राह 1 भद्र । किं दृष्टं भवता तत् सत्त्वम् । दमेनक आह । दृष्टं स्वामिप्रसादात् । पिङ्गलक आह । अपि सत्यम् । दमनक आह । किं स्वामिपादानाम् अन्यथा विज्ञप्यते । उक्त च । अपि स्वल्पम् असत्यं यः । पुरो वदति भूभुजाम् ।
देवानां च विनाशः स्याद् । ध्रुवं तस्य गुरोर् अपि ॥ ९१ ॥ सर्वदेवमयो राजा । मुनिभिः परिगीयते ।
।
तस्मात् तं देववत् पश्लेन् । न व्यलीकेन कर्हिचित् ॥ ९२ ॥ सर्वदेवमयस्यास्य । विशेषो भूपतेर् अयम् ।
शुभाशुभफलं दत्ते । सद्यो देवा भवान्तरे ॥ ९३ ॥
पिङ्गलक आह । अथवा सत्यं दृष्टं भविष्यति भवता । न दीनोपरि महान्तः प्रकुप्यन्ति । 15
एतं च ।
तथा च ।
OR, THE LION AND THE BULL. Book I. Frame-story: Lion and bull.
तृणानि नोन्मूलयति प्रभञ्जनो मृदूनि नीचेः प्रणतानि सर्वतः । * समुच्छ्रितान् एव तरून् विबाधते
महान् महत्स्य् एव करोति विक्रमम् ॥ ९४ ॥
Jain Education International
-
15
1
For Private & Personal Use Only
3
9
vamsa
दमनक आह । मया पूर्वम् एतद् विज्ञातम् । यथैवं स्वामी वच्यति । तत् किं बहुना । तम एवाहं देवपादानां सकाशम् आनयामि । तच् च श्रुत्वा पिङ्गलको हृष्टवदनकमलः 21 परां मनसस् तुष्टिम् उपागतः ।
12
18
दमनको ऽपि पुनर् गत्वा संजीवकं साक्षेपम् आहूतवान् । एह्य् एहि । दुष्टवृषभ । स्वामी पिङ्गलकस् त्वां व्याहरति । किं निर्भीको भूत्वा मुहुर् मुहुर् व्यर्थ नदसि । इति | 24 तच्छ्रुत्वा संजीवको ऽब्रवीत् । भद्र । क एष पिङ्गलको नाम । तच् छ्रुत्वा सविस्मयं दमनको ऽब्रवीत् । कथं स्वामिनं पिङ्गलकम् अपि न जानासि । पुनश् च सामर्षम् उक्तवान् । फलेन ज्ञास्यति भवान् । नन्व् अयं सर्वमृगपरिवृतो मण्डलवटाभ्याशे मानोस- 27 तचित्तः सत्त्वधनस्वामी पिङ्गलकाभिधानो महासिंहस् तिष्ठति । तच् छ्रुत्वा गतासुम्
वात्मानं मन्यमानः संजीवकः परं विषादम् अगमत् । आह च । भद्र । भवान् साधुसमाचारो वचनपटुश् च दृश्यते । तद् यदि माम् अवश्यं तत्र नयसि । ततो ऽभयप्रसादः 80 स्वामिनः सकाशाद् दापचित्तव्यः । दमनक आह । भोः । सायम् अभिहितं भवता । नीतिर्
एषा । यतः ।
www.jainelibrary.org