________________
14
Book I. THE ESTRANGING OF FRIENDS:
Frame-story: Lion and bull.
श्रुत्वेवं भैरवं शब्दं । मन्ये ऽहं मेदसां निधिम् ।
अनुप्रविश्य विज्ञानं । यावच् चर्म च दारु च ॥३॥ प्रतिनिर्गत्यान्तलीनम् अवहस्याब्रवीत् । पूर्वम एव मया ज्ञातम् । ३ इति ॥
अतो ऽहं ब्रवीमि । न शब्दमात्राद् एव सोमः कार्यः । पिङ्गखक आह । मोः। ममायं परियहो भयव्याकुखितमनाः पलायितुम् एव वाञ्छति । तत् कथम् अहं धर्यावष्टम्भ6 करोमि । सो ब्रवीत्। स्वामिन् । तेषां दोषः। यतः खामिसदृशा भृत्या भवन्ति । उक्तं च।
अश्वः शस्त्र शास्त्रं । वीणा वाणी नरश च नारी च।
पुरुषविशेष प्राप्ता। भवन्य अयोग्याश च योग्याश च ॥४॥ पौरुषावष्टम्भ चला तत् तावद् अत्रैव परिपालय । यावद् अहम् एतत्स्वरूपं विज्ञायागच्छामि । ततश च यथोचितं कर्तव्यम् । इति । पिङ्गलक आह। किं तत्र गन्तुम् उत्सहते भवान्। दमनक आह । किं खाम्यादेशात सुभृत्वस्य कृत्वाकृत्वम् असि किंचित् । उच। 12 यतः।
खाम्यादेशात् सुभृत्वस्य । न मीः संजायते क्वचित्। प्रविशेद् धव्यवाहे ऽपि । दुतरे च महावै॥५॥ खाम्यादिष्टस तु यो मृत्यः । समं विषमम् एव वा।
मन्यते *सचिवो धार्यो। न स भूपैः कथंचन ॥८६॥ पिङ्गलक आह । भद्र। यथ एवम् । तद् गछ। शिवास ते सन्तु पन्थानः।
दमनको ऽपि तं प्रणम्य संजीवकशब्दानुसारी प्रतस्थे। अथ दमन गते भवयाकुलि- 18 तहदयः पिङ्गलकश चिन्तयाम आस । अहो।न शोभनं कृतं मया। यत् तख विश्वासं गलात्माभिप्रायो निवेदितः । कदाचिद् दमनको ऽयम उभयवेतनवान् ममोपरि दुष्टः । स्यात् । भ्रष्टाधिकारखा वा । उक्त च ।
ये भवन्ति महीपस्य । संमानितविमानिताः।
भवन्ति तस्य नाशाय । कुलोत्था अपि सर्वदा ॥८७॥ तद् यावद् अस्य चिकीर्षितं वेत्तुं स्थानान्तरं गत्वा प्रतिपालयामि। कदाचिद् दमनको ५ ऽपि तम आदाय मां व्यापादयितुम् आगच्छेत् । उक्तं च।
न बध्धन्ते ह्य् अविश्वस्ता। बलिष्ठेर् अपि दुर्बलाः।
विश्वस्तास तु प्रबधन्ते । दुर्बलेर् बलिनो ऽपि हि ॥८॥ रत्य अवधार्य स्थानान्तरं गत्वा दमनकमार्गम् अवलोकयन् एकाका एवावतस्थे । दमनको ऽपि संजीवकसकाशं गत्वा । वृषभो ऽयम् । इति परिचाय हष्टमना व्यचिन्तयत् । अहो। शोभनम् आपत्तितम् । अनेमास्य संधिविग्रहदारेण मम पिङ्गसको वशे भविष्यति । उ च। 30
7
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org