SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ on, THE BARBER WHO KILLED THE MONKS. Book V. 265 Tale ii: Four treasure-seekers. नाशयति । तद् उतिष्ठ । अयतो गच्छामः । इति । सो ऽब्रवीत् । यान्तु भवन्तः । नाहम् अयतः समेष्यामि । एवम् अभिधाय ताम्रम आदाय प्रथमो निवृत्तः । शेषास् त्रयो ऽप्य् अग्रतः प्रस्थिताः । अथ किंचिन्मात्र गतस्यायेसरस्य वर्तिर् निपपात । सो ऽपि यावत् खनति । तावद् रूप्यमयी भूमिः । ततः प्रहर्षितः प्राह । भोः । गृह्यतां यथेच्छं। रूपम् । नाये गन्तव्यम् । ताव ऊचतुः । भो मूर्ख । पृष्ठतम ताममयी भूमिः । अग्रे रूप्यमयी भूमिः । तन नूनम अये सुवर्णमयी भविषति । तद् अनेन प्रभूतेनापि न तथा दारिद्र्यनाशो " भवति । ततः स प्राह । यातां भवन्तौ । नाहम आगमिष्यामि । एवम अभिधाय रूप्यं गृहीत्वा पश्चान निवृत्तः ।। अथ तयोर् अपि गच्छतोर् एकस्य वरि निपपात । सो 12 ऽपि यावत् खनति । तावत् सुवर्णमयी भूमिः । तां दृष्ट्वा प्रहृष्टो द्वितीयम आह । भोः । गृह्यतां यथेच्छं सुवर्णम् । नातः परं किंचिद् उत्तमम् अस्ति । सो ऽब्रवीत् । मूढ । किं न वेसि । 15 प्राक ताम्रम् । ततो रूप्यम् । ततश च सुवर्ण प्राप्तम । तन नूनम अतः परं रत्नानि भविष्यन्ति । तद् उत्तिष्ठ । अयतो गच्छावः । किम अनेनापि प्रभूतेन भारभूतेन। सो ऽब्रवीत् । गच्छतु भवान् । 13 अहम अब स्थितस् त्वां प्रतिपालयिष्यामि।। ___ततः सोऽपि गच्छन्न एकाकी ग्रीष्मार्ककिरणसंतप्तगात्रः पिपासाकुलितचित्तः सिद्धभूमिमार्गान इतश चेतश च बनाम। अथ 1 स भ्रमस्थलोपरि मस्तकोपरि परिभ्रमच् चक्रं रुधिरक्लिन्नकलेवरं पुरुषम् एकम् अपश्यत् । ततो दुनतरं गत्वा तम् अवोचत् । भोः । Mm Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001450
Book TitlePanchtantram
Original Sutra AuthorN/A
AuthorVishnu Sharma
PublisherVishvanandikar Jain Sangh Ahmedabad
Publication Year1988
Total Pages324
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Sermon
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy