SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ अपरं च । अन्यच् च । Book II. THE WINNING OF FRIENDS; Frame-story: Dove, mouse, crow, tortoise, and deer. अपरं च । किं बहुना प्रलपितेन । स्ववेश्मेदं भवतः । निर्वृतेनानुद्विपेन च भूत्वा त्वया मया सह 3 प्रीतिपूर्व कालो ऽतिवाह्यः । तच् चानेकशास्त्रार्थानुगतं मन्थरोक्तं श्रुत्वा लघुपतनको विकसितवदनः परितोषम् उपगतो ऽब्रवीत् । भद्र मन्थरक । साधुर् आश्रयणीयगुणो ऽसि त्वम् । भवता ह्य् एवं कृतहिरण्याभ्युपपत्ती मम मनसः परमतुष्टिर् उत्पादिता । उक्तं च । सुखस्य सारः परिभुज्यते तैर् जीवन्ति ते सत्पुरुषास् त एव । हृष्टाः सुहृष्टैः सुहृदः सुहृद्भिः 6 * प्रियाः प्रियैर् ये सहिता रमन्ते ॥ १६३ ॥ ऐश्वर्यवन्तो ऽपि हि निर्धनास् ते व्यर्थश्रमा जीवितमात्रसाराः । कृता न लोभोपहतात्मभिर् यैः सुहृत्स्वयं ग्राहविभूषणा श्रीः ॥ १६४ ॥ तद् अनेन हितोपदेशेन दुःखार्णवनिमनो ऽसौ भवत्रैव समुद्धृतः । युक्तं चैतत् । सन्त एव सतां नित्यम् आपत्तरणहेतवः । चान्तितुल्यं तपो नास्ति । न संतोषसमं सुखम् । न मैत्रीसदृशं दानं । न धर्मो ऽस्ति दयासमः ॥ १६२ ॥ Jain Education International गजानां पङ्कमप्रानां । गजा एव धुरंधराः ॥ १६५ ॥ साध्यः स एको भुवि मानवानां सो ऽन्तं गतः सत्पुरुषव्रतस्य । यार्थिनो वा शरणागता वा नाशाविभङ्गाद् विमुखाः प्रयान्ति ॥ १६६ ॥ साध्व् इदम् उच्यते । upa For Private & Personal Use Only 164 upa 9 12 15 18 किं पौरुषं रक्षति येन नार्तान किं वा धनं नार्थिजनाय यत् स्यात् । का सा क्रिया या न हितानुबन्धा indra किं जीवितं यद् यशसो, विरोधि ॥ १६७॥ अथैवं जल्पतां तेषां चित्राङ्गो नाम कुरङ्गो लुब्धकबाणपातचकितचित्तस तृषार्तस् 27 तम् उद्देशम् आगतः । आयान्तं च तम् अवलोक्य लघुपतनको वृक्षम् आरूढः । हिरण्यः शरस्तम्बं प्रविष्टः । मन्थरकः सलिलाशयम् आस्थितः । चित्राङ्गो ऽप्य् आत्मशङ्कया तटनिकट एव स्थितः । अथ लघुपतनक उत्पत्य योजनमानं भूमण्डलम् आलोका 30 पुनर् वृक्षम् अधिरुह्य मन्थरकम् आहूतवान् । भद्र मन्थरक । एह्य् एहि । न ते कश्चिद् हावस्थितस्य पायो विद्यते । सुवीचितम् एतद् वनं मया कृतम् । केवलं मृगो ऽयम् उदकार्थी हृदम् उपगतः । इत्य् उक्ते त्रयो ऽपि तथैव समागताः । अथाभ्यागतवत्सलतया 33 indra 21 24 www.jainelibrary.org
SR No.001450
Book TitlePanchtantram
Original Sutra AuthorN/A
AuthorVishnu Sharma
PublisherVishvanandikar Jain Sangh Ahmedabad
Publication Year1988
Total Pages324
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Sermon
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy