SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ Book I. THE ESTRANGING OF FRIENDS%3B 114 Tale xxviil: How mice ate iron. . Frame-story. मा भवतु तस्य पापं । परहितनिरतस्य पुरुषसिंहस्य । यस्य परदोषकथने । जिह्वा मौनव्रतं चरति ॥४०२॥ तत् सर्वथा परीक्ष्य संगतं कार्यम् । उक्तं च । विद्वान ऋजुर् अभिगम्यो । विदुषि शठे *चाप्रमादिना भाव्यम् । ऋजुमूर्खस व अनुकम्प्यो । मूर्खशठः सर्वथा त्याज्यः ॥ ४०३ ॥ तन् न केवलं त्वयात्मीयवंशविनाशाय यतितम् । किं पुनर् अधुना स्वामिनो ऽपि । यस 6 वं स्वामिनम् अप्य् एनाम् अवस्थां प्रापयसि । तस्य तवान्यो जनो जीर्णतृणभूत एव। उक्तं च। तुलां लोहसहस्रस्य । यत्र खादन्ति मूषकाः। श्येनः कुञ्जरहृत तव । किं चित्रं यदि पुत्रहृत् ॥४०४॥ दमनक आह । कथम् एतत् । करटकः कथयति । ॥ कथा २६॥ अस्ति कस्मिंश्चिद् अधिष्ठाने नाडुको नाम वणिक्पुचः । स च 12 विभवक्षया देशान्तरगमनम् अचिन्तयत् । यतः । यत्र देशे ऽथवा स्थाने । भोगा भुक्ताः स्ववीर्यतः । तस्मिन विभवहीनो यो । वसेत् स पुरुषाधमः ॥४०५॥ 15 तथा च । __ यवाहंकारयुक्तेन । चिरं विलसितं पुरा। दीनं चरति तत्रैव । यः परेषां स निन्दितः ॥४०६॥ 18 तस्य च गृहे पूर्वपुरुषोपार्जिता लोहपलसहस्रघटिता तुलास्ति । तां च श्रेष्टिलक्ष्मणस्य निक्षेपभूतां कृत्वा देशान्तरं प्रस्थितः । ततश च सुचिरं यदृच्छया देशान्तरेषु भ्रमित्वा पुनस् तद् एव 1 नगरं समागत्य तं लक्ष्मणश्रेष्ठिनं जगाद । भो लक्षण ' समर्पय मे निक्षेपतुलाम् । ततो लक्ष्मणः प्राह । भो नाडुक ' त्वदीयतुला मूषकर् भक्षिता । तच छुत्वा नाडुकः प्राह । लक्ष्मण । नास्ति 24 ते दोषः । यदि सा मूषकर् भक्षिता। *यत ईदग एवायं संसारः। न किंचिद् अत्र शाश्वतम् अस्ति । परम् अहं नद्यां नानार्थ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001450
Book TitlePanchtantram
Original Sutra AuthorN/A
AuthorVishnu Sharma
PublisherVishvanandikar Jain Sangh Ahmedabad
Publication Year1988
Total Pages324
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Sermon
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy