SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ OR, THE BARBER WHO KILLED TIIE MONKS. Book v. 261 Tale i: Brahmanee and faithful mongoos. Tale ii : Four treasure-seekers. पुत्रशोकाभिभूता ब्राह्मणी विलपति । भो भोः । लोभाभिभूतेन भवता यन न कृतं मम वचः । तद् अनुभव सांप्रतं निजदुष्कृतवृ. क्षस्य पुत्रमृत्युदुःखफलम् । अथवा भवत्य एवैतद् अतिलोभान्धा- ३ नाम । उक्तं च । यथा। अतिलोभो न कर्तव्यो । लोभं नैव परित्यजेत् । अतिलोभाभिभूतस्य । चक्रं भ्रमति मस्तके ॥१५॥ ब्राह्मण आह । कथम् एतत् । ब्राह्मणी कथयति । ॥ कथा २॥ इह कस्मिंश्चिद् अधिष्ठाने चत्वारो ब्राह्मणाः परस्परं दृढसौहृदाः । प्रतिवसन्ति स्म । ते चातिशयदारिद्रोपहता मन्त्रयां चक्रिरे । अहो धिग अयं दरिद्रभावः । उक्तं च। स्वामी वेष्टि सुसेवितो ऽपि सहसा प्रोज्झन्ति सद्वान्धवा 12 द्योतन्ते न गुणास त्यजन्ति तनुजाः स्फारीभवन्य आपदः । भार्या नोतमवंशजापि भजते नो यान्ति मित्राणि च न्यायारोपितविक्रमान अपि नरान येषां न हि स्याद् धनम् 15 ॥१६॥ sardi किं च। शूरः सुरूपः सुभगश च वाग्मी शास्त्राणि सर्वाणि विदां करोतु । अर्थ विना नैव कलाकलापं प्राप्नोति मर्यो ऽत्र मनुष्यलोके ॥१७॥ तद् वरं मरणम् । न च निर्धनत्वम् । उक्तं च । indra 21 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001450
Book TitlePanchtantram
Original Sutra AuthorN/A
AuthorVishnu Sharma
PublisherVishvanandikar Jain Sangh Ahmedabad
Publication Year1988
Total Pages324
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Sermon
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy