________________
Book III. THE WAR OF THE CROWS AND THE OWLS. 198 Frame-story.
Tale vi: Gold-giving serpent. मन्त्रिणः । तद् यथा । रक्ताक्षः । क्रूराक्षः । दीप्ताक्षः । वक्रनासः । प्राकारकर्णश् च । इति ।
तबादी रक्ताक्षं पृष्टवान् । भद्र । किम् एवं गते कार्यम् । सो ऽब्रवीत्। देव । किम 3 अत्र चिन्यते । अविचारम अयं हन्तव्यः । यतः।
हीनः शत्रुर् निहन्तव्यो। यावन् म बलवान् भवेत् ।
संजातपौरुषबलः । पश्चाद् भवति दुर्जयः॥११६॥ किं च । स्वयम उपगता श्रीस त्यज्यमाना शपति । इति लोकप्रवादः । उक्तं च ।
कालो हि सकृद अभ्येति । यन नरं कालकाङ्गिणम्।
दुर्लभः स पुनस तेन । कालः कर्म *चिकीर्षता ॥११७॥ श्रूयते च । यथा।
चितिकां दीपितां पश्य । स्फुटां भमां ममेव च।
__ भिन्नविष्टा तु या प्रीतिर् । न सा लेहेन वर्धते ॥ ११ ॥ अरिमर्दन आह । कथम् एतत् । रक्ताक्षः कथयति ।
॥ कथा ६॥ अस्ति कस्मिंश्चिद् अधिष्ठाने को ऽपि ब्राह्मणः । तस्य च कृषि 15 कुर्वतः सदैव निष्फल एव कालो ऽतिवर्तते । अथैकस्मिन् दिवसे ब्राह्मण उष्णकालावसाने धर्मातः स्वक्षेत्रमध्ये वृक्षच्छायायां प्रसुप्तः । अनतिदूरे वल्मीकोपरि प्रसारितबृहत्फटाटोपं 18 भीषणं भुजंगमं दृष्ट्वा चिन्तयाम आस । नूनम् एषा क्षेत्रदेवता मया कदाचिद् अपि न पूजिता । तेनेदं मे कृषिकर्म विफलीभवति । तद् अस्याः पूजाम अहं करिष्यामि । इत्य् अवधार्य कुतो 1 ऽपि क्षीरं याचित्वा शरावे निक्षिय वल्मीकान्तिकम् उपगम्योवाच । भोः क्षेत्रपाल । मयैतावन्तं कालं न ज्ञातम् । यत् त्वम् अत्र वससि । तेन पूजा न कृता । तत् सांप्रतं क्षमस्व । इति । ५ एवम् उत्ला दुग्धं च निवेद्य गृहाभिमुखं प्रायात् । अथ प्रातर् यावद् आगत्य पश्यति । तावद् दीनारम् एकं शरावे दृष्टवान् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org