SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ THE WAR OF THE CROWS AND THE OWLS. Book III. 199 Tale vi: Gold-giving serpent. Tale vii: Gold-giving birds. एवं प्रतिदिनम एकाकी समागत्य तस्मै क्षीरं ददाति । एकैकदीनारं च गृह्णाति । अथैकस्मिन दिवसे वल्मीके शीरानयनाय पुचं निरूप्य ब्राह्मणो यामं जगाम । पुत्रो ऽपि तत्र क्षीरं नीत्वा : संस्थाप्य च पुनर् गृहं समायातः । दिनान्तरे तत्र गत्वा दीनारम एकं च दृष्ट्वा चिन्तितवान । नूनं दीनारपूर्णो ऽयं वल्मीकः। तद एनं हत्वा सर्व *ग्रहीयामि । एवं संप्रधार्यान्येाः क्षीरं ददता : ब्राह्मणपुत्रेण सर्पो लगुडेन शिरसि ताडितः । कथम् अपि दैववशाद् अमुक्तजीव एव रोषात तम एव तीक्ष्णायदशनेस तथादशत । यथा सद्यः पञ्चत्वम उपगतः । स्वजनैश च नातिदूरे , क्षेत्रस्य काष्ठसंचयैः संस्कृतः । अथ द्वितीयदिने तस्य पिता समायातः । स्वजनेभ्यः सुतविनाशकारणं श्रुत्वा तथैव समर्थितवान । अब्रवीच च। 12 भूतान यो नानुगृह्णाति । गृह्णाति शरणागतम्। भूतार्थास तस्य नश्यन्ति । हंसाः पद्मवने यथा ॥११९॥ मानुषैर् उक्तम् । कथम् एतत् । ब्राह्मणः कथयति । 15 15 ॥ कथा ७॥ अस्ति कस्मिंश्चिद् अधिष्ठाने राजा चित्ररथो नाम । तस्य योधैः सुरक्ष्यमाणं पद्मसरो नाम सरस तिष्ठति । तत्र च प्रभूता जाम्बू- 13 नदमया हंसास तिष्ठन्ति । षण्मासे षण्मासे पिच्छम् एकैकं त्यजन्ति । अथ तत्र सरसि सौवर्णो बृहत्पक्षी समायातः । तेश चोक्तः । अस्माकं मध्ये त्वया न वास्तव्यम् । येन कारणेनास्माभिः 21 १ षण्मासान्तपिच्छै कदान*दात्या गृहीतम् एतत् सरः । एवं च । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001450
Book TitlePanchtantram
Original Sutra AuthorN/A
AuthorVishnu Sharma
PublisherVishvanandikar Jain Sangh Ahmedabad
Publication Year1988
Total Pages324
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Sermon
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy