________________
or, THE APE AND THE CROCODILE. Book IV.
245
Tale v: How false wife rewards true love.
भवतो दतः । इति ज्ञात्वा भवान अय् अस्माभिः सहागच्छतु । सो ऽब्रवीत् । एवम् अस्तु ।
अथ ब्राह्मणो भोजनं गृहीत्वा समागत्य तया सह भोक्तुम : आरब्धः । साब्रवीत् । एष पङ्गुर बुभुक्षितः । तद् एतस्यापि कियन्तम् अपि यासं देहि । इति । तथैवानुष्ठिते ब्राह्मण्याभिहितम् । ब्राह्मण । सहायहीनस त्वं यदा यामान्तरं गच्छसि । तदा मम वचनसहायो ऽपि नास्ति । तत एनं पहुं गृहीत्वा गच्छावः । सो ऽब्रवीत् । न शक्नोम्य आत्मानम अप्य् आत्मना वोढुम । किं पुनर् इमं पङ्गुम । साब्रवीत्। पेटाभ्यन्तरस्थम अहं . नेयामि । अथ तत्कृतकवचनव्यामोहितचितेन तेन प्रतिपन्नम् । तथानुष्ठिते चान्यस्मिन दिने कूपोपकण्ठविश्रान्तौ ब्राह्मणस तया पङ्गपुरुषासक्तया संप्रेये कूपान्तः पातितः । सापि पङ्गं गृहीत्वा 12 कस्मिंश्चिन नगरे प्रविष्टा । तत्र च *शुल्कचौर्यरक्षानिमित्तं राजपुरुषैर् इतस् ततो भ्रमद्भिस तन्मस्तकस्था पेटा दृष्टा । बलाद् आच्छिद्य राजाये नीता। राजा च यावत् ताम् उद्घाटयति । 15 तावत् पङ्गं ददर्श। ततः सा ब्राह्मणी विलापं कुर्वती राजपुरुषानुपदम एव तत्रागता राज्ञा पृष्टा । को वृत्तान्तः । इति । साबवीत् । ममैष भर्ता व्याधिबाधितो दायादसमूहैर् उद्देजितो मया 18 स्नेहव्याकुलितमानसया शिरसि कृत्वा त्वत्सकाशम् आनीतः। तच् छुवा राजाब्रवीत् । मम वं भगिनी। यामवयं गृहीत्वा भर्ना सह भोगान भुञ्जाना सुखेन तिष्ठ ।
अथ स ब्राह्मणो दैववशात् केनापि साधुना कूपाद् उन्ना- . रितः परिभ्रमंस् तद् एव नगरम् आयातः । तया दुष्टभार्यया दृष्टः । राज्ञे निवेदितश च । राजन । अयं मम भर्तुर् वैरी समा- 24
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org