SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ 35 OR, THE LION AND THE BULL. Book I. Talev: Crows and serpent. ॥ कथा ५ ॥ 12 अस्ति कस्मिंश्चित प्रदेशे महान न्ययाधपादपः । तत्र वायसदंपती कृताश्रयौ प्रतिवसतः । तदपत्यानि च जातानि तवृक्षविवरानु- 3 सारी कृष्णसर्पो ऽसंजातक्रियाण्य एव भक्षयति । अथासौ वायसो ऽपि तेनापकार निर्वेदेनापि चिरपरिचितं न्ययाधतलं परित्यज्य वृक्षान्तरं गन्तुं न शक्नोति । कुतः ।। वयः स्थानं न मुञ्चन्ति । काकाः कापुरुषा मृगाः । अपमाने त्रयो यान्ति । सिंहाः सत्पुरुषा गजाः ॥१६॥ अथान्यदा सा काकी भर्तुः पादयोर् निपत्याब्रवीत् । स्वामिन ।। बहून्य अपत्यानि ममानेन दुष्टसर्पण भक्षितानि । तद् इदानीम अपत्यदुःखेन पीडिता जानाम्य् एव । क्वापि गच्छामि । तद् अन्यवृक्षान्तरम् आश्रयावः । कुतः । 12 नास्त्य् आरोग्यसमं मित्रं । नास्ति व्याधिसमो रिपुः । न चापत्यसमः स्नेहो । न च दुःखं शुासमम् ॥१६१॥ अन्यच् च। यस्य क्षेत्र नदीतीरे। भार्या च परसंगता। गृहे सपाश्रयस् तस्य । कथं स्याच् चित्तनिवृतिः ॥१६२॥ तद् आवां प्राणसंशये वर्तावहे । अथ काको भृशं *दुःखपरीताङ्गो 18 ऽवदत् । भद्रे । चिरोषिता वयम् अस्मिन वृक्षे । तन न शक्नुमः परित्यक्तुम् । यतः। क्व गतो मृगो न जीवति । पाथथुलुकेन घासमुष्ट्या वा। 1 मुञ्चति चिरौषितत्वाज । जन्मवनं नापमाने ऽपि ॥१६३॥ ar किं पुनर् अस्य दुरात्मनो महाशवोर् उपायेन वधं करियामि। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001450
Book TitlePanchtantram
Original Sutra AuthorN/A
AuthorVishnu Sharma
PublisherVishvanandikar Jain Sangh Ahmedabad
Publication Year1988
Total Pages324
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Sermon
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy