SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ OR, THE APE AND THE CROCODILE. Book IV. 231 Frame-story. Tale i: Frog's revenge overleaps itself. सकृद् दुष्टं च यो मित्रं । पुनः संधातुम् इच्छति। स मृत्युम उपगृह्णाति । गर्भम् अश्वतरी यथा ॥१३॥ तच् कृखा सविलक्षो मकरश् चिन्तितवान् । अहो । किं मूढेनास्य खाभिप्रायो निवेदितः। 3 तद् यदि कथंचित् पुनर अपि विश्वासं गच्छति । त । ऽपि विश्वासयामि । इति विचिन्य प्रोवाच । मित्र । *अस्था न किंचिद् धृदयेन प्रयोजनम् । मया तव हृदयाभिप्रायपरीक्षणार्थ हास्येनेदम अभिहितम् । तद् आगच्छ प्राघुणकन्यायेनास्मदावासम् । 6 त्वनातुपत्नी त्वां प्रत्य उत्कण्ठोत्कण्ठा तिष्ठति । वानर आह । भो दुष्ट । गम्यताम अधुना । नाहम आगमिष्यामि । यतः । बुभुक्षितः किं न करोति पापं क्षीणा नरा निष्करुणा भवन्ति । आख्याहि भद्रे प्रियदर्शनस्य न गङ्गदत्तः पुनर् एति कूपम् ॥१४॥ upa 12 मकर आह । कथम् एतत् । सो ऽब्रवीत। ॥ कथा १॥ अस्ति कुत्रापि कूपे गङ्गादत्तो नाम मराडूकराजः । स कदाचिद् 15 दायादैर् उद्देजितो ऽरघट्टघटीमालाम आरुह्य कूपात क्रमेण निष्क्रान्तः । अथ तेन चिन्तितम् । कथं तेषां दायादानां मया प्रत्यपकरणीयम् । उक्तं च ।। 18 आपदि येनोपकृतं । येन च हसितं दशासु विषमासु । उपकृत्य तयोर् उभयोः । पुनर् अपि जातं नरं मन्ये ॥१५॥ इति । एवं चिन्तयन स बिले प्रविशन् प्रियदर्शनाभिधं कृष्णसर्पम् । अपश्यत् । तं दृष्ट्वा भूयो ऽप्य् अचिन्तयत् । एनं कृष्णसर्प तत्र कूपे नीत्वा सकलदायादानाम उच्छेदं करोमि । उक्तं च । यतः। शत्रुम उत्पाटयेत् प्राज्ञस् । तीक्ष्णं तीक्ष्णेन शत्रुणा। *व्यथाकरं सुखाय । कण्टकेनेव कण्टकम् ॥१६॥ एवं संपरिभाव्य बिलहारं गत्वा तम आहूतवान् । एस् एहि । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001450
Book TitlePanchtantram
Original Sutra AuthorN/A
AuthorVishnu Sharma
PublisherVishvanandikar Jain Sangh Ahmedabad
Publication Year1988
Total Pages324
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Sermon
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy