SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ Book II. THE WINNING OF FRIENDS%3B 138 Tale ill: Hulted grain for unhulled. Tale iv: Too greedy jackal. एवं ज्ञात्वा दरिद्रैर् अपि स्वल्पाल्पेतरम अपि समये पात्रे देयम्। उक्तं च । यतः। है सत्पात्रं महती श्रद्धा । काले देयं यथोचितम्। यद् दीयते विवेकस् । तद् अनन्ताय कल्पते ॥५॥ तथा च प्रोक्तं कैश्चित् । ___ अतितृष्णा न कर्तव्या । *तृष्णां नैव परित्यजेत् । अतितृष्णाभिभूतस्य । शिखा भवति मस्तके ॥१९॥ ब्राह्मण्य आह । कथम् एतत् । ब्राह्मणः कथयति । ॥ कथा ४॥ १ अस्ति कस्मिंश्चित प्रदेशे कश्चित् पुलिन्दः । स पापईि कर्तु प्रस्थितः । अथ तेन गच्छता महाजनपर्वतशिखराकारः क्रोडः समासादितः । तं चासौ दृष्ट्वा आ *कर्णान्नं बाणम आकृष्णेमं 12 लोकम् अपठन् । न मे धनुर् नापि च बाणयोजनं दृष्ट्वापि शङ्कां समुपैति शूकरः । यथा च पश्याम्य अहम अस्य निश्चयं यमेन नूनं प्रहितो ममान्तिकम् ॥६०॥ अथासौ तीक्ष्णसायकेन समाहतः । शूकरेणापि कोपाविष्टेन 18 बालेन्दुद्युतिना दंष्ट्रायेण पाटितोदरः पुलिन्दो गतासुर् भुवि पपात । अथ लुब्धकं व्यापाद्य शूकरो ऽपि शरमहारवेदनया पञ्चत्वम् उपागतः । एतस्मिन्न् अन्तरे कश्चिद् आसन्नमृत्युः । शृगाल इतश चेतश च परिभ्रमन् अमु देशम आजगाम । यावत पश्यति वराहपुलिन्दी वाव् अपि पञ्चत्वम् उपागतौ । ततः upa Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001450
Book TitlePanchtantram
Original Sutra AuthorN/A
AuthorVishnu Sharma
PublisherVishvanandikar Jain Sangh Ahmedabad
Publication Year1988
Total Pages324
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Sermon
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy