________________
OR, THE DOVE, MOUSE, CROW, TORTOISE, AND DEER. Book II. 139 Tale iv: Too greedy jackal.
Tale lii: Hulled grain for unhulled.
प्रहृष्टो व्यचिन्तयत् । अनुकूलो मे विधिः । तेनैतद् अचिन्तितम् उपस्थितं भोजनम् । अथवा साथ्व इदम उच्यते । । अकृते ऽथ् उद्यमे पुंसाम । अन्यजन्मकृतं फलम् ।
शुभाशुभं समभ्येति । विधिना संनियोजितम् ॥६१॥ तथा च।
यस्मिन् देशे च काले च । वयसा यादृशेन वा।
कृतं शुभाशुभं कर्म । तत् तद् एवानुभुज्यते ॥६२॥ तद् अहं तथा भक्षयामि । यथा मे बहून्य अहानि प्राणयात्रा भवति । तत् तावद् एनं स्नायुपाशं धनुःकोटिगतं भक्षयामि . पादाभ्याम् आदाय शनैः शनैः । इति । उक्तं च । यतः।
शनैः शनैः प्रभोक्तव्यं । स्वयं वित्तम उपार्जितम्। रसायनम् इव प्राज्ञैर् । हेलया न कथंचन ॥६३॥ 12 इति विचिन्य चापचटितकोटिं मुखमध्ये क्षिप्त्वा स्नायुं भक्षयितुम आरब्धः । ततश च बुटितपाशे तालुप्रदेशं विदार्य चापकोटिर् मस्तकमध्येन शिखावन निष्क्रान्ता। सो ऽपि तवेदनया निर्गतया 15 परासुर् अभूत् ॥ १ अतो ऽहं ब्रवीमि । अतितृष्णा न कर्तव्या । इति । पुनर् अय्
आह । ब्राह्मणि । न श्रुतं भवाया। ___ आयुः कर्म च वित्तं च । विद्या निधनम् एव च । १ पञ्चैतानि हि सृज्यन्ते । गर्भस्थस्यैव देहिनः ॥६४॥ अथैवं प्रतिबोधिता ब्राह्मणी प्राह । यद्य् एवम् । तर्हि । सन्ति 21 मे गृहे स्तोकास तिलाः। तांश चूर्णयित्वा तिलचूर्णेन ब्राह्मणं भोजयिष्यामि। तस्यास तद वचनम आकर्ण्य ब्राह्मणो यामान्तरं गतः। तयापि ते तिला उष्णोदकेन सह संमई लुञ्चित्वा सूर्यातपे 24
18
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org