________________
अन्यच् च ।
साधु चे॒दम् उच्यते ।
अपि च ।
कायः संनिहितापायः । संपदः पदम् आपदाम् ।
समागमाः सापगमाः । सर्वम् उत्पादि भङ्गुरम् ॥ १९४ ॥
तत् कष्टं भोः । मित्रवियोगेन हतो ऽहम् । इति किं निजेर् अपि स्वजनैः । उक्तं च । शोकारतिभयचाणं । प्रीतिविश्रम्भभाजनम् ।
केन रत्नम् इदं सृष्टं । मित्रम् इत्य अक्षरद्वयम् ॥ १९५ ॥ स्वच्छानि सौभाग्यनिरन्तराणि
तथा च ।
Book II. THE WINNING OF FRIENDS;
Frame-story: Dove, mouse, crow, tortoise, and deer.
तथा च ।
सत्यं धने न मम नाशगते ऽपि चिन्ता भाग्यक्रमेण हि धनानि पुनर् भवन्ति । * एतत् तु मां दहति नष्टधनाश्रयस्य
यत् सौहृदानि सुजने शिथिलीभवन्ति ॥ १९२ ॥ स्वकर्मसंतानविचेष्टितानि
लोकान्तरं प्राप्य शुभाशुभानि । द्देव दृष्टानि मया चलानि जन्मान्तराणीव दशान्तराणि ॥ १९३ ॥
Jain Education International
स्नेहै कपाशा हितयन्त्रणानि । स केवलं सज्जनसंगतानि
छिनत्य असह्यो मरणप्रवासः ॥ १९६ ॥
संगतानि सुबधानि । संपदश् च मनोरमाः । छिनत्त्य एकपदे मृत्युर् । वैराणि च मनखिनाम् ॥ १९७ ॥ यदि जन्मजरामरणं न भवेद् यदि चेष्टवियोगभयं न भवेत् ।
यदि सर्वम् अनित्यम् इदं न भवेद्
vasa
For Private & Personal Use Only
upa
172
6
9
12
15
upa 18
इह जन्मनि कस्य रतिर् न भवेत् ॥ १९८ ॥
tota 24
एवं शोकगर्भ वदति हिरण्यके चित्राङ्गलघुपतनकाव् आक्रन्दमानो समेत्य मिलितौ । अथ हिरण्यस् *ताव् अब्रवीत् । यावद् अयं मन्थरको ऽस्मच्चक्षुर्गोचरगतः । तावद् एव मोचनोपायः । तद् गच्छ । चित्राङ्ग । त्वम् अस्य व्याधस्यादृश्यो ऽग्रतो गत्वोदकसंनिकृष्टभूप्रदेशे 27 निपत्य मृतरूपम् आत्मानं दर्शय । लघुपतनक । त्वम् अपि * चित्राङ्गशृङ्गपञ्जरान्तरे वितत्य चरणौ नेत्रोत्पाटनच्छद्मनात्मानं दर्शय । असाव् अपि व्याधाधमो ऽवश्यं लोभात् । सारङ्गी ऽयं मृतः । इति तग्रहणार्थ कूर्म भूम्यां निक्षिप्य तत्र यास्यति । अहम् अप्य् 30 अपक्रान्ते तस्मिन् निमेषमात्रेणैव मन्थरम् आसन्नजलदुर्गाश्रयणाय बन्धनान् मोचयित्वा शरस्तम्बे प्रवेक्ष्यामि । अन्यच् च पुनर् अभ्याशगते तस्मिंल लुब्धकाधमे यथा पलायनं क्रियते । तथा यतितव्यम् । तथैवानुष्ठिते प्रयोगे यावल मुब्धकः पश्यत्य उदकतीरे मृतप्रायं 33
21
www.jainelibrary.org