Book Title: Jiv Samas Prakaranam
Author(s): Hemchandrasuri
Publisher: Agmoday Samiti
Catalog link: https://jainqq.org/explore/600370/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ दियसामात थाद्वार प्रथाक ५० MMERMOODUCooo o oooooooooo श्रीमन्मलधारगच्छीयहेमचन्द्रसूरिनिर्मितवृत्तियुतं वल्लभीयपारम्पर्यनियुक्तं श्री-जीवसमास-प्रकरणं PRESEDIATREMEDIER प्रकाशक:- झवेरी जीवनचंद साकरचंद अस्या एक कार्यवाहकः .. मुद्रयिता-इन्दौर जैनबन्धु मुद्रणालयः REKe प्रति १००० वरिसंवत् २४५४ विक्रमसंवत् १९८४ क्राइस्ट सन १९२७ पण्यं रु. १-८- RE PARocOXOXOXOXOXOXOXOXOXOXOXOXOXOXOU IMEISENO NUN PRETOURS INTAGRASENOVALCEA9.NTANE CEATEAN BASKARIEROLAR 2 2 : : : : : : : : : : Page #2 -------------------------------------------------------------------------- ________________ जविसमासे हैमीवृचौ. ॥ २ ॥ विषयः निक्षेपानुयोगमार्गणागुणस्थानानि सप्रेभद्गतीन्द्रियकायकुलयोनिसंहननसंस्थानशरीरयोगवेदकषायज्ञानसामायिका दिपुलाकादिदर्शनलेश्याभव्यक्षयोपशमादिसम्यक्त्वसंज्ञाऽऽहारकवर्णनं तत्र गुणास्तत्स्वामिनश्च धर्मास्तिकायाद्य जीवभेदा: ... ... जीवसमासेलध्वीविषयानुक्रमणिका विषयः द्रव्यप्रमाणे दंडांगुला दिभेदाः ९ काले समयादिपल्यादितत्प्रयोजनसंख्यातादिनयप्रमाणभेदाः मिध्यादृष्ट्यादिनारकादिजीवमानं धर्मास्तिकायादिमानं नारकादिशरीरमानम् स्पर्शना अधस्तिर्यगूर्ध्वलोकाः ८२ समुद्घातास्तत्क्षेत्रकालमानं ८६ मिध्यादृगादिस्पर्शना च गाथा यावत्. ... विषयः १०४ | नारदेवतिर्यग्नरायूंषि मिध्यागादीनां स्थितिः १४३ अन्तरं गत्युत्पादादि सिद्धिनारकदेव१६६ | गुणानां विरहकालच १६८ भावभेदा जीवाजीवाश्रयत्वं लब्धयश्च १८० | गतिवेदपृथ्वीदेव जातिकायगुणानाम१९१ पबहुत्वं धर्मादीनां च फलमुपसंहारश्च गाथा यावत्. २०० ... गाथा यावत्. २४२ २६४ २७० २८४ २८७ अनुक्रमणिकाः ॥ २ ॥ Page #3 -------------------------------------------------------------------------- ________________ जीवसमासे हैमीवृत्ती- अथ जीवसमासे बृहद्विषयानुक्रमः | गाांकः विषयः पृष्ठाङ्कः गाथांकः विषयः पृष्ठाङ्क: अनुक्रमगाथांका विषयः पृष्ठाङ्कः १. अयोगित्वे चतुर्दशगुणस्थानस्थाः २३-२४ पंचस्विन्द्रियेषु गुणस्थानानि २२ णिका: चतुर्विंशतिजिननमस्कारः चतु- सिद्धाश्च ... ११/२५ पर्याप्तय: ... २३ देशजीवसमासनिरूपणप्रतिज्ञा च १ | ११-१३ गतेर्भेदाः, भेदा नामानि २६ षट् कायास्तेषु गुणस्थानानि च २४ निक्षेपनिरुक्तिसत्पदादिगत्यादि गोत्राणि च नरकाणां १२ २७-३६ खरपृथ्वीमणिअपतेजोवायुभिश्चानुगमः ... २१४ तिर्यग्नरगतिनिरूपणं.... १३ बादरवनस्पतिकन्दादिसेवालाजीवनिक्षपोः १५ कर्मभोगभूम्यन्तरद्वीपसमू दिसाधारणभेदाः ... २४|| किमादीनि षडनुयोगद्वाराणि ४ छिमगर्भजार्यम्लेच्छभेदा अनन्तकायप्रत्येकवनस्पतिसत्पदादीनि अष्टानुयोगद्वाराणि ४ नराणाम् | लक्षणानि .... २९ गत्यादीनि चतुर्दश मार्गेणास्थानानि५/१६-२१ देवानां भेदाः भवनपतयः १० ३८-३९ त्रसकाये द्वित्रिचतुष्पंचेन्द्रियभेदा:२९ बहुत्वात् जीवभेदानां चतुर्दश व्यन्तराः ८ ज्योतिष्का: ५क-- | ४०-४४ पृथ्व्यादीनां कुटकोटीमानम् ३१ | भिर्भेदैरनुगमस्य प्रस्तावः ल्पोपपन्नाः १२ प्रैवेयकाः ९ ४५-४७ योनीनां संवृतादयोऽचित्तादयः चतुर्दश मिथ्यादृष्ट्यादीनि अनुत्तराः ५ शीतोष्णाददयश्च भेदाः ३३18 गुणस्थानानि ... ११ | २२ गतिषु चतसृषु गुणस्थानानि २१ | ४८-५० संहननानिक्षतानि केषां कानि च ३४ R८-९ Page #4 -------------------------------------------------------------------------- ________________ अनुक्रमणिकाः ८३ जीवसमासे गाथांका विषयः पृष्ठाङ्कः | गाथांका विषयः पृष्ठाङ्कः | गाथांका विषयः पृष्ठाङ्क: हैमीवृत्तौ |६८ पुलाकादयो निम्रन्थाः ५, तत्र |८१ (३)संज्ञास्वरूपं, संज्ञासु गुणाः ७८ P५१-५२ संस्थानानि ६ तत्स्वामिनश्च, पृ- गुणाश्च ५६ ८२ आहारानाहारकस्वरूपं, अनाहा॥४ ॥ व्यादीनामाकारा: ३५ दर्शनानिष्ठतत्र गुणस्थानानि च ६० रका जीवाः ७९ ५३-५४ शरीराणि ५ तद्वन्तश्च ३६ | ७०-७४ लेश्या:६,तासु गुणाः,पृथ्व्या साकारानाकारोपयोगौ ८३ ५५-५८ योगाः १५ तत्स्वामिनश्च, योगेषु । दिषु नारकेषु वैमानिकेषु च ८४-८६ अजीवस्य स्वरूपं, धर्मास्तिकागुणस्थानकानि च ३८ लेश्याः,द्रव्यभावभेदौ तासां, यादयो भेदाः(१४),धर्मादीनां ५९-५९॥ वेदाः ३, तद्वन्तः तत्र गुणाश्च ४६ गत्यादीनि लक्षणानि ८४ तासां वर्णादिविचारश्च ६३ | प्रमाणभेदा:(४),द्रव्ये प्रदेशवि11६० कषाया:४ तत्र गुणाश्च ४७७५ भव्याभव्यलक्षणं, तत्र गुणाश्च ६९ | भागौ, मानोन्मानप्रमाणप्रति६१-६४ ज्ञानानि५मतेः२८श्रुतस्य १४ ७६-८० सम्यक्त्वघातककर्म, स्पर्धकनि मानगणितभेदाः रसमानं दण्डरअवधेर्भेदाः६, अवधिमन्तः, रूपणं, सर्वदेशघातीनि स्पर्धका ज्ज्वादिमानं च मनःपर्यायभेदो केवलं च ४८ नि क्षयोपशमोपशमक्षयाणां स्व- ३ क्षेत्रप्रमाणे प्रदेशविभागौ, अंगु६५ ज्ञानाज्ञानेषु गुणस्थानानि ५२ रूपं, सम्यक्त्वे गुणाः, तत्रवैमा लाद्यलोकान्तं त्रिविधर्मगुलं सूचीIP६६-६७ चारित्राणि ५ तत्र गुणाश्च ५३ . निकादयो जीवभेदाः प्रतरघनभेदाश्च । ॥४ ॥ ९२ COMESS Page #5 -------------------------------------------------------------------------- ________________ पृष्ठाङ्क: अनुक्रमणिका. जीवसमासे । | गाांकः विषयः पृष्ठाङ्कः | गाथांका विषयः पृष्ठाङ्कः | गाथांका विषयः हैमीवृत्तौ ९४-१०४परमाणोर्लक्षणं, नैश्चयिकव्या बादरसूक्ष्मे पल्योपमे सागरो तमष्टविधमनन्तं च, नोसंख्यावहारिकभेदौ, उल्लक्ष्णश्लाक्षिणपमे च, द्वीपसागरसंख्या, अद्धा ने ज्ञानदर्शनचारित्रनयाः, काद्याः परमाणुत्रसरण्वादय:पल्योपमसागरोपमे द्विविधे, प्रत्यक्षपरोक्षे इन्द्रियप्रत्यक्षाअंगुलवितस्त्यादि प्रमाणांगुलं उत्सर्पिण्यवसर्पिण्या, कर्मका नुमानोपमानां मतित्वं, श्रुतश्रेणिप्रतराद्याः आत्मांगुलं तत्तयभवस्थितयःप्रयोजनं, द्विवि लक्षणं, दर्शननयानां भेदाः...११८ दंगुलमेयानि च ९४ धे क्षेत्रपल्योपमसागरोपमे पृ- १४४-१४९निध्यादृष्ट्यादीनां गुणस्था१०५-११६कालप्रमाणे समयलक्षणमाव व्यादीनां मानं प्रयोजनं च १०९ निनां द्रव्यक्षेत्रकालैः परिमाणं१३४ लिकोच्छ्वासप्राणस्तोकलवमु- १३४-१४३भावप्रमाणे गुणे वर्णादि, श्रुतसं- १५०-१६४रत्नप्रभादिषु नारकमानं, तिर्यहूर्ताऽहोरात्रमासयनवर्षपूख्याने कालिकाद्यक्षरपदादि, ग्मानं पर्याप्तापर्याप्ततिर्यग्मानं वांगपूर्वादिशीर्षप्रहेलिकापर्यंतगणनसंख्याने अनवस्थितश वैक्रियलब्धिमत्तिर्यग्मानं स्त्रीकालनिरूपणं ...१०३ लाकप्रतिशलाकमहाशलाकैरु पुनपुंसकतिर्यग्मानं, (महाद४९१७-१३३पल्यस्वरूपं, वालभरणोद्धरणे, त्कृष्टं संख्यातं नवविधमसंख्या ण्डक:)गर्भजमनुष्यमानं चतु 49545555 Page #6 -------------------------------------------------------------------------- ________________ अनुक्रमणिकाः जीवसमासे ४ विषयः पृष्ठाङ्कः गाथांक: विषयः पृष्ठाङ्कः | गाथांका पृष्ठाकरेगा विषयः हैमीवृत्तीनिकायदेवमानं श्रेणिसूच्यादिक्षेत्रं, नारकविकलहरितसंमू द्धिः,ईशानादिषुरज्जुसंख्या च१७७/5 ना नारकदेवमानं पर्याप्तपृथ्व्य छिमगर्भजपर्याप्तापर्याप्तजल- १९२-२००समुद्घाता: (७) तत्स्वामिनः, प्रत्येकवनस्पतिवहिवायुअपखेचरचतुष्पदपरिसर्पपृथ्व्या दण्डादिप्ररूपणा, मिथ्यादृष्ट्याप्तिपृथ्व्यादिपर्याप्तापर्याप्तबादिमनुष्यभवनपत्यादिदेव दिप्रमत्तादिजीवानां नरकेषु दरसूक्ष्मसाधारणवैक्रियवाशरीरमानं ईशानसहस्राराच्युतान्तदेवेयुपर्याप्तापर्याप्तविकलेन्द्रियमानं१४० १७८-१८२मिथ्यादृक्केवलिसूक्ष्मवादरै षु नरतिर्यक्षु विकलेन्द्रियेषु बा६५-१६६अपर्याप्तमनुष्याद्यनवस्थिता केन्द्रियपर्याप्तवायूनां क्षेत्र, क्षेत्र दरपर्याप्ते च गुणद्वारा स्पर्शना, नां मानमुपसंहारश्च जीवद्रव्य स्पर्शनाभेदः, धर्मादीनां च क्षेत्र१७३ अजीवानां तु सा स्वयं १८६ मानस्य १६२ १८३-१९१लोकस्य अधस्तिर्यगूर्ध्वलोका- २०१-२१२एकजीवानानाजीवेषु भवायुःका१६७ अजीवद्रव्ये धर्मास्तिकायादी नां च संस्थानं, जम्बूलवणधात लादिप्रतिज्ञा, नरकेषु असुरनां मानं कीपुष्करमानुषोत्तररत्नप्रभा नागादिषु व्यन्तरज्योतिष्कश१६८-१७७क्षेत्रे धर्मास्तिकापादयो नो दिपृथ्वीमानं, उपरिप्रदेशव क्रादिदेवेषु परापर भवायुषी, ॐॐॐॐॐॐ Page #7 -------------------------------------------------------------------------- ________________ अनुक्रम णिकाः जीवसमासे गाथांकः विषयः पृष्ठाङ्कः | गाथांका विषयः पृष्ठाङ्क | गाथांकः विषयः हैमीवृत्ती. पृथ्व्यादिद्वीन्द्रियादिगर्भजेतदृगादीनां तिर्यग्नरयोर्मिध्या रश्चां असंझितिरश्चां तेजोवा॥ ७॥ रजलस्थलखेचरसाधारणानात्वादीनां, एकेन्द्रियादिपृथ्व्या युशेषतिरश्चां तमस्तमसा आमायुः दिकाययोगादिस्त्रीवेदादिक्रो नतादीनां सुरनारकाणां गति२१३-२१८सुरनारकतिर्यग्नरैकेन्द्रियनि धादिमतिज्ञानाज्ञानादिदर्श स्थान २५१ गोदबादरसूक्ष्मपर्याप्तबादर नचारित्रलेश्याभव्यसिद्धाहा- २४७-२४९एकेन्द्रियाणां च्यवनोत्पातौ त्र- 13 संख्यातवर्षायुस्तिर्यग्नरपर्या रकानां स्थितिः २१७ सजीवानामुत्पत्तिच्यवनयोःसंतपंचेन्द्रियत्रसानां कायस्थिति:२००२३५-२३६अन्तर्मुहूर्तसमयमाना भावाः २४० ख्या नैरन्तयं च, सिद्धानां सिPR१९-२३४मिथ्यादृष्ट्यादीनां कालमानं २३७-२४२छेदोपस्थापनीयपरिहारकाणां द्विकालः संख्या च २५५ सास्वादनमिश्रेषु एकजीव ना जघन्येतरकाली, नानाजीवाश्रि- २५०-२५६नारकाणामुत्पादोद्वर्त्तनयोरन्तनाजीवांश्चाश्रित्य मिध्यात्वे एतो योगकालः, धर्मादीनां पुद्र रंत्रसस्थावरबादरसूक्ष्मप्रत्येकेकीवस्य अविरतादीनां ज लानां च स्थितिकालः २४६ तरेषामन्तरं बादरसूक्ष्मानगो- ४ धन्येतरे चरकादिषु च मिध्या- २४३-२४६अन्तरस्वरूपं, नराणां संझिति दानां प्रत्येकानों असंझितिर्य ESSSSSSSSSESSAGE ॥७ ॥ Page #8 -------------------------------------------------------------------------- ________________ जविसमासे हैमीवृचौ ॥ ८ ॥ गाथांकः विषयः नपुंसकानां सौधर्मादीनां देवगतौ तत्र तत्रोत्पादोद्वर्त्तनयोरन्तरं पृष्ठाङ्कः गाथांकः २५९ १२५७-२६४ मिध्यात्व सास्वादनादीनामाहारकादीनां छेदोपस्थापनीयादीनामुत्कृष्टो जघन्यश्च विरहः, सम्यक्त्वदेशीवरतिसर्वविरतीनामन्तरं अजीवानां च विषयः २६५-२७०भावाः ६, कर्मस्ववतारः, भेदाः अजीवे भावो २८२ २७१-२८४गतितिर्यगादिस्त्री नारकादि २७० पृष्ठाङ्कः गाथांकः विषयः २८५ - २८६ प्रन्थोपयोगफलं प्रशस्तिः धर्मादितिर्यग्गतिदेवगतिजाति काय गुणस्थानि नारकदेव तिर्यग्मनुष्य गुणस्थानि (योगवेदकषाय लेश्यादृष्टिज्ञान) अजीव द्रव्यतत्प्रदेशाल्पबहुत्वं २९९ इति जीवसमासः पृष्ठाङ्कः ३०० ३०१ अनुक्रम णिका. ॥ ८ ॥ Page #9 -------------------------------------------------------------------------- ________________ जीवसमासे मल हेम-वृत्तिं ॥ १ ॥ 3456 श्रीमन्मलवारिहेमचन्द्रसूरिसूत्रित विवरणयुतः श्रीजीवसमासः ॥ अर्हम् ॥ यः स्फारकेवलकर जंगतां निहत्य, हार्द तमः प्रकटिताखिलवस्तुतत्त्वः । नित्योदितः सुखरैः स्तुतपादपद्मोऽपूर्वो रविर्विजयते स जिनेन्द्रवीरः ॥ १ ॥ प्रणमामि चरणयुगलं तेषां श्रीगौतमादिसुरीणाम् । यैर्जलदैवि ॠष्ट सूत्रजले व्यवसुधासु || २ || कामधेनुरिवाशेषकामितार्थप्रसाधिनी । या स्तुता सर्वगीर्वाणः स्तौमि तां श्रुतदेवताम् ॥ ३ ॥ विशेषतच त्वाऽऽत्मगुरूणां पदपङ्कजम्। वृत्ति जीवसमासस्य, वीतविघ्नः प्रवम्यहम् ॥ ४ ॥ तत्र चायुर्वलमेधादिभिरपचीयमानान् साम्प्रतकालीनजन्तून् समवलोक्य तदनुग्रहार्थमन्यत्र विस्ताराभिहितान् जीवगुणस्थानादिकान् भावान् सक्षिप्य प्रतिपादयितुं जीवसमाससज्ञितं प्रकरणं चिकीर्षुराचायों निःशेषप्रत्यूहोपशमाय मङ्गलगर्भा' प्रेक्षावत्प्रकृत्यर्थं सम्बन्धाभिधेयप्रयोजनगर्भा च गाथामाह दस चोदस य जिणवरे चोदसगुणजाणए नमसित्ता । चोद्दस जीवसमासे समासओऽणुक मिस्सामि ॥ १ ॥ व्याख्या - दश चतुर्दश च जिनवरांन-चतुर्विंशतिसहख्यांस्तीर्थकरानित्यर्थः ' नमस्कृत्य ' प्रणिपत्य, किमित्याह-- ' चोइसजीवसमासे' इत्यादि, जीवानां समस्तजीवास्तिकायगतानामनन्तानां जन्तुनां समाताः सग्राहकाः सङ्क्षेपाः चतुर्दश च ते जीवसमासाथ तान् वच्यमाणस्वरूपान् सिद्धान्तमहोदधिभणनापेचया प्रस्तावान मंगलादि गा १ ॥ १ ॥ Page #10 -------------------------------------------------------------------------- ________________ 900 जीवसमासानुगमद्वारावि गा. २ 'समासतः' सङ्क्षेपतः 'अनुक्रमियामि' भणियामीतिसम्बन्धः, जीवसमासाश्चेह चतुर्दश गुणस्थानकान्यबसेयानि, मिथ्यादृष्टिसास्वादनादिभेदतस्तैरपि समस्तजन्तुसङ यहाद्, - एतदेव सूचयतेदं विशेषणमकारि, कथम्भूतान् जिनवरान् ?-चतुर्दशगुणान् मिथ्यादर्शनादीन् जानन्तीति चतुर्दशगुणज्ञाबकास्तानिति, अन्यथा हि तीर्थकराः | समस्तमपि वस्तुनिवहं जानन्त्येव, किमनेन निर्यि चतुर्दशगुणज्ञायकत्वविशेषणेन ?, तस्मादिह प्रकरणे चतुर्दशगुणस्थानरूपा ये जीवसमासा मयाऽभिधास्यन्ते तान् । सम्यगशेषविशेषापेतांस्तीर्थकरा एव जानन्ति, अहं तु तदुक्तानुसारेण सङ्क्षेपतः किचित्तान् भणियामीत्येतदेव सूचयतेदं विशेषणमुपादायीति स्थितं, केवलं गुणस्थानकान्तर्गतानि तद्भणनाक्रमायातानि सूक्ष्मै केन्द्रियबादरैकेन्द्रियद्वीन्द्रियतीन्द्रियचतुरिन्द्रियासझिपन्चेन्द्रियसझिप चेन्द्रियरूपाण्यपि जीवसमासस्थानानि प्रत्येकं पर्याप्तापर्याप्तभेदभिन्नानि चतुर्दशेहाभिधास्यन्त इत्यवसेयमिति। तदत्र पूर्वार्द्धन विघ्नवातविघाताय तीर्थकरनमस्कारो वर्णितः, 'चउदसजीवसमासे' इत्यभिधेयपदं, तदनुक्रमणं तु प्रयोजनमित्यभिधेयप्रयोजने साक्षादुक्के, सम्बन्धस्तु प्रकरणप्रयोजनयोः साध्यसाधनलक्षणः सामर्थ्यादेव गम्यत इति साक्षान्नेोक्तः, तदुक्तम्-“शास्त्रं प्रयोजन चेति, सम्बन्धस्याश्रयावुभौ। तदुत्तपन्तर्गतस्तस्माद, भिन्नो नोक्तः प्रयोजनात् ॥ १॥" अनेन चाभिधेयादिदर्शनेन प्रेक्षावन्तः प्रवृत्तिता भवन्ति, यदाह-"उक्तार्थ | ज्ञातसम्बन्ध, श्रोतुं श्रोता प्रवत्तते । शास्त्रादौ तेन वक्तव्यः, सम्बन्धः सप्रयोजनः ॥१॥” इति गाथार्थः ॥ १॥ केन.पुनरुपायेनेते जीवस्मासा अनुक्रमणीयाः ? इत्याह निक्लेवनिरुत्तीहिं अट्ठहि याणुओगदा-हिं। गइयाइमग्गणाहि य जीवसमांसाऽणुगंतव्वा ॥२॥ व्याख्या-निक्षेपणं निक्षेपः-समयप्रसियो नामस्थापनेत्यादिनाव चानन्तरं वक्ष्यमाणस्वरूपः, निश्चितक्तिनिरुक्तिः, निश्चयेन वोच्यतेऽर्थोऽनयेति निरुक्तिः । जीवति जीविष्यति जीवितवानिति जीव इत्यादिः शब्दव्युत्पत्तिरित्यर्थः, एताभ्यां निक्षेपनिरुक्तिभ्यां 'जीवसमासाः' उक्तस्वरूपाः 'अनुगन्तव्याः' :व्याख्येया इति सम्बन्धः, तथाऽनुरूपं सूत्रस्यार्थेन योजनमनुयोगो-व्याख्यानं तस्य द्वाराणि-उपायभूतानि मुखान्यनुयोगद्वाराणि तानि च “किं कस्स केण कत्थ वे" त्यादिना वक्ष्यमाणानि षट्" संतपयपस्वणये " त्यादिना वक्ष्यमाद्यान्यष्टौ, तैः षड्भिरष्टभिश्चानुयोगद्वारींवसमासा व्याख्येयाः, मार्गणा-जीवादिवस्तूनां सदसत्त्वादिप्रकारेण नरकगत्यादिषु अन्वेषया । ॥२॥ Page #11 -------------------------------------------------------------------------- ________________ ॥ 3 ॥ निक्षेपाः गा.३ गतीन्द्रियकायादिषु मार्गणा गत्यादिमार्गणास्ताभिश्व जीवसमासा अनुगन्तव्या इति गाथासमासार्थः ॥ ३ ॥ विस्तरार्थं विभणिषुः स्वयमेव सूत्रकारो निक्षेफ्स्वरूपं तावदाह नामंठवणा दव्वे भावे य चउध्विहो य निक्खेवो। कत्थइ य पुण बहुविहो तयासयं पप्प कायवो ॥३॥ व्याख्या नामस्थापनाद्रव्यभावभेदात्सामान्येन चतुर्विधो निक्षेपो भवति, स च प्रस्तुते इत्य योज्यते—जीव इति नाममात्र नामजीवः, नाम चासो जीवश्चेतिकृत्वा, यस्य वाऽचेतनस्य (सचेतनस्य वा) वस्तुनो जीव इति नाम क्रियते स नामजीवः, नाम्ना-नाममा, ण जीवो नामजीय इति हेतोः, :चित्रकर्मलप्यकर्माक्षादिषु स्थाप्यमानः स्थापनाजीवः, यस्य तु जीवस्यैव स्तोऽपि ज्ञानादीन् लेष्ट्वादिव्यावृत्तिप्रभृतीश्च पर्यायानवगणाय्य केवलं तद्वियुक्त जीवमात्र विवक्ष्यते सः द्रव्यजीवो, गुणपर्यायवैकल्यविवक्षया द्रव्यमानत्वात् । अथवाऽनुपयुक्तो जीवो, द्रव्यजीवः, 'अनुपयोगो द्रव्य मिति वचनात्, यदिवौदारिकादिशरीरद्रव्येण सह जीवस्यान्योऽन्यानुगतत्वाद् द्रव्यस्य च प्रधानतया विवक्षितत्वाद् द्रव्यभूतो जीवो द्रव्यजीवः, यथा भोगी पुरुषोऽपि भोगपुरुष उच्यते एवमौदारिकशरीरादिद्रव्यवान् जीवोऽपि द्रव्यजीव इत्यर्थः, प्रौदयिकादिभावयुक्तस्तु ज्ञानादिगुणसमन्वितो भावजीवः, इह च-" जत्थ य जं जाणिज्जा निक्खेवं निक्खिवे निरवसेसं । जत्थवि य न जाणिज्जा चउकयं निक्खिवे HASI. तत्य ॥ १॥". इति वचनाद्वस्तूनां :निक्षेपो बहुविधाऽपि संभवति, यथा-"नाम ठवणादबिए खित्ते काले भवे य भावे य। एसो खलु मोहिस्सा निक्खेवो होइ सत्तविहो ॥ १॥" तथा "नाम ठवणा दविए खित्ते काले भवे य भावे य । पज्जवलोगे य तहा महविहो लोगनिक्लेवो ॥ १॥ नाम ठवणा दविए आहे भव तब्भवे य भोगे य। संजम जस कित्ती जीवियं च तं भरागाई दसहा ॥ २ ॥” इत्यादि। यत्र पुनः प्रज्ञावैकल्यादिकारणाहुविधो निक्षेपो न ज्ञायते तत्रापि नामस्थापनाद्रव्यभावलक्षणं चतुष्टयं निक्षिपेदेव, तस्य सर्वव्यापकत्वात्सुप्रतीतत्वाच, तदेवमत्रापि चतुष्टयनिक्षेपः प्रदर्शितोऽथ बहुविधनिपप्रदर्शनार्थमुत्तरार्द्धमाह- कत्था य पुणे' त्यादि, कापि पुनर्वस्तुनि बहुविधो यथासम्भवं पञ्चषट्सप्तादिविधोऽपि निक्षेपः कर्तव्यः, किं कृत्वा इत्याह । Page #12 -------------------------------------------------------------------------- ________________ ॥४॥ तस्य-निक्षेशव्यद्रव्यस्याश्रयो-निक्षेप्यविषय आधारक्षेत्रकालादिस्तं प्राप्य-आश्रित्येति, तथाहि-प्रस्तुते क्षेलपर्याय प्रधानो (जीवः क्षत्र) जीव आयुष्कादिः कालजीवः चक्रक्त्या अनुयोगद्वारादिभोंगजीवः गणधरादिः संयमजीव इत्यादि स्वम याऽभ्यूह्य वाच्यमिति गाथार्थः ॥ ३॥ तदेवं निक्षेपद्वारेण व्याख्याता जीवसमासाः, निरुक्तिस्तु जीवति जीवित्र्यतीत्यादिना से षटकमष्टकं दर्शितेव, साम्प्रतं षडनुयोगद्वारदर्शनार्थमाह | च गा. ४-५ किं कस्स केण कत्थ व केवचि कइविहो उ भावोत्ति। छहिं अणुओगदारोहिं सवभावाऽणुगंतव्वा ॥४॥ एतैः किमादिभिरनुयोगद्वारैः सर्वेऽपि जीवाजीवादयः पदार्थाः 'अनुगन्तव्याः' व्याख्येयाः, तत्र जीवपदार्थस्य प्रस्तुतत्वात्स एवेह तावचिन्त्यते, यथा-किं वस्तु जीव इत्यभिधीयते । इति प्रश्न निर्वचनमिदं द्रष्टव्यं-गथौदधिकादिभावयुक्तं सचेतनद्रव्यं जीवः १ कस्यासौ जीवः इति स्वस्वामिसम्बन्धप्रश्न विवक्षामानादात्मन एव सत्को जीवो नापरस्य, अथवा कस्य प्रभुर्जीवः? इति प्रश्न आत्मीयस्यैव वस्तुरूपस्य जीवस्तत्तत्या प्रभुन बाह्यस्य धनकनकादेः, इहापि तस्य व्यभिचारित्वादिति २, M केन कारणकलापेन निष्पन्ना जन्तुः १, न केनचिड़, व्यार्थतया नियत्वेनाकत कत्वाउजीवस्य ३, कमासौःजीव ? त्यकपर्यन्तशरीरमाने लोक वा ४, कियचिरं कालमसौ भवति?, सर्वकालं, द्रव्यताऽनाद्यपर्यवसितत्वाउजीवस्य ५, 'कइविडा उ भावात्ति' कतिविधोऽतो भाषा ? जोत्र इयर्थः, तत्रौदधिकादिभावानां षडिवधत्वात् तद्यु कस्यैव च | भावजीवत्वात् धर्मभेदाच धर्मिणोऽपि कथञ्चिद्दात्पट्यिा भावजीव इति, यदिवा 'काविहो उ भावो 'त्ति ' कतिविधः' कतिभेदो भावः पुनः कस्य जीवस्य मलभ्यते ? इति प्रश्न निर्वचनमुच्यते –क्षाधिकपारिणामिकभावद्वयं सिद्धस्य लभ्यते, औदयिकक्षायोपशमिकपारिणामिकलक्षणं भाववयमेकद्वित्रिचतुरिन्द्रियाणां, नुष्यवर्जपञ्चन्द्रियाणां तु तितयमिदमेय, चतुर्थस्नु केषाञ्चिदौपशमिकः क्षायिको वा भावो लभ्यते, मनु-याणां तु केशञ्चिदेते पञ्चापि भावाः प्राप्यन्ते, षष्ठस्तु सांनिपातिकः सिद्धादीनां सर्वेषामप्यनुगतो लभ्यत एव, द्वषादिभावसन्निपातस्य सर्वत्र प्रतिपादितत्वादिति गाथार्थः ॥ ४॥ अथाष्टानुयोगद्वारनिरूपणार्थमाह संतपयपरूवणया दव्वपमाणं च खित्तफुसणा य। कालंतरं च भावो अप्पाबहुयं च दाराई ।।५।। ॥४ ॥ Page #13 -------------------------------------------------------------------------- ________________ ॥५॥ व्याख्या– सदित्येतत्पदं सत्पदं, जीवादीनां सत्त्वमिति तात्पर्यं तस्य गत्यादिमार्गणाद्वारेषु प्ररूपणता कार्या, यथा व नरकगत्यादौ कि तत् मिथ्यादृष्ट्यादिकं जीवस्य स्यात् ? इति तथा द्रव्यप्रमाणं चिन्तनीयं यथा व नरकगत्यादौ कियन्ति जीवद्रव्याणि प्राप्यन्ते इति तथा क्षेत्र वक्तव्यं यथा को जीवः कियत् - लमवगाहयति ?, तथा को जीवः कियत्क्षेल स्पृशति ? इत्येवंलक्षणा स्पर्शना च वाच्येति, तथा कस्य जन्तोः कियान् स्थितिकालः ? इत्यादि च निरूपणीयं, तथा नारकादीनां निरन्तरमुत्पद्यमानानां कदाचिदन्तरमपि भवति, तत् व कियत्प्रमाणं भवति ? इत्यादिस्वरूपमन्तरं प्रदर्शनीयम् अवान्तरे के जीवाः केषां कतिभागे वर्त्तन्ते इत्यादिलक्षणं भङ्गद्वारमप्यावश्यकादिषु दृश्यते तदिहाल्पबहुत्वद्वारान्तर्भावादिना केनचित्कारणेन नेोक्तमिति द्रष्टव्यं तथा क्षायिकादिभावानां मध्ये को जीवः कस्मिन् भावे क्त्तते ? इत्यादिलक्षणो भावः परिभावनीयः, तथा नारकादिजन्तुराशीनां च परस्परं कः कस्मादल्पो बहुर्वा ? इत्यादिलक्षणमल्पबहुत्वं विचारणीयमित्यष्टौ द्वाराणि जीवसमासव्याख्यानोपायरूपाणोति गावातङनेपार्यो, विस्तरार्थं तु सूत्रकारः प्रकरणररिसमाति यावद्वदयतीति ।। ५ ।। अथ गत्यादिमार्गेणाद्वाराययाहगइ इंदिए य काए जोए वेए कलाय नाणे य। संजम दंसण लेला भव सम्मे सन्नि आहारे ॥६॥ गतयो - नरकगत्यादिकास्तासु सत्पदप्ररूपणा दिद्वारेण जीवभेदा मिथ्यादृष्ट्यादयो मार्गणीयाः एवमिन्द्रियकाययोगवेदकषायज्ञानसंयमदर्शनलेश्या भव्यसम्यक्त्व सञ्ज्ञाऽऽहारकलक्षणेष्वपि त्रयोदशत्रु स्थानेभव जीवभेदाञ्चिन्तनीयाः, अत एवेतानि चतुर्दशापि मार्गणास्थानान्युच्यन्ते, जीवादिवस्तूनामेतेषु मृग्यमाणत्वात्, • जीवभेदानां चैव चिन्तनं विस्तरेण सूत्रकार एवं करिव्यतीति गायार्थः ॥ ६ ॥ नन्वा चतुईश जोवमाता व्याक्येयत्वेनेह प्रतिज्ञाताः तत्किं जीवसङ्ग्रहका भेदाः प्रकारान्तरेणापि संभवन्ति येन चतुर्दशेति विशेषणं विहितमित्याशङ्क्यान्यानपि समस्त जीवास्तिकायसङग्राहकान् भेदान् दर्शयन्नाह - आहारभव्वजोगाइएहिं एगुत्तरा बह भेया । एत्तो उ चउदसण्हं इहाणुगमणं करिस्सामि ॥ ७ ॥ व्याख्या – इहोपयागलक्षणो जीव इत्येको जीवसमासः, सर्वेषामपि जन्तूनामनेनैकेनैव भेदेन सङ्ग्रहात् मयं चोत्सर्गसिद्धत्वात्सुप्रतीतत्वाच्च सूत्रेऽनुकोऽपि चतुर्दश मार्गणाः बहुभेदा: गा. ६-७ ॥ ५ ॥ Page #14 -------------------------------------------------------------------------- ________________ ॥ ६ ॥ स्वयमभ्यूयः, तथा-" विग्गहगइमावना केवलियो समुहया अजोगी य। सिद्धा य प्रणहारा सेसा आहारगा जीवा ॥ १ ॥” इति वचनादाहारकानाहारकभेदत द्विधा जीवसमासः, तथा मुक्तिगमनयग्यो भव्यस्तद्गमनायोग्य स्त्वभव्यः सिद्धरंतु न भव्यो नाप्यभव्य इत्येवं त्रिधा जीवसमासः, तथा मनोवाक्काययोगैस्तदभावेन च चतुर्द्धा आदिग्रहणात्क्रोधमानमायालो भैस्तदभावेन पञ्चधा, तथा मिथ्यात्वसास्वादनौपशमिक क्षायिक क्षायोपशमिकमित्रसम्यक्त्वभेदात्षोढा, तथा कृष्णादिलेश्याषट्केनो तदभावे च सप्तधा, तथा वेदना कषायमरणवै क्रियाहारक तेजः केवलिसमुद्घातैस्तदभावेन चाष्टघा, तथाऽण्डजपोतजजरायुजरसजसंस्वेदजसंमूर्च्छ जोद्भिन्नौपपातिकःयौनिक भेदान्नवधा, तथा पृथिव्यप्त जो वायुवनस्पतिद्वीन्द्रिय लीन्द्रिय चतुरिन्द्रियपञ्चेन्द्रियानिन्द्रियभेदाद्दशधा तथा पर्याप्तापर्याप्त कद्वित्रिचतुष्पञ्चेन्द्रियभेदादनिन्द्रियैः सहेकादशधा तथा ज्ञानपञ्चकाज्ञानत्रयसम्बन्धिभिरष्टभिः साकारोपयोगैश्चक्षुरचक्षुरवधिकेवलदर्शनसम्बन्धिभिश्चतुर्भिरनाकारोपय गैर्द्वादशधा तथा पर्याप्तापर्याप्तष्टथिव्यप्त ेजोवायुवनस्पतिकायत्रसभेदादकायप्रक्षेपाच्च त्रयोदशधा, 'मिच्छद्दिही सासायणे य तह सम्ममिच्छदिही ये ' त्यादिचतुर्दशगुणस्थानभेदाच्चतुर्दशधा तथा पर्याप्तापर्याप्तसूक्ष्मबादरै केन्द्रियद्वित्रिचतुरिन्द्रियासज्ज्ञि सशिपचेन्द्रियैर्मुचश्च पञ्चदशधा तथा चतुर्विधवाग्योग्चतुर्विध मनोयोगराविधकाय योगैस्तद्भावेन च षोडशधा, एवमाद्ये कोतरया वृद्ध्या बहवो जीवसमासभेदाः सम्भवन्ति अतश्चतुर्दशजीवसमास इति विशेषणमादौ कृतम् एतेभ्यो मध्याच्चतुर्दशानामेव जीवभेदानामिह ग्रन्थेऽनुगमनं व्याख्यानं करिष्यामि, तुरेकारार्थः, स च चतुर्दशानामेवेत्यत्र योजित एव, आह- ननु यद्यपरेऽपि जीवभेदाः संभवन्ति तत्किमिति शेषपरिहारेण चतुर्दशैवेह व्याख्यायन्ते इति, उच्यते, अमीषां बहुतरविचारविषयत्वेन विशिष्टशिष्य मतिव्युत्पत्तिसम्भवतो विशेषोपयोगित्वादिति गाथार्थः ॥ ७ ॥ के पुनस्ते चतुर्दश जीवसमासा येऽल व्याख्यास्यन्ते : इत्याह मिच्छा १ ssसायण २ मिस्सा ३ अविरयसम्मा ४ य देसविरया ५ य विरया पमत्त ६ इयरे ७ अयुव ८ अणियहि ६ हुमा १० य ॥८॥ उवसंत ११ खीणमोहा १२ सजोगिकेवलिजिणो १३ अजोगी १४ य । चोद्दस जीवसमासा कमेण एएऽणुगंतव्या ॥ ६ ॥ जीवसमासाः १४ ( गुण) स्थानकानि ) गा ॥ ६ ॥ Page #15 -------------------------------------------------------------------------- ________________ 101 व्याख्या- 'मिच्छत्ति इह सूचामालत्वात्सूतस्य यथासम्भवं सर्वतैकदेशेन समुदायो गम्यते, ततश्च भक्षितहत्पूरपुरुषस्य सिते पीतप्रतिपत्तिवन्निमध्या-विपर्यस्ता दृष्टिः- अर्हत्प्रणीतवस्तुप्रतिपत्तिर्यस्य स मिथ्यादृष्टिः, मिथ्यात्वमोहनीययः मोंदयानिदृष्टयथाऽवस्थिततत्त्वार्थश्रद्धानरहित इत्यर्थः उक्तञ्च – “त' मिच्छतं जमसद्द गां तचाग होइ भावाणं । संसइयमभिग्गहियं प्रणभिग्गहियं च त तिविहं ॥ १ ॥” अपरञ्च—“ पयमक्खरंपि एक्कपि जो न रोएइ सुत्तनिहिडौं । सेयं विमिच्छि जमालव्य || २ ||" समस्तजीवराशेानन्ततमभागरहिताः शेषाः सर्वेऽपि जीवा मिध्यादृष्टय : १ । 'आसायण त्ति आयम्- प्रौपशमिकसम्यक्त्वलाभलक्षणं सादयति अपनयतीति आसादनं-अनन्तानुबन्धिकषायवेदनमिति, नैरुको यशब्दलोपः सति ह्येतस्मिन्ननन्तानुबन्धिकषाय वेदनेऽनन्तसुखफलदो निःश्रेयसतरबीजभूत औपशकिसम्यक्त्वलाभो जघन्यतः रमयेनं.त्कृष्टतः षड्भिरावलिका भिरपगच्छतीति प्रासादन्यो गाजीवोऽप्यासादनः स चासौ सम्यग्दृष्टिश्वासादनसम्यग्दृष्टिः, अथवा आसमन्ताच्छातयति-स्फोटयत्योपशमिकसम्यक्त्वमित्याशातनं अनन्तानुबन्धिकषाय वेदनमेव तद्योगाज्जीवोऽप्याशातनः स चासौ सम्यग्दृष्टिचेत्याशा तनसम्यग्दृष्टिः, यदिक सम्यक्त्वरसमयाप्यास्वादयति न पुनः सर्वथा परित्यजतीत्यास्वादनः स चासौ सम्यग्दृष्टि त्यास्वादनसम्यग्दृष्टिः, अयं च यथा भवति तथोच्यते-इह गम्भीरापारसंसारसागरमध्यविपरिवर्त्ती जन्तुः रुबलदुःखपादपबीजभूतमिध्यात्वप्रत्यय मनन्तान् पुद्गलपरावर्त्तनिनन्तानि दुःख क्षारमनुभूय कथमपि तथाभव्यत्व परिपाकवशा द्विरिसरिदुपल, लनाकल्पेनाध्यवसायरूपेणानाभोगनि तितेन यथाप्रवृत्तकरणेनायुर्वर्जानि ज्ञानावरणादिकर्माणि पृथगन्तः सागरोपमकोटीको टिस्थितिकानि करोति, अल चान्तरे तथाविधकर्ममलपटलतिरस्कृतजीववीर्य विशेषाणामसुमतां दुर्भेयः कक शनिविडचिर गूढग्रन्थिरिव कर्मपरिणामजनितो निविडरागद्वेषपरिणामरूपोऽभिनंपूर्वी ग्रन्थिर्भवति, तदुक्तं" गठित्ति सुदुभेओ कक्खडथरारूढगूढगंटिव्व । जीवस्स कम्मजणियो घणरागद्द सपरिणामो ॥ १ ॥” अमुं च ग्रन्थि ं यावदभव्या अपि यथाप्रवृत्त करणे क्षपथित्वाऽनन्तशः समागच्छन्त्येव ततो ग्रन्थिभेदं कर्तुमसमर्थः पुनरपि व्यावृत्य संक्ले शवशादुत्कृष्टस्थितीनि कर्माणि कुर्वन्ति, कश्चित् पुनर्महात्मा समासन्ननिवृत्तिसुखः समुल्लसितप्रचुरदुर्वारवीर्यप्रसरः प्रच्चण्डकुलिशदण्डेनेव भूधरं यथोक्तप्रन्थिमननुभूतपूर्व तथाविधविशिष्टविशुद्धपात्मकेनापूर्वकरणेन तं भित्त्वा विशिष्टतरविशुद्यात्मकमेवानिवृत्तिकरणमनु 0 गुणस्थानक स्वरूपम् ॥७॥ Page #16 -------------------------------------------------------------------------- ________________ गुगास्थानकानि RAM भवन् मिथ्यात्वस्थितेरुदयक्षणादारभ्यान्तमतदुपरितत्प्रदेशवेद्यमिथ्यात्वदलिकवेदनाऽभावल्पमन्तरकरणं करोति, एतस्मिंश्च कृते मिथ्यात्वमोहनीयस्य कर्मणः स्थितिद्वयं भवति अन्तरकरणादधस्तनी अन्तम हुर्तमात्रा प्रथमस्थितिः तस्मादेवापरितनी अन्तम होनाऽन्तःसागरोपमकोटीकोटिप्रमाणा शेषा द्वितीयस्थितिः, स्थापना, तत्र प्रथमस्थितौ मिथ्यात्वदलिकवेदनादसौ मिथ्यादृष्टिरेव, अन्तमहुर्तेन वा पुनस्तस्यामधस्तनस्थितौ क्षपितायामन्तरकरणप्रथमरूमय एव मिथ्यात्वदलिकवेदनाऽभावादौपशमिकं सम्यक्त्वमवाप्नोति, यथा हि वनवह्निः पूर्वदग्धेन्धनमूषरं (वा) प्रदेशमवाप्य विध्यायति तथा मिथ्यात्ववेदनाग्निरपि तत्प्रदेशवेद्यमिथ्यात्वदलिकाभावरूपमन्तरकरणमवाप्य विध्यायत्येव, तस्यां च परमनिधिलाभाकल्पयामान्तर्मोहुत्तिक्यामुपशान्ताद्धायां जघन्येन स्मरशेषायामुत्कृष्टतः षडावलिकावशिष्टायां कस्यचिन्महाविभीषिकोत्थानवाल्पोऽनन्तानुबन्धिकषायोदयः सम्पद्यते, तदुदये चायमा- | सादनसम्यग्दृष्टिर्भवति, उपशमणिप्रतिपतितो वा अनन्तानुवन्धिकषायोदये प्रासादनसम्यग्दृष्टितां कोऽप्यवाप्नोति, जघन्यतः समयादुत्कृष्टतः षडावलिकाभ्यः पुनरूद्ध मवश्यं मिथ्यात्वोE दयादसौ मिथ्यादृष्टिरेव भवतीत्यलं विस्तरेण, एते चासादनसम्यग्दृष्टयः कदाचिदुत्कृटतोऽसङ्ख्येयाः प्राप्यन्त इति सविरोषमुपरिष्टाद्वक्ष्यत इति । 'मिस्वाति सम्यक् च मिथ्या चेत्येव मिश्रा दृष्टियस्येति मित्रदृष्टिः, इदमत्र हृदयम्-अनन्तरवर्णितविधिना लब्धेनौषधविरोक्कल्पेनौपशमिकसम्यक्त्वेन मदनकोद्रवबदशुद्धं दर्शनमोहनीय कर्म जोवः शोधयित्वा व त्रिधा करोति, तयथा शुद्धमर्धविशुद्धमविशुद्धं चेति, स्थापना, त्रयाणां चैतेषां पुजाना मध्ये यदाऽर्धविशुद्धः पुञ्ज उदेति तदा तदुदयवशाद विशुद्धमहंइष्टतत्त्वश्रद्धानं भवति जीवस्य ततोऽसौ मिश्रदृष्टिरुच्यते, सम्यग्मिथ्यादृष्टिरित्यर्थः, अन्तमहा चैतस्मिन् गुणस्थानेऽवतियते, तह सम्यक्त्वं मिथ्यात्वं वाऽवश्यं गच्छति, आहच—"मिच्छामो संकेती अविरुद्धा होइ सम्ममीसेसुं । मीसामो वा दोसु सम्मा मिच्छ न पुण मीसं ॥१॥" [मिथ्यात्वात् सम्यत्तमिश्रयोः संक्रान्तिरविरुद्धा भवति । मिश्राद्वा द्वयोः सम्यक्त्वात् मिथ्यात्वे | मित्रे तु न ||१11] एतेऽपि मित्रदृष्टयः कदाचिदुत्कृष्टतोऽसयेयाः प्राप्यन्त इत्ययत्रैव वक्ष्यत इति ३। 'अविरयसम्मा य' ति विरमते-सावधयोगेभ्यो निवर्तत - इति 'गत्याकर्मके' त्यादिना कर्तरि विहिते क्तप्रत्यये विरतो न तथा विरतः, अथवा नपुंसके भावे कप्रत्यये विरमणं विरतं-सावद्ययोगप्रत्याख्यानमेव नास्ति विरतमस्येयविरतः स चासौ सम्यग्दृष्टिश्चेत्यविरतसम्यग्दृष्टिः, अयमत्र भावार्थः- यः पूर्वोत्वर्णितौपशमिकसम्यग्दृष्टिः शुद्धदर्शनमोहपुजोदयवर्ती वा क्षायोपशमिकसम्यग्दृष्टिः क्षीणदर्शनसप्तको वा Page #17 -------------------------------------------------------------------------- ________________ क्षायिकसम्यग्दृष्टिः परममुनिप्रणीतां सावद्ययोगविरतिं देशतः सर्वतो वा सिद्धिसौधाध्यारोहणनिःश्रेणिकल्पां जानन् अप्रत्याख्यानप्रत्याख्यानावरणकषायोदयविध्नितत्वान्नाभ्युपगच्छति गुणास्थानकानि न च तत्पालनाय यतते स इहाविरतसम्यग्दृष्टिरुच्यते, एते चाविरतसम्यग्दृष्टयोऽसङ्ख्याताः सर्वदैव प्राप्यन्त इति बहुवचनं, 'चः' समुच्चये, एवमन्यत्रापि ४। 'देसविरयत्ति सर्वसावधयोगस्य देशे-एकव्रतविषये स्थूलप्राणातिपातादिसर्वव्रतविषयानुमतिवर्जसर्वसावधयोगान्ते विरत -विरतिर्यस्यासौ देशविरतिः, सर्वसाक्ययोगविरतिस्त्वस्य नास्ति, प्रत्याख्यानावरणकषायोदयनिवारितत्वादिति, देशविरतिश्चासौ सम्यग्दृष्टिश्च देशविरतिसम्यग्दृष्टिः, उक्तञ्च–“सम्मइंसणपहिलो गिराहतो विरइमप्पसत्तीए । एगधयाइचरिमो अणुममितेत्ति देस्जई ॥१॥ परिमियमुवमेवंतो अपरिमियमणतयं परिहरंतो। पावइ परम्मि लोए अपरिमियमणातयं सोक्खं ॥ ३ ॥" एतेऽपि देशविरतसम्यग्दृष्टयोऽसङ्ख्याताः सर्व-N देव लभ्यन्ते ।। उक्ताः सर्वविरतिरहितजन्तुसम्भविनो जीवभेदाः, साम्प्रतं तत्सहितजन्तुसम्भविनस्तान् विभणिषुराह-विरया पमत्त इयरे' त्ति विरमन्ति-सर्वसावद्ययोगानिवर्तन्त इति विरताः, ते च द्विविधाः-प्रमत्ता इतरे च, तत्र सचलनकषायोदयान्मयविषयकषायनिद्र विकथालक्षण : प्रमादस्थानः सर्वैरन्यतरेण वा प्रमाद्यन्ति-संयमयोगेषु सीदंतीति प्रमत्ताः न प्रमत्ता अप्रमताः, सर्वथा यथोकप्रमादरहिता इत्यर्थः ७ । 'अपु व' ति इहापि भीमो भीमसेन इति न्यायादेकदेशेन समुदायस्य गम्यमानत्वादपूर्वकरणा इत्यर्थः, तत्र स्थितिघातरसघातगुणश्रेणिगुणसङ्कमस्थितिबन्धादिपदार्थानामपूर्व-तत्प्रथमतयाऽभिनवं करणं क्रिया येषु तेऽपूर्वकरणाः, तथाहि बृहत्प्रमाणाया ज्ञानावरणादिकमस्थितेरपवर्तनाकरणेन खण्डनम्-अल्पीकरणं स्थितिघात उच्यते, रसस्यापि कर्मपरमाणुगतस्निग्धत्वलक्षणस्य तेनैव करणेन खण्डनं घातो रसघातः, एतौ च द्वावपि पूर्वगुणास्थानेषु विशुद्धरल्पत्वादल्पावेव कृतवन्तः, अत्र पुनविशुद्धबृहत्प्रमाणतया पूर्वाविमौ कुर्वन्ति, तथोपरितनस्थितेविशुद्धिवशादपवर्तनाकरणेनावतारितस्य दलिकस्यान्तमहुर्तप्रमाणमुदयक्षणादुपरिप्रतरक्षपणाय प्रतिक्षणं गुणेन असङख्येयगुणवद्ध्या विरचनं गुणश्रेणिरित्युच्यते, स्थापना, एतां च पूर्वगुणस्थानेष्वविशुद्धत्वात्कालतो दी| दलिकविरचनामाश्रित्य प्रथीयसी दलिकस्याल्पस्यापवर्तनाद्विरचितवन्तः, अत्र तु तामेव विशुद्धत्वादपूर्षों कालतो ह्रस्वतरां दलिकविरचनामङ्गीकृत्य पुनः पृथुतरां बहुतरदलिकस्यापवर्तनाद्विरचयन्तीति, तथा बध्यमानाशुभप्रकृतिष्वबध्यमानाशुभप्रकृतिदलिकस्य प्रतिक्षणं- गुणेन-प्रसङख्येयगुणव्या विशुद्धिवशात्सङक्रमणं-सच्चारणं नयनं गुणसङक्रमः, तमप्येते विशिष्टतर Page #18 -------------------------------------------------------------------------- ________________ गुणस्थानकानि त्वादिहापूर्वं कुर्वन्ति, तथा स्थितिं च कर्मणामशुद्धत्वात्प्राग् दीर्घा बद्धवन्तः, अत्र तु तामेव विशुद्धिप्रकर्षतो हस्वतयाऽपूर्वा बध्नन्तीत्येवं स्थितिघातादीनामिहापूर्वकरणता द्रष्टव्या, एते चापूर्व करणा द्विधा-मेहमीटकर्मणः क्षपणाहत्वात्क्षपकाः, तस्यैवोपशमाहत्वादुपशमकाः ८ । 'अनियट्टि' ति इहाप्येकदेशेन समुदायस्य गम्यमानत्वादनिवृत्तिबादरसम्पराया इत्यर्थः, तत्र युगपदेतद्गुणस्थानप्रविष्टानां 'बहुनां जीवानां परस्परसम्बन्धिनोऽध्यवसायस्थानस्य ब्यावृत्तिः-लक्षरयं निवृत्तिरिहाभिप्रेता, 'नास्ति तथाविधा निवृत्तिरेषामित्यनिवृत्तयः, समकालमेवैतद्गुणस्थानकं प्रविष्टस्यैकस्य विवक्षिते प्रथमाद्यन्यतरसमये यदध्यवसायस्थानं तदन्योऽपि विवक्षितः कश्चित्तदा तद्वत्येवेत्यर्थः, सम्परैति गर्यटति संसारमनेनेति सम्परायः-कषायोदयः, बादरः-सूदमसम्परायापेक्षया स्थुरः सम्परायो येषां ते बादरसम्परायाः, अनिवृत्तयश्च ते बादरसम्परायाश्व अनिवृत्तिवादरसम्परायाः, एते द्विविधाः-क्षपका उपशमकाच, तत्र क्षपका मोहस्य विंशतिप्रकृतीः स्त्यानद्धि लिकं त्रयोदश नामप्रकृतीश्च क्षपयन्ति, कथम् इति चेदुच्यते प्रथमं तावत्प्रत्याख्यानाप्रत्याख्यानावरणाख्यानष्टौ कषायान् क्षपरितुमारभन्ते, तेषु चार्द्धक्षपिते वेवातिशुद्धिवशादन्तराल एव स्त्यानद्धितिक नाम्नश्चेमास्त्रयोदश प्रकृतीरुच्छेदयन्ति, तद्यथा-नरकद्विकं तिर्यद्विकमकेन्द्रियद्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियजातयश्चतस्रः पातपमुद्द्योतं स्थावरं साधारणं सूक्ष्ममिति, एतासु च षोडशसु प्रकृतिषु ज्ञपितासु पुनः कषायाष्टकस्य क्षपितशेष क्षपयन्ति, ततो नपुंसकवेदं ततोऽपि स्त्रीवेदं तदनन्तरमपि च हास्यादिषटकं ततोऽपि पुरुषवेद तत ऊर्द्ध संचलनक्रोधं ततो मानं तताऽपि मायां क्षपयन्तीत्येवं मोहस्य विंशतिप्रकृतीः क्षपयन्ति, लोभमपि बादरं चापयन्ति, सूक्ष्मस्य सूक्ष्मसम्पराय एव क्षपणात, दर्शनसप्तकं तु प्रागेवाविरताद्यप्रमत्तान्तावस्थायां क्षपितमिति सपकव्यापारो दर्शितः, ये तूपशमकास्ते एताएव विंशतिप्रकृतीर्वक्ष्यमाणन्यायेनापशमयन्ति । 'सुहुमा य' ति, इहापि पूर्वोकनीत्या सूक्ष्मसम्पराया इत्यर्थः, तत्र सुक्ष्मः सम्परायः-किट्टीकृतलाभकषायोदरस्मपो येषां ते सूक्ष्मसम्परायाः, तेऽपि द्विविधाः-क्षपका उपशमकाच, तत्र नपका अनिवृत्तिबादरैः सूक्ष्मकिट्टीकृतं लाभ निर्मलत एवं क्षपयन्ति, उपशमकास्तु तमेवोपशमयन्तीति १० । 'उवलंत' त्ति उपशान्तकषाया इत्यर्थः, 'कषशिष' इत्यादि दण्डकधातुर्हिसार्थस्ततश्च कषन्ति कन्यन्ते वा परस्परमस्मिन् प्राणिन इति कषः संसारः पुंसि सम्झायां घः:प्रायेणे ' ति प्रायोग्रहणाद घप्रत्ययः, अन्यथा हलन्तत्वात् 'हलचे' ति घप्रत्ययः स्यादिति, कषमयन्ते M Page #19 -------------------------------------------------------------------------- ________________ गच्छन्त्येभिः प्राणिन इति कषायाः-क्रोधादयः, उपशान्ताः-उपशमं नीता विद्यमाना एव सट क्रमणोद्वर्तनादिकरणायोम्यत्वेन ब्यवस्थापिताः कषाया यैस्ते उपशान्तकषायाः, सिद्धानामयो तत्राविरताद्यप्रमत्तान्तावस्थायां दर्शनसप्तकमुपशमितं, ततोऽनिवृत्तिवादरावस्थायां चारित्नम हस्य प्रथम नपुंसकवेदमुपशमयंति ततः स्त्रीवेदं ततोऽपि हास्यादिषट्कं ततः पुरुषवेदं PAK । गिता गा. १. ततो युगपदप्रत्याख्यानावरणप्रत्याख्यानावरणौ क्रोधौ ततः सम्ज्वलनकधं ततः समकालमेव द्वितीयतृतीयमानौ ततः संज्वलनमानंततः समकमेव द्वितीयतृतीये माये ततः सज्वलनमायाँ ततश्चैकदेव द्वितीयतृतीयौ लोभौ ततोऽपि सूदमसंपरायावस्थायां सम्मलनलोभमप्युपशमय्य सर्वदेवापशान्त महत्व प्रतिपदन्त इत्येवमुपशान्तकषाया अमी प्रोच्यत इति ११ । ‘खीणमोह' त्ति क्षीणो मोहो येषां ते क्षीणमोहाः, सूक्ष्मसम्परायावस्थायां सजलन्लभमपि निःशेष परित्या सर्वथा मोहनीर वर्माभाव प्रतिपन्ना इत्यर्थः १२ । 'सजोगिकेवलिजिण' ति योगो वीर्य शक्तिरुत्साहः पराक्रम इति चानान्तरं, स च मनोवाकार लक्षणवरभेदतरितत्रः सम्झा लझते मनोयोगो वाग्योग: काययोगश्चेति, स चार्य विविधोऽपि योगो भगवतः प्रस्तुतकेवलिनः संभवति, तथाहि-मनोयोगस्तावन्मनःपर्यायज्ञान्यादिभिरनुत्तरसुरादिभिर्वा जीवादितत्त्व किचिन्मन्सा पृष्स्य मनसैव देशनायां संभवति, वाग्योगस्तु सामान्येन देशनादौ, काययोगस्तु चक्रमणोन्मेषादौ, सह योगेन वर्तन्त इति सर्वधनादेराकृतिगण देन मत्वर्थयिन्धिानात्स्योगिनः सह यथोक्तेन योगेन वर्तन्त इति पाठान्तरं वा, केवल-सम्पूर्णज्ञ यग्राहित्वेन सम्पूर्ण ज्ञानमेषामिति केवलिनः, सयोगिनश्च केवलिनवेति सयोगिकेवलिनः ते च ते रागादिदोषजेतृत्वाजिनाचेति सयोगिकेवलिजिनाः १३ । 'अजोगी यत्ति न विद्यते यथे तो योगो येषां तेऽयोगिनस्त एव केवलिनः अयोगिकेवलिनः शैलेश्यवस्थायां सर्वथा स्मुच्छिन्नमनोवाक्कायव्यापारा इत्यर्थः, एते चतुर्दश जीवसमासाः-समग्रजीवराशिसाहबदाः ऋण गत्यादिमा हास्थानेषु इह प्रकरणे 'अनुगन्तव्याः' विचारणीया इति गाथाद्वयार्थः ॥ ६॥ पाह-ननु जीवसमासाः समग्रजीवराशिसाहबभेदा इहामिप्रताः, न च संसारे मिथ्यादृष्ट्यादीनयोगिपर्यन्तान जन्तून् विहाय न संभवन्त्यवान्ये जीवा अतो युक्त एतैश्चतुर्दशभिभेदैः सांसारिकजीवसङ्ग्रहः, मुक्तानां तु सङ्ग्रहो न प्राप्नोति स कथं विज्ञ यः ? इत्याशडक्यायोगिकेवलिनां वैविध्यमुपदर्शयन्नाह- . दुविहा होति अजोगी सभवा अभवा निरुद्धजोगी य। इह सभवा अभवा उण सिद्धा जे सव्वभवमुक्का ॥१०॥ Page #20 -------------------------------------------------------------------------- ________________ गतिभेदाः नारकपृथ्वीमेदाः गा ११-१२ भाद्र प्रयोगिनो द्विविधा भवन्ति, तद्यथा-सभवा प्रभवाय, तत्र सह भवेन-संसारण तन्त इति संभवाः-शैलेश्यवस्थाभाविनः समुच्छिन्नक्रियाप्रतिपातिध्यानध्यातारो | हस्वपञ्चाक्षरोद्रिणकालमानसंसारा इत्यर्थः, संसारकारणकममलकलकलेशेनापि विप्रयुक्तत्वेन सिद्धत्वान्न विद्यते भवः-संसारो येषां तेऽभवाः, सिद्धा इत्यर्थः, तत्र सभवानाम# भवानां च स्वस्पं सूत्रकारः स्वयमेवाह-निरुद्ध जोगी य इह सभव ' त्ति चकारो भिन्नक्रमे, स चाभवाश्चेत्यत्र योजित एव, शेषस्य त्वरमर्थः-निरुद्धमनोवाकाययोगा इह संसारे सावशेषभवोपग्राहिकर्मतयाऽद्यापि ये योगिनो वर्तते ते स्भवा इत्युच्यन्ते, अभवाः पुन. सिधा ये सर्वभवप्रपञ्चेन विमुक्ताः, तदनेनैतदुक्तं भवति-योगाभावस्योभयत्रापि तुल्यत्वादयोगिशब्दवाच्यता सिद्धानामप्यविरुदैवेति तेषामपि सङ्ग्रहो वोपपद्यत एवेति गाथार्थः ॥ १०॥ अथैते चतुर्दश जीवसमासा गत्यादिमार्गणास्थानेषु चिन्तयिष्यन्तेऽतो गतिद्वारनिरूपणार्थं तावदाह निरयगई तिरि मणुया देवगई चेव होइ सिद्धिगई। नेरइया उण नेया सत्तविहा पुढविभेएण ॥११॥ - तत्र गम्यते स्वकर्मरज्ज्वाकृष्टजन्तुभिर्याऽसौ गतिः, सा च निस्यगत्यादिभेदास्तुओं, तनायं-इष्टफलं देवं, निर्गतमयं येभ्यस्ते निरयाः-सीमन्तकादयस्त एव गम्यमानत्वाद्गतिनिरयगतिः, इहाद्यन्तयोर्गतिशब्दस्योपादानान्मध्येऽप्यसौ द्रष्टव्यः, ततश्च तिरश्चा-एकेन्द्रियादीनां गतिस्तियग्गतिः, मनुष्याणां गतिमनुष्टगतिः, देवानां गतिर्देवगतिः, सिद्धिगतिस्तु कर्मजन्या शारूपरिभाषिता न भवति, केवलं गम्यत इति गतिरिति व्युत्पत्तिसाम्यमानादिहोपात्ता, इह च गतेस्तद्वतां चाभेदविवक्षया गतौ प्रस्तुतायामपि गतिमतो नारकान् भेदतो निरूपयन्नाह–'नेरझ्या उणे ' त्यादि, गतिस्तावदित्थं भेदतः पञ्चधा प्रक्ता, नारकाः पुनर्भेदतश्चिन्त्यमानाः पृथिवीभेदात्सप्सविधा ज्ञयाः, रत्नप्रभादिपृथ्वीनां सप्तविधत्वात्तदाधारा नारका अपि सविधा इति भाव इति गाथार्थः ॥ ११॥ अथ किनामिकाः पुनस्ताः पृथिव्यो यद्भेदात् नारकाः सप्तविधाः ? इत्याशय पृथ्वीनां नामान्याह . धम्मा वंसा सेला होइ तहा अंजणा य रिट्ठा य। मघवत्ति माघत्ति य पुढवीणं नामधेयाई ।।१२।। Page #21 -------------------------------------------------------------------------- ________________ ॥ १३ ॥ धर्म्मा वंशा शैला अन्जना रिष्ठा मघवती, अन्यत कचित् मयेत्यसौ पठ्यते, माघवती इत्येतानि रत्नप्रभादीनां यथासङ् ख्यमनादिकालादेवमेव यथाकथचि दन्वर्थनिरपेक्षतया प्रवृत्तानि ' नामधेयानि ' अभिधानानीति गाथार्थः ॥ १२ ॥ अथ तासामेव सान्वर्थान्यभिधानान्तराण्याहरयणप्पभा य सकरवा लुयपंकप्पभा य धूमपहा । होइ तम ( होईतमा ) तमाविय पुढचीणं नामगोताई ॥ १३ ॥ रत्नानामिहेव वच्यमाणगोमेयक रुचकाङ्क लोहिताक्षवै ट्र्यं प्रभृतीनां बहूनां तल सम्भवान्नरकवर्ज प्रायो रत्नानां प्रभा ज्योत्स्ना यस्यां सा रत्नप्रभा एवं शक राणां उपलखण्डानां प्रभा-प्रकाशनं स्वरूपेणावस्थानं यस्यां सा शकरप्रभा, एवमन्यत्रापि प्रभाशब्दो योजनीयः, वालुकायाः परुषपांशूत्कररूपायाः प्रभा स्वरूपावस्थितिर्यस्यां सा वालुकाप्रभा, पङ्कस्य प्रभा यस्यां सा पङ्कप्रभा, पङ्काभद्रव्योपलक्षितेत्यर्थः, धूमस्य प्रभा यस्यां सा धूमप्रभा, धूमाभद्रव्योपलक्षितेति भावः, तमसः प्रभा यस्यां सा तमः प्रभा, कृष्णाभद्रव्योपलक्षितेति हृदयम्, श्रन्ये तु तमा इत्येतावन्मात्रमेव मन्यन्ते, तत्रापि तमोरूपद्रव्ययुक्तत्वात्तमेति मन्तव्यं, अतिशयेन तमः तमः तमस्तस्य प्रभा यस्यां सा तमस्तमःप्रभा, अतिकृष्णद्रव्ययुक्तेत्यर्थः अत्रापि तमस्तमा इत्येतावदेव केचिदिच्छन्ति, तत्राप्यतिशयवत्तमोरूपद्रव्ययुक्तत्वात्तमस्तमा, इत्येतानि धर्मादिपृथिवीनां परापरपर्यायेषु नमनात्- सर्वदेवानुवर्तनानामानि गोः- स्वाभिधायक वचनस्य वाणाद्- यथार्थत्वसम्पादनेन पालनाद्गोत्राणि, सत्यार्थानीत्यर्थः, नामानि च तानि गोलाि चेति नामगोलागीति गाथार्थः ॥ १३ ॥ उक्ता नरकगतिः, अथ तिर्यग्गतिनिरूपणार्थमाह तिरियगईया पंचिंदिया य पज्जन्तया तिरिषखीओ। तिरिया य ऊपज्जत्ता मणुया य पजत्त इयरे य ॥ १४ ॥ : तिर्यग्गतौ भवास्तिर्यग्गतिकाः, के पुनस्ते ? इत्याह- 'पंचिंदिया यति पञ्चेन्द्रियास्तिर्यग्गतिका मीनमहिषमयूरादयः चशब्दादेकद्विलिचतुरिन्द्रियाणां सङ्ग्रहः, एते च सर्वे कथम्भूता इत्याह-पर्याप्तकाः, न केवलमेतेः तिर्यञ्चः तिर्यग्योषितश्च पर्याप्तास्तिर्यग्गतौ भवन्ति । ननु किमेते : एकेन्द्रियादयः पर्याप्ता एव तिर्यग्गतिका भण्यन्ते, 'नेत्याह- अपर्याप्ताश्च एते तिर्यचस्तिर्यग्गतिका भवन्ति, तस्मादेषद्विति चतुष्पञ्चेन्द्रियास्तिर्यः चच पर्याप्त पर्याप्तास्तिर्यग्गतिका भरायन्त इति तात्पर्यम् । अथ मनुष्य गतिनिरूप नरकगोलाि तिर्यग्गतिः गा. १३-१६ ॥ १३ ॥ Page #22 -------------------------------------------------------------------------- ________________ मनुष्यभदाः १४॥ गा. ११ णार्थमाह-मनुष्याः पर्याप्ता इतरे च-अपर्याप्ता मनुष्यगतौ भवन्तीति शेष इति गाथार्थः ॥ १४ ॥ मनुष्यानेव क्षेत्रादिभेदतश्चिन्तयन्नाह ते कम्मभोगभूमिय अंतरदीवा य खित्तपविभत्ता। सम्मुच्छिमा य:गब्भय आरिमिलक्खुत्ति य सभेया ॥ १५ ॥ 'त' अनन्तरोताः पर्याप्तापर्याप्तमनुयाः पुनरपि 'खेत्तपविभत्त' ति निवासस्थानभूतेन क्षेत्रण हेतुभूतेन प्रविभक्ताः-पृथक्चिन्त्यमानाः सन्तत्रिविधा भवन्ति, तदेव च वैविध्यमुपदर्शयन्नाह कृषिवाणिज्यतपःसंयमानुष्ठानादिकर्मप्रधाना भूमयः कर्मभूमयो-भरतपञ्चकैरावतपञ्चकमहाविदेहपञ्चकलक्षणाः पञ्चदश तासु जाताः कर्मभू| मिजा, भुज्यन्त इति भोगाः-शब्दरूपरसगन्धल्पाः , ते चेह युगलधार्मिकाणां सम्बन्धिनो विशिष्टा गृह्यन्ते १, कृयादिकमरहिता भोगप्रधाना एव भूमयो भोगभूमयः-हेमवतपन्च | कहरिवर्षपञ्चकदेवकुरुपञ्चकोत्तरकुरुपञ्चकरम्यकपन्चकैरव्यवतपन्चकरूपास्त्रिंशत् तासु जाता भोगभूमिजाः १ अन्तरे-लवणसमुद्रस्य मध्ये पा अन्तरद्वीपा-एकोरुकादयः षट्ME पन्चासत्तेषु जाता मनुष्य अप्युपचारादन्तरद्वीपाः ३, चशब्दः समुबये, अथक प्रदेशे पुनरमी द्वीपा वर्तन्ते । किस्वरूपाश्च ? इति, अत्रोच्यते, इह जम्बूद्वीपे भरतक्षेत्र& पर्यन्ते पूर्वापरायततया व्यवस्थितस्य हिमवत्पर्वतस्य पर्यन्तादुत्तरपूर्वस्यां दिशि लीणि योजनशतानि लवणसमुद्रमवगाहा, हिमवतः पर्यन्तादीशानकोणानुसारेण त्रीणि योजनशतानि लवणसमुद्र'.प्रविश्वेत्यर्थः, अनान्तरे त्रीणि योजनशतानि प्रत्येकमायामकिकम्भाभ्यामेकोनपञ्चाशदधिकानि नव योजनशतानि किञ्चिन्न्यूनानि परिक्षेपेणकोरुकनामा द्वीपः PPI समस्ति, मयं च पञ्चधनुःशतविष्कम्भया गव्यूतद्वयोछूितया पपवरवेदिकया वनखण्डेन च सर्वतः समवगूढः १, एवमस्यैव हिमवतः पर्वतस्य. पर्यन्ताद्दक्षिणपूर्वस्याः दिशि, समान यकोयानुसारेवेत्यर्थः, त्रीणि योजनरातानि लवणसमुद्रमक्याइयकोरुकनिदि प्रमाणायक एवाभासिकनामा द्वीपः संतिष्ठते १ तथा तल्यैव हिमवतः पर्यन्ताइक्षिणपधि& मायां दिशि, नशतकोयानुसारेणेति भावः, त्रीशि योजनशतानि लवणसमुद्र प्रविश्य यथोक्तमानयुक्त एव वैषाणिकनामा द्वीपो मन्तव्यः ३ हिमवत एव पर्यन्तात् पश्चिमोत्तरख्या दिशि, वायव्यकोणानुसारेणेत्यर्थः, त्रीणि योजनशतानि लवणसमुद्रमवगायाभिहितप्रमाणान्वित एव नह गोलिकनामा द्वीपः प्राप्यत इति ४, एवमेते चत्वारो द्वीपा हिमवत एवं का चतस्टम्वपि विदिदचेकप्रमाणाधन्विताः प्रोकाः, म[न्य तो यथाक्रममेकोरकादीनां: परतो व्यवस्थिता भिन्नप्रमाणाधन्विताश्चत्वारो द्वीपाः प्रोच्यन्ते, तपथा-एकोरकद्वीप ॥१४॥ Page #23 -------------------------------------------------------------------------- ________________ मन्तरद्वोपाः ॥१५॥ #स्योत्तरपूर्वस्यां दिशि चतुर्भिर्योजनशतैः परतः [ प्रत्येकं] चत्वारि योजनशतान्यायाभविष्कम्भाभ्यां किञ्चिन्न्यूनपञ्चषष्ट्यधिकद्वादशयोजनरातानि परिक्षेपेण हयकर्णनामा का द्वीपो भवति ५, पूर्वो क प्रमाया पद्मवरवेदिका वनषण्डं च पावतः सर्वद्वीपानां द्रष्टव्यम्, एवमाभासिकद्वीपस्य दक्षिणपूर्वस्यामेव दिशि चतुर्भिरेख योजनशतैः परतो हयकर्णद्वीप| निर्दिष्टप्रमाणयुक्त एव गजकर्णाभिधानो द्वीपः समवसेयः ६, तथा वैषाणिकद्वीपस्य दक्षिणपश्चिमायामेव दिशि चतुर्भिरेव योजनशतैः परतो' हवकर्णद्वीपप्रमाण एव गोकर्याभिधानो द्वीपः समवगन्तव्य : ५, एवं नड्गोलिकद्वीपस्य पश्चिमोत्तरस्यामेव दिशि चतुभिरेव योजनशतैः परतो हयकर्णद्वीपसमान एव शकुलीकर्णनामा द्वीपो | बोद्धव्य इति ८, एवमेतेऽपि हयकर्णादयश्चत्वारो द्वीपाः समानपरिमाणाद्यन्विताः प्रोक्ताः, एवमेतेषां चतुर्णामप्यनन्तरोक्तहयकर्णादिद्वीपानां यथासङ ख्यमनन्तरोक्तासु उत्तरपूर्वादिकासु चतस्टष्वपि विदिक्षु पञ्चभिः पञ्चभिर्योजनशतैः परतः क्रमेणादर्शमुखमिगढमुखायोमुखगोमुखनामानश्चत्वारो द्वीपा भवन्ति, एते च प्रत्येकं पञ्चयोजनशातान्यायामविष्कम्भाभ्यामेकाशीत्यधिकपञ्चदशयोजनशतानि परिक्षेपेण भवन्ति १२, एतेषां त्वादर्शमुखादीनामेतास्वेव विदिक्ष षडिभयोजनशतः परतो यथासह रायमचमुखहस्तिमुखसिंहमुखव्याघ्रमुखाभिधानाश्चत्वारो द्वीपा वक्तव्याः प्रत्येकं षड्योजनशतान्यायामविष्कम्माभ्यां सप्तनवत्यधिकाष्टादशयोजनशतानि परिक्षेपेण भवन्ति १६, एषामप्यश्वमुखादीनां तास्वेव विदिक्षु | सप्तभिः सप्तभियोजनशतैः परतो यथासह ख्यमश्वकाहरिकर्णाकर्णकर्णप्रावरणनामानश्चत्वारो द्वीपा द्रष्टव्याः सप्तसप्तयोजनशतान्यायामविष्कम्भाभ्यां योदशाधिकद्वाविंशतियोजनशतानि परिक्षेपेण च भवन्ति २०, एतेषां चाश्वकर्णादीनामभिहितास्वेव विदित्वष्टभिरष्टभिर्योजनशतैः परतो यथासत ख्यमुल्कमुखमेधमुखविद्युन्मुखविद्यु इन्ताभिधानाश्चत्वारों द्वीपा | मन्तव्याः, अष्टाष्ट्योजनशतान्यायामविष्कम्भाभ्यामेकोनविंशदधिकपञ्चविंशतियोजनशतानि परिक्षेपेण भवन्ति२४, अमीषां चोल्फमुखादीनां तास्वेव विदिक्षु नवभिनवनियोजनशतैः परतो यथाक्रम घनदन्तलष्टदन्तगूढदन्तशुद्धदन्तनामानश्चत्वारो द्वीपा मन्तव्याः, नवनवयोजनशतान्यायामकिकम्भाभ्यां पञ्चचत्वारिंशदधिकाष्टाविंशतियोजनशतानि परिक्षेपेण च स भवन्ति २८, एतेषु च द्वीपेषु वर्षभनाराचसंहननयुक्ताः समचतुरस्त्रसंस्थानसंस्थिताः समप्रलक्षणव्यञ्जनगुणोपेता देवलोकानुकारिरूपलावण्यालङ कृतविग्रहा अष्टधनुःशतप्रमाणाः, | स्त्रीणां त्विदमेव प्रमाणं किञ्चिन्न्यूनं द्रष्टव्यं, पल्योपमासह रत्येयभागायुषः स्त्रीपुरुषयुगलव्यवस्थिता मनुयाः परिवसन्ति । एते च दशविधकल्पद्रुमोपजीविनो भवन्ति, ते चामी Page #24 -------------------------------------------------------------------------- ________________ १६॥ కంకంతం వందనం कल्पद माः 'मतंगा भिंगंगा तुडियंगा दीवसिहा जोइसिया चित्तंगा चित्तरसा मणियंगा गेहागारा मणिगणा य' त्ति तत्राद्याः कल्पशाखिनो विशिष्टबलवीर्यकान्तिहेतवित्रसापरिणतसर ससुगन्धिस्वादुमनोहारिनानाप्रकारमदिरापरिपूर्णकोशकः फलेखि शोभमानास्तिष्टन्ति, तेभ्यस्तेषां मनुष्याणां मद्यावाप्तिर्भवतीति, मृगाडगाः पुनर्ययह मषिकनकमय कल्पवृक्षाः (१०) विचित्रभाजनानि दृश्यन्ते तवैव विधसापरिणतैः स्थालकचोलादिभिनानाविधभाजनैः फलैखि शोभमाना दृश्यन्ते, तेभ्यस्तेषां भाजनानि भवन्ति, एवमन्यत्रापि यो प प्राप्यते तत्तेभ्यस्तेषां भवतीति द्रष्टव्यं, तुडिताङ गाभिधानास्तु कल्पमहीरहस्ततविततघनशुषिरभेदभिन्न बहुप्रकारेरातोः फलेखिोपशोभितास्तिष्ठन्ति, तत्र च 'ततं वीणादिकं जयं, विततं पटहादिकम् । धनं तु-कांस्यतालादि, शुषिरं काहलादिकम् ॥ १॥ दीपशिखास्तु यह सिन्धं प्रज्वलन्त्यः कनकमणिमय्यो दीपिका उद्योतं कुर्वाणा दृश्यन्ते तद्वद्विवसापरिणतप्रकष्टोद्योतेन सर्वमुद्द्योतयन्तस्तिष्ठन्ति, ज्योतिःशिखास्तु रविमण्टलमिव स्वतेजसा सर्वमवभासयन्तो वर्तन्ते इति, चित्राङ गास्तु विचित्रसरससुरभिपच्चवर्णमाल्यमालाभिराकीर्णाः सदेवासत इति, चित्ररसास्त्विहत्यकलमशालिदालिपक्वान्नव्य-जनादिभ्योऽतीवापरिमितमाधुर्यस्यादुतादिगुणोपेतविचित्रस्वाद्यमोज्यवस्तुपरिपूर्ण : फलमध्ये विराजमानाः संतिष्ठन्त इति, मणिकाल गास्तु वित्रसापरिणातानि विमलमहाय॑भुवनैकसारस्फारहारकटककेयूरनपुरादिभिभूषणनिवहै: समन्वितास्तिष्टन्तीति, गृहाकारास्तु वित्रसापरिणामत एवं प्राकारोपगूढसोपानपछि कविचित्रशालारतिगृहगवाक्षगुप्तप्रकटानेकापवरककुहिमतलाद्यलङ कृतविचित्रभवनसमनुगताः संतिष्ठन्त इति, अनन्नास्तु विश्रसावशत एव स्फुरत्प्रचुरतेजोऽतिसूक्ष्मसुकुमालदेवदूष्यानुकारिप्रवरविचित्रवस्त्रानुगताः प्राप्यन्त इति । अपरञ्च-ते मनुष्याः प्रकृत्या भद्रका विनीताः प्रशान्ताः प्रतनुकोधमानमायालोमा अल्पेच्छा निरौत्सुक्या: कामचारिणो वायुवेगाः, सत्यपि तत्र कनकमणिमौक्तिकादिके ममत्वकारणे ममत्वमूर्छाभिनिवेशरहिताः सर्वथाऽपगतवैरानुबन्धाः परस्परप्रेभ्यतादिभावविनिमक्का अहमिन्द्राः, हस्यश्वकरभगोमहिष्यादीनां तत्र सद्भावेऽपि तत्परिभोगरहिताः, पादविहारचारिणो रोगवेदनादिविनिर्मक्ता भवन्ति, चतुर्थाचते आहारं गृह्णन्ति, चतुःषष्टिश्च पृष्टिकरण्डकास्तेषां, षण्मासावशेषायुषश्च स्त्रीपुरुषयुगलममी प्रसवन्ति, एकोनाशीतिं च दिनानि तत्परिपालयन्ति, स्नेहकषायाल्पतया च मरणानन्तरं दिवमुपगच्छन्ति, तन हि व्याघ्रसिंहसर्पादिस्वापदगणा मपि क्रूरतादिदोषविनिर्मुक्ता न परस्परं भक्षणादिषु प्रवर्तन्तेऽत एव तेऽपि देवलोकगामिन एव, तेषु च द्वीपेषु शालिग्रीत्यादीनि धान्यानि विनसात । M ॥१६॥ అంతం నుంచి నుంచుంచుందుంచుకు తమకు నల్లా Page #25 -------------------------------------------------------------------------- ________________ ॥ १७ ॥ एव भवन्ति नतुः मनुष्यादयो भुजते, भुमिमृत्तिकापुष्पफलानि च तख्यां शरातोऽप्यतीवमाधुर्यादिगुणोपेतानि भवन्त्यतस्तानि मनुष्याणां परिभोगमायान्ति तेषु च द्वीपेषु दंशमशकयूकामत्कुणादयश्चन्द्रसूर्योपरागादयश्च न भवन्ति, भूमिव तत्र रेगुप ककण्टकादिरहिता सर्वत्र समतला रमणीया च भवतीत्यलं विस्तरेण । तदेवमेते मेरोर्दक्षिणतस्तावदष्टाविंशतिद्विपा: प्रोक्ताः, मेरोस्तरतोऽप्येतैरेव नामभिरनेनैव प्रमाणादिना स्वरूपेण युक्ता अष्टाविंशतिद्विपा: वक्तव्याः केवलं हिमवत्पर्वतस्य स्थाने ऐरवतपर्यन्तवर्त्ती शिखरी पर्वतो वाच्यः, अन्यन्निरवशेषं तथैव तदेवमेते दर्शिता लेशतः षट्पञ्चाशदन्तरद्वीपाः, विस्तरतस्तु जीवाभिगमादिभ्योऽवसेयाः, यदेव चेह कल्पवृक्षादिस्वरूपमुक्तं हैमवतायकर्मभूमिध्वपि तदेव द्रष्टव्यं केवलमायुकादिनाऽन्यथात्वं तच बहुषु स्थानान्तरेषु सुप्रतीतत्वादिह नोक्तम्, अन्तरद्वीपानां तु स्वरूपं स्वल्प एव स्थानान्तरेऽभिहितमिति विशेषतोऽत्र प्रदर्शितमिति, एतेऽपि कर्म्मभूमिजादयः सामान्येन मनुष्याः पुनरपि सह भेदैर्वर्तन्त इति सभेदा भवन्ति कथमित्याह - संमुच्छिमा येत्यादि, संमूर्च्छनं- गर्भनिरपेक्षं वान्तपितादिष्वेवमेव भवनं संमूर्धस्तस्माज्जाताः संमूर्च्छजा मनुष्याः, एते च मनुष्यक्षेत्र एवं गर्भजमनुष्याणामेवो चारादिषु त्पद्यन्ते नान्यत्र यत उक्त प्रज्ञापनायाम् –'कहि णं भंते! संमुच्छिममगुस्सा संमुच्छति, गोयमा ! अंतोमरसखे ते पणयालीसाए जोयणसयसहस्सेसु अड्डाइज्जेसु दीवसमुद्देसु पन्नरससु क्रम्मभूमीमु तीसाए कम्मभूमी छप्पराणाए अंतरदीवेसु गन्भवक तियमगुस्साां चैव उच्चारसुवा पासवणेसु वा खेलेसु वा सिंघाणेसु वा वंतेषु वा पितेसु वा पूएस वा सोशिएस वा सुकसु वा सुक्कपोग्गलपरिसाडेसु वा थोपुरिससंजोएसु वा नगरनिद्धमणेसु वा सब्वेसु चैव अमुइएस ठाणेसु संमुच्छिममगुस्सा संमुच्छंति, अंगुलस्स श्रसंखेबइभागमित्ताए श्रोगाहणाए असराराणी मिच्छादिट्ठी सव्वाहिं पचतीहिं अप्पत्तया अंतोमुहुताउया चेव कालं करेति, सेतं संमुच्छिममगुस्सा" । योषितां गर्भेषु जाता गर्भजां मनुष्याः प्रतीता एवेति । आराद-दूरेण सर्वहेयधर्मेभ्यो याता मार्याः, ते च द्विविधाः ऋद्धिप्राप्ता अनुद्धिप्राप्ताथ, तल ऋद्धिप्राप्ताः षड्विधास्तद्यथा - तीर्थकर चक्रवर्तिवासुदेव बलदेवचारणमुनिविद्याधराः, अवृद्धिप्रा साथ आर्या नवविधाः प्रतास्तयथा क्षेत्रत आर्याः, जातितः कुलतः कर्मतः शिल्पतो भाषातो ज्ञानतो दर्शनतचारित्रतचेति, तत्र क्षेतत आर्या ये आर्यक्षेत्रेषूत्पद्यन्ते येषु च तीर्थकराणां तत्साधूनां तद्धर्म्मस्य च प्रवृत्तिरस्ति तान्यार्य क्षेत्राण्युच्यन्ते तानि चामूनि " रायगिह मगह १ चंपा अंगा २ तह तामलित्ति बंगा य ३ । कंचणपुरं कलिंगा ४ संमच्छिमा आयधि ॥। १७ IN Page #26 -------------------------------------------------------------------------- ________________ ॥ २० ॥ అపారకం పాత్రనుంచ Co Co सुराश्चेत्यनुत्तरसुराः, विजयवैजयन्तजयन्तापराजितसर्वार्थसिद्धलचणविमानपञ्चकवासिनः एते उभयरूपा अपि कल्पातीता इति मन्तव्याः तेष्वहमिन्द्रतया मननकरणार्दिकल्पल्य सर्वथैवासम्भवादिति गाथार्थः || १६ || अथ भवनपत्यादिदेवानामुत्तरभेदान् प्रतिपादयितुमुपक्रमत - असुरा नागसुवन्ना दीवोदहिथमियविज्जुदिसिनामा । वायग्गिकुमाराविय दसेव भणिया भवणवासी ॥ १७ ॥ • कुमारशब्दः प्रत्येकमभिसम्बध्यते, ततभासुरकुमारा नागकुमाराः सुवर्णकुमारा दीपकुमारा उदधिकुमाराः स्तनितकुमारा विद्युत्कुमारा दिक्क मारा वायुकुमारा अग्निकुमारा इत्येवं दशविधा एव भवनवासिनो भवन्ति, गाथाबन्धानुलोम्यादिकारणाच्च कुतश्चिदेते एवं प्रटिता: आगमे त्वमी अमुनैव क्रमेण पठ्यन्ते, यथासुवन्ना बिज्जू अग्गी य दीव उदही य। दिसि वाऊ तह थणिया दसभेया हुति भववई ॥ १७ ॥ " व्यन्तरभेदानाह "असुरा नाग किंनर किंपुरिसमहोरगा य गंधव्व रक्खसा जक्खा । भूया य पिसाधाविय अट्ठविहा वाणमंतरिया ॥ १८ ॥ एतेऽप्यागमे प्राय इत्थमेव निर्द्दिश्यन्ते तद्यथा - "पिसाय भूया जक्खा रक्खसा किंनरा य किंपुरिसा । महोरगा य गंधव्या अहविहा वाणमंतरिया || १ || इह तु किंनरादिक्रम निर्देशकारणं स्वयमभ्यूह्यमिति ॥ १८ ॥ ज्योतिष्कभेदानाह 'चंदा सूरा य गहा नक्खत्ता तारगा य पंचविहा। जोइसिया नरलोए गइरयओ संठिया सेसा ॥ १६ ॥ असङ्ख्येयाश्चन्द्राः असंख्येयाश्च सूर्याः, एवं प्रत्येकमसङ ख्याता ग्रहनक्षवतारका इत्येवं ज्योतिषिकाः पञ्चविधाः । आह नन्वेते परिदृश्यमानचन्द्रादिवत्सर्वेऽपि चला उत केचिदवस्थिता अपि भवन्ति ? इत्याशङ्क्याह-'नरलोए गइरयड' त्ति नरलोको - मनुष्यक्षेत्र तत्र, ये ज्योतिष्कास्तल नरलोके मानुषोत्तरपर्वतादवग् वर्तन्ते ते | सर्वेऽपि गतौ चलने रतिः-स्वभावतो वृत्तिर्येषां ते गतिरतयः, शेषास्तु ये मानुषोत्तरपर्वतात्परेण स्वयम्भूरमणसमुद्र यावद्वर्तन्ते ते सर्वऽपि 'संस्थिताः' प्रचलनधर्मकत्वेन स्थानस्था एव तिष्टन्तीत्तर्थः, कचित् ‘तिरियलोए इतिपाठः, स चासङगत एव लक्ष्यते, यतो नरलोके गतिरतय इत्येवमेवोक्त े संस्थिताः शेषा इत्युपपयते, नान्यथा, तिर्यग्लोकादन्यषां भवनपतिव्यन्तरज्योति काः गा १७८६ ॥ २० ॥ Page #27 -------------------------------------------------------------------------- ________________ ・・・ सवर्थं वाभावात्, नापि तियग्लोके गतिरतय इति वाक्यार्थी घटते, स्थितिरतोनामपि तिर्यग्लोक एव भावादित्यलं विस्तरेणेति गाथार्थः ॥ १६ ॥ कल्पोपगवैमानिकानां भेदानाह— सोहम्मीसाण सणकुमारमाहिं दबंभलं तयया । सुक्क सहस्साराणयपाषणयय तह आरणच्चुयया ॥ २० ॥ प्रतीतार्थैव ॥ २० ॥ कल्पातीतवैमानिकानां विशेषतो भेददर्शनार्थमाह हेमिममिउवरिमगेविज्ञा तिण्णि तिण्णि तिष्णेव । सव्वट्ठविजयविजयंतजयंत अपराजिया अवरे ॥ २१ ॥ इह ग्रैवेयकेषु नव प्रस्तटास्तलाघस्तनास्त्रयोऽधस्तनय वेद का उच्यन्ते मध्यमाख्यो मध्यमत्र वेयकाः उपरितनास्तु त्रय उपरितनय वेयकाः, एतानि च लीययपि प्रस्तटत्रिकाणि प्रत्येकं तिस्रस्तिस्रः सम्झा लभन्त इति मैवेयकाणां नवविधत्वसिद्धिः, तत्वाधस्तनेषु त्रिषु प्रस्तटेषु योऽधस्तनप्रस्तटस्तव यानि विमानानि तान्यधस्तनाधस्तन वयकान्युच्यन्ते १, मध्यमे:त्वधस्तनमध्यमत्र वेयकान्युच्यन्ते २ उपरितने त्वधस्तनोपरितनम्र वेशकानि ३, मध्यमेष्वपि विष्वधस्तनप्रस्तटेषु मध्यमाधस्तनयं वेयकानि १ मध्यमे तु मध्यममध्यमत्र वेयकानि २ उपरितने तू मध्यमो परितनयं वैयकानि ३, उपरितनेष्वपि त्रिषु प्रस्तटेष्वधस्तने प्रस्तटे उपरितनाधस्तनयं वेदकानि १ मध्यमे तूपरितनमध्यम वेयकानि २, ं उपरितने तूपरिमोपरिमत्र वेयकानि ३, एतदेवाह तिणि तिपणी त्यादि, शेष तुकार्थमेवेति गाथार्थः ॥ २१ ॥ तदेवं दर्शिताश्चतस्त्रो नारकादिगतयो, प्रथ यदुक्त ं पूव 'गइयाइमग्गय्याहि य जीवसमासाणुगंतव्व' त्ति तदनुसरन् गुणस्थानलक्षणान् जीवसमासान् यथोक्तासु गतिषु तावच्चिन्तयन्नाह - सुरनारएसुः चउरो जीवसमासा उ पंच तिरिएसु । मणुयाईए चउदस मिच्छद्दिट्ठी अपजत्ता ॥ २२ ॥ सुरेषुः:नारकेषु चः प्रत्येकं चत्वारो जीवसमासाः प्राप्यन्ते, मिथ्यादृष्टि सास्वादनमिश्राविरतसम्यग्दृष्टिलक्षणान्याद्यानि चत्वारि गुणस्थानकानि सामान्यतो लभ्यन्त इत्यर्थ, विशेषचिन्तायां त्वनुत्तरसुरेष्वेकमेवावि रतसम्यग्दृष्टिगुणस्थानं लभ्यते, देशविरतादीनि तु गुणस्थानानि सुरनारकेषु न लभ्यन्ते, अवश्यं हि तेषामप्रत्याख्यानावरगण।ाषायोदयसद्भावात्, तदुदये च निरतेर्देशतोऽप्यसम्भवादिति, तिर्यक्षु पुनः पञ्च जीवसमासाः, तत्र चत्वारस्तावत्पूर्वोक्ता एव, देशविरतगुणस्थानलक्षणस्तु पञ्चमः केषाचिदप्र • -- वैमानिकाः गा २०-१ सुरादिषु जीव समासाः गा. २२ ॥ २१ ॥ Page #28 -------------------------------------------------------------------------- ________________ ॥२२॥ त्याख्यानावरणकषायक्षयोपशमसम्भवेन देशविरतेरपि :लाभादिति भाव;, प्रमत्तसंयतादीनि तु गुणस्थानानि तेषु न लभ्यन्ते, अवश्यं प्रत्याख्यानावरणकषायोदयस्य सद्भावात्, तदुदये । एकन्दियाच सर्वविरतेरभावादिति, मनुष्यगतौ पुनश्चतुर्दशापि जीवसमासाः प्राप्यन्ते, तस्यां सर्वस्यापि मोहनीयादेरुदयक्षयोपशमादिसम्भवादिति, सामान्यचिन्ता चेयमतो विशेषचिन्ताया दिषु जीवस. गा २३-४ मपि किञ्चिदिग्मातमभिधीयते-'मिच्छद्दिट्ठी'त्यादि, ये लब्धितोऽपर्याप्ता मनुष्यास्तियञ्चश्व ते सर्वेऽपि मिथ्यादृष्टय एष, सङ क्लिष्टत्वेन शेषगुग्णानां तत्रासम्भवादिति, एवं कर्माकम्मभूमिजादिभेदेन विशेषविचारणायामपरेऽपि ये विशेषास्ते स्वयमभ्यूह्या इति गाथार्थः ॥ २२ ॥ अवसितं गतिद्वारमथेन्द्रियद्वारं निरूप्यते, इन्द्रियाणि च निराश्रयाणि | न संभवन्ति, माश्रयाश्च तेषामेकेन्द्रियादिजीवा अतस्तद्द्वारेण तद् विभणिपुराह एगिंदिया य वायरसुहुमा पजत्तया अपजत्ता। बियतियचउरिदियदुविहभेय पजत्त इयरे य ॥ २३ ॥ पंचिंदिया असण्णी सण्णी पजत्तया अपजत्ता। पंचिदिएसु चोइस मिच्छद्दिट्ठी भवे सेसा ॥ २४ ॥ एकेन्द्रिया द्विविधाः, चशब्दस्य भिन्नक्रमत्वाद्बादराः सूक्ष्माश्च, बादरनामकर्मोदयाद्वादराः-सूक्ष्मनामकर्मोदयाच्च सूक्ष्मा इति, तेऽपि प्रत्येकं द्विविधाः पर्याप्तका अपर्याप्तकाश्च, द्वीन्द्रियत्रीन्द्रियचतुरिन्द्रिया अपि प्रत्येकं विभेदाः पर्याप्तका इतरे च-अपर्याप्तकाः, पञ्चेन्द्रिया अप्यसज्ञिसन्निभेदाद् द्विविधाः, संमूर्छजा गर्भजाश्चेत्यर्थ, तेऽपि प्रत्येकं द्विभेदाः-पर्या| प्तका इतरे वा-अपया प्तकाश्चेति, तदनेन "एगिदियसुहुमियरा सगिगायरपणिंदिया य सबितिचऊ । पञ्जत्तापज्जता भेएवं चउदसग्गामा॥१॥” इति स्थानान्तरे यश्चतुर्दशधा भूतप्रामः प्रोक्त स इहेन्द्रियाणामाश्रयत्वेनोको विज्ञ यः । तदित्थमिन्द्रियभणनप्रक्रमेण तदाश्रयभूतान् चतुर्दशविधानेकेन्द्रियादिजीवानभिधाय साम्प्रतं तेष्वेव ये यत्र यावन्तो जीवसमासाः संभवन्ति तान् तत्र तावतो दर्शयन्नाह-'पंचिंदिपसु' इत्यादि, पञ्च इन्द्रियाणि येषां ते पञ्चेन्द्रियाः पर्याप्तापर्याप्तस झयसम्झिपञ्चेन्द्रियरूपास्तेषु मिथ्यादृष्ट्यादिगुणस्थानरूपाश्चतुर्द| शापि जीवसमासाः प्राप्यन्ते, पञ्चेन्द्रिया हि सामान्येन नारकादयो मनुष्याचोच्यन्ते, तेषु च मिलितेषु यथोक्कानि चतुर्दशापि गुणस्थानानि लभ्यन्त एवेति भावः, शेषाः पुनः Page #29 -------------------------------------------------------------------------- ________________ ॥ २३ ॥ 000000 सूक्ष्मापर्याप्त केन्द्रियादयो दशापि जीवभेदा मिध्यादृष्टय एव, तथाविधविशुद्ध्यभावतः शेषगुणस्थानानां तेष्वसम्भवादित्यतः ग्रह-ननु करणापर्याप्तषु बादरपृथिव्यबू वनस्पतिकरुणापर्याप्तद्वीन्द्रियलीन्द्रियचतुरिन्द्रियेषु च सास्वादनसम्यग्दृष्टिः प्राप्यते स कस्मान्नोक्तः १, सत्यं, किन्तु स्वल्पकालभावित्वान्न तस्येह गणना कृता, यदिवाऽनन्तानुवन्ध्युदयकलुषितत्वात् प्रत्यासन्नीकृतमिथ्यात्वोदयत्वाच्च मिथ्यादृष्टित्वेनैवायमिह विवक्षित इत्यदोष इति गाथाद्वयार्थः ।। २४ ।। ग्राह नन्वव सार्द्धगाथया सूक्ष्मबादरे केन्द्रियद्वित्रिचतुरिन्द्रियसज्ज्ञयसन्ज्ञिपञ्चेन्द्रियलक्षणाः सप्तापि जीवभेदाः पर्याप्तापर्याप्तविशेषणाभ्यां विशेषिताश्चतुर्दशविधत्वेनोक्ताः तत्कास्ताः पर्याप्तयो यद्योगात्पर्याप्त। भवति यद्वैकल्यापर्याप्तत्वमासादयन्तीत्याशक्य प्रसङ गतः पर्याप्तिस्वरूपनिरूपणाद्यर्थमाह आहारसरी रिंदियपज्जत्ती आणपाण भासमणे । चत्तारि पंचछप्पिय एगिंदियविगलसणी ॥ २५ ॥ इहाहारादिपुद्गलग्रहणपरिणमनहेतुः शक्तिविशेषः पर्याप्तिः, सा च साध्यभेदात्षोढा, तथथान्ययाऽऽहारपुद्गलानादाय खलरसरूपतया परिणमयति साऽऽहार| पर्याप्तिः १; यया तु रसीभूतमाहारं रसासृग्मांसमेदोऽस्थिमज्जाशुक्ररूपसतधातुतया परिणमयति सा शरीरपर्याप्तिः २, यया तु धातुभूतमाहरमिन्द्रियतया परिणमयति सेन्द्रियपर्याप्तिः ३, यया त्वानोपानवर्गणाद्रव्यमादायानापानत्वेन परिणमय्य मुञ्चति साssनापानपर्याप्तिः ४, यया पुनर्भाषा वर्गणाद्रव्यमादाय भाषारूपतया परिणमय्य मुञ्चति सा भाषापर्याप्तिः ५, यया तु मनःप्रायोग्यवर्गणाद्रव्यमादाय मनस्त्वेन परिणमय्य मुञ्चति सा मनःपर्याप्तिः ६, तदेवं गाथापूर्वार्द्धमध्योपात्तपर्याप्तिशब्दस्य सर्वत्र योजनात् षट् पर्याप्तयोऽवगन्तव्याः । ग्रह-किं सर्वेषामपि जीवानां सर्वा अप्येताः पर्याप्तयः प्राप्यन्ते ! नेत्याह चत्तारि ' इत्यादि, इह यथासङ्ख्येन सम्बन्धः, तद्यथा-आधातत्र एवै केन्द्रियाणांः, भाषामनसोस्तेष्वभावात, विकलशब्देन चात्र मनोविकला गृह्यन्ते, ते च पारिशेष्यात् द्वितिचतुरिन्द्रिया असन्पिञ्चेन्द्रियाश्च लभ्यन्ते तेषामाद्याः पञ्चैव पर्याप्तयो, न तु मनःपर्याप्तिर्मनसस्तेष्वभावादिति, सञ्ज्ञिपञ्चेन्द्रियाणां पुनः षडपि पर्याप्तयःः प्राप्यन्ते, मनसोऽपि तेषां सद्भावादिति गाथार्थः ॥ २५ ॥ उक्तं सप्रसङ्गमिन्द्रियद्वारमथ कायद्वारमाह पर्याप्तयः गा. २५ ॥ २३ ॥ Page #30 -------------------------------------------------------------------------- ________________ ॥२४॥ MI पृथ्यादिषु पुढविद्गअगणिमात्य साहरणकाइया चउद्धा उ। पत्तय तसा दुविहा चोइस तस सेसिया मिच्छा-॥ २६ ॥ जीवस-पृथ्वीपृथिव्युदकाग्निवायुकायिकास्तथा वनस्पतयोऽपि ये साधारणकायिका निगोदस्वरूपा इत्यर्थः एते पञ्चापि प्रत्येकं चतुर्द्धा भवन्ति, सूक्ष्मबादरपर्याप्तकापर्याप्तकभेदात्, पृथगेते पञ्चापि कायाक्षुर्विधा भवन्तीत्यर्थः, ये तु प्रत्येकस्वरूपा निम्बामकोसम्बजम्बूप्रभृतयो वनस्पतयस्तथा द्वितिचतुष्पञ्चेन्द्रियरूपास्त्रसकायिकाः, एते प्रत्येकं पर्याप्ताप- M २६-७-८ यप्तिकभेदाद् द्विविधा एव, सूक्ष्मबादरलक्षणं तु भेदद्वयमत न संभवति, वादरनामकर्मोदयाद्, बादरत्वादेवामीषामिति भावः । तदेवं पृथिव्यादीन् कायान् निरूप्य तेषु जीवसमासां चिन्तयन्नाह-'चोइसे त्यादि, यथोक्तस्वरूपेषु ससकायिकेषु सामान्यचिंतया चतुर्दशापि गुणस्थानलक्षणा जीवसमासाः प्राप्यन्ते, विशेषचिन्ता तु स्वयमभ्यूह्य कर्तव्या, शेषास्तु . प्रत्येकवनस्पतिकायपर्यन्ताः सर्वेऽपि मिथ्यादृष्टय एव, तथाविधविशुद्धयभावेन शेषगुणस्थानकानामभावात, करणापर्याप्तबादरपृथ्वीकायिकादिषु सास्वादनसम्यग्दृष्टयभणनकारणं पूर्वोक्तमेवेति गाथार्थः ॥ २६ ॥ माह-नन्वत बादरपृथिवीकायिकादयः पर्याप्तापर्याप्तभेदद्वयभिन्नाः प्रोक्तास्तत्किमेतदेव भेदद्वयममीषां संभवत्लाहोश्चिदन्येऽति भेदाः सन्ति ? 2 इति, मनोच्यते, सन्त्यन्येऽपि भेदाः, केवलं स्थानान्तरे तेषां विस्तरेणोकत्वादिह तु दिग्मातस्यैव दिदर्शयिषितत्वात्सर्वे नोक्ताः, कथं पुनः स्थानान्तरे तेऽभिहिताः ?, | उच्यते, बादरपृथिवीकायिका द्विविधाः प्राप्तास्तद्यथा-सदाबादरपृथ्वीकायिकाः खरवादरपृथ्वीकायिकाच, तत्र कृष्णनीललोहितपीतशुक्मृत्तिकापनकमृत्तिकापागडुमृत्तिकाभेदतः | श्लदणबादरपृथ्वीकायिकाः सप्तविधाः, तत्रेषच्छुभ्रा मृत्तिकैव या 'पांड्य' त्ति लोके प्रतीता सा पाण्डुमृत्तिकेत्युच्यते, अस्याश्च शुक्लमृत्तिकाग्रहणेन सङ्ग्रहेऽपि भेदेनोपादानं कृष्णादिमुक्तिकानामपि स्वस्थाने वर्णादितारतम्याद्भ दबहुविधत्वसूचनार्थमिति, पनको-नभसि विवर्तमानात्यन्तसूक्ष्मरजोरूपः स एव मृत्तिका पनकमृत्तिका, मरषु पर्पटिकेति रूढा, चरणाभिघाते सति या झगित्युञ्जृम्भते सा पनकमृत्तिकेत्यन्ये, जलाश्रितपङ्करूपेत्यपरे। खरबादरपृथ्वीभेदान् पुनविनेयजनानुग्रहार्थ प्रसङ्गतः सूत्रकारः स्वयमेवाह - पुढवी य सक्करावालुया य उवले सिला य लोणूसे। अयतंबतउयसीसय रुप्पसुवण्णे य वइरे य ॥२७॥ हरियाले हिंगुलए मणसिला सासगंजणपवाले। अभपडलऽभवालय बायरकाए मणिविहाणा ॥ २८॥ ॥२४॥ इन्द्रकान्हा Page #31 -------------------------------------------------------------------------- ________________ ॥२५॥ ఆర్య ను తన కుమారులను - एकदेशेन समुदायस्य गमरमानत्वात्पृथ्वीशब्दनेह शुद्धपृथिवी गृह्यते, या कर्करायु तरभेदरूपा न भवतीत्यर्थः, चरान उतरभेदारनया अनुबये, कर्क रा-लबू- बादरवृथ्वीभेदाः पलशकलरूपा, वालुका च प्रतीता उपलो-गण्डशैलादिः शिला च यत्स्वरूपा लवणं प्रतीतम् उषा-वस्त्रशुद्धिहेतुः क्षारमतिकाविशेषः, अयस्ता जलपुनीलकरूप्यसुवर्णानि च विदितानि, लगा २६-२०. नवरतेषां सम्बन्धिनो धातब एवेह ग्रहीतव्या न पुनर्लोक व्यवह्रियमाणा अयापिगडादयः, तेषां अग्न्यादिशस्त्र पहनत्वेनाचेतनत्वात् सचिताध्वीनेदानां चेह प्रस्तुत चादिति, सदा तेषु तत्तत्यादर्शनार्थ चेवमभिधानं, धात्ववस्थायामपि ह्य तान्ययस्तावादीनि सन्त्येष, वह यादितामत्रोवशातु मतविगमता विशिटल्वरूपाविभव एवामीयां सम्पयत इति, यऊथ-हीरयः, हरितालो हिङगुलको मनःशिलेति च प्रतीता एव, सोस्कय-धानुविरोषः, अन्जन-सौवीराजनस्वरूपं, प्रवालं च विमः, अभ्रपटलं-जनविदितमेव श्लदणाप उलोन्मिश्रा वालुकाऽब्रवालुका, खरवापसृथ्वीकायेऽमी भेश इति शेषः, चस्य गम्यमान चान्न केवल नेते, 'मणिविधानानि च ' मणिभेदार द्रव्या इति गाबाद्वयार्थः ॥ २८ ॥ H कानि पुनस्तानि मणिविधानानि ? इत्याह-'मोमेज्जए ये' त्यादि, गोमेजर य रुपए के फलहे य लोहि पक्खे य। बंदमह बेहलिए जल कते सूरकते य ॥२६॥ गेरुय चंदण वधो भुयम.ए तह मसारगल्ले य। वण्णाई.हे य भेदा सुहुपापं नत्थि ते भेया॥३०॥ गोमेजकश्च रुचकावः अकः स्पटिको लोहितानश्च चन्द्रप्रभो वैडूर्यों जलकान्तः सर्यकान्तश्चेति ॥ गैरुकश्चन्दनो क्धको मुखमेचकस्तथा मसारगल्लथेति, एते पि सर्वे खरवादरपृथ्वीकायभेदाः। आह-ननुच अन्यसैतानि मणिविधानान्येवं पश्यन्ते-“ गाए य रुपए अंक फलिहे य ले हिदको य। मग्गय मसारगल्ले भुयमोरग इंदनीले य ॥ १ ॥ चंदण गेरुय हंसग पुलए सोगंधए य ब द्धये। चंदप्पह वेलिए जलकते सरफ्ते य ॥ २ ॥" तत्कथम वं पठितानि ?, सत्य, किन्तु परस्परं वस्यचित्कचित् क्वचिदन्तवादविर धो भावनीयस्तत्वं तु बहुश्रुता एव विदन्तीति, एतेषां च खरवादरपृथ्वीकाथिकानां सर्वेषामपि यथातदेभ्योऽन्येऽपि वर्ण ॥२५॥ Page #32 -------------------------------------------------------------------------- ________________ ॥२६॥ अप्त जावायुभेदा: गा. गन्धरसस्पर्शादिभिरनेकप्रकारा भेदा मन्तव्याः,* ये तु सक्ष्मनामकोंदयात्सूक्ष्माः समस्तलोकव्यापिनः पृथ्वीकायिकास्तेषां ते 'पुढवी य सकरा वालुया येत्यादिग्रन्थोक्ता वर्णादिजनिताश्चेन्द्रियग्राह्या भेदा न सन्ति, सूक्ष्मत्वादेव, ततः पर्याप्तापर्याप्तभेदद्वयमानेणैव ते पूर्वमुक्ता इति गाथाद्वयार्थः ॥ ३० ॥ अथ बादराप्कायभेदनिरूपणार्थमाह -- __ओसा य हिमं महिगा हरतणु सुद्धोदए घणोए य। वण्णाईहि य भेया सुहुमाणं नत्थि ते भेया ॥ ३१ ॥ शरदादिषु पश्चिमरजन्यादिसमयभावी सूक्ष्मवर्षोऽवश्यायः हिमं प्रतील महिका-गर्भमासभाविनी सूक्ष्मवृष्टिरूपैव धूमिका, हरतनुः-सस्नेहथिव्युद्भवस्त्टणाग्रस्थितो जलबिन्दुरूपः शुद्धोदक-समुद्रमहाह्र दबहुमध्यभागवत्ति जलं घनोदकं तु घनोदधिनीरं, इदं च दशवकालिकाधु पात्तानां शिरान्तरिक्षोदककरकादीनामुपलक्षणं द्रष्टव्यं, 'वण्णाईहि य भेयेत्यायु त्तरार्द्ध पूर्ववद्व्याख्येयं, नवरं पृथ्वीकायस्थानेऽप्कायो वाच्य इति गाथार्थः ।। ३२ ।। अथ बादरतेजस्कायभेदनिरूपणार्थमाह -: ___ इंगाल जाल अच्ची मुम्मुर सुद्धागणी य अगणी य। वण्णाईहि य भेया सुहुमाशं नस्थि ते भेया ॥३२।।। अत्र चलितविधूमकाष्टरूपोऽङ्गारः अयस्पिण्डाद्यनुविद्धो ज्वालादिरहितोऽग्निरङ गार इत्यन्ये, बाला-अग्निसंबद्धशिखारूपा, अग्न्यप्रतिबद्धत्रुटितशिखास्वरूपा त्वर्चिः, एतयोरेव ज्वालाषिोः स्वरूपमन्ये व्यत्ययेन व्याचक्षते, भस्ममिअविरलाग्निकणो मुमरः, 'शुद्धाग्निः' विद्यु दग्निः, ज्वलितविधूमाङ्गाररूप इत्यपरे, उक्तभेदातिरिक्तस्वमिः महानगरदाहेष्टकापाकसम्भव इत्यन्ये, अत्र पक्ष उपलक्षणमिदमुल्मुकोल्काद्यग्नेः, उतरार्द्ध पूर्ववदिति गाथार्थः ॥ ३२ ।। बादरवायुकायभेदानाह ___ वाउभामे उक्कलिमंडलिगुजा महा घणतणू या। वण्णाईहि य भेया सुहुमाणं नस्थि ते भेया ॥ ३३ ॥ अवोक्तभेदातिरिक्तो मन्दानिलादितिः य ऊर्ब वाति स उद्भामवातः, यस्तु स्थित्वा २ बाति स उत्कलिकावातः, वातोलीरूपो मगडलिवातः, गुन्जन् यो बाति *पूर्वोक्तानां पृथ्वीभेदानां पार्थव्ये हेतुरयं, सर्वेषामवैवान्तर्भावः शेषभेदानामिति मूलकाराशयः, अत एव च सूक्ष्मेषु भेदाभावमाद, अन्यथा वर्णादिभेदस्त्वस्त्येव सूक्ष्मेष्वपि, न हि तेऽपि सर्वे एकवर्णगन्धरसस्पर्शाः M ॥२६॥ Page #33 -------------------------------------------------------------------------- ________________ २७॥ व स गुम्जावातः, 'मह' त्ति वृक्षादीन् भ-जन् यो वाति स महावात इत्यर्थः, घनवाततनुवातौ तु धनोदध्याद्याधारभूतो प्रतीतावेव, वातशब्दश्च हे प्रक्रमलब्धः सर्वत्र योजितः, l वनस्पतिभेदाः संवर्तकादयोऽपि भेदा अन्यत्र पठिता दृश्यन्ते तेषामिहादावुपात्तवातशब्देन सहमहो द्रष्टव्यः, तत्र यो बहिः स्थितमपि तृणादिकं संर्त्य-क्रोडीकृत्य विवक्षितक्षेत्रान्तः क्षिपति गा. ३४-५ स संवत कवातः, वर्यादीत्यादि पूर्ववदिति गाथार्थः ।। ३३ ।। बादरवनस्पतिभेदानाह मूलांगपोरबीया कंदा तह खंधवीय बीयरहा। समुच्छिमा य भणिया पत्तेय अणंतकाया य ॥ ३४॥ , मूलं बीजं येषां ते मूलबीजाः-उत्पलकन्दकदल्यादयः, अग्र बीजं येषां ते अवीजाः-कोरगटकनागवल्ल्यादयः, पर्व बीजं येषां ते पर्वबीजा-इक्ष्वादयः 'कंदति अत्रापि बीजशब्दः संबध्यते, कन्दो बीजं येषां ते कन्दबीजा:-सुरणादयः, 'खंधबीय' त्ति स्कन्धो बीजं येषां ते स्कन्धबीजाः-शल्लकीपारिभद्रादयः 'बीजरुह' ति बीजादोहन्तीति बीजरुहाः-शालिमुद्रादयः, संमूर्च्छन्ति-तथाविधप्रसिद्धबीजाभावेनैव दग्धभूम्यादावपि संभवन्तीति संमूर्छिमाः-तृणादयः, के पुनर्वनस्पतयो मूलबीजादिभेदेन प्रतिपत्तव्याः । इत्याह- 'पत्तेय' ति एकमेकं प्रति प्रत्येक-एकैकशो विभिन्नं शरीरं तद्योगाजीवा अपि वनस्पतयो मुद्गादयोऽत्र प्रत्येकाः प्रोक्ताः, एषां हि यदेकस्य शरीर न तदन्यस्य, अभेदप्रतिभासस्तु शरीराणां सर्षपवर्त्या सर्षपाणामिव तथापरिणतः, उक्तम्च-"जह रुगलसरिसवाणं सिलेसमिस्साण वत्तिया वती। पत्तेयसरीराणं तह हुति सरीरसंघाया ॥ १॥ जह वा तिलसक्क लिया बहुएहिं तिलहिं मेलिया संती। पत्तेयसरीराणं तह हुति सरीरसंघारा ।। २ ॥” अनन्तानां जीवानामे कः कायः—शरीरं येषु वनस्पतिषु ते नन्तकायाः, एते प्रत्येका अनन्तकायाश्च वनस्पतयो मूलबीजादिभेदभिन्नाः संभवन्त्येवेति गाथार्थः ।। ३४ ॥ अथ कन्दादिप्राधान्येन वनस्पतिभेदानाह कंदा मूला छल्ली कट्ठा पत्ता पवाल पुप्फ फला। गुच्छा गुम्मा वल्ली तणाणि तह पव्वया चेव ॥ ३५॥ इह कन्दप्रधाना वनस्पतयः कन्दशब्देन विवक्षिताः, ते च सूरणादयस्तेषां हि कन्दा एव बहुजीवाः, त एव च लोके बहुपकारिणस्तद्विनाशे च सर्वस्य तत्संबद्धवन|स्पतेविनाशः, एवमनया दिशाऽन्यत्रापि यदल संभवति तत्तत्र प्राधान्यकारणमभ्यूह्य, ततश्च मूलप्रधाना एरगडादयः छल्ली त्वक् तत्प्रधानाः कदल्यादयः काष्ठं-त्वगभ्यन्तरवर्ति Page #34 -------------------------------------------------------------------------- ________________ तत्प्रधानाः खदिरादयः पत्रप्रधाना-नागबल्ल्यादयः प्रवालसारा-अशे कादयः पु-पकसारा-जावादयः फलतारा-बदरीप्रभृतयजतच्छन्दवाच्यत्वेन यह विवक्षिताः, गुच्छः अनुदायः साधारणपन एकस्मिन्नेव स्थानके बहुनां प्रहस्तत्प्रधाना वृन्ताक्याइयो गुच्छाः, एकस्मिन्नेव प्रथमत्ररूङलतामूऽन्यातां कवीनां प्ररहणान्निपिङ खताँजालं गुल्मं तन्त्रवाना नत्रमालिकाइयोमेदाः गा. ३६. गुल्माः, वल्ल्या-त्रपुन्यादयः, तृणानि-श्यामाकादीनि पर्याणि सन्धयस्तेभ्यो जाताः पर्पजा-इवाइयः, इह च बल्लोतृणपर्व जानां यद्यपि पूक्तिषु पीजरुइतनूजपर्यवीजादिषु पलप्रधानादिषु वा यस्यचित्वचिदन्तर्भावः संभवति तथाऽपि पोनरुत्य नाशकनीय, पूर्वक्तस्य सामान्ररूपत्यादस्य तु विशेषाभिधानत्वादिति, इह च शास्त्रान्तरेवन्येऽपि वनस्पतिभेदा उता दृश्यन्ते, ततश्चान क्तानामुपलक्षणत्याते पीह द्रष्टव्यास्तद्यथा-वृक्षाचतादयः लताः चम्पकलतादयः, लतावच्यानि-नालिकेरीप्रभृतीनि, एषां हि शाखान्तराभावाल्लतारूपता, त्वचा-वलयाकारत्वेन च वलयस्वभावता, कुहुणा-भूमिल्फोटकविशेषाः तर्पच्छलकादयः जलरुहाः-पद्मादयः औषधितृणानि-शाल्यादीनि हस्तिकायोः तन्दुलेयकादयः, इत्याद्यपरेऽपि समयानुसारतो द्रष्टव्या इति गाथार्थः ।। ३५ ।। तदेवं प्रोक्ताः सामान्येन बादरवनस्पतेभेदाः, साम्प्रतं विशेषतः साधारणवनस्पतिगतान् भेदानाह सेवालपणकिण्हग कवया कुहुणा य वायरो काओ। सव्वोय सुष्मकाओ सव्वत्थ जलस्थलागासे ।। ३६ ।। • सेवालो-ज्लो परिवर्ती प्रतीत एव पनकः-काष्टाद्याश्रित उल्लीविशेषः किन्नको-जलघटादभ्यन्तरवर्ती प्रायः प्राटकालसम्भवी उल्लीविशेष एव 'कवय तिभूमिस्फोटाः 'कुहण' ति सर्पसकादिरूपा भूमिस्फोटविशेषा एव, एते च ववयाः बुहुणाश्चान्यत्र प्रत्येकवनस्पति वर्धतो दृश्यन्ते, इह तु साधारणतया निर्दिष्टा इत्व तवं केलिनः समवगच्छन्तीति, एप च तोऽपि सेवालादिको बादरसाधारणदनस्पतिकायः, यक्ष्मस्तु साधारणवनस्पतिकायः सर्वोऽपि सर्वत्र सामान्यतश्चतुर्दशरज्ज्वात्मक लंके भाति, पिशवतोऽपि जलस्थले आकाशे चानयत्येन तिष्ठति, बादरस्तु साधारणदनस्पतिकायो नियत्पृथिवीजलादिस्थानाश्रित एव भवतीति भाव इति गाथार्थः ॥ ३६॥ इह च सिद्धान्ते 'पालुए मलए सिंगवरे' इत्यादिना यादरसाधारणवनस्पतेबहवो भेदाः प्रताः सूचिताश्च, यह तु शैवालादयः कतिचिदेव भेदाः प्रदर्शिताः प्रतः शेपदानां सर्वेषामपि सङ प्रहार्य वादरसाधारणवनस्पतेः सर्वस्यापि सामान्यलक्षणमार INT || २८॥ Page #35 -------------------------------------------------------------------------- ________________ ॥ २६॥ ... गूढसिरसंधिपव्वं समभंगमहीरयं च छिन्नरुहं। साहारणं सरीर तब्धिवरीयं च पत्तेयं ॥ ३०॥ सासारणलक्षणं इह यस्य पत्रकागडनालशाखादेगूढा-अलक्ष्यमाणा शिस भवन्ति सन्धयः पर्वाणि च गूढानि भवन्ति तथा यस्य भज्यमानस्य शाखादेस्रोटयमानस्य च पत्रादेः । | द्वित्रिीन्द्रियादिसमः-प्रदन्तुरो भगः-छेदः सम्पद्यते हीरकश्च-तन्तुलक्षणो मध्ये न भवति, तथा छित्वा गृहाद्यानीतं शुष्कताद्यवस्थाप्राप्तमपि च जलादिसामग्री प्राप्य गुडूच्यादिवत्पुनरपि यत् प्ररोहति || भेदा: गा. तच्छिन्नरह, तदेतत्सर्वमेतल्लक्षणविशिष्टमुक्तशैवलादिभेदेभ्योऽन्यदप्यनन्तानां; जीवानां साधारणं शरीरं प्रतिपत्तव्यं, तद्विपरीतं तु प्रत्येकशरीर, उपलक्षणां चैतदन्यस्यापि ३७.. लक्षणस्य, यदाह-"चकार्ग भजमाणस्स, गंठी चुरागाधणो भवे । पुढविसरिसेगा भेएण, अणंतजीवं वियाणाहि" || ११ अयमर्थः- अदन्तुरतया कुम्भकारचक्राकार समं यथा भवत्येवं भज्यमानस्य ग्रन्थिः शुभ्रच घनो भवति-यस्य भज्यमानस्य अन्थेः शुभ्रो घनवा उदीयमानी दृश्यते, स वनस्पतिरनन्तजीवानां साधारण शरीरमित्यर्थः, कथं पुनरसौ सम भज्यते ? इत्यत्र दृष्टान्तमाह-पृथवीसदृशभदेन, अत्र पृथ्वी केदारायु परिवर्तिशुष्ककोप्पटिका लक्षणाखटिकानिर्मितवर्तिका वा गृह्यते, यथा तस्या भग्यमानायाः समः-प्रदन्तुरो भेदो भवति एवं वनस्पतिरपि चक्राकार रामं यो भज्यत इति भाव इति गाथार्थः ।। ३७ ॥ तदेवं निरूपिताः पञ्चापि पृथ्वीकाथिकादयः स्थावराः, अथ | ससकायनिरुपणर्थमाह--- दुविहा तसा य वुत्ता वियला सयलिंदिया मुणेयव्वा। बितियचउरिदिया वियला सेसा सयलिंदिया नेया ॥ ३८॥ शीतवातातपाद्यभिलाषिणस्त्रस्यन्ति-चलन्तीति वसाः, ते पुनः 'द्विविधाः' द्विप्रकाराः प्रोक्ताः, ते च विकलाः सकलेन्द्रियाश्च 'मुणितव्या' ज्ञातव्याः, तत्र पञ्चलक्षणामिन्द्रियसङ्ख्यामाश्रित्य 'विकलाः' असम्पूर्णा-हीनेन्द्रियसङ्ख्या द्वीन्द्रिरत्रीन्द्रिय चतुरिन्द्रियाः, शेषास्तु बसकाये ये उद्धरितास्ते सकलेन्द्रिया ज्ञातव्याः, पञ्चलक्षणां सङख्यामाश्रित्य सकलानि-सम्पूर्णानीन्द्रियाणि येषां ते सकलेन्दिया इति गाथार्थः ॥ ३८॥ के पुनस्ते द्वीन्द्रियादयः ? इत्याह ... संखा गोम्मी भमराइया उ विगलिंदिया मुणेयव्या। पंचिंदया य जलथलखहयरसुरनारयनरा य ।। ३६ ।। Page #36 -------------------------------------------------------------------------- ________________ 1३०॥ कुलकोटीसंख्य हन । इह शादिष्वादिशब्दः प्रत्येकमभिसम्बध्यते, ततश्च शङ्खादयो द्वीन्द्रियाः गोमी-कर्णशृगाली तत्प्रभृतयस्त्रीन्द्रियाः भ्रमरादयश्चतुरिन्दूियाः, एते तावत्सर्वऽपि M विकलेन्द्रिया मुणितव्याः, ये तु सकलेन्द्रियतयाऽनन्तरमुद्दिष्टाः पञ्चेन्दियास्ते जलचरादयो विशे याः, तत्र जले चरन्ति-पर्यटन्तीति जलचरा-मत्स्यमकरादयः एव, स्थलचरा-गो गवयप्रभतयः, खचराः-कालयकादयः, सुरा-भवनपत्यादयः, नारका-रत्नप्रभोत्पन्नादयः, नराश्च-कर्मभूमिजादय इति गाथार्थः ।। ३६ ॥ तदेवं कारद्वारस्य प्रस्तुतत्वानिरूपितः पृथिव्यादिभेदत षडियधोऽपि जीवनिकायः, तत्र च समस्तजन्तूनां सातिरेका कोटिकोटी कुलानां संतविवृतादिभेदभिन्नानि चतुरशीतिलक्षावि योनीनां षट् संहननानि षट् च संस्थानानीत्यादयोऽनेके भावाः संभवन्ति, तत्र कुलादभिधाने सविशेष किन्चिच्छिम्योपकारं पश्यन् प्रासङिगकमिदमाह- . वारस सत्त य तिन्नि य सत्त य कुलकोडि सयसहस्साई। नेया पुढिवदगागणिवाऊणं चेव परिसंखा ॥४॥ इह कुलकोटिशतसहस्पशब्दः प्रत्येकमभिसम्बध्यते, द्वादश कुलकोटिशतसहस्राणि सप्त कुलकोटिशतसहस्राणीत्यादि, कुलान्याश्रित्य परिसट ल्यानं-परिसङ्ख्या 'या' ज्ञातव्येति सम्बन्धः, केषाम् ? इत्याह – 'पुढवी' त्यादि, यथासल्ख्यं चेह योजना, तथथा-द्वादश कुलकोटिशतसहस्राणि पृथ्वीकायिकानां ज्ञेयानि, उदकजीवानां सप्त, | अमिकायिकानां त्रीणि, वायूनां पुनः सप्तव कुलकोटिशतसहस्राणि कुलसङ्ख्या शे येति गाथार्थः ॥ ४० ॥ तथा कुलकोडिसयसहस्सा सत्तट्ठ य नव य अट्ठवीसंच। बेइं दियतेइंदिय चउरिदिय हरियकायाणं ॥४१॥ द्वीन्द्रियाणां सप्त कुलकोटिलक्षाणि वीन्द्रियाणामष्टौ चतुरिन्द्रियाणां नव 'हरितकायानां' समस्तवनस्पतीनामष्टाविंशतिः कुलकोटिलक्षाणि भवन्तीति गाथार्थः ॥ ४१ ।। तथा अद्धत्तेरस बारस दस दस कुलकोडिसयसहस्साई। जलयर पक्खि चउप्पयउरभुयसप्पाण नव हुति ॥ ४२ ॥ ... जलचराणां-पूर्वनिर्दिष्टस्वरूपाणां साहा॑नि द्वादश कुलकोटिलक्षाणि भवन्ति, पक्षिणां तु द्वादश, चतुष्पदोरःपरिसर्पभुजपरिसर्पभेदतः स्थलचरास्विविधाः, तल Page #37 -------------------------------------------------------------------------- ________________ ॥ ३१॥ कुलकोटीसंख्या भ चतुष्पदानां-गजगईभादीनां दश कुलकोटिलक्षाणि, उरःपरिसप्पाणामपि भुजङ्गमादीनां दर्शव, भुजपरिसर्पाणां तु गोधानकुलादीनां नव कुलकोटिलचाणि भवन्तीति a. गाथार्थः ॥ ४२ ॥ अपरञ्च छब्बीसा पणवीसा सुरनेरझ्याण सयसहस्साई। वारस य सयसहस्सा कुलकोडीण मणुस्साधं ॥४३॥ सर्वेषां भवनपत्यादिमुराणां षड्विंशतिः कुलकोटिलक्षाणि, नारकाणां तु पन्चविंशतिः मनुष्याणां पुना दश कुलकोटिलक्षाणि भवन्तीति गाथार्थः ॥ ४३ ।। अथ पूर्वोक्तानामेव कुलानां मीलयित्या सर्वसङ ख्यामाह-'गगे' त्यादि, एगा कोडाकोडी सत्ताणउई भवे सयसहस्सा। पन्नासं च सहस्सा कुलकोडीनं मुणेषव्वा ॥४४॥ ग तार्थव ।। ४४ ॥ इदानीं योनयो निरूप्यन्ते, तत्र 'यु मिश्रणे' युवन्ति-भवान्तरे सङ्क्रमणकाले तैजसकामणशरीखन्तः सन्त औदारिकादिशरीरयोग्यस्कन्धदव्यैः सह मिश्रीभवन्ति जीवा अस्यामिति योनिः, एकेन्द्रियादिजीवानामुत्पत्तिस्थानमित्यर्थः, तासां च योनीनां रुमल्तजन्तूनाश्रित्य चतुरशीतिलक्षाणि भवन्तीति, न च वक्तब्यमनन्तानां जीवानामुत्पत्तिस्थानान्यप्यनन्तानि प्राप्नुवन्ति, यतो जीवानां सामान्याधारभूतो लोकोऽप्यसङ्ख्येयप्रदेशात्मक एव, विशेषाधाररूपाग्यपि नरकनि कुटदेवशयनीयप्रत्येकसाधारणजन्तुशरीरादीन्यसङ्ख्येयान्येवेति, अतो जीवानामानन्त्येऽपि कथमुत्पत्तिस्थानानामानन्त्यं भवतु, तय सङख्येयानि ? इति चेत् नेव, यतो बहुन्यपि तानि केयलिदृष्ट न केनचिदम्मेण सदृशान्येकैव योनिरिष्यते, ततोऽनन्तानामपि जन्तूनां केवलिविवक्षितसादृश्यतः परस्परान्तर्भावचिन्तया चतुरशीतिलक्षसल ख्या एव योनयो भवन्ति, न हीनाधिकाः, ताश्च हे सूत्रेऽतिप्रतीतत्यादनिद्दिष्टा अपीत्थं प्रतिपक्तया:-"पुइविदगप्रगणिमारुप एक के सत्त जोशिलक्ला उ। वणपत्ते य अगते दस चउपस जं.णि लक्खा उ ॥ १॥ विगलिदिएसु दो दो चउरो चउरो व चास्यसुरेसु । पंचिदि तिरिय चउरो चउदस लक्खा उ मणुएसु ।। २ ॥" आह-ननु योनिकुलयोः कः प्रतिविशेषः?, उच्यते, योनिः-उत्पत्तिस्थानं यथा वृश्चिकादेोमयादि, कुलं तु वर्णादिभेदस्वरूपं, तथै कयोन्युत्पन्नानामपि बहुविध संभवति, यथा तस्यैव वृश्चिकादेगोमयाय कयोन्युत्पन्नस्यापि Page #38 -------------------------------------------------------------------------- ________________ | సరపున कपिलरक्तादिवर्णभेदात्कुलानेकविधत्वमित्यलं विस्तरण, एता एव योनीः संवृतवित्रतादिधर्मभदेन सूत्रकारः स्वयमेव निरूपयन्नाह - संवताचित्तादिएगिंदियनेरइया संवुडजोणी य हुति देवा य। विगलिंदियाण वियडा संवुडवियडा य गभमि ॥ ४५ ॥ भेदा योनि: गा. . एकेन्द्रिया नारकाश्च संवृतयोनयः, तत्र नारकाः कथं संयतयोनयः ; ?, उच्यते, तदुत्पत्तिस्थानभूतानां नि कुटानां संवृतगवाक्षकल्पत्वाद्, देवा अपि सर्वे संवतयोनय एव 'देवसयणिज्यसि देवसंतरिए अंगुलस्स असंखिइभागमित्ताए सरीरोगाहणाए उववन्ना' इत्यादिवचनतः पटप्रच्छादितेषु देवशयनीयेषु देवदृष्याभ्यन्तरे संबूतस्वरूपे तेषा-4 मुत्पादात, एवमेतदनुसारतः एकेन्द्रियाणामपि सर्वेषां केवलिदृष्टन केनापि प्रकारेण संवृतयोनित्वं भावनीयं, विकलेन्द्रियग्रहणेनेह द्वीन्द्रियतीन्द्रियचतुरिन्द्रियास्तथा संमूर्छजपञ्चेन्द्रियतिर्यग्मनुष्याश्च गृह्यन्ते, एषामपि मनोविकलत्वेन विशिष्टसम्पूर्णेन्द्रिय कार्याकरणात्परमार्थतो विकलेन्द्रियत्वात्, ततोऽमीषां द्वीन्द्रियादीनां सर्वेषामपि विव्रता-केवलिगम्येनैव केनापि प्रकारेणागुप्तस्वरूपा योनिमन्तव्या, गर्भ तु ये जीवाः पञ्चन्द्रियतिर्यग्मनुष्याः समुत्पद्यन्ते तेषां संवृतविव्रता योनिः, आवतानातस्वरूपेत्यर्थः, अत्रापि | भावनाऽतीन्द्रियज्ञानगम्यैव, केवल मनुष्ययोनिस्वरूपमिदं पर्वसूरिभिलिखितमवलोक्यते, तद्यथा -स्त्रीणां नाभेरधः शिराद्वयाऽधस्तादधोमुखस्थितकोशकाकारा योनिः, तस्याश्च बहिश्चूतम-जरिकल्पा मांसस्फोटका ऋतुकाले स्फुटन्ति, तेभ्यः शोणितं गलति, तत्र केचन रक्तावयवा योनेरन्तर्विशन्ति, तांश्च पुरुषशुक्रसम्पृक्तानासाद्य जीवः समुत्पद्यते, तल च कललार्बुदमांसपेश्यादिक्रमेण सर्वावयवनिष्पत्तौ ततो यानेनिर्गच्छतौति गाथार्थः ।। ४५ ॥ अश्चित्ता खलु जोणी नेरइयाणं तहेव देवाण । मीसा य गब्भवसही तिबिहा जोणी उ सेसाणं ॥४६ ।। नारकाणां च देवानां योनिरचित्तव, सत्यपि सूक्ष्मैकेन्द्रियब्यापकत्वे तदुपपातक्षेवस्य केनापि जन्तुनाऽपरिगृहीतत्वेनाऽचेतनत्वात्, गर्भशब्देनेह गर्भजप्राणिनो विवक्षितास्तेषां वसतिः-योनिः 'मिश्रा' चेतनाचेतनस्वरूपा भवति, अचित्तानां शुक्रशोणितादिपुद्गलानां तत्र सद्भावात् सचित्तानां तु योषिच्छरीरावयवानां सुप्रतीतत्वादिति, रोषाणां त्वेकेन्दियविकलेन्दियसंमूर्छजपन्चेन्द्रियाणां विविधाऽपि योनिः संभवति, केषा-िचदपरजीवपरिगृहीतक्षेत्रोत्पन्नानां सचित्ता केषा िचत्वन्यजीवापरिगृहीतक्षेत्रोत्पन्ना ॥३२॥ Page #39 -------------------------------------------------------------------------- ________________ ।। ३३ ।। | नामचित्ता केषाचित्पुनरन्यजन्तुपरिगृहीतापरिगृहीतस्थानसंभूतानां मिश्रा योनिरिति भाव इति गाथार्थः ॥ ४६ ॥ अपरम्च सीओ सिणजोणीया सत्वे देवा य गव्भवक्कता । उसिणा य तेउकाएं दुह नरए तिविह सेसाण ॥ ४७ ॥ सर्वेऽपि भवनवास्यादयो देवाः शीतोष्णयां निकाः तदुपपातशेवस्य शीतोष्णस्पर्शपरिणतत्वादिति नैकान्तेन शीतं नाभ्युष्णं किन्त्वनुष्णशीतं तदुपपातक्षेत्रमिति भावः, एवं गर्भव्युत्क्रान्तयः पञ्चेन्द्रियतिर्यग्मनुज्या अपि सर्वे शीतोष्णयोनयो भावनीयाः, तेजस्काये तेजःकायिकजीवानामित्यर्थः, उणेव योनिः उज्णस्पर्शपरिणत एव क्षेत्रे तेषामुत्पतेः नरके तु नारकाणां द्विधा योनिः केषाञ्चित् शीता केषाञ्चित्तणेति भावः, अयमभिप्रायः- आद्यासु तिस्टषु पृथिवीषु तावन्नारका एकान्तेनोष्ण वेदना मेवानुभवन्ति, इहत्यखादिराङ्गारेभ्योऽप्येतास्वनन्तगुणोष्णसद्भावादिति भावः, चतुर्थपृथिव्यामपि बहवो नारका उष्णामेव वेदनां संवेदयन्ते, बहुषु प्रस्तटेव्वस्यामपि यथा कौव्यसम्भवादिति हृदयं, स्वल्पास्तु के चिन्नारका एतस्यां शीतवेदनामपि विषहन्ति, केषुचित्प्रस्तटेष्ववत्यद्दिमादप्यनन्तगुणशैलस्य सद्भावादिति पञ्चमपृथिव्यामप्येवमेव वाच्यं, नवरं शीतान्वितस्थानबाहुल्यसम्भवाच्छीत वेदनावेदयितारो नारका बहवः, उष्णवेदनावेदकास्तु स्वल्पाः, औष्ण्ययुक्तस्थानानामल्पत्वादिति व्यत्यतो वक्तव्यः षष्ठीसप्तम पृथ्वीनारकास्त्वेकान्तेन शीतवेदनामेव सहन्ते यथोक्तशैत्यादपि तीव्रतरशेत्यस्य तत्र पृथ्वीद्वये सद्भावादिति, एवं च व्यवस्थिते ये केचिन्नारका उष्ण वेदना वेदकत्वेनेह निर्दिष्टाः ते सर्वेऽपि शीतयो निकाः, ये तु शीतवेदनावेदकत्वेन कास्ते सर्वेऽप्युष्णयोनिकाः, यदि हि शीतवेदकानां शीतैव योनिः स्यादुष्णवेदकानामुयैव तदा सजातीयत्वाद्व दनाबाहुल्यं नस्यात, नारकाणां तु प्रायः सर्व तथैव परिणमति यथा वेदना प्राचुर्यमापयत इति यो निवेदनयोर्व्यत्ययः, तस्मादाद्यपृथ्वीवये चतुर्थपृथिव्यामपि च बहुषु स्थानेषु पञ्चमपृथिव्यां तु स्वल्पेषु स्थानेषु शीतयोनिका एव, चतुर्थपृथिव्यां स्वल्पेषु स्थानेषु परचमपृथिव्यां बहुषु स्थाने षष्टीसप्तमपृथ्वीद्वये च नारका उष्णयोनिका एवेति स्थितमित्यलं विस्तरेण तदर्थिना तु प्रज्ञापनैवान्वेषणीया। मूलवृत्तिकृता त्वाssयासु तिस्टषु पृथ्वीषु नारकाणां तु योनिरुव, चतुर्थ्यां तु के पुचित्प्रस्तटेवायं पृविशेषेषु शीता, तिस्टषु चाघस्तनीषु पृथ्वीषु शीतैवेति व्याख्यातं एतच प्रज्ञापनाऽभिप्रायतो बहुविसंवादि लक्ष्यते, तत्त्वं तु बहुश्रुता एव विदन्तीति, 'तिविह सेसाण' ति उक्तशेषाणां शीतादिभेदा योनिः गा ४७ ।। ३३ ।। Page #40 -------------------------------------------------------------------------- ________________ संहननाधिकार | पृथिव्यबवायुवनस्पतिविकलेन्द्रियरुमूर्छजप चेन्द्रियाणां विविधाऽपि योनिः संभवति, शीतस्पर्शपरिणतक्षेत्रोत्पन्नानां शीता उष्णस्पर्शप्रदेशजातानां तूष्णा शीतोष्णस्पर्शा- 1 न्वितस्थानसम्भूतातां पुनः शीतोष्णा योनिरिति भाव इति गाथार्थः ॥ ४७॥ यथोक्तयोनिसमुत्पन्नाश्च जीवा यथासम्भवं षट्सु संहननेषु वर्तन्तेऽतः संहननस्वरूपनिरूपणार्थमेवाह ___ बजरिसह नारायं वजनाराययं च नारायं। अद्ध चिय नारायं खीलिय छेवट्ट संघयण ॥४८॥ संहतिः संहननं-अस्थूनां परस्पर सम्बन्धप्रापणमिति भावः, तचास्थिसम्बन्धस्यैव वैचित्र्यमाश्रित्य षोढा भिद्यते, तत्र वज्रशब्देनेह कोलिका प्रोच्यते, ऋषभस्तु 50 संहतास्थिद्वयस्येवोपरि वलयाकारः परिवेष्टनपट्टः, विवक्षितास्थनारेवाधरोत्तरेण सञ्चयापन्नयोरुभयतो मर्कटबन्धो नाराचः, ततश्चेदमुक्तं भवति-द्वयोरस्थ्नोरुभयतो मर्कटबन्धेन बद्धयोः पट्टाकृतिना तृतीयेनास्थ्ना परिवेष्टितयोरुपरि तदस्थितयभेदि कीलिकाकारं वज्रनामकमस्थि यत्र भवति तद्ववर्षभनाराचं प्रथमसंहननं, वज्रर्षभाभ्यामुपलक्षितो-नियन्त्रितो नाराचोऽस्मिन्नितिकृत्या १ 'बज नाराययं चेति यत्र तु अषभो नास्ति शेष तु विद्यते तद्वज्रनाराचं द्वितीयमिति, वारहितमृषभनाराचं द्वितीयमित्यन्ये २ वर्षभवर्ज नाराचं तृतीयं ३ 'अद्ध चिय नाराय' ति चतुर्थ चार्द्धनाराचं दिवतीयमियन्ये, यदेकतो मर्कटबन्धं दिवतीयपारचे तु कीलिकाविद्धं तदर्द्धनाराचमिति हृदयम् ४ अषभनाराचवर्ज कीलिकाविद्धास्थिद्वयसम्-चरमात्रं तु कोलिकाख्यं पञ्चमं । छेवट्ठति दकारस्यानुस्वारस्य च लुपस्येह दर्शनाच्छेदैः-पर्यन्तैरेवास्थनां वृत्त-परस्परसम्बन्धघटनालक्षण वतनं वृत्तियत्र तच्छेदवृत्त, कीलिकापट्टमर्कटबन्धरहितमस्थिपर्यन्तमावस्पर्शि छेदवृत्ताभिधानं षष्ठं संहननमित्यर्थः, सेवातमिदमित्यन्ये, अस्थिव्यपर्यन्तसम्पर्शलक्षणां सेवामृत गतमिति सेवार्तमिति कृत्वेतिगाथार्थः ॥ ४८ ॥ ऋषभवज्रनाराचशब्दान् स्वयमेव व्याचिख्यासुराह रिसहो य होइ पट्टो वज्ज पुण कोलिया वियाणाहि। उभभो मकडबंधं नारायं तं वियाणाहि ॥ ४६ ।। गतार्थ व ।। ४६ ॥ एतानि च संहननानि येषां जीवानां यावन्ति भवन्ति येषां च सर्वथा न भवन्ति तदेतद्दर्शयन्नाह ॥ ३४॥ Page #41 -------------------------------------------------------------------------- ________________ ३५॥ नरतिरियाण छप्पिय हवइ हु विगलिंदियाण छेवढ। सुरनेरझ्या एगिदिया य सब्वे असंघयणी ॥५०॥ संहननस्वामिनः . इह विकलेन्द्रिय केन्द्रियाणां पृथगैवोपादानात्पारिशेप्यादेव तिर्यफूशब्दः पञ्चेन्दियतिर्यवेव वर्तते, ततश्च नराणां पञ्चन्दियतिरश्चां च कस्यचित्किल्पि- संस्थानानि गा. दिति सामान्येन षडपि संहननानि यथोक्तस्वरूपाणि प्राप्यन्ते, विकातेन्द्रियाणां त्वेकमेव वेदवत्तं लभ्यते, न शेषाणि, मुरनारका एकेन्द्रियाश्च सर्वे 'असंहननिनः' संहननरहिताः, | संहननस्यास्थिसञ्चयरूपत्यादेतेषां चास्थ्यभावादिति भाव इति गाथार्थः ॥ ५० ॥ एतानि च संहननानि सामान्यतः संस्थानाव्यभिचारीगयेव, संस्थानाभावे संहननस्य सर्वथैवाभावादतः संस्थानप्रतिपादनार्थमाह समचउरसा नागोह साइ खुजा य वामणा डुडा। पंचिंदियतिरियनरा सुरा समा सेसया हुंडा ।। ५१ ॥ शरीराकृतिरवयवरचनात्मिका संस्थानमुच्यते, तदपि समचतुरस्त्रादिभेदात्योढा, तत्र समाः-शरीरविषयलक्षणप्रमाणाविसंवादिन्यश्चतुर्दिविभागोपलक्षिताः शरीरावयवरूपाश्चतस्रोऽश्रयो यत्र समासान्तविधिनात्प्रत्ययात्समचतुरन'-सामुद्रिकशास्त्रादिप्रतिपादितसमवलक्षणपरिपूर्ण प्रथमं संस्थानं तद्योगाजीवा अपि समचतुरस्राः, 'नागोह' ति । इहैकदेशेन समुदायस्य गम्यमानत्वान्न्यग्रोधपरिमगडला इति दृष्टव्यं, तत्र न्यग्रोधो-वृक्षविशेषस्तत्परिमंडलं न्यग्रोधपरिमंडलं, यथा न्यग्रोध उपरि रमणीयः-सम्पूर्णावयवोऽधस्तने तु न तथा तद्वन्नाभेरुपरि बिस्तरबहुलं-शरीरलक्षणयुक्तमधस्तु हीनाधिकप्रमाणान्वितं यत्संस्थानं तन्न्यग्रोधपरिमण्डल' तयोगाजीवा अपि न्यग्रोधपरिमगडलाः २ 'सादि'त्ति आदिरिहोत्सेधाख्यो नाभेरधस्तनो देहभागो गृह्यते तेनादिना-शरीरलक्षणभाजा सह वतते यक्तत्सादि, सर्वमेव हि शरीरमविशिष्ट नादिना सह वर्तत एवेति विशेषणान्यथाऽनुपपत्तेरादेरिह विशिष्टता लभ्यते, सादिसंस्थानयोगाजीवा अपि सादयः ३ 'खुज्जा य' त्ति कुब्जाश्चेत्यर्थः, यत्र पाणिपादशिरोग्रीवं शरीरलक्षणप्रमाणयुक्त कोष्टं तु शेषकायलक्षणं हीनाधिकप्रमाणं तत्कुम्जसंस्थानं तद्योगाजीवा अपि कुब्जाः ४ यत्र पाणिपादशिरोग्रीवं लक्षणविसंवादि शेषस्तु पृष्टोदरादिरूपः कोष्ठो लक्षणयुक्तस्तद्वामनं संस्थानं तद्योगाजीवा अपि वामनाः ५ यत्र पुनः प्रायेण कोऽप्यवयवः शरीरलक्षणं न संवदति तत्सर्वत्रासंस्थितं हुण्डसंस्थानमुच्यते तद्योगाज्जीवा अपि हुण्डाः ।। के पुनस्ते : ||॥३५ Page #42 -------------------------------------------------------------------------- ________________ पृथिव्यादिसंस्थानानि शरीराणि च गा. वे यथोक्तषट्संस्थानयुक्त्ता ? इत्याह-'पंचिंदियतिरियनर'त्ति नानाजीवानाश्रित्य पञ्चेन्द्रियतिर्यञ्चो मनुष्याश्च यथोक्तसंस्थानयुक्ताः प्रतिपक्तव्याः, 'सुरा समत्ति देवाः सर्वेऽपि समचतुरस्रसंस्थानयुक्ता इत्यर्थः, शेषास्तूक्तावशिष्ठा जीवा नारकैकेन्द्रियविकलेन्द्रियलक्षणाः सर्वे हुण्डसंस्थानयुक्ता एवेति, लाघवार्थ युगपदेव संस्थानानि तत्स्वामिनश्च | निर्दिष्टा इति गाथार्थः ॥ ११ ॥ यदल केन्द्रियाणां हुण्डसंस्थानं तत्पृथिव्यादीनां मसूराद्याकारभेदतो भिन्नं द्रष्टव्यमिति दर्शयति मस्सूरए य थिबुगे सूइ पडागा अयोगसंठाणा। पुढविद्गअगणिमारुयवणस्सईणं च संठाणा ॥ ५२ ।। मसूरो-मालवकादिप्रसिद्धो मसूरकाकारो धान्यविशेषस्तदाकारं शरीरसंस्थानं 'पुढवित्ति पृथ्वीकायिकानां द्रष्टव्यं, स्तिबुको-बिन्दुस्तदाकारं 'दग' ति उदककायिकानां, सूच्याकारमनिकायिकानां, पताकाकारं वायुकायिकानां, 'वणस्सईयं च संठाण' त्ति, च पूर्वोक्तपेक्षया समुचये, वनस्पतीनां च शरीरस्य संस्थानान्यवयवरचनात्मिकानि अनेकाकाराणि भवन्तीत्यर्थः, इति गाथार्थः ।। १२ ।। ग्रन्थानम् १००० ॥ कायद्वारमिदं प्रस्तुतं, कायशब्दश्च यथा पृथिव्यादिजीवनिचयरूपे काये एवमौदारिकादिरूपे शरीरऽपि वक्तेऽत इदं कारशब्दवाच्यत्वमाश्रित्य कायद्वारेऽस्मिन् प्रस्तुते शरीरागथप्यौदारिकादीनि विचारयितुमाह ओरालिय वेविय आहारय तेयए य कम्मयए। पंच मणुएसु चउरो वाऊ पंचिंदियतिरिक्खे ॥५३॥ उदारैः-तीर्थकरशरीरापेक्षया समस्तलिभुवनप्रधानैः पुद्गलैर्नियुत्तमौदारिक, अश्वोदाराःस्फारतामातसारा वैक्रियादिशरीरपुद्गलापेक्षया स्थूला इत्यर्थः, तैरित्थम्भूतैः पुद्गलैर्निष्पन्नमौदारिकं अथवोदारं-शेषसहजसमस्तशरीरापेक्षया वृहत्प्रमाणं उदारमेवौदारिक वैक्रियं तूत्तरवे क्रियावस्थायामेव लक्ष योजनप्रमाणं प्राप्यते सहजं तु तदप्युत्कृष्टतः पञ्चधनुःशतमानमेव प्रौदारिक तु सहजमपि स्वयम्भूरमणमत्स्यापेक्ष या योजनसहरूमानं पद्मनालापेक्षया वा सातिरेक योजनसहरूमानं लभ्यत इति शेषसहजशरीरभ्यो। बृहत्प्रमाणताऽस्य भावनीया १ विविधा-नानाप्रकारा किया विक्रिया तस्यां भवं वे कियं, तथा च तदनुभूतायाः क्रियाया वैनियसमुद्घातकरणदण्डनिसर्गादिविविधत्वं प्रज्ञप्त्या दिषु निर्दिष्टं, तद्यथा-"ताहे चेव णं से वेउब्वियं काउकामे वेउब्वियसमुग्धाएण समोहगाइ २ संखेज्जाइ जायणाइदंड निसिरइ २ अहाबायरे पोग्गले परिसाडेइ २ दोचपि वेउ ॥३६॥ Page #43 -------------------------------------------------------------------------- ________________ | देवादीनां शरीराणि गा ५४ ब्वियसमुग्घाएण समोहणई' त्यादि, एवम्भूतया :विक्रियया निष्पद्यमानत्वाद्वै क्रियमिदमुच्यते अस्वाभाविकमितियावत् , नन्वनया व्युत्पत्योत्तरवैक्रियसङ ग्रह एव स्यान्न सहजव क्रियस्य, तस्य समुद्घातादिक्रियामन्तरेणेव जायमानत्वात, सत्यं, किन्तूत्तरवैक्रियसमानजातोयपुद्गलैर्निष्पद्यमानत्वाद्वै क्रियमिव वैक्रियमित्युपचारतस्तदपि वैक्रियमुच्यते, अथवौदारिकाद्यपेक्षया विशिष्ठा-विलक्षणा क्रिया विक्रिया तस्या भवं वैक्रियमित्येवं तदपि संगृह्यते, "पाणिदयरिद्विसंदरिसणत्थमस्थोवगहणहेउं वा। संसयवोच्छेयत्थं गमण जिणपायमूलमि ॥ १॥ इत्येवंभूतकार्योत्पत्तौ चतुर्दशपूर्वविदा आह्रियते गृह्यत इत्याहारकं अथवाऽऽह्रियन्ते सूक्ष्मा जीवादयः पदार्थाः केवलिसमीपेऽनेनेत्याहारकं ३ आहारपाककारणभूतास्तेजोनिसर्गहेतवश्चोष्णाः पुद्गलास्तेज इत्युच्यते तेनेत्थम्भूतेन तेजसा निवृत्तं तैजसं, मौष्मादिलिङ्गगम्यं ४ कर्मणा निवृत्त कार्माणमष्ठकर्मसमुदायस्पमि त्यर्थः । तदेवमेतानि पञ्च शरीराणि सामान्येन सर्वजीवानां भवन्ति, विशेषतोऽपि चिन्त्यमानानि 'पंच मणुएसु' त्ति नानाजीवानाश्रित्य मनुष्येषु पञ्चाप्यमूनि लभ्यन्त TAIL इत्यर्थः, वायूनां गर्भजपञ्चेन्द्रियतिरश्चां चत्वारि शरीराण्यौदारिकवैक्रियतैजसकार्मणलक्षणानि प्राप्यन्ते, आहारकं तु न लभ्यते, तस्य चतुर्दशपूर्वविद एव सम्भवादिति गाथार्थः ॥ ५३ ॥ देवादीनां शरीरसङ्ख्यामाह-'वेउव्वी'त्यादि, वेउन्वियतेए कम्मए य सुरनारया य तिसरीरा। सेसेगिंदियवियला ओरालियतेयकम्मइगा ॥५४॥ सुरनारकाः पुनस्त्रीणि शरीराणि येषां ते त्रिशरीरा भवन्ति, कानि पुनस्त्रीगि शरीराणि तेषां भवन्ति ? इत्याह-वैक्रियं जसं कार्मणं चेति, औदारिक त्वमीषां न भवति, तस्य तिर्यग्गनुष्येष्वेव सम्भवात्, आहारकमपि न संभवति, तस्य मनुष्यचतुर्दशपूर्वधरेष्वेव भावादिति, भणितशेषाः पुनरेकेन्द्रियाः पृथिव्यप्त जोवनस्पतिलक्षणाः तथा सम्पुर्णन्द्रियमनोवैकल्याद्विकलाः-द्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियासज्ञिपञ्चेन्द्रियस्वरूपा औदारिकतैजसकार्मणशरीरवन्त एव भवन्ति, वैक्रियं तु भवप्रत्ययिक तावदमीषां न भवति, तस्य सुरनारकेष्वेव सम्भवाद, उत्तरवैक्रियमपि न प्राप्यते एषां तल्लब्ध्यभावात्, आहारकाभावे तु पूर्वोक्तमेव कारणं भावनीयमिति गाथार्थः ॥ १४ ॥ तदेवमभिहित सप्रसङ्गं कायद्वारमथ क्रमप्राप्त योगद्वारमभिधित्सुरांह Page #44 -------------------------------------------------------------------------- ________________ । सच्चे मोसे मीसेऽसच्चे मोसे मणे य वाया य। ओरालियवेउब्विय आहारयमिस्सकम्मइए ॥५५॥ योगाः १५ . मनोविषयो वाग्विषयश्च स सत्यो मुषा मित्रोऽसत्यामपञ्चेति योगः प्रत्येक चतुर्दैत्यक्षरघटना, भावार्थस्तूभिधीयते-तब योग इति तावत्कः शब्दार्थ: , उच्यते, [...] योजनं योगो जीवस्य वीर्य शक्तिरुत्साहः पराक्रमचेष्टा परिस्पन्द इतियावत्, अथवा युज्यते-धावनवल्गनादिक्रियासु व्यापार्यते यः स योग इति कर्मसाधनः, यदिवा युज्यतेसम्बध्यते धावनवागनादिक्रियायां जीवोऽनेनेलि योग इति करणसाधनः, स च मनोवाकायभेदात्तिधा, तद्यथा-मनोयोगो वाग्योगः काययोगश्चेति, तत्र सम्शभिर्जीवः काययोगेन मनःप्रायोग्यवर्गणाभ्यो गृहीत्वा मनस्त्वेन परिणमितानि वस्तुचिन्ताप्रवर्तकानि द्रव्याणि मन इत्युच्यते, तेन मनसा सहकारिकारणभूतेन योगो मनोयोगो, मनोविषयो वा योगो मनोयोगः १, उच्यते इति वाग्-भाषापरिणामापन्नपुद्गलद्रव्यसमूह इत्यर्थः, तया वाचा सहकारिकारणभूतया योगो वाग्योगो वाग्विषयो वा योगो वाग्योगः २, चीयत इति कायः औदारिकादिस्तेन सहकारिकारणभूतेन योगः काययोगः कायविषयो वा योग: काययोगः ३, एष च विविधोऽपि योगः पुनः पञ्चदशधा भिद्यते, तत्र मनोयोगस्तावचतुर्धा, तद्यथा-सन्तो मुनयो-जीवादिपदार्था वा तेषां यथासङ् स्यं मुक्तिप्रापकर देन यथावस्थितस्वरूपचिन्तनेन वा हितः सत्यः, अस्ति जीवः शरीरमात्रव्यापक इत्यादियथावद्वस्तुविकल्पनपर इत्यर्थः, सत्यश्वासौ मनोयोगश्च सत्यमनोयोगः, आह-ननु योगः परिस्पक्रियारूप उक्तस्तस्य च कथं सल्यादिव्यपदेशः संभवति ?, तथाप्रतीतरेवाभावादिति, सत्यं, तथाऽपि सत्यमनोविज्ञानसहकारिकारणत्वात् मनोयोगस्यापि स्त्रत्वमुच्यते, कारणे कार्यधोपचारादित्येवमन्यत्रापि भावनीयमिति १, सत्यविपरीतोऽसत्यो, नास्ति जीवः सर्वव्यापकोवा: यमित्यादयथावस्थितवर तुचिन्तनपर इति भावः, अस्त्रश्चासौ मनोयोगधासत्रमनोयोगः २, सत्यश्वासावस्त्यश्च सत्यासत्य इति कृताकृतादिवत्कर्मधारयः स चासौ मनोयोगः, इह धवखदिरपलाशादिमित्रेषु बहुष्वशोकसनेष्वशोकवनमेवेदमिति यदा विकल्पयति तदा प्रस्तुतमनोयोगविषयता, अयं हि विकल्पः तलाशोकवृक्षाणां सद्भावात्सत्योऽन्येषामपि धवादीनां कियतामपि विद्यमानत्वादसल्य इति मिश्रत्वात्सत्यासत्यमनोयोगतया प्रोच्यतेऽत एव सूत्रकृता मिश्र इत्युक्तम्, उपलक्षणं चाशोकवनोदोहरणं, सर्वस्मिन्नपि नगरे गृहे २ दारका जाताः प्रतिगह विवाहा इत्यादि विकल्पस्वापि प्रस्तुतमनोयोगविषयता द्रष्टव्या, इदमेवाशोकवनादिकं वचनेन त्रु बतो ॥ ३८ ॥ అనుకున్న వారు ఈ పనుల అంచను అంచులకు ఉన్న ప్రతి రాష్ట్ర రాను రాను రానుంది. Page #45 -------------------------------------------------------------------------- ________________ ॥ ३६ ॥ वक्ष्यमाणसत्यासत्यवाग्योगविषयता मन्तव्या किं च दृष्टा अस्मिन् प्रदेशे त्वया कतिचिचौराः कुरङ्गा वा ? इत्यादिके केनचित्पृष्टे एते पुरत कथयामीत्याद्यपि विकल्पयतः प्रस्तुतमनोयोगो द्रष्टव्यः श्रयं हि विकल्पः परिस्थुरव्यवहारनयमतेन सत्यो निश्चयनयमतेन तु परपीडावहत्वेन पापानुबन्धित्वादसत्य इति सत्यासत्यमनोयोगता, एतस्मिन्नेव प्रश्ने एते पुरतस्तिष्टन्तीत्यादि वदतो वक्ष्यमाणसत्यासत्यवाग्योगविषयताऽपि भावनीया, इदं हि वचनं स्थूरव्यवहारतः सत्यं निश्चयतस्त्वसत्य यत उक्तम् — “प्रलियं न भासियव्वं अस्थि हु सब पि जं न दत्तव्वं । सच ेपि तं न सच्च जं परपीडाकरं वयणं || १|| "ति, न विद्यते सत्यं यत्र स भवत्यसत्यो न विद्यते मृषा यत्र स भवत्त्यमृषः असत्यश्चासावमृषचेति पूर्ववत्कर्मधारयः स चासौ मनोयोगस्य सत्यामृषामनोयोगः इह विप्रतिपत्तिविवक्षायां वस्तुप्रतिष्शसया प्रमाणाबाधितं सर्व्वज्ञमतानुसारेण यद्विकल्प्यते प्रोच्यते वा यथाऽस्ति जीवः सदसद्रूप इत्यादि तत्किल सत्यं परिभाषितमाराधकत्वात् यत्तु विप्रतिपत्तिविवत्तायामेव वस्तुप्रतिष्टासया प्रमाणवाधितं सर्वज्ञमतोत्तीर्ण किञ्चिद्विकल्प्यते प्रोच्यते वा यथा नास्ति जीव एकान्तनित्यो बेत्यादि तदसत्यमिति परिकीर्तितं विराधकत्वात् यत्तु प्रमाणबाधितावाधितत्वं तत्पूर्वे ] कमशो का नादिकं सत्यासत्यं, विराधकाविराधकत्वादिति, यत्पुनर्विप्रतिपत्तिमन्तरेणैव वस्तुप्रतिष्ठासां दिना स्वरूपमः प्रतिपादनपरं व्यवहार पतितं विचिद्विकल्प्यते प्रोच्यते वा यथा हे देवदत्त ! घटमानय गां: देहि मह्यमित्यादि, तदेतत् स्वरूपमात्रप्रतिपादनपरं व्यावहारिक विकल्पज्ञानं दचनं वा न सत्यं नापि मृषा किन्त्वसत्यामृषमित्यागमे परिभाषितमनाराधकत्वादविराधकत्वाच्च त्यतो हे देवदतेत्यादिविकल्पोऽसत्यामृषमनोयोग इत्युच्यते, हे देवदत्त ! इत्यादिवचनं त्वसत्यामुषवाग्योग इति ४ । तदेवं मनोयोगचतुर्द्धा व्याख्यातस्तद्व्याख्याने च वाग्योगोऽपि चतुर्विधो व्याख्यात एव द्रष्टव्यः, प्रायो मनोविकल्पितस्यैव वाग्विषयत्वात्तथाऽपि स्थानाशून्यार्थ किञ्चिद्व्याख्यायते - सतां हिता सत्या सा चासौ वाक् चेति सत्यवाक् तया सहकारिकारणभूतया योगः सत्यवाग्योगः, अथवा पूर्वोक्तनीत्या वचनगतं सत्यत्ययोगेऽप्युपचर्यते, ततः सत्यश्चासौ वाग्योगश्चेति सत्यवाग्योग इत्यपि मन्तव्यं, शेषमिहोत्तरल च सत्यमनोयोगादिवद्वतव्यं १ सत्याद्विपरीताऽसत्या सा चासौ वाकू पेलवाकू तथा योगोऽसत्यवाग्योगः २, सत्या चासावसत्या च सत्यासत्या सा चासौ वाक् चेति सत्यासत्यवाक् तया योगः सत्यासत्यवाग्योगः ३, न विद्यते सत्यं यत्र सोऽस्त्यो न विद्यते मृषा दल सोऽमृषः अस्त्यश्चासावमृषचेति असत्यामुषः स चासौ योगाः १५ गा. ५५ ॥ ३६ ॥ Page #46 -------------------------------------------------------------------------- ________________ योगाः నను తను ఉన్న ప్రతి అను అక్షం నుంచి ఆ మరకలను కలుపుకుందామన్న రాదు కంచు वाग्योगश्चेत्यसत्यामृषवाम्योगः, विषयव्यवस्था सर्वत्र पूर्वोक्कैवेति ४ । इह तृतीतचतुर्थों मनोयोगौ वाग्योगौ च परिस्थरव्यवहारनयमतेनेव द्रष्टब्यौ, शुद्धनयानां तु मनोज्ञानं वचनं वा सर्वमदुष्टविवक्षापूर्वकं सत्यं प्रज्ञानादिदूषिताशयपूर्वकं त्वसत्यं, उभयानुभयरूपं तु नास्त्येव, सत्यासत्यराशिद्वयेऽन्तर्भावादिति भावनीयं । काययोगस्त्वौदारिकवैक्रियाहारकतन्मिअकार्मणकायभेदात्सप्तधा, तत्रौदारिकवैक्रियाहारकाण्यनन्तरमेव व्याख्यातानि, 'मिस्स'त्ति अयं मिश्रशब्दस्त्रिवपि शरारेषु प्रत्येकं संभत्स्यते, ततश्चौदारिकमेव कायस्तेन सहकारिणा योग औदारिककायविषयो वा योग औदारिककाययोग: १, मित्रशब्दसम्बन्धादौदारिकं मित्रं यत्र कामणेनेति गम्यते स भवत्यौदारिकमिश्रः, उत्पत्तिदेशे ह्यनन्तरागतो जीवः प्रथमसमये कामयेनैवाहारयति ततः परमौदारिकस्याप्यारम्भादौदारिकेण कार्मणमिश्रेणान्तर्मुहुर्तमाहारयति, उक्तञ्च नियुक्तिकृता-"जोएण कम्मएण आहारेई अणं तरं जीवो। तेण परं मीसेयं जाव सरीरस्स निष्फत्ती ॥ १॥" औदारिकमिश्रश्चासौ कायश्च तेन योग औदारिकमिश्रकाययोगः, मित्रताया उभयगतत्वेऽपि कार्मणमित्र इति न व्यपदिश्ते, | किन्त्यौदारिकस्य तदा प्रारभ्यमाणत्वेन बहुव्यापारत्वेन च प्रधानत्वात्तनैव व्यपदेश औदारिकमिश्र इति २, वैक्रियं पूर्वनिर्दिष्टस्वरूपं तदेव कायस्तेन योगो क्रियकाययोगः ३, वैक्रिय कार्मणेन मिश्रं यत्रासौ वैक्रियमिश्रा, अयं च देवनारकाणामपर्याप्तावस्थायां मन्तव्यः, अनापि कार्मणमित्रतानभिधाने कारण पूर्वोक्तमेव भावनीयं, अपरं च बादरपर्याप्तकवायोर्गर्भजपन्चेन्द्रियतिर्यग्मनुष्याणां च वैक्रियलब्धिमतां वैक्रियं कृत्वा तत् परित्यज्य पुनरौदारिकं स्वीकुर्वतामौदारिकेणापि मिधं वैक्रियमवाप्यत इत्यमीषामपि वैक्रियमित्रसद्भावो ज्ञातव्यः, अथात्र पक्षे यथा बैंक्रियमौदारिकेण मिश्रमियतो वैक्रियमित्रमिति व्यपदिश्यते तथौदारिकमपि वैक्रियेण मि-मित्यौदारिकमिश्रमित्यपि कस्मानोच्यत ? इति चेत्, तद्युक्तं, यतो हन्त प्रधानेनेव व्यपदेशो भवति, वेक्रियपरित्यागकाले च बहुब्यापारत्वात्तदेव प्रधानमतस्तेनेव व्यपदेशः, अत एव हिवारवादीनां वैकियारम्भकाले वैक्रियमित्रताव्यपदेशो न भवति, औदारिके हि स्थिता अमी वैक्रियमारभन्ते, ततः प्रारम्भकत्वेन बहुव्यापारत्वादौदारिकमेव प्रधानमतस्तेनेव व्यपदेशो भवत्यौदारिकमित्रमिति, अन्ये तु वैक्रियारम्भa काल एव वाग्वादीनां वैक्रियमिश्रतां प्रतिपद्यन्ते, मारभ्यमाणत्वेन वैक्रियस्य प्राधान्यविवक्षया तेनैव व्यपदेशमिच्छन्तीति भावस्तदलमतिविस्तरेण, तदर्थिना तु प्रज्ञापनाटीक व निरीक्षणीया, वैक्रियमिश्रश्वासौ कायश्च तेन यागो वैक्रियमित्रकाययोगः ४, आहारकं पूर्वाभिहितसद्भाषं तदेव कायस्तेन योग माहारककाययोगः ५, आहारकं मित्रं यत्रौ ఆరు ల ఉన న న న న న న ॥४०॥ న Page #47 -------------------------------------------------------------------------- ________________ ॥ ४१॥ गा.५६ दारिकेणेति गम्यते स ाहारकमिश्रः स चासौ कायस्तेन योग आहारकमित्रकाययोगः, यदा सिद्धप्रयोजनश्चतुर्दशपूर्वधर आहारकं परित्यज्य पुनरौदारिकोपादानाय प्रवर्तते तदौ मनोवाम्योगेषु दारिकेण मिश्रमाहारकं प्राप्यते, बहुव्यापारत्वेन प्रधानत्वादाहारकेणे व तदा व्यपदेश इति भावः, अन्ये त्वस्यापि प्रारम्भकाल एवाहारकमिश्रतां प्रतिपद्यन्ते, प्रारभ्यमाणत्वे गुणस्थानकानि Lal नाहारकस्य प्राधान्यविवक्षया तेनैव व्यपदेशमिच्छन्तीति हृदयं ६, कार्मण-निरू पिततत्त्वं तदेव कायस्तेन योगः कार्मणकाययोगः, कार्मणमिश्रस्तु यथा न संभवति तथा निवे दितमेव, कार्मणकाययोगश्च केवलो विग्रहगतो केवलिनः समुद्घातगतस्य च तृतीयचतुर्थपञ्चमसमयेषु प्राप्यत इति भावनीयम्, इह च तैजसकाम॑णायारेकसद्भावे द्वितीयं भवत्येव एकस्याभावे द्वितीयमवश्यतया न भवत्येवेत्येवं सर्वदेव सहचरितत्वात् कार्मणग्रहणेनेव तेजसं गृहीतमित्यनया विवक्षया कार्मणकाययोगातजसकाययोगः पृथग HM नोक्त इति भावनीयमिति गाथार्थः ।। १६॥ तदेवं निर्दिष्टाः पञ्चदशयोगाः, इह च जीवसमासा गुणस्थानलक्षणा गत्यादिमार्गणस्थानेषु चिन्तनीया इति प्रस्तुतं, तदे-12 | तन्मनसि संप्रधारयन् गुणस्थानकानि यथोक्तयोगेषु चिन्तुयितुमाह सच्चे असच्चमोसे सण्णी उ सजोगिकेवली जाव। सपणी जा छउमत्थो सेसं संखाइ अंतवउ ॥५६॥ सत्योऽसत्यामृषश्च मनोयोगो वाग्योगश्च सज्ञिमिथ्यावृष्टिगुणस्थानादारभ्य यावत्सयोगिकेवलिगुणस्थानं तावत्प्राप्यते, इदमुक्त भवति-एकेन्द्रियाणां तावन्मनोयोगवाग्योगौ सर्वथैव न संभवतः, द्वित्रिचतुरिन्द्रियासज्ञिपञ्चेन्द्रियाणां तु वाग्योगः संभवति, केवलमसावस्यामेव गाथायामसत्यामृषतया वक्ष्यतेऽत इह पारिशेष्यात्स-िनमिथ्यादृष्टिगुणस्थानादारभ्येत्युक्तम्, अयोगिकेवलिनस्तु सर्वथा योगाभाव एवेति सयोगिकेवल्येव पर्यन्ते निर्दिष्ट इति, 'सण्णी जा छउमत्थो' 'सेस'ति भणितशेषम्, असत्यमनोयोगसत्यासत्यमनोयोगासत्यवाग्योगसत्यासत्यवाग्योगचतुष्टयं सम्झिमिथ्यादृष्टिगुणस्थानादेवारभ्य क्षीणमोहच्छमस्थगुणस्थानं यावतल भ्यते, इहाप्येकेन्द्रियद्वित्रि चतुरिन्द्रियासज्ञिपञ्चेन्द्रियाणामभृणने कारणं पूर्वोक्तमेव द्रष्टव्यम्, अपरं च प्रस्तुतयोगचतुष्टयं रागद्वेषाज्ञानानाभागवतामेव संभवति, ते च रागादयः सयोगिकेवलिनः FI सर्वथैवोच्छिन्ना इति सयोगिकेवलिनं परिहत्य क्षीणमोहच्छमस्थ एव पर्यन्ते निर्दिष्टः, नन्वेवमपि मिथ्यादृष्ट्यादिषु प्रमत्तान्तेष्वेव गुणस्थानकेषु प्रस्तुतयोगचतुष्टयस्य सम्भवो ॥४१॥ Page #48 -------------------------------------------------------------------------- ________________ ॥४२॥ युज्यते, तेषामेवाविशुद्धत्वात्, ये त्वप्रमत्तादयः क्षीणमोहान्तास्तेषामतीव विशुद्धबिशुद्धतरविशुद्धतमत्वात्कथमेतत्सम्भवोऽविशुद्धावेवासल्यतायाः सम्भवात् ?, सत्य, किन्त्वमीषां का ज्ञानावरणाा दयस्तावदद्याप्यस्त्येव, तस्मिंश्च सत्यनाभोगादयः संभवन्ति, तेषु चासत्यताऽवश्यम्भाविनी, अतः क्षीणम हेऽपि छमस्थेऽनाभोगतोऽसत्यता संभवति, किं पुनः शेषे ? स्थानकानि गा.५७ अतः प्रस्तुतयोगचतुष्टयसम्भव एतेषु न विरुध्यते, यत उक्तं "नहि नामानाभोगाच्छमस्थस्येह न भवति स्खलितम् । कर्मणि ज्ञानावरणे ज्ञानावरणस्वभावे हि।।१॥"सयोगिकेवलिनस्तु न ज्ञानावर णाधु दयस्तदभावे च नैवानाभोगादिसम्भवस्तदसंभवे च नास्यासत्यतासद्भावोऽत इहासौ न गृहीत इत्यलं विस्तरेण, ग्राह-ननु मिथ्यादृष्टिगुणस्थानके सक्षिपञ्चेन्द्रियस्यैवेह योगचिन्ता कृता, अथ च तद्वतिनां शादिद्वित्रिचतुरिन्द्रियासम्झिपञ्चेन्द्रियाणामपि वाग्योग: सभवति, स चास्यां गाथायामद्यापि न चिन्तित इत्याशङ्क्याह'संखाइ अतवउ' तिशड खादिद्वीन्द्रियाणां कर्णगाल्यादिनीन्द्रियाणां भूमरादिचतुरिन्द्रियाणां मत्स्याद्यसिझप चेन्द्रियाणां च मिथ्यादृशामन्त्या वाग्, असत्यामुषलक्षणा वाग भवतीत्यर्थः, अव्यक्तध्वनिमात्रत्यात तवाग न सत्यतया वक्तुं पार्यते नाप्यसत्यतया, तस्मादसत्यामषरूपैवेयमिति भावः, अपरस्त्वाह-ननु पूर्व नरकगत्यादिषु क्व कियन्ति कानि च गुणस्थानकानि लभ्यते ? इत्येवं गुणस्थानकलक्षणमार्गणाजीवसमासस्थानेषु चिन्तिता, अन तु वैपरीत्यं, गुणास्थानस्वरूपेषु जीवसमासेष्वेव योगचिन्ताया भवद्भिर्व्याख्यातत्वात्, सत्यं, किन्तु येषु यावत्सु गुणस्थान ल च यजीदरमासेषु ये यावन्तश्च योगाः प्राप्यन्ते तेषु तावत्सु योगेष्वपि ते तावन्तः गुणस्थानरूपा जीवसमासा अपि लभ्यन्त इति न कश्चिदर्थभेदः, केवलं सुखतरप्रसिद्धप्रतीत्युपायत्वमाश्रित्य क्वापि कथा-चद्वचनोक्तिः प्रवर्तते इत्येवमभिदे सत्यन्यत्राप्युक्तिभेदमाले ण न संमोहः । कार्य इति । अत्र च यो यस्य जीवस्य योग उक्तः स तस्य लब्धितः प्रथमसमयादेव द्रष्टव्यः, करणतस्तु स्वपर्याप्त्युत्तरकालमिति गाथार्थः ।। ५६ ॥ तदेवं चिन्तिता वाग्म. नोयोगयोगणस्थानलक्षणा जीवसमासाः, अथ काययोगतचिन्तयत्राह सुरनरया विउब्बी नर तिरि ओरालिया सवेउव्वी। आहारया पमत्ता सव्वेऽपज्जत्तया मीसा ॥ ५७॥ 'वेउव्वी ति वैक्रियशरीरवन्ता भवन्तीति तात्पर्य , के ? इत्याह-मिथ्यादृष्टिसास्वादनसम्बन्मिथ्यादृष्ट्यविरतसम्यग्दृष्टिसुरनारकाः, ननु सूत्र सुरनारका इति ॥४२॥ Page #49 -------------------------------------------------------------------------- ________________ योगेषु गुणस्थान । निर्विशेषणमेवोकमतो मिथ्यादृष्ट्यादिविशेषणं कथमुपादीयते ? चेद, उच्यते, सामर्थ्यात, अन्यथा हि गुणास्थानलक्षणानां जीवसमासानां काययोगे चिन्तनीयत्वेन प्रकृते केवल- सुरनारकग्रहणमप्रस्तुतमेव स्यात, न च बक्तव्यं सूत्रकृतो नायमभिप्रायः, तेनापि मिथ्यादृष्ट्यादिविशेषणस्य तस्यध्यवसितत्वात, कथमिदमवसीक्ते ? इति चेद, उच्यते, उत्तरगाथायां कार्माणकाययोगचिन्तावसरे 'मिच्छासासणे' त्यादिगुणस्थानकोपन्यासात् प्रेक्षापूर्वकारित्वाञ्च, अन्यथा ह्यप्रस्तुतभणनेन तत्कारिता हीयेत, तस्मान्मिथ्यादृष्ट्यादिगुणस्थानकेष्वपि सुरादिविशेषणभूतेषु यदि योगचिन्ता क्रियेत तथाऽपि सामर्थ्यात्तद्विशेभ्यभूतेषु सुरादिवेवासौ कृता भवेद, विशेभ्यमन्तरेण निराश्रयस्य विशेषणस्यासम्भवाद्, अतो मिथ्यादृष्ट्यादिविशेषणानि प्रस्तुतान्यप्यप्रधानत्वाचे तसि निधाय विशेष्यत्वेन प्रधानेषु सुरनारकादिवेवेह सूत्रकारः काययोगचिन्तां चकार, एवं हि सति प्रत्येकमेवेकस्मिन्नपि जीवसमासे सुरनारकायाधारभेदताऽनेकधात्वं प्रतिपन्ने काययोगचिन्तायां विधीयमानायां विचारबाहुल्याच्छिन्वव्युत्पत्त्यादिसाध्यसिद्धिर्भवतीत्यलं विस्तरण, सुधिया त्वन्यथाऽप्यागमाविरोधतोऽत्र समाधानं वाच्यमिति । आह-ननु सुरनारकाणां वैक्रियवै क्रियमिश्रकार्मणाल क्षणास्त्रयः काययोगाः संभवन्ति तत्कथमत्र क एव वैकिपकाययोगो निर्दिष्टः ?, उच्यते शरीरपर्याप्त्या पर्याप्तावस्थाभाव्येवायमिह प्रोक्तः, तदपर्याप्तावस्थासंभवी तु बंकिंयमिश्रकाययोगाऽस्यामेव गाथायामुत्तरार्द्ध वक्ष्यते, विग्रहगत्यादिसंभवी तु कार्मणकाययोग उत्तरगाथायामित्यदोषः, एतच परिभाव्य नरादिविचारेऽपि वक्ष्यमाणे नोत्सुकता विधेया। 'नरतिरि ओरालिया सर्वउव्वि' ति मिथ्यादृष्टिसास्वादनमित्राविरतदेशविरतप्रमत्ताप्रमत्तापूर्वकरणानिवृत्तिबादरसूक्ष्मसम्परायोपशान्तक्षीणमोहसयोगिकलिलक्षणा नराः मिथ्यादृष्टिसास्वादनमिश्राविरतदेशविरतस्वरूपास्तिर्यञ्चश्च प्रौदारिककाययोगिनो भवन्ति, तथैव सह वैक्रियेण वर्तन्त इति 'सवै क्रियाः' वैक्रियकाययोगवन्तो भवन्ति, इदमुक्तं भवति नरास्तिर्यञ्चश्च यथोक्तविशेषणविशिष्टा औदास्सिकाय योगस्थाः प्राप्यन्ते, तथा तेऽपि नरतियचो वैक्रियकाययोगिनो लभ्यन्ते, केवलं नरा इह गर्भजा प्रमत्तान्ता एव च द्रष्टव्याः, संमूर्छजमनु-याणां सक्लिष्टत्वेन वैक्रिय- लब्ध्यभावात्सकलपर्याप्तिभिरपर्याप्तानामेव मरणाच, औदारिककायमात्र त्वमीषामपि संभवति, शरीरपर्याप्त्या पप्तानामेव पञ्चत्वगमनादिति, अप्रमतादयोऽपीह न गृलान्ते, तेषामतिविशुद्धत्वेन वैक्रियलब्ध्युपजीवनाभावादिति, तिर्य-चोऽपीह गर्भजा मन्तव्याः, समर्छजानां वैक्रिपलब्ध्यभावादिति । 'आहारया पमत्त त्ति' मनुष्येषु चतुर्दश- నుంచుంది నన్ను తనం నుంచి తనను కనుకున్నను ॥ ४३ ॥ Page #50 -------------------------------------------------------------------------- ________________ ।। ४४॥ योगेषु गुणस्थान ' गा.५७ पूर्वविदः प्रमत्तसंयता आहारककाययोगिनोऽपि भवन्ति, 'आह-नन्वाहारकप्रारम्भकाले एव लब्ध्युपजीवनौत्सुक्यसम्भवतस्तत्कर्तुः प्रमत्तत्वं स्थानान्तरे प्रोक्तं, आहारकशरीर- स्य निष्पत्तौ पुनरौत्सुक्यनिवृत्तरप्रमत्तोऽप्यसौ निर्दिष्टस्तत्कथमिह प्रमत्तत्वेनैव प्रोक्तः १, सत्य, किन्तु स्थानान्तरेऽपि येषामेतन्मतमस्ति यदुताहारकस्य प्रारम्भे निष्ठायां च तत्कर्ता प्रमत्त एव भवति लब्ध्युपजीवनत्वादिति तन्मतमिहात्तिमित्यदोषः, वैक्रियस्यापीदमेव मतमाश्रित्याप्रमते निषेधः क्रियते इति भावनीयमिति । 'सव्वे पजत्तया मीसत्ति सर्वेऽपि-यथानिर्दिष्टविशेषणविशिष्टाः पूर्वाभिहिताः सुरादयोऽपर्याप्ता-अपर्याप्तावस्थावर्तिनो यावदद्यापि शरीरपोतिन समयंत इति हृदयं, तावदमी मिश्रकाययोगवन्तो भवन्ति, तद्यथा-सुरनारकास्तावदपर्याप्तावस्थायां सर्वेऽपि पूर्वोक्तस्वरूपवैक्रियमित्रकाययोगवन्तः प्राप्यन्ते, केवलं तदवस्थायां मिथ्यादृष्टिसास्वादनाविरतस्वरूपा एवैते द्रष्टव्याः, नतु सम्यगमिथ्यादृष्टयः, अपर्याप्तावस्थायां सम्यग्मिथ्यात्वासम्भवात्, तथाहि-तदवस्थायां तत्पारभविकं वा भवेत्ताविकं वा ? ; न तावत्पारभविक सम्यग्मिथ्यादृष्टेमरणस्यैव निषेधात, 'न सम्ममिच्छो कुणइ काल' मिति वचनात्, नापि ताविकं, यतो यदि मिथ्यादृष्टिः सन् पर्वभवादायातस्तदाऽपर्याप्त एव सम्यग्मिथ्यात्वं न गच्छति, तदवस्थस्य तथाविधविशुद्धयभावात्, अथ सास्वादनः सन् पर्वभवादायातस्तदा षडावलिका (त): ऊर्द्धमवश्य मिथ्यात्वमेव गच्छति, न सम्यग्मिथ्यात्वम्, अथ सम्यग्मिथ्यादृष्टिः संस्तत्रोत्पन्नस्तह्य स्थानन्तर्येण सम्यग्मिथ्यात्वे गमनमेव नास्ति, अन्यत्र निषिद्धत्वाद, यत उक्त–'मिच्छत्ता संकंती अविरुद्धा होइ दोसु पुंजेसु । मिस्सायो वा दोसुं सम्म मिच्छं न उण मीसं ॥१॥” इति, तस्मान्नापर्याप्तावस्थायाममी सम्यग्मिथ्यादृष्टयः, ततः सम्यग्मिथ्यादृष्टिसुरनारकाणां न वै क्रियमिश्रसम्भव' इति स्थितं, नरतिर्य-चस्त्वपर्याप्ताः पूर्वोक्तस्वरूपौदारिकमिश्रकाथयोगिनो भण्यन्ते, केवलमेतेऽपि तस्यामवस्थायां मिथ्यादृष्प्रिसास्वादनाविरता एव मन्तव्याः, यतः सम्यग्मिथ्यादृष्टित्वाभावे निरवशेषाऽनन्तरोक्तैव युक्तिरिहाप्यवतरति, देशविरतादीन्यपि गुणास्थानकान्यपर्याप्तावस्थायां न संभवन्ति, विरतिसद्भाव एव तद्भावाद्, अपर्याप्तस्य च विरतरंशतोऽप्यभावादिति । माह-ननु 'सव्वे अपजत्तया मीसा' इति सूत्रकृता प्रोक्तं, एतच्चायुक्तमिव लक्ष्यते, पर्याप्तस्यापि मनुष्यस्य सयोगिकेवलिनः समुद्घातावस्थायां द्वितीयषष्टसप्तमसमयेष्वौदारिकमित्रस्य सम्भवात, तथा नराणां तिरश्चां च पर्याप्तानां लब्धिमतां वैक्रियस्य आरम्मकाले पूर्वोक्तस्वरूपस्य वैक्रियमिः स्य लाभात, तथा पर्याप्तमनुष्याणामेव चतुर्दशपर्व Page #51 -------------------------------------------------------------------------- ________________ !॥४५॥ विदां आहारकारम्भादिकाले आहारकमिश्रस्य सुप्रसिद्धत्वाच्चेति, न चैतेऽप्यपर्याप्ताः, सर्वस्यापि जन्तोः प्रथमोत्पन्नस्यान्तमुहर्तकालमेव अपर्याप्तत्वेन समये परिभाषितत्वात्, &|| कामणे गुणाः तत्र च केवलित्वादिभावानां असम्भवादिति, सत्य सूक्तमुक्तं, किन्तु अभिप्रायापरिज्ञानात्, न ह्यन अपर्याप्तः समयपरिभाषित एव सूत्रकृत विवक्षितः किन्तु अपरिपर्णशरीरोऽपि गा.१८ अपर्याप्त इति अभिधित्सितं, अपर्याप्त इतिकृत्वा, अपरिपूर्ण नरतिरश्चां वैक्रियं चतुर्दशपर्वविदा आहारकं च तदारम्भादिके काले, केवलिनामपि समुद्घातद्वितीयादिस्मयेषु । औदारिकं असम्पूर्णमेव, सम्पूर्णव्यापाराभावात्, तथा उक्तनीया एषामपि अपर्याप्तत्वात् एतत् सम्भवीत्य पि मिश्राणि अत्र सङ्ग्रहीतानि इत्यदोषः, गुणस्थानकानि त्वेतेषु यानि सम्भवन्ति तानि स्वयमभ्यूह्य वाच्यानि, केवलं सम्यग्मिथ्यादृष्टीनां नरतिरश्चामपि वैक्रियमित्रं न द्रष्टव्यं, स्थानान्तरेऽनुक्तत्वात्, ते च किं वैक्रियमेव न कुर्वन्ति अन्यद्वा किञ्चित्कारणमिति केवलिनो बहुश्रुता वा विदन्तीत्यलं विस्तरेणेति गाथार्थः ॥५४॥ अथ कार्मणकाययोगे प्रस्तुतजीवसमासाश्चिन्त्यन्ते मिच्छा सासण अविरय भवंतरे केवली समुहया य। कम्मयओ काओगो न सम्ममिच्छो कुणइ कालं ॥५८॥ मिथ्यादृष्टिसास्वादनाविरतसम्यग्दृष्टयो भवान्तरे विग्रहगतौ वर्तमानाः 'कम्मइओ काश्रोगो'ति 'सुपा सुपो भवन्तीति' विभक्तिव्यत्ययात्कार्मणकाययोगे वर्तन्त इति सांटङ्कः, प्राक्तनस्यौदारिकादेः प्रागेव परित्यागादतनस्य च तस्याद्याष्यप्राप्तः कार्मणकाययोग एव तदानीं ते प्राप्यन्त इति भावः, केवलिनश्च समवहताः कृतसमुद्घातास्तृती यचतुर्थपञ्चमसमयेषु कार्मणकाययोग एव लभ्यते, इदमुक्त भवति-इह कोऽपि केवली मुक्तिगमनारुन्नावस्थायां स्वकीरमायुः स्तोकं वेदनीयं त्वद्यापि प्रचुरं ज्ञात्वाऽऽयुःस्थिPal त्यधिकवेदनीयस्थितिक्षपणार्थ स्वजीवप्रदेशैः समस्तलोकव्यापनाय दण्डकपाटादिक्रमेण समुद्घातं करोति, तदुक्तम्-“यस्य पुनः केवलिनः कर्म भवत्यायुषोऽतिरिक्ततरम् । स | समुद्घातं भगवानथ गच्छति तत्समीकर्तुम् ।।१।।" कथम्? "दण्डं प्रथमे समये कपाटमथ चोत्तरे तथा समये। मन्थानमय तृतीये लोकव्यापी चतुर्थे तु ॥२॥ संहरति । पन्चमे त्वन्तराणि मन्थानमथ पुनः षष्ठे । सहमके तु कपाटं संहरति ततोऽष्टमे दण्डम् ।। ३ ॥” एते चाष्टानां समयानां मध्ये कस्मिन् समये क योगे वर्तन्ते । इति, उच्यते " प्रौदारिव.प्रयोक्का प्रथमाष्टमसमययोरसाविष्टः। मिश्रौदारिकयोका सप्तमषष्ठद्वितीयेषु ॥ १॥ कार्मणशरीरयोगी चतुर्थक पञ्चमे तृतीये च । ॥४५॥ Page #52 -------------------------------------------------------------------------- ________________ जीवस& मासाः गा.8 To समयत्रयेऽपि तस्मिन् भक्यनाहारको नियमा ॥ २ ॥" दिति, तदेवं केवलिनः समवहता यथोक्तेषु निषु समयेषु कार्मणकाययोगे प्राप्यन्ते, शेषास्तु देशवि रतादयो जीवसमासाः कार्मणकायप्रोगे न प्राप्यन्ते, सयोगिकेवलिनं विहायान्यस्य विग्रहगतावेव केवलकार्मणकाययोगसद्भावात्, तस्यां च देशविरतत्वादिगुणानामसद्भावात्,सम्यमिथ्यादृष्टिरपि विग्रहगतौ न संभवति,मृतस्यैव भवान्तरस्थानमप्राप्नुवतो विग्रहगतिभावः, तस्य चागमे मरणनिषेधात् , एतदेवाहन सम्ममिच्छो कुणइ काल'मिति, सम्यग्मिध्यादृष्टित्वे वर्तमानो जन्तुः कालं न करोत्येव, तत्स्वाभाव्यादिति, अथ 'सच्चे असञ्चमोसे सराणी उ सजोगिकेवली जावे' त्यादिगाथात्रयोक्तस्यैवार्थस्य तात्पर्यमुच्यते, तयथा-मिथ्यादृष्टिसास्वादनाविरतसम्यग्दृष्टिलक्षणास्त्रयो जीवसमासास्तावच्चतुर्विधमनोयोगचतुर्विधवाग्योगौदारिकौदारिकमिश्रर्व क्रियवै क्रियमिश्रकार्मणकाययोगलक्षणेषु त्रयोदशसु योगेषु वर्तन्ते, सम्यग्मिथ्यादृष्टिस्तु चतुर्विधमन योगचतुर्विधवाग्योगौदारिकशरीखे क्रियशरीरलक्षणेषु दशसु योगेषु वर्तन्ते, देशविरतस्तु दशस्वेतेष्वेव तथैकोदशे वैक्रियमित्रकाययोगे वर्तते, प्रमत्तसंयतस्त्येतेष्वेवाहारकद्विकसहितेषु त्रयोदशसु योगेषु प्राप्यते, अप्रमत्तादयः क्षीणमोहान्ताः पुनः षड् जीवसमासाश्चतुर्विधमनोयोगचतुर्विधवाग्योगौदारिकशरीरलक्षणेषु नवसु योगेषु लभ्यन्ते, सयोगिकेवली तु सत्यमनोयोगासत्यामृषमनोयोगसत्यवाग्योगासत्यामृषवाग्योगौदारिकौदारिकमिश्रकामणकाययोगलक्षणेषु सप्तसु योगेषु वर्तन्त इत्येतत्पूर्वोक्तान्थेनेह प्रतिपादितं, तथा च सति--" चउरो जीवसमासा तेरसजोगेसु दसम एक्को य। एकारससु य एकार सत्तयु एको नवसु छक्क ॥ १॥" अयोगिकेवलिगुणास्थानं तु योगेषु न वर्तत एवायोगत्वादेवेत्येतदिह समर्थितं भवतीति गाथार्थः ।। ५८ ।। उक्तं योगद्वारमथ वेदद्वारमभिधित्सुराह नेरइया य नपुसा तिरिक्खमणुया तिवेयया हुति। देवा य इत्थिपुरिसा गेविज्जाई पुरिसवेया ॥ ५६ ।। वेद्यते-स्न्यादिकामा भिलाषजनकत्वेनानुभयत इति वेदः-चरित्रमोहनीयान्तर्गतः कर्मम्पुद्गलसमूहविशेष ; अय च लिधा, तद्यथा-स्त्रियाः पुरुषं प्रति कामाभिलाषजनको वेदः स्त्रीवेदः, पुरुषस्य स्रियं प्रति कामाभिलाषजनको वेदः पुरुषवेदः, नपुंसकस्योभयं प्रति कामाभिलाषजनको वेदो नपुंसकवेदः, एष त्रिविधोऽपि वेद आधारमन्तरेण निराश्रयो न संभवत्यतो नारकाद्याश्रयद्वारेणैव निरूप्यते-नारकास्तादन्नपुरकाः, नारके घु नपुंसक वेद एवं प्राप्यते, तेषामतिरुङ्लिष्टत्वेन शेषवेदद्वयाभावादिति भावः, तिर्यग्मनुभ्यात्रिवेदका ॥ ४६॥ Page #53 -------------------------------------------------------------------------- ________________ ४७॥ वेदे कषाये च गुण गा.६. भवन्ति, तत्र केन्द्रियद्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियरूमूर्छजपञ्चेन्द्रियतिर्यच्च संमूर्छजमनुष्येषु च नपुंसकवेद एव प्राप्यते, गर्मजतियग्मनुष्येषु पुनस्रयोऽपि वेदा लभ्यन्ते, भवनपतिव्यन्तरज्योतिष्काः सौधर्मेशानसम्बन्धिनश्च देवा उपपातमाश्रित्य स्त्रीवेदपुरुषवेदभाजो भवन्ति, देवानां देवीनां चैतेषूत्पादात, सनत्कुमारादयस्तूपपाते पुरुषवेदका एव भवन्ति, देवीनां तेष्वनुत्पादात, सौधर्मशानोत्पन्नास्तु देव्योऽच्युतकल्पान्तदेवानां परिभोगमायान्ति, अतः संभोगमाश्रित्य द्वादशकल्पं यावत् स्त्रीवेदपुरुषवेद्वद्वयमपि प्राप्यते, अवेयकानुत्तरवर्तिनः सुराः पुनः सर्वथैव पुरुषवेदकाः, स्वीसम्भोगस्यापि तेष्वभावादिति गाथार्थः ॥५६। उक्तः स्वरूपतः स्वाश्रययुक्तोऽपि वेदः, साम्प्रतं तत्र व गुणास्थानलक्षणा जीवसमासा| श्चिन्त्यंत इत्याह . अनियट्टन्त नपुंसा सन्नीपंचिंदिया य थीपुरिसा। कोहो माणो माया नियट्टि लोभो सरागतो॥६॥ 'अनियट्टी'त्यादि, मिथ्यादृष्टयादीनि अनिवृत्तिरन्ते येषां तान्यनित्यन्तानि नव गुणास्थानकानि 'नपुंसत्ति एकेन्द्रियादीन् जीवानाश्रित्य नपुंसकवेदे | लभ्यन्ते, किं तस्मिन्नेवः, नेत्याह-'सन्नीपंचिंदिये त्यादि, ये तु मिथ्यादृष्ट्याद्यनिवृत्यन्ताः सम्झिनो गर्भजाः पञ्चेन्द्रिया जीवाः ते 'थीपुरिसत्ति स्त्रीवदे पुरुषवेदे च a वर्तन्त इत्यर्थः, इदमुक्तं भवति-अनिवृत्त्यन्तानि नव गुणस्थानकानि नानाजीवान् प्रतीत्य वेदत्रयेऽपि लभ्यन्ते, सूक्ष्मसम्परायादीनि त्वपगतवेदोदयान्येव मन्तव्यानीति एवं उक्त | वेदद्वारं, साम्प्रतं कषायद्वारमुच्यते, तत्र 'कषशिषे त्यादि हिंसाओं दण्डकधातुः, ततश्च कष्यन्ते नरकादिस्थानेषु प्राणिनोऽनेनेति कषं-कर्म, अथवा कषन्ति प्राणिनः परस्परम| स्मिन्निति कषः-संसारस्तदेव स एव वा प्रायो-लाभो येषां ते कषायाः क्रोधमानमायालोभलक्षणाः सुप्रतीता एव, अत एव सूत्रकारस्तान् निरूप्य प्रथममेव तेषु प्रस्तुतजीवसमास नेव चिन्तयन्नाह—'कोहो माणो माया'ऽनियट्टि लोभो सरागंतोति गाथोत्तराद्ध', मिथ्यादृष्टयादयोऽनिवृत्तिवादरान्ता नवैव जीवसमासाः क्रोधमानमायालक्षणेषु त्रिषु कषायेषु वर्तन्ते, लोभकषायेषु पुनर्नव तावदेत एव प्राप्यन्ते, दशमस्तु सूक्ष्मसम्परायो, यत अाह-'लोभो सरागंतो' त्ति सह रागेण-सूक्ष्मकिट्टीकृतलोभलक्षणेन वर्तत इति सरागः सूक्ष्मसम्परायस्तत्र सूक्ष्मरुम्पराये भावस्तदुत्तरत्नाभावलक्षणोऽतो-व्यवच्छेदो यस्यासौ सरागान्तो लोभ, इदमन हयं-क्रोधमानमायालक्षणकषायलयस्योदयोs- ॥४७॥ Page #54 -------------------------------------------------------------------------- ________________ ४८॥ ज्ञाने मतौ च भेदाः गा. | निवृत्तिवादर एव व्यवच्छिद्यते, परतस्तु तबुदयाभाव एवेत्येतस्मिन् कषायनये यथोक्ता एव नव जीवघमासाः प्राप्यन्ते, लोभकषायोदयस्तु सूक्ष्म सम्परायेऽपि भवत्यतस्तत्र सूक्ष्मसम्परायान्ता दश जीवसमासा लभ्यन्त इति गाथार्थः ॥ ६ ॥ उक्त कषायद्वारमय ज्ञानद्वारं विभणिपुराह - आभिणिसुओहिमणकेवलं च नाणं तु होइ पंचविहं । ' उग्गह ईह अवाया धरणाऽभिणिबोहियं चउहा ॥६१॥ ज्ञायते-परिच्छिद्यते वस्त्वनेनेति ज्ञानं ज्ञातिर्वा ज्ञान सामान्यविशेषात्मके वस्तुनि विशेषग्रहणात्मको बोध इत्यर्थः,तत् पुननिमिह भीमो भीमसेन'इत्यादिन्यायादेकदेशेन समुदारस्य गम्यमानत्वादाभिनियोधिकश्रु तावधिमनःपर्यायकेवलभेदात्पञ्चविध, तनाभीत्याभिमुख्ये नीति नैयत्ये, ततश्चाभिमुखो वस्तुनो योग्यदेशाव थानापेक्षी नियत इन्द्रियाण्याश्रित्य स्वस्वविषयापेक्षी बोधोऽभिनिबोधः स एव स्वार्थिकतद्धितोत्पादादाभिनिवोधिकं, अथवाऽभिनिबुध्यते-परिच्छिन्नत्ति वस्त्वित्वमिनिबोध इति कतरि, यदिवाऽभिनिबुध्यते-संवेद्यते आत्मना स इत्यभिनिबोध इति कर्मणि स एवाभिनिवोधिकमिति तथैव, तथा श्रवणं :श्रुतं-अभिलापलावितार्थग्रहणप्रत्यय उपलब्धिविशेषः, अथवा श्रूयतेऽसाविति श्रुतं-शब्दः, अयं च कारणे कार्योपचारण ज्ञानशब्दवाच्यो भवत्यतः सोऽपि श्रुतमुच्यते, तथाऽधानमवधिः-इन्द्रियाद्यनपेक्षमात्मनः साक्षादर्थग्रहणम्, अथवाऽवधिःमर्यादा तेनावधिना-रूपिद्रव मर्यादात्मकेन रज्ज्ञानं प्रवर्तते तदप्रवधिरुपचारादिति, तथा स-िइमिजावः काय योगे.नेत्यादिना पूर्वोक्तस्वरूपं मनः पर्ययति-अवगच्छत्तीति कर्मण्यणि कृते मनःपर्यार मिति, तथा केदलं एवमरुहारमसाधारणमनन्तमपरिशेषं चोच्यते, तलैकं तद्भावे शेषछाइ स्थिवज्ञानदर्शनाभावात् असहायं त्विन्द्रियमनःकृतसाहाय्यनिरपेक्षत्वेनार्थपरिच्छेदात् असाधारणं त्वनन्दर दृशदात मनन्तं त्वपरवस्तिकालावस्थायित्वात् अपरिशेषं तु सम्पूर्ण मुच्यते सम्पूर्ण व्यादिशेरग्राहित्यादिति, तलैतस्मिन् पञ्चविधेऽवग्रहहापायधारणाभेदात्तावदाभिनिबोधिकं चतुर्की भवतीति गाथार्थः ॥६१।। अवग्रहादीनामपि भेदनिरूपणार्थमाह पंचहिवि इंदिएहि मणसा अत्थोग्गहो मुधोयव्वो। चक्विंदियमणरहियं वंजणमीहाइयं छद्धा ॥६॥ अवग्रहो द्विधा व्यन्जनावग्रहोऽर्थावग्रहश्य, तत्र व्यज्यते-प्रकटीक्रियते शब्दादिरोंऽनेनेति व्य-जनं, किं तत् १, उच्यते, उपकरणेन्द्रियस्य कदम्बपुष्पाद्याकृतेः श्रोत ॥४८॥ Page #55 -------------------------------------------------------------------------- ________________ ॥ ४६॥ मतिज्ञानभेदाः गा. ६२. 94sang प्राणम्सनस्पर्शनलक्षणस्य शब्दगन्धरसस्पर्शपरिणत द्रव्याणां च यः परस्परं सम्बन्धः-प्रथममुपार पमान नदिह व्यञ्जनमुच्यते, अपरं चेन्द्रियेणाप्यर्थस्य ब्य मानत्वात्तदपी- न्द्रियमिह व्यम्जनमभिप्रेतं, ततश्च व्यम्जनेन-इन्द्रियलक्षणेन व्यन्जनस्य-विषयसम्बन्धलक्षणस्यावग्रहणं-परिच्छेदनमकस्य व्यन्जनशब्दस्य लोपाद् व्य-जनावग्रहः, किमपीदमित्य- व्यक्तज्ञानरूपाक्ष्यमाणार्थावग्रहादप्यधोऽव्यक्ततरज्ञानमात्रमियर्थः, अयं च नयनमनोवर्जेन्द्रियचतुष्टयभेदाच्चतुर्दा, नयनमनसारप्राप्यकारित्वेन विषयसम्बन्धाभावाद्, व्यजनावग्रहस्य चेन्द्रियविषययोः सम्बन्धग्राहकत्वादिति भावः, इदमेवाह सूत्रकार: 'चक्विंदियमणरहियं वंजण मिति चक्षु रिन्द्रियमनारहितं शेषेन्द्रियचतुष्टयविषयं व्य-जनं, व्य जनावग्रही भवतीत्यर्थः, पर्यत इति अर्धः-शब्दरुपरसगन्धादिस्तस्य शब्दरूपादिभेदानामन्यतरेणापि भेदनानिरितस्य सामान्यरूपस्यावग्रहणमर्थाचप्रहः, किमपीदमिल्यव्यक्तज्ञानमित्यर्थः, स च मनःमहितेन्द्रियपञ्चकजन्यत्वात्षोडा, एतदेवाह, सूर्यकार:-'पंचहिवि इंदिपहिं मणसा अत्थोग्गहोति पञ्चभिरपीन्द्रियमनना च हतुभूतन य उत्पद्यते सोऽर्थावग्रहः षड् विधा मुणितघ्यः, अनयोश्च जायमानयोः पूर्व व्यज्जनावग्रहस्ततोऽवगह इति क्रमः, सूत्रकारेण तु गाथावन्धानुलोम्यादिकारणात्कृतश्चिदित्यं व्यतिक्रमनिर्देशः कृत इति भावनीयम्, 'ईहाइयं छद्धति आदिशब्दादपायधारणापरिग्रहः, ततश्चाभिनिबोधिकस्येहापायधारणालक्षणमपि भेदत्रयमिन्द्रियपञ्चकमनाजन्यत्वात्प्रत्येकं पड्विधं मुणितव्यं, तत्रार्थावग्रहेणावगृहीतस्यैव स्थाण्यादिवस्तुनोऽपि किमयं भवेत् म्यागुरेख न तु पुरुष इत्यादिरूपेण वस्तुधर्मान्वेषणात्मकं ज्ञानचेष्टनमीहा, ईहनीहतिकृत्वा 'अरण्यमेतत्सविता स्तमागतो, न चाधुना संभवतीह मानवः । प्रायस्तदेतेन स्वगादिभाजा, भाव्यं स्मरा राति समाननाम्ना" ।।१।।' इत्याद्यन्वयधर्मघटनव्यतिरेकधर्मनिराकरणाभिमुख्यालिङ्गितो ज्ञानविशेष ईहेति हृदयम् , ईहितस्यैव वस्तुनः स्थाणुरेवायमित्यादिनिश्चयात्मको बोधविशेषोऽपाचः, इत्थं निश्चितस्यैवाविच्युतिवासनास्मृतिरूपं धरणं धारणा, अत्र चापायेन निश्चिते घटादिवस्तुनि तदुपयोगतोऽन्तर्मुहुर्तमविच्यवनमविच्युतिः, एकदा घटादिरूपेण निश्चितच चार्थस्य सङ्ख्यातकालभाविनी असङ्ख्यातकालभाविनी वा पुनस्तद्दर्शने या निश्चययोग्यता सा संस्काररूपा वासना, पूर्वदष्टस्य चार्थस्य कालान्तरे यत्पुनरनुस्मारना स्मृतिन्त्येिवं धारणा विधा भवतीति गाथार्थः ।।६२॥ तदेवं निरूपिताः सङ्क्षेपतः केचिदाभिनिवोधिकज्ञानभेदा विस्तरतस्तु सर्वऽज्यावश्यकादिभ्या विज्ञ याः। अथ श्रुतावधि- । ॥४६॥ Page #56 -------------------------------------------------------------------------- ________________ ॥५०॥ 1 ज्ञाने किञ्चिद्भेदतो निस्पयितुमाह श्रुतावध्यो दाः अंगपविद्वियरसुय ओहि भवे पतिगुणं च विन्नेयं । सुरनारएसु य भवे भवं पति सेसमियरे सु॥६॥ श्रुतज्ञानं द्विधा-अङ्गप्रविष्टम्-अङ्गस्वरूपमाचारादिकम्, इतरतु-अट्गबाह्यमावश्यकदशवकालिकोत्तराध्ययनादिकम्, अवधिज्ञानमपि तावद् द्विविधं विज्ञ यमिति दर्शयति-भवं प्रति गुणं च, प्रतीति संबध्यते, भवप्रत्ययिकं गुणनिमित्तं चयर्थः, तत्र सुरेषु नरकेषु च 'भवे' त्ति भवेत् सम्पद्यत, कथम्भूतम् ? इत्याह-भवं प्रति, भवप्रत्यविकमेवे-- तेष्ववधिज्ञानं भवेदित्यर्थः, भवः-सुरलोके नरके च जन्मैव प्रत्ययः-कारणं यस्य न तु तदतिरिक्तं तपःप्रभृतिगुणान्तरं तद्भवप्रत्ययिकमवधिज्ञानं, स्वावरणक्षयोपशम एव सर्वसावधिविज्ञानस्य निमित्त, केवलं सोऽपि तत्कारणभूतः क्षयोपशमो देवलोके नरकेषु जन्ममात्रानन्तरमेव तपःप्रभृतिगुणानपेक्षः सम्पद्यत इति देवनारकाणां पक्षिणां गगनोत्प तनसामर्थ्यमिव भवप्रत्यक्किमवधिज्ञानमुच्यते, इतरेषु-पुनस्तिर्यग्मनुभ्येषु शेष-भणितपरिशिष्ट गुणप्रत्ययिकमवधिज्ञानं भवेदिति गाथार्थः ।। ६३ ॥ प्रकारान्तरेणाप्यवIN धिज्ञानभेदानाह अणुगामि अवट्ठिय हीयमाणमिइ तं भवे सपडिवक्खं । उज्जुमई विउलमई मणनाणे केवलं एकं ॥ ६४॥ अनुगाम्यवस्थितं हीयमानमिति सप्रतिपक्षं तदवधिज्ञानं पोता भवति, तत्र यस्मिन् प्रदेशे व्यवस्थितस्योत्पन्न ततोऽन्येष्वपि प्रदेशेषु संचरतो लोचनवद्यदनुगच्छति तदनुगाम्यवधिज्ञानमुच्यते, तत्प्रतिपक्षस्त्वननुगामि यत्प्रदेशान्तरषु संचरतः स्थानप्रदीपवनानुगच्छतीत्यर्थः ; अवतिष्ठत इत्यवस्थितम्-अविचलितस्वरूपम्, अवस्थानं चेहावधेरा धारत उपयोगतो लब्धितश्च चिन्त्यते, तत्राधार:-क्षेत्र, तौ कस्मिन्नेव चेलं त्रयस्त्रिंशत्सागरंपमाण्यवस्थितोऽवधिरनुत्तरसुराणां प्राप्यते, उपयोगतस्तु द्रव्येऽवधिज्ञानस्योपयोग 14 उत्कृष्टतोअन्तर्मुहूर्तमवतिष्ठते, पययिषु पुनरुत्कृष्टतः सप्त चाष्टौ वा समयानिति, अन्ये त्वभिदधति-पय विषु सप्त गुणेष्वष्टाविति, तत्र सहवर्सिनो गुणाः शुक्रत्वादयः क्रमवर्तिनः पर्याया नवपुराणादयः, यथोत्तरं द्रव्यगुणपर्यायाणां सूक्ष्मत्वात् स्ताकोपयोगतेति भावनीय, लब्धितस्त्ववस्थानमवधिज्ञानस्य तवान्यत्र वा क्षेत्र उत्कृष्टतः सातिरेकषट्षष्टि- ॥५०॥ Page #57 -------------------------------------------------------------------------- ________________ अवधेर्भदषट् कम्। ॥५१॥ IM सागरोपमाणि भवन्ति, अवस्थितप्रतिपक्षभूतं तु चलं यदनुत्तरमुराणामिव नैकत्र क्षेत्रे ऽवतिष्ठते किन्तु अच्युतदेवादीनामिवान्यान्यक्षेत्र घु संचरति, द्रव्यपर्यायवप्यन्यान्येषु शीघ्र यद्गति, लन्धितोऽप्युत्कृष्टां स्थितिमसम्पूयैव यदपगच्छति पुनश्च भवति तदिह सर्व चलत्वेन विवक्षितमित्यर्थः, हीयमानं त्वपचीयमानं, सा च हीयमानता क्षेत्रतः कालतो द्रव्यतः पर्यायतश्च, तथाहि-क्षेत्रकालावाश्रित्य किञ्चिदवधिज्ञानं प्रभूतविषयत्वेनोत्पद्य पश्चादसङ्ख्यातभागहान्या वा सङ्ख्यातभागहान्या वा सङ्ख्यातगुणहान्या वाऽसङ्ख्यातगुगाहान्या वा हीयते न त्वनन्तभागहान्याऽनन्तगुणहान्या वा, क्षेत्रकालयोरनन्तयोरखधेरविषयत्वादेव, द्रव्याण्याश्रित्य पुनर्बहुविषयत्वेन संभूय पश्चादनन्तभागहान्याऽनन्तगुणहान्या वाऽपचीयते, द्रव्याणामनन्तानामप्यवधिज्ञानेन दर्शनात, यथा च पर्यायेषु षड्विधा हानिर्वक्ष्यत तथा द्रव्ये न भवति, तत्स्वाभाव्यादिति, पर्यायानाश्रित्य प्रचुरविषयत्वेनाविर्भावनतोऽनन्तभागहान्या वा असङ्ख्यातभागहान्या वा सङ्ख्यातभागहान्या वा सङ स्यातगुणहान्या वा:सङ ख्यातगुणहान्या वाऽनन्तगुणहान्या वा हीयते वा, अनन्तेषु द्रव्येञ्चनन्तानामपि पर्यायाणामवधिगोचरत्वादिति, हीयमानप्रतिपक्षभूतं पुनवर्धमानकं, तता वर्द्धमानतापि क्षेत्रकालद्रव्यपयिषु वक्तव्या, तथाहि-क्षेत्रकालावाश्रित्य SI किञ्चिदवधिज्ञानं स्तोकविषयत्वेनोत्पद्य ततोऽसह ख्यातभागाद्धया वा सङ्ख्यातभागवृद्धथा वा सङ्ख्यातगुणानद्धया वासह ख्यातगुणावृद्धधा वा वर्द्धत इत्यादि सर्व हीय मानकवद्वक्तव्यं, केवलं हानिस्थाने वृद्धिवक्तव्या, शेष प्रायस्तथैवेति । उक्ता अवधिज्ञानस्य षड् भेदाः, अथ मनःपर्यायज्ञानभेदानभिधित्सुराह-'उज्जुमई' त्यादि, 'मणनाणे' त्ति विभक्तिव्यत्ययान्मनःपर्यायज्ञानं द्विविधम्-ऋजुमति विपुलमति चेति, तन्त्र मननं मतिर्विषयपरिच्छित्तिरित्यर्थः, ऋची-अल्पतरविशेषविषयतया मुग्धा मतियस्य तद् ऋजुमति, विपुला-बहुतरविशेषविषयतया पट्वी मतिर्यस्य तद्विपुलमति, तत्र ऋजुमतेरीतृतीयाङ गुलहीनो मनुष्यलोकः क्षेत्रतो विषयः, विपुलमतेस्तु स एव सम्पूणों । निर्मलतरश्च, कालतस्त्वेतावति क्षेले भूतमाविनोः पल्यापमास ज्येयभागयोरतीतानागतानि सझिमनोरूपाणि मूर्तद्रव्याणि, द्रव्यतोऽपि चैतान्येव द्रव्याणि, भावतस्तु तत्पर्यायाश्चिन्तनानुगुणपरिणतिरूपाः, चिन्तनीयं तु बाह्यमर्थ मूर्तममूर्त वा त्रिकालगोचरमप्यनुमानादेव जानाति, यत एतत्परिणतान्येतानि मनोद्रव्याणि तत एतदन्यथानुपपत्तेरयमनेनार्थश्चिन्तित इति लेखाक्षरदर्शनात् तदुक्तार्थमिव प्रत्यक्षीकृत्य मनोद्रव्येभ्यश्चिन्तितमर्थमनुमिमीते न पुनः सानाजानाति, स चैष बाह्याभ्यन्तररूपो द्विविधोऽपि विषयोs Page #58 -------------------------------------------------------------------------- ________________ ज्ञानेषु गुणस्था ॥ ५२।।. स्फुटतरः स्तोकतरश्च ऋजुमतेः स्फुटनरो बहुतरश्च विपुलमतेझें यत्वेनावसेयः । इत्युक्तं भेदताऽपि मनःपर्यायज्ञानं, कंवलज्ञाने तु सर्वावरण क्षय सम्भूतवाद्दा न अन्त्येवेल्लाह 'केवलं एक' ति एकमेव भेदरहितं केवलज्ञानं, स्वावरणक्षयोपशमवैचित्र्ये हि युक्तः नायापशमिकज्ञानेषु भेदसम्भवाऽस्मिंस्तु समस्तावरणक्षयसम्भूते नायिक केवलज्ञाने कुतो भेदसम्भावनाऽपि ? इति गाथार्थः ।। ६४ ।। तदेवं निरूपितानि सङ्क्षेपतः पञ्चापि ज्ञानानि, ज्ञानेषु च प्रस्तुतेषु तत्प्रतिपक्षभूतानि मान्यज्ञानश्रु ताज्ञानविभङ्गलक्षणान्यज्ञानान्यपि त्रीणि वक्तव्यानि, नव मतिज्ञानमपि मिथ्यादृष्ट मत्यज्ञानमुच्यते, तथा ध्रुतज्ञानमपि तस्य श्रुताज्ञानमभिधीयते, एवं तस्यावधिरपि विभाग उच्यते, ननु कथं मित्यादृष्टानमपि अज्ञानमुच्यते ?, ज्ञानकार्याकरणात् ज्ञानस्य हि तत्वावगमः फलं, स च मिथ्याटेनास्त्येव, यथा पुवकार्याकरणात्पुखोऽयपुल उच्यते वस्तुकार्या समर्थत्वाद्वस्त्वप्यवस्तु व्यादिश्यते, एवं ज्ञानकार्याक्षमत्वात् मिथ्यादृष्टानमयज्ञानमुच्यते ॥ सामप्रतमेषु ज्ञानेष्वज्ञानेषु च गुणस्थानलक्षणा जीवसमामाश्चिन्तनीया PSI इत्यत आह मइसुय मिच्छा साणा विभंग समणे य मीसए मीसं। सम्मछउमाभिणिसुओहि विस्यमण केवल सनामे ॥६५॥ 'मइसुय त्ति एकदेशेन समुदायस्य गम्यमानत्यान्म-यज्ञानश्रुताज्ञाने मिथ्यादृन्टौ सास्वादने च बसे स्थावर समनस्क अमनस्क च सामान्यन लभ्येने, 'विभंग समणे यत्ति तस्मिन्नेव मिथ्यादृष्टौ सासादने च विभङ्गः, चकारस्यैवकारार्थत्वात्समनस्क सज्ञिन्येव प्राप्यते, असजिनां पारभविकस्य ताइविकस्य च विभंगस्यासम्भवादिति, सास्वादनसम्यग्दृष्टे श्च यद्यपि सम्यक्त्वशेषः कोऽपि प्राप्यते तथाऽप्यनतानुबन्ध्युदयषितत्वादज्ञानित्वेनैवायमिह चित्रक्षित इति भावनीयं , मीसए मिस्मनि मित्रः सम्यग्मिध्यादृष्टिस्तव मतिश्रुतावधित्रयं "मिश्र' झानाज्ञानस्वरूपं प्राप्यते, व्यवहारनयमताश्रयणेनैव चैत्यमुक्त, व्यवहाग्नया हि स्थूलत्वान्मन्यते, यथा नायमेकान्तन सम्यग्दृष्टिनापि मिथ्याष्टिः किन्तु मिश्रः-सम्यग्मिथ्यादृ ष्टिस्तथाऽस्य मतिश्रुतावधिज्ञानत्रयमपि नैकान्तेन ज्ञानं नाप्न्यज्ञानं, किन्तु ज्ञानाज्ञानस्वरूपं मित्रमुच्यत इति, निश्चयनयस्तु मन्यत-सम्बयोधा ज्ञानं तनाEsन्यदंशतोऽप्यसम्यग्भावेन दूषितं सर्वमज्ञानमेव, अंशतोऽपि हि विषेणोपसंस्टष्टमन्नमपथ्यमेव, अशुचिलवेनापि मिश्रितं जलाद्यशुन्यब, एवमल्पेनापि मिथ्याभावेन दृषितमज्ञान ||५२॥ Page #59 -------------------------------------------------------------------------- ________________ मयमादौ गुणस्थानकानि ॥ ५३॥ मव, तस्मान्मत्यज्ञानश्रुताज्ञानविभंगलक्षणमज्ञानवयमेवास्य प्राप्यते न मित्र', स्थानान्तरेषु च सर्वेषु प्रायोऽ ज्ञानि वनवायं निर्दिष्ट इति मन्तव्यं, 'सम्म उमाभिणिसुप्रीहित्ति अबि रतसम्यग्द ष्टिमादौ कृत्वा क्षीणकषायछ्यस्थमन्त व्यवस्थाप्य नवमु गुणस्थानके वाभिनिवाधिकश्रुतावधिलक्षणां ज्ञानत्रयं लभ्यत इत्यर्थः, 'विस्यमग' सि विन्तं-प्रमत्तसंयतं पुनगदौ कृत्वा क्षीणकषायछपस्थमवान्ते विधाव सप्तमु गुणास्थानकषु चतुर्थ मनःपर्यायज्ञानमपि प्राप्यते, मनःपर्यायज्ञानस्य च प्रतिपत्ता यद्यप्यप्रमत्त एव भवति तथाऽपि पूर्व प्रतिपन्नः प्रमतोऽपि स्यादिति प्रमत्ते तत्सद्भावा न विरुभ्यते, 'कवलसनाम' ति समानं नाम यथासौ मनामा तस्मिन् मनान्नि, कवलिनीत्यर्थः, कंबलं प्राप्यते, कवलज्ञानं केवलज्ञानिनि | लभ्यत इत्यर्थः, न च वक्तव्यं मत्वर्थयिन समाननामता विहन्यते, तावन्मावभेदस्याविवनितत्वादिति, स च कवली स्यांग्ययोगिगुणस्थानकभेदाद द्विधा, ततः केवलज्ञानमतस्मिन् गुणास्थानद्वये प्राप्यत इति तात्पर्यमिति गाथार्थः ॥ ६ ॥ उक्त ज्ञानद्वारमय संयमद्वाग्मभिधीयते अजया अविरयसम्मा देसविरया य हुँति सट्ठाणे। सामाइयछेयपरिहारसुहुमअहक्खाइणो विरया ॥ ६६ ॥ अविरतसम्यग्दृष्ट रारभ्याग्विर्तिनः सर्वेऽप्ययताः-मसंयताः, मिथ्यादृष्टिसास्वादनसम्यग्मिथ्यादृष्टयविरतसम्यग्दृष्टिषु तावदसंयम एवं प्राप्यत इत्यर्थः, देशविरतास्तु स्वस्थान एव भवन्ति, देशतो विरतिश्च तेषां स्वस्थानं, ततः संयमासंयमस्तेषु प्राप्यत इति हृदयं, सामायिकच्छेदीपस्थापनीयपरिहारविशुद्धिकसूत्मसम्पराथयथाख्यानचारित्रिगास्तु P विस्ताः सर्वविरतिसंयमिना भवन्ति, इदमुक्तं भवति सामायिकादिषु पञ्चमु चारिख षु संयमो लभ्यते, देशविन्तौ तु संयमासंयमः, शेषेषु तु निर्दिष्टस्थानेष्वसंयम एवेति, विस्वरू पाणि पुनस्तानि सामायिकादीनि पञ्च चारित्राणि यानि संयमरूपत्वेन प्रतिपत्तव्यानि ? इति, अनोच्यते-समो-गगटू परहितस्नावदभिधीयते, समस्यायो-लाभः समायः, समो हि | प्रतिक्षणमपरापरैर्विशुद्धतमैनिदर्शनचारित्रपर्यायैयुज्यत एवेति, समाय एव सामायिक, चारित्रावरणीयकर्मक्षयोपशमजन्यः सर्वविरतिरूपा जीबपरिणामविशेष इत्यर्थः, पञ्चप्रकारमपि च चारित्रं सामान्यतः सामायिकमुच्यते, केवलं यत्र छेदोपस्थापनादयो विशेषाः संभवन्ति ततैरेव विशेषेयपदिश्यते, यव तु ते विशेषा न संभवन्ति तन्निविशेषणं सामान्येन सामायिकमुच्यते, तच्च द्विधा-इत्वरं यावत्कथिकं च, तवं त्वरं स्वल्पकालीनमुच्यते, तच्च भरतैरावतेषु प्रथमपश्चिमतीर्थकरतीर्थध्वनारोपित्तव्रतस्थ शिक्षकस्य विज्ञ यं, Page #60 -------------------------------------------------------------------------- ________________ सामायिकाद्याः भेदाः RSS RE/ AB8-00-600-600-550HRESMART-10-12 वाक्कथिकं तु यावजीविकमुच्यते, तच भरतैरावतमध्ये मध्यमतीर्थकरतीर्थवत्तिनां विदहतीर्थकरतीर्थान्तर्गतानां साधूनामवसेयं, तेषां व्रतोपस्थापनरूपाया उपस्थापनाया अभावा- दिति १, छदश्वोपस्थापना च यस्मिंस्तच्छदोपस्थापनम् एतदुक्तं भवति-पूर्वपर्यायस्य छेदो महात्रतेषु चोपस्थापनमात्मनो यत्र तच्छेदोपस्थापनं, तच्च सातिचारमनतिचारं च, तत्र | सातिचारं मूलबातिनो यत्पुनत्र तारोपणम्, अनतिचारं तु यदित्वरसामायिकस्य शिक्षकस्योपस्थापनकाले महावतारोपणद्वारेणारोप्यते, तीर्थान्तरसक्रान्तौ बा, यथा पार्श्वनाथतीर्थाद्र्धमानवामितीर्थ सामनां साधूनां पञ्चयामधर्मप्रतिपत्तौ छेदोपस्थापनमिति २, परिहरणं परिहारः-तपोविशेषस्तेन विशुद्धिर्यस्मिंस्तत्परिहारविशुद्धिक, तदपि द्विभेदनिर्विशमानकं निर्विष्टकायिकं च, तत्र निर्वशमानकास्तदासेवका उच्यन्त, तदव्यतिरकात्तदपि चारित्र निर्विशमानकं, निविष्कायिक आसेवितविवक्षितचारित्रः कायो येषां ते | निर्विष्टकायास्त एवं स्वार्थिककरप्रत्ययोपादानान्निविष्टकायिकास्तव्यतिरकाच्चारित्रमपि निर्विष्टकायिकम्, इह च नवको गणः स्वगच्छानिर्गत्येदं तपः करोति, तत्र चत्वारः साधवः परिहारिका भवन्ति, अपर तु नवै यात्रयकराश्चत्वार एवानुपरिहारिकाः, एकस्तु कल्पस्थिता वाचनाचार्यो, गुरुरूप इत्यर्थः, एतेषां च निर्विशमानकानां यः परिहारस्तपोरूपः स भाव्यगाथाभिरुच्यत तद्यथा--- "परिहारियाण उ तवा जहगगा मझो तहव उक्कोसा। सीउगहवासकाले भणियो धो रहिं पत्त यं ।। १।। तत्थ जहन्नो गिम्ह चउत्थ छातु होइ मझिमयो। अहममिह उकासा एता सिसिर पवक्खामि ।। २ ॥ सिसिरे उ जहगणाई छहाई दसमचरिमगा होइ। वासासु अगमाई वारसपज्जंतगी नेग्रो | ।। ३ ।। पारणागे आयामं पंचमुगहा दोस भिग्गही भिक्ख । कम्पद्रियाइ पइदिगा कुणंति एमेव अायाम ।। ४ ।। एवं छम्मास तवं चरिपरिहारिया अणुचरंति। अणु चरंगे परिहारिय पयदिए जाव छन्मासा ।। || कापद्रियावि एवं छम्मास तवं करइ सेसा उ। अणुपरिहारिगभावं वयंति कप्पद्वियत्त' च ।। ६ ।। एवं सो अहारसमासपमाणो उ वगिरानी काया। मंत्वना विसली मत एबन्न नायची ॥ ७॥ कप्पसमतीएँ तयं जिणकप्पं वा उति गच्छं वा ।पडिवज्जमाणगा उगा जिणस्तगासे पवज्जति ।। ८॥ तिन्थयरसनीवासवगस्य पास व न उगा अगम्य । एएसिं जं चरणां परिहारविमुद्धिगं तं तु ॥६॥" ३, संपरैति-पर्यटति ससारमतैरिति सम्पराया:-कषायाः सूक्ष्मः-किटीकृतलाभलक्षणः सन्यायः कषायो यत्र तत्सुनसम्परावं, तदपि द्विवा-त्रिशुध्यमानक संक्तिश्यमानकं च, तब विशुध्यमानक क्षपकोपशमणियमारोहता भवति, संकि ॥५४ Page #61 -------------------------------------------------------------------------- ________________ सामायिकादिषु गुणस्थानकानि गा.६७। % - श्यमानकं तूंगगन गिनः प्रयवनानन्य १, सर्व चारित्रभ्योऽपाया चारित विशुदं भवतीति सिद्धान्त समाख्यातं, ततश्च यथे वाख्यातं समय तथैव यत ते चारित' तद्यथाख्यातं, सर्वधैव कषायोदयरहितमित्यर्थः, इदमपि द्विधा-छपस्थयथाख्यातचारित्र केवलियथाख्यातचारित्रं च, पुनरम्याय' द्विधा-उपशान्तमाहच्छास्थयथाख्यातचारित्र क्षीगामाहरामस्थयथारख्यातवारिव' च, इतरपि द्विवा-पयोगिकवलियथाण्यातचारिलमयोगिकवलियथाख्यातचारित्र' चति । तदेवमतानि पञ्च चारिलागि संयमरूपत्वेन प्रतिपक्तव्यानीति स्थितमिति गाथार्थः ।। ६॥ तदेवं निरुपितं संयमस्वरूप, तन्निरूपणतस्त्वस यमः संयमासंयमय निरूपितः, साम्प्रतं संयमत्वेनैव निरूपितषु सामायिकादिचाखिषु गुणास्थानलक्षणान् जाबसमा सान्निरूपयितुमाह -- सामाइयछेया जा नियट्टि परिहारमप्पमत्तता। सुहमा सुहुमसरागे उवासंताई अहकखाया ॥ ६७ ॥ सामायिकलछदोपस्थापनीया भवन्ति, क्रियदर यावत ? इत्याह-जा नियहि' ति प्रमत्तसंयतलक्षणात् पत्रगुणास्थानकादारभ्यानिवृत्तिबादरसम्परायलक्षणं नवम गुणास्थानकं यावदिति, प्रमत्ताप्रमत्तापूर्व करणानिवृत्तिबादरसम्परायलक्षणाश्चत्वारी जीवसमासाः सामायिकच्छेदापस्थापनीयचारिखलक्षणे संयम वर्तन्त इत्यर्थः, षष्टगुगास्थानकादारभ्येति, एतच सूत्रे नुक्तमपि लभ्यत, देशविरतिपर्यन्तषु पञ्चमु जीवसमासेषु सर्वचारित्रस्य सर्वथैवासम्भवादिति, परिहारविशुद्धिकसंयमे प्रमत्तान्ता जीवा लभ्यन्त, प्रमताप्रमत्तगुगास्थानकवत्निी जीवाः पूर्वोक्त सामायिकडदोपस्थापनीयलक्षण परिहारविशुद्धिकस्यरूपे च संयमे वर्तन्ते इत्यर्थः, अपूर्वकरणादीनि च गुगास्थानकानि परिहार विशुद्धिकसंयम न प्राप्यन्त, तेषां श्रेणियाराहगा एवं सम्भवाई गिद्वयारोहगास्य च कषांचिन्मतन परिहारविशुद्धिकचारित्रिणां निषेधादिति । 'महुम' ति सूक्ष्मसम्परायगुणस्थानसम्भविना जीवाः सूरमसम्परायसंयम, बर्तन्त नान्यत्रेति, उपशान्तमहादयस्तु यथाख्यातचारित्रिणः, उपशान्तमहिनीगणमोहसयोगिकवल्ययागिकवलिलनगणारचत्वारा जीवसमासा यथाख्यातचारित्र लभ्यन्त इत्यर्थः । तदेवं चिन्तिताः संयम जीवसमासाः, असंयमे तु मिथ्या ट्यादयोऽविरतसम्यग्दष्टिपर्यन्ताः, संयमासंयम तु देशविरता अनन्तरगाथायामेव निलपिता इति गाथार्थः ।। १७ ।। तदेवं सामायिकच्छदापस्थापनीयादिरूपतया संयम निरूप्य चिन्तितास्तत्र जीवसमासाः, पागम तु पुलाक ॥ ५५॥ Page #62 -------------------------------------------------------------------------- ________________ ॥५६॥ 40X8 पुका बकुशकुशीलनिन्धस्नातकरूपाः पाच आमगाः पठ्यन्ते, अतस्तचरणापरिणामात्मकोsपि संयमः संभवति, ततस्लम युपदर्शयित पुलाकादीन अमगाान निरूपयन्नाह ... पुलाकादिषु समणा पुलाय वउसा कुसील निगंथ तह सिणाया य । आइतिय सकसाई विराय छउमा य केवलिणो ॥ ६८॥ गुणस्थानकानि . - धाम्यन्तीति श्रमगाः-साधवश्चारित्रिणः, के पुनस्ते? इत्याह –'पुलाय वउसे' त्यादि, पुलाका बकुशाः कुशीला निग्रन्थाः हातकाश्चेति, एतेषां च पुलाकादीनां सर्वेषांत गा.६८। सामान्यतश्चारित्रसद्भावेऽपि महनीयकर्मक्षयोपशमादिवैचिन्या दोऽवगन्तव्यः, तत्र पुलाका-निस्वारः पलजिरूपस्य धान्यस्य कणस्तद्वदेव बक्ष्यमागायुत्तधा ज्ञानदर्शनचारित्रोपजीवनात्संयमसारं स्फटयन्तो येऽसारास्तं पुलाकाः, पुलाका इव पुलाका इतिकृत्त्वा, बकुशः शबलः कवर इत्यनान्तर, एयम्भूतश्च सातिचारत्वात्संयमाऽत्राभिप्रेतः, ततश्च बकुशसंयमयोगात्साधवाऽपि बकुशाः सातिचारत्वाच्छबलचारिविण इत्यर्थः, मूलोत्तरगुणविराधनात् सन्चलनकषायोदयादा कुत्सितं शीलं चारिख येषां ते कुशीलाः, निर्गता मोहनीयकर्मलक्षणाद् ग्रन्यादिति निम्रन्थाः, घातिकर्ममलपटलक्षालनात्स्नाता इव स्नातका:-केवलिनः, तत्रः पुलाका द्विविधा-लब्धिपुलाका: प्रतिसेवापुलाकाश्च, तत्र लब्धिपुलाका लब्धिविशेषयुक्ताः, बदाह- "संघाइयाण कज्ज चुरािणज्जा चावहिमवि जीए। नीए लशी जुमा लद्धिपुलायो मुणेयव्या ॥ १॥" अन्य वाहुः आसेवननो यो ज्ञानपुलाकस्तस्यैवमीदृशी लब्धिः, स एव च लब्धिपुलाको, न तद्व्यतिरिक्तः कश्चिदपर इति, प्रतिसेवापुलाकास्तु पञ्चविधा:-ज्ञानदर्शनचारित्नप्रतिसेवका लिङ्गप्रतिसेवका यथासूक्ष्मप्रतिसेवकाच, ग्राह च-'खलियाइसणेहिं नाणं संकाइएहिं तम्मतं । मूलत्तरगुणापडिसेवगाइ चरणं विराहइ ।।१॥ लिंगपुलायो अन्न निकारगाया करड जो लिंगं । मणसा अकप्पियाणं निसेवा होमहासहुमा ॥ २ ॥” इति १, बकुशा अपि द्विधा - उपकरगावकुशाः शरीरबक्शाथ, नल वझापाबाधु पकरणास्य प्रक्षालनादिविभूषानुवर्तका उपकरणयकुशाः, करचरणमुखादिशरीरावयवानां समस्तशरीरस्य या प्रक्षालनादिविभूषानुवर्तिनः शरीरबकुशाः, एते च विभेदा अपि सामान्यतः पञ्चविधास्तद्यथा-आभागयकुशा अनाभागवकुशाः संवतबकुशा असंयतबकुशाः सूक्ष्मबकुशाः, नवाभागः—माधूनामकृत्यमतच्छरीरोपकरणाविभूषणमित्यवंभूतं ज्ञानं तत्प्रधाना . बक्शा आभागबकुशाः, तद्विपरीतास्त्वनाभागवकुशाः, संवता-गुप्ता लोकऽविज्ञानदीपाः संवतबकुशाः, तद्विपरीतास्त्वसंवतबकुशाः, नेत्रदूषिकापनयनादिसूक्ष्म 4 NE Page #63 -------------------------------------------------------------------------- ________________ ५७॥ दाषाः सूक्ष्मयकुशाः, उक्तञ्च -"प्राभोगे जाणतो करेइ दासे अजाणमणभोगी। लाए जाणिज्जती असंखुड़ा संबुडो इवरो ॥ १॥ अच्छिमुह मन्जमाणो होइ प्रहा- पुलाकादिस्वसुहुमयो तहा बउसो ।।" इत्यादि, एते च बकुशाः सामान्येन · ऋद्धियशस्कामाः सातगौरवाश्रिता अविविक्तपरिवाराश्छेश्याग्यशबलचारितयुक्ता अवगन्तव्याः, तत्र रूपम् । ऋद्धिः-प्रचुरवस्त्रपात्रादिप्राप्तिर्यशः ख्यालिगुणास्तत्कामकाः, सात-सुखं तत्र गौरव-प्रादरस् तदाश्रिताः, अविविक्त:-प्रसंयमात् अधरभूतः समुद्र कनादिना निष्टजङ्घरतैलादिना विहितशरीरमृजः कर्तरिकाकल्पितकेशः परिवारो येषां तेऽविविक्तपरिवाराः, छेदयोग्यं शवलमतिचारकवर यचारिखं तेन युक्ताः २. कुशीला द्विविधाः-प्रतिसेवनाकुशीलाः कषायकुशीलाच, तत्र सेवना-संयमस्य सम्यगाराधना तत्प्रतिपक्षस्तु प्रतिसेवना तथा कुशीलाः प्रतिसेवनाकुशीलाः, कषायः सम्प्रचलनकाधाधु दयलक्षगौ: कुशीलाः | कषायकुशीलाः, तत्र प्रतिसेवनाकुशीलाः पञ्चबिधाः-ज्ञानदर्शनचारिखलिङ्गप्रतिसेवकाः सूक्ष्मप्रतिसेवकाश्च, नत्र ज्ञानदर्शनचारिखलिङ्गान्युपजीवस्तत्प्रनिसेवक उच्यते, एष एव शाभनस्तपस्वीत्यादिप्रशंसया तु यस्तुष्यति स सूक्ष्मप्रतिसेवकः, उक्तञ्च- "इह नाणाइकुसीलो उबजीयं हाइ नाणपभिईए। अहमुहमा पुगा तुस्सं एस तवस्सित्ति । संसाए ॥ १॥" कषायकुशीला अपि पञ्चविधाः-ज्ञानदर्शनचारित्रलिङ्गकषायकुशीलाः सूक्ष्मकषायकुशीलाश्च, तत्र ज्ञानदर्शनचारित्रलिङ गानि ज्वलनक्रोधकषाया- | अपयुक्तो यः स्वस्वविषये व्यापारयति स तत्तत्कषायकुशील उच्यते, कषायाविट एव यः कस्यापि शापं प्रयच्छति स चारित्रकषायकुशीलः, मनसा तु क्रोधादीन् कुर्वन् । सूक्ष्मकषायकुशीलः, अथवा संज्वलनक्रोधादिकषायाविष्ट एव ज्ञानदर्शनचारिखलिंगानि यो विराधयति-अतिचारमलिनानि कराति स ज्ञानादिकषायकुशीलः, सूक्ष्मक- । पायकुशीलस्तु तथैव, आह च- "नाणं दंसण लिंग जो जुंजइ कोहमाणमाईहिं। लो नाणाइकुसीला चरणकुसीला उ सावंगा ।।।॥ अहवा कोहाईहि नाणाइदिराहयो कुसीलत्ति। मणसा कोहाईए कुब्वंतो होइ मुहुमो उ ॥ २॥” उक्ता द्विविधा अपि कुशीला इति ३ निन्था द्विविधा-उपशान्लमोहाः क्षीणमःहाच , एतत्स्वरूपं तु प्रागेब निरूपितं स्नातकास्तु सर्वोपाधिव्यतीत्यान्निरुपचरितभेदासम्भवत एकप्रकारा एवति । एतेषां च पुलाकादीनां व्याख्याप्रज्ञप्तौ - "पाणवणे बय रागे कप्प चरित्त पडिसेवणा नाणे" इत्यादि यथोक्तः षट्ति'शता द्वारैर्विचारोऽस्ति, तब बहुत पयांगीनि कानिचिद् द्वागण्यत्रापि लिख्यत, तब वेदद्वार पुलाकानां 164॥ Page #64 -------------------------------------------------------------------------- ________________ ॥५८ Naroo पाक- वीजेदः न संभवति, तद्वंदवतां पुलाकलब्धेरभावादिति, बकुशप्रतिसेवनाकुशीलाः पुनर्वेदत्रयेऽपि लभ्यन्ते, कषायकुशीला अपि श्रेणेरन्यत्र वेदत्रय एवं वर्तन्ते, श्रेगयारूढारत्ववेदका अपि भवन्ति, निम्रन्थाः स्नातकास्त्ववेदका एव १, चारित्रद्वारे पुलाकबकुशप्रतिसेवनाकुशीलाः सामायिकच्छेदोपस्थापनीयलक्षणे चारित्रद्वय एव लभ्यते न शेषपु, कपायकुशीलास्तु यथारख्यातवजे शेषचारित्रचतुष्टये वर्तते, निम्रन्थस्नातकास्तु यथाख्यातचारित्रिणः २, प्रतिसेवनाद्वारे पुलाकप्रतिसेवनाकुशीला मूलगुणानामुत्त| रगुणानां च प्रतिसेवका-विराधकाः, अकुशास्तूतरगुणानां विराधकाः, न मूलगुणानां, कषायकुशीलनिप्रन्थत्वातकाः पुनरप्रतिसेवका एव ३, ज्ञानद्वारे पुलाकबकुशप्रतिसेवनाकुशीला मतिथ तावधिलक्षणे ज्ञानत्रय प्राप्यन्ते, न शेष, कषायकुशीलनिम्रन्थास्तु केवलज्ञानवर्जे शेषज्ञानचतुष्टये, स्नातकास्तु केवलज्ञानिन एव, पुलाकानां जघन्यतो नवमल्य पूर्वस्य यत्तीयमाचारवस्तु, उत्कृष्टतस्तु नव पूर्वाणि श्रुतं भवति, बकुशप्रतिसेवनाकुशीलानां तु जघन्यतोऽष्टप्रवचनमातृ श्रुतं उत्कृष्टतस्तु दश पूर्वाणि, कषायकुशीलनिन्धानामपि जघन्यतोऽप्रवचनमातृ श्रुतं उत्कृष्टतस्तु चतुर्दश पूर्वाणि, स्नातकानां तु केवलित्वान्न श्रुतम् ४, कालद्वारे पुलाका अवसर्पिण्यां सुषमदुषमादुष्पमसुषमालक्षणयास्नीयचनुरिकयों व जन्म प्रवज्यां च प्रतिपद्यन्त, चतुर्थारके गृहीतत्रतास्तु सत्तामाश्रित्य दुषमालक्षणे पञ्चमेऽप्यरके प्राप्यन्ते, उत्सर्पिग्यां तु दुषमादुःपममुपमासुषमंदुष्पमालक्षणेषु द्वितीयतृतीयचतुर्थारकषु जन्म लभन्त, व्रतं पुनस्तृतीचतुर्थारकयोरेवासादयन्ति, दुष्षमसुषमासदृशकालेषु महाविदेहक्षेत्रेषु पुनर्जन्मना व्रतेन च प्राप्यन्ते, बकुशप्रतिसंवनाकघायकुशीलाः पुनरखसप्पिंगयां सुपमदुःपमाटुपममुषमादुश्वमालक्षणेषु तृतीयचतुर्थप-चमारकेषु जन्मना व्रतेन च प्राप्यन्ते, न शेषेषु, उत्सर्पिण्या तु दुष्पमादुष्पमसुषमामुषमदुःषमालक्षणेषु द्वितीयतृतीयचतुर्थारऋषु जन्म प्राप्नुवन्ति, व्रत पुनस्तृतीयचतुर्थारकयोरेवासादयन्ति नान्यन, दुष्पमसुषमासदशकालेषु महावि. | दहक्षेत्रं षु जन्मना व्रतेन च सर्वदा लभ्यन्त, देवादिभिरुपसंहृता एते उत्सर्पिण्यवसर्पियोः सर्वेष्वप्यरकेषु लभ्यन्तै, तथा सुषमसुषमासदृशकालेषु देवकुरूत्तरकुरुषु सुषमातुल्यकालेषु हरिवर्षरम्यकषु स्पमध्यमाप्रतिरूपकालेषु हैमवतैररायवतेषु दुष्पमसुषमासन्निभकालेषु महाविदेहक्षेत्र षु चैते सर्वे लभ्यन्ते, निर्गन्थन्नातकास्तु यथा पुलाकास्तथा वक्तव्याः, कवलमुपसंहरणं बकुशादीनामिव तेषामपि वाच्यं, ते ह्यप्राप्त निन्थन्नातकभावाः पूर्व विराधितदेवादिना महाविदेहादिभ्योऽपय भरतादिषु क्षिप्यन्ते, तत्र च शिक्षा निर्गन्थन्ना 40-260१२-40-4500 -00 ॥ ५८॥ -00809 Page #65 -------------------------------------------------------------------------- ________________ ॥५६॥ पुलाकादिस्वरूपम् । मटका तकभावं प्राप्यान्तकृत्केवलिना भवन्ति, प्राप्तनिग्रन्थस्नातकभावानां त्यपहरणं समये निवारितं, पुलाकानां तु सर्वथैव तन्निषिद्धं, यदाह- "समणीमवगयवेयं परिहारपुलायमप्यमतं च । चउदसपुब्धि आहारकं च न य कोइ संहरति ।। ५॥" चारित्रशुद्धिद्वारे, पुलाकाद् बकुशप्रतिसेवनाकुशीलावनन्तगुणविशुद्धौ कषायकुशीलेन तु सहासौ षट्स्थानपतितः, निम्रन्थन्नातकौ तु चारित्रविशुद्धया परस्परं तुल्यौ, पुलाकादिभ्यस्तु सर्वेभ्योऽप्यनन्तगुणविशुद्धाविति ६, परिमाणद्वारे पञ्चदशस्वपि कर्मभूमिषु पुलाकाः कदाचिद् भवन्ति कदाचिन्न भवन्ति, यदा भवन्ति तदा जघन्यत एकादिक उत्कृष्टतस्तु सहपृथक्त्व, बकुशास्तु सर्वदेव प्राप्यन्ते, ते च जघन्यतः कोटिशतपृथक्त्वमुत्कृतोऽपि कोटिशतवक्त्वम्, एवं प्रतिसेवनाकुशीला अकि वाच्याः, कषायकुशीलः अपि सर्वदा लभ्यन्ते, ते तु जघन्यतः कोटिसहत्वपृथक्त्वमुत्कृष्टतोऽपि कोटीसहस्त्रदृथक्त्वं, निम्रन्या कदाचित् प्राप्यन्त कदाचित न प्राप्यन्ते, यदा प्राप्यन्ते तदा जघन्यत एकादिः उत्कृष्टतस्तु शतपृथक्त्व, नातकाः पुनः सर्वदा भवन्ति, ते च जघन्यतः कोटिगृथक्त्वमुत्कृष्टता-पि कोटिमृथक्त्वमिति , तदेवं निरूपिताः पुलाकादयः पन्चापि श्रमणाः, अतेषु भगवतीग्रन्थोक्तषट्त्रिंशवाराणां मध्ये शेपद्वारापलक्षणार्थ कषायद्वारं सूत्रकार एवं चिन्तयन्नाह -'प्राइतिय'मियादि, आदौ लिकमादिनिक-पुलाकबकुराकुशीललक्षणं 'सकसाइत्ति सह कषायैः सज्वलनकोधादिभिर्वर्तत इति सकपायं भवति, इदमुक्त' भवति-प्रतिसेवनाकवायकुशीलभेदतः कुशीलाः पूर्व द्विधा प्रोक्ताः, तत्र पुलाकबकुशप्रतिसेवनाकुशीलास्तावल्क्षपकोपशमश्रेणिद्वयमध्येऽन्यतरामपि श्रेणिं न प्रतिपद्यन्ते, तथाविधविशुध्ध्यभावाद, अतः सम्ज्वलनक्रोधमानमायालोभलक्षणेषु चतुषु कषायेष्वेते वर्तन्ते, कषायकुशीलास्तु श्रेणिद्वयमपि प्रतिपद्यते, सूक्ष्मसम्परावं यावत्कषायकुशोलव्यपदेशप्रवृत्ते अतः एषोऽपि सज्वलनेषु क्रोधमानमायालोभेषु वर्तते, क्रोधे तपशमात्क्षपणाद्वाऽपगते मानमायालोभेषु, माने त्वपसते मायालोभयोर्मायाऽपगमे पुनर्लोभ वर्तते, ततो व्यवस्थितमिदं यत्पुलाकबकुशकुशीलाः सकषाया एव भवन्ति, अकषायतायां निम्रन्थस्नातकत्व प्राप्त रिति भावः, 'छउमा यत्ति छनस्थशब्देनेह निम्रन्था गृह्यन्ते, क्रमप्राप्तत्वात् , ते च कथम्भूता भवन्ति ? इत्याह–'विराय त्ति विगतः क्षीण उपशान्तो वा मायालो* भात्मको रागो येषां ते विरागा भवन्ति निम्रन्थाः, विगतद्वेषा इत्यपि गम्यते, क्रोधमानात्मकद्ध षापगमे सत्येव यथोक्तरागापगमस्य समये निर्णीतत्वाद्, अतः स्थित. सायकल Page #66 -------------------------------------------------------------------------- ________________ मेतत्-निग्रन्थाः सर्वथ व कषायादयरहिता भवन्ति, मातकास्तु केवलिना ज्ञातव्याः, इदमुक्तं भवति-न केवलं कषायाभावा ज्ञानावरणादिकम्मणामपि तेष्वभावस्तत्त- चक्षुर्शनाभावे केवलित्वायोगादिति, वह च मातका इत्यनुक्तमपि लभ्यतेऽन्येषां केवलित्वासंभवात, तदेवं तुलादण्डन्यायेन मध्यगतस्यास्य कषायद्वारस्य ग्रहणे शेषाणामप्या-दिषु गुणस्थान, द्यन्तभूतानां भगवतीग्रन्थोक्तद्वाराणामिह ग्रहणं वेदितव्यं, तानि च पुलाकादिषु कानिचित्पूर्व वृत्तौ चितितानि, शेषाणि तु भगवत्युक्तानुसारेण ,स्वयमपि चिन्त कानि गा. ६६. नीयानीति गाथार्थः ॥ ६॥ तदेव पुलाकादिश्रमणाम्वरूपभगानेन तच्चरणपरिणामात्मकोऽपि संयमः संभवतीति दर्शितम् । अथैतस्मिन्नपि संयम गुणास्थानलक्षणा: जीवसमासाश्चिन्तनीयाः, संयमश्च निराधारो न संभवति, आधारश्चान पुलाकादयः प्रस्तुता अतस्तेषु तचिन्ता क्रियते, तत्र पुलाकबकुशप्रतिसेवनाकुशीलेषु प्रमताप्रमत्तगुणास्थानयं प्राप्यते, न शेषाणि, चारित्रगुणायुक्तत्व नैतेषु मिथ्यादृष्टित्वाद्यसम्भवात, श्रेणिद्वयानारोहणेन चापूर्वकरणत्वाद्ययोगादिति, कषायकुशीलेषु तु प्रमत्ताप्रमत्तापर्वकरणानिवृत्तिबादरसूक्ष्मसम्परायलक्षणानि पञ्च गुणस्थानकानि लम्पन्ते कारणं तु प्रागेवोक्तप्रायमेव, निर्यन्थपूपशान्तमाहक्षीणमाहलक्षणं गुणास्थानव्यमवाप्यतं, स्नातकेषु तु सयोग्ययोगिगुणास्थानकद्वयं भवति । तदेव सामायिकच्छेदोपस्थापनीयादिरूपः पुलाकादिचरणपरिणामात्मकश्चोक्तः संयमः, प्रत्ये क च चिन्तितास्तत्र जीवसमासास्तथा च सत्यवसित संथमद्वारमथ दर्शनद्वारमभिधित्सुराह - चरिंदियाइ छउमे चक्बु अचक्न य सव्व छउमत्थे। सम्मे य ओहिदंसी केवलदंसी सनामे य॥६६॥ तत्र चक्षुरचक्षुरवधिकवलभेदाद्दर्शनं चतुर्दा, इदं चातिप्रतीतमिति सूत्रकृता स्वरूपता न नि एमता विनेयजनानुग्रहार्थ वयंभव किञ्चित्त स्वरूपं निरूपयामः, तत्र a दृश्यतेऽनेनेति दर्शनं, दृष्टिर्वा दर्शनं, सामान्यविशेषात्मके वस्तुनि सामान्यग्राहको बोध इत्यर्थः, यथा वनं सेना ग्रामा नगरमित्यादि, चक्षुषा वस्तुसामान्यांशग्रहणात्मकं | दर्शनं चक्षुर्दर्शनम् १, प्रचक्षुषा-चक्षुर्वर्जेन्द्रियचतुष्टयेन दर्शनं यथोक्तरूपं तदचक्षुर्दशनम् २, चक्षुरादिकरणयामनिरपेक्षबोधात्मकोऽवधिवि दर्शन-वस्तुसामान्यांशग्रहग्रामवधिदर्शनम, अथवा रूपिद्रव्यग्रहणात्मिका मर्यादाऽवधिस्तेन दर्शनमवधिदर्शनं, कवलं-पूर्वोक्तशब्दार्थ तेन दर्शनं-यथोक्तरूपं कयलदर्शनम् , उक्त म्यरूपतो दर्शनचतुष्टयमथ Page #67 -------------------------------------------------------------------------- ________________ ११॥ तत्र गुणस्थानकलक्षणा जीवसमासाश्चिन्तनीयाः, ते च प्रस्तुतगाथया सूत्रकृताऽपि चिन्तिता अतः सैव ब्याख्यायते-'चउरिंदिया' इति, चतुरिन्द्रिया आदिर्यस्य पन्चेन्द्रिया- I दर्शनलेश्यादेरसौ चतुरिन्द्रियादिमिथ्यादृष्टिरिति शेषः, ततश्चतुरिन्द्रियादिमिथ्यादृष्टेरारभ्य ‘छउमे ति क्षीणकषायमस्थं यावत् 'चक्खुत्ति चक्षुर्दशनं प्राप्यते, मिथ्यादृष्ट्यादिषु द्वारे क्षीणमोहान्तेषु द्वादशसु गुणस्थानकेषु चक्षुर्दर्शनं भवतीत्यर्थः, यच हे चतुरिन्द्रियादित्वेन चक्षु दर्शनाभावादिति मिथ्यादृष्टेविशेषणं तदेकेन्द्रियीदियत्रीन्द्रियाणां मन्तव्यं, सयोग्ययोगिकेवलिनोस्तु चक्षुर्दर्शनं न संभवति, 'अतीन्द्रियाः केवलिन' इति वचनादिति' अचक्ख य सव्वछउमत्थेत्ति सर्वस्मिन्नपि छमस्येऽचक्षुर्दर्शनं लभ्यत इत्यर्थः इदमुक्तं भवति-चक्षुर्दर्शनचिन्तायां ये वीन्द्रियान्ता जीवा वर्जितास्तेवप्यचक्षुर्दर्शनमवाप्यतेऽतस्तेऽपि नेह वर्जनीयाः, स्पर्शनादीन्द्रियाणां तेषु सद्भावात, तत्सद्भावे चाचक्षुर्दर्शनस्याब्याहत्त्वात् , एवं च सत्यनन्तरोक्तंषु द्वादशगुणस्थानेषु सामान्येन व सर्वबाचक्षुर्दर्शनमवाप्यत इतिस्थितं, 'सम्मे य श्रोहिदंसि' त्ति अविरतसम्यउदृष्ट रारभ्य क्षीणमोहगुणस्थानकमेव याववधिदर्शनमवाप्यते, परतः केवलित्वेन मिथ्यादृष्ट्यादीनां च विभङ्गज्ञानित्वेनावधेरभावात, अपरे तु मिथ्यादृष्टयादीनामवधिदर्शनं प्रतिपद्यन्ते परं तन्मतमिह नाश्रितं, केवलदंसी सनामे य' त्ति समानं नाम ययोस्तौ सनामानौ तयोः सनाम्नोः सयोग्ययोगिकेवलिनोः केवलदर्शनं लभ्यते, केवलदर्शनेन चाभ्यां समाननामत्वं केवलशब्दप्रवृत्तिमात्रकृतं वेदितव्यमिति गाथार्थः ॥६३ ॥ उक्त दर्शनद्वारमथ लेण्याद्वारमुच्यते, तत्र 'लिश श्लेषणे'लिश्यते-संश्लिष्यते:कर्मणा जीवो यकाभिस्ता लेश्याः सकलकर्मप्रकृतिनिष्यन्दभूतकृष्णानीलकापोततेजःपद्मशुरुवर्णद्रव्यसहायस्य जीवस्याशुभाः शुभाव परिणामविशेषा इति हृदयं, यदाह-"कृष्णादिद्रव्यसाचिव्यात, परिणामो य आत्मनः । स्फटिकस्येव तत्त्रायं, लेश्याशब्दः प्रयुज्यते ॥ १॥” एताश्च परिणामविशेषात्मिका लेश्याः कृष्णा नीला कापोती तेजसी पमा शुकत्येवंभूतैर्नामभिर्विशेषिताः षट् भवन्ति, तासु चाद्यास्तिस्रोऽशुभा अपरास्तु शुभाः, एतासां च विशेषतः स्वरूपावगमार्थ जम्बूखादकदृष्टान्तो ग्रामघातकदृष्टान्तश्चोच्यते-तत्र कस्मिन् । महाकानने बुभुक्षातुराः षट् पुरुषाः सुविशेषविपक्कसरसफलप्रागभारावनमितसकलशाखान सकलशाखाग्रनिलीनमत्तमधुपमधुकरीवापूर्यमाण्यसकलदिक्चक्रवालं सकलदिक्चवालमिलत्सकुन्तसन्दोहसमारब्धबहलकोलाहलं सकुन्तसन्दोहसमारब्धबहलकोलाहलप्रीयमाणच्छायाविश्रान्तापहस्तितश्रमपथिकजनसमाजश्रवणयुगलं युगलधर्मसमयस्मृतिसमाधान- ॥६१ ॥ Page #68 -------------------------------------------------------------------------- ________________ ॥ ६२ ॥ 200-202014 0000000 समर्थकल्पद् माकारं बिभ्राणमेकं महाजम्बूवृक्षमद्राक्षुः, ततः सर्वैरपि हर्षमागतैरभिहितम् अहो अवसर प्राप्तमस्य दर्शनं तस्मान्निवर्त्तयामो बुभुक्षां भक्षयामो निजेच्छयाऽस्य सरसफलानि इत्येकवाक्यतायां सत्यां तन्मध्ये क्लिष्टपरिणामेनैकेन प्रोक्तं युक्तमिदं केवलमस्मिन्नारोहतां जीवितव्यस्यापि सन्देहस्तस्मात्तीक्ष्णकुठारै रामूलत एव कर्त्तयित्वा तिर्यगेनं प्रपात्य सुखेनैव सर्वफलानि भुञ्जीर्माह, एष एवंजातीयः कृष्णलेश्यापरिणामः १ द्वितीयेन तु किञ्चित्सशूकेनोक्तं किमस्माकमेतावत्प्रमाणेनैतेन महावृक्षेण कर्त्तितेन, महतीं शाखामेवैकामस्य सम्बन्धिनीं कर्तयित्वा पातयामस्ततस्तत्फलान्यभ्यवहरामः, एवं प्रकारस्तु नीललेश्यापरिणामः २ तृतीयस्त्वाह- किं तथापि महाशाखया कर्त्तितया, तदवयवभूता एव लघुतराः प्रशाखाश्छिंभ इत्येवंविधः कापोतलेश्यापरिणामः ३ चतुर्थस्तु जगाद किं ताभिरपि वराकीभि छिन्नाभिः, तत्पर्यन्तवर्तिनः कांश्चिद्गुच्छानेव कर्त्तयामः, अयं तैजसलेश्यापरिणामः ४ पञ्चमस्तु व्रते गुच्छेरपि किं छिन्न े ?, तन्मध्यात्परिपक्कानि भक्षणयोग्यानि कानिचित्तत्फलान्येव गृह्णीम इत्येष पद्मलेश्यापरिणामः ५ षष्ठस्त्वभिधत्तं -तैरपि किमुञ्चितैः?, यावद्भिरस्माकं प्रयोजनं तावन्ति फलान्यस्य वृक्षस्याधस्तादपि पतितानि प्राप्यन्ते तद्वरं तैरेव प्राणवृत्ति कल्पयामः, किमेतन्मोटनभञ्जनादिसन्तापेनेत्येवं जातीयः शुक्रलेश्यापरिणाम इति जम्बूखादकदृष्टान्तः १ ॥ अथ ग्रामघातकानां दृष्टान्त उच्यते तत्र षड्भिस्तस्करनायकैर्मिलित्वा धनधान्याद्यपहारनिमित्तं कस्मिंश्चिद्रा लि घाटी प्रक्षिप्ता, तāकेन प्रोक्तं द्विपदचतुष्पद पुरुष स्त्रीबालवृद्वादिकं यत्किमपि पश्यथ तत्सर्वं मारयतेत्येवं जातीयः कृष्णलेश्यापरिणामः १ द्वितीयस्तु नीललेश्यापरिणामयुक्तः प्राह-मानुषाण्येव मारयत किं तिर्यग्भिरिति २ तृतीयस्तु कापोतलेश्यापरिणामान्वितः प्राह - पुरुषानेव विनाशयत, किं स्त्रीभिरिति ३ चतुर्थः पुनस्तै जसलेश्यापरिणामवर्त्ती जगाद-पुरुषेष्वपि सायुधानेव घातयत, किं निरायुधैरिति ४ पञ्चमस्तु पद्मलेश्यापरिणामयुक्तोऽवादीत् सायुधेष्वपि युध्यमानानेव निगृह्णीत, किं शेषैर्निरपराधैरिति ५ षष्ठस्तु शुक्ललेश्यापरिणामसम्पन्नः प्रतिपादयति-हन्त सर्वमिदमयुक्तं यत एकं तावत् धनं हरथ अपरं च लोकमेनं बराकं विनाशयथ, तस्माद्वनं ययप्यपहरथ तथाऽपि प्राणान् तावत्सर्वस्यापि लोकस्य रक्षतेति ६ । तदेवं प्रदर्शिताः सदृष्टान्ताः षड् लेश्याः स्वरूपतोऽथ गुणस्थानलक्षणान् जीवसमासान् सूत्रकार एव तासु निरूपयन्नाह — किver नीला काऊ अविरयसम्मंत संजयंतऽपरे । तेऊ पम्हा सण्णऽप्पमायसुक्का सजोगंता ॥ ७० ॥ 00000000 लेश्यासु दृष्टा न्तौ । ।। ६२ ।। Page #69 -------------------------------------------------------------------------- ________________ ॥६३ ।। गुणस्थानकेषु पृध्यादिषु लेश्याः गा. कृष्णा नीला कापोती चेत्याद्य लेश्यावयं मिथ्यादृष्टरारभ्याविरतसम्यग्दृष्टयन्तं भवति न परतः, इदमुक्त भवति-मिथ्यादृष्टयाद्यविरतसम्यग्दृष्टयन्ता एव जीवा यथोक्तलेश्यालये वर्तन्ते न देशविरतादयः, तेषां विशुद्धत्वात, लेश्यानां चामूषामविशुद्धत्वादिति, 'संजयंतऽपरे'त्ति 'अपरे' अन्ये पुनराहुः-संयतान्तमिदं लेश्यालयं भवति, मिध्यादृष्टेरारभ्य प्रमत्तसंयतगुणस्थानपर्यन्ता जीवा एतस्मिन् कृष्णादिलेश्यालये वर्तन्ते न त्वप्रनतादय इति भावः, देशविरतप्रमत्तावस्थायामपि तथाविधविशुद्धरभावादिदं लेश्यालयं ते प्रतिपद्यन्त इति हृदयं, 'तेऊपम्हा सण्माऽप्पमाय'त्ति सज्ञिग्रहणे नात्र मिथ्यादृष्टिः सञी गृह्यते, तं मिथ्यादृष्टिसज्ञिपञ्चन्द्रियमादौ कृत्वाऽकारस्थान्तर्गतस्येहादर्शनात न विद्यते प्रमादो यनासौ अप्रमादः संयतस्तमन्ते व्यवस्थाप्य तैजसी पद्मा च लेश्या प्राप्यते, इदमुक्त' भवति-मिथ्यादृष्टयादिष्वप्रमत्तसंयतान्तेषु सप्तसु गुणस्थानकेषु वर्तमानस्य सझिनो जीवस्य तैजसीपमालक्षणमपि लेश्याद्वयं : वर्तते, न त्वपूर्वकरणादिषु, तेषु शुक्ललेश्याया एवंकस्थाः सद्भावादिति, आह-ननु शास्त्रान्तरेषु पृथिव्यब्वनस्पतीनामपि तैजसी लेश्या श्रूयतेऽत्र तु सम्झिन एवासौ प्रोक्ता तत्कथं न विरोधः ? इति, अनोच्यते, इहानन्तरवक्ष्यमाणन्यायेन लेश्या द्विविधा भवन्ति-द्रव्यती भावतश्च, । तले शानान्तानां देवानां याऽत्र व द्रव्यतस्तैजसीलेश्या वक्ष्यते तद्युक्त एव कश्चिन्मिथ्यादृष्टिदेवस्तेभ्यश्चयुत्वा पृथिव्यब्वनस्पतिपुत्पद्यत, तस्य च सा पूर्वभवसम्बन्धिनी | तेजसी द्रव्यलेश्यैवेत्यत्र नाभिहिता, भावलेश्यानामेवेह गुणस्थानकेषु चिन्तयितुमभिप्रेतत्वात् , अथवा पृथिव्यादीनामपर्याप्तावस्थायामेवैषा भवति, न परतः, कृष्णाघशुभलेश्यापरावर्तनाद्, अतोऽल्पकालभावित्वेनेह नासौ निर्दिष्ट त्यविरोध इति, 'सुक्का सजोगंतति मिथ्यादृष्टिमादौ कृत्वा सयोगिकेवलिपर्यन्ता शुक्ललेश्या प्राप्यते, मिथ्यादृष्टयादिषु सयोगिकेवलिपर्यन्तेषु त्रयोदशसु गुणस्थानकेषु शुक्लेश्या लभ्यत इत्यर्थः, अयोगिनोऽलेश्यत्वादिति गाथार्थः ।। ७० ॥ अथास्मिन्ने ब लेश्याद्वारे प्रस्तुते पृथिव्यादिजीवानां मध्ये कस्य कियत्यः काश्च लेश्याः संभवन्तीतिशिष्योपयोगित्वानिरूपयन्नाह पुढविदगहरिय भवणे वण जोइसिया असंखनरतिरिया। सेसेगिंदियवियला तियलेसा भावलेसाए ॥ ७१ ।। 'पुढवी'त्यादि, पृथिव्युदकवनस्पतयस्तथाऽसुरकुमारादयो भवनपतयो व्यन्तराश्च प्रत्येकं कृष्णानीलाकापीतीतेजसीलेश्याचतुष्टययुक्ता भवन्तीतिशेषः, Page #70 -------------------------------------------------------------------------- ________________ मा गा. ७२ ₹ाट तथा ज्योतिषिकाः केवलतेजसीलेश्यासमन्विता भवन्तीत्ययमप्युपस्कारः, असङ्ख्येयवर्षायुषो युगलधर्मानुवर्तिनो नरास्तिर्यञ्चश्च कृष्णानीलाकापोतीतैजसीलक्षण- ७०.१' लेश्याचतुष्टययुक्ता भवन्तीत्यत्राप्यध्याहारः, शेषैकेन्द्रियास्तेजोवायुलक्षणा द्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियलक्षणा विकलेन्द्रियाश्च कृष्णानीलाकापोतीलक्षणलेश्यालय-नारकेषु लेश्या: युक्ता भवन्ति, पाह-ननु गाधापूर्वार्धे त्रिषु स्थानेषु लेश्याचतुष्ट्यादिकोऽध्याहारः कस्माल्लभ्यते ? यावतेदमेव गाथापर्यन्तोक्तकणदिलेश्यालयमादित एवारभ्य सर्वेषामेव पृथिवीकायिकादीनामविशेषतः कथं न !, उच्यते, नैतदेवं, पृथिव्यव वनस्पतिभ्यः शेषै केन्द्रियाणामुत्तरार्धे भेदेनोपादानात्, यदि हि सर्वेषामिदमेव कृष्णादिलेश्यानयमभिप्रेत स्यात्तदै केन्द्रियान् समुदितानेव निद्दि शेत, किं पृथग्नि शेन !, तस्मादत एव भेदनिर्देशात्पूर्वार्द्धऽध्याहारो गम्यते, स च प्रज्ञापनादिग्रन्थसंबादेन यथा निर्दिष्ट एव घटामियर्ति, न हि शास्त्र शास्त्रान्तरविसंवादेन व्याख्यायमानं प्रमाणातामध्यारोहतीत्यलमतिचर्चितेन, पाह-नवमी गाथोत्तरार्द्धन निर्दिष्टास्तेजोवायुप्रभृतयो जीवा द्रव्यलेश्ययैव निलेश्या भवन्तीत्युत भावलेश्ययापि ? इत्याशङ क्याहे-भावलेसाए ति अपिशब्दस्येह गम्यमानत्वान्न केवलं द्रव्यलेश्यया निलेश्याः अपितु भावलेश्ययाप्येते यथोक्तत्रिलेश्या एव भवन्ति, न पुनर्वक्ष्यमाणान्यायेन देवादय इव भावपरावृत्या षड्लेश्या अपि भवन्तीति भावः, पृथिव्यववनस्पतयोऽपि द्रव्यलेश्यया यथोक्तकृष्णाद्यशुभलेश्यालययुक्ता एव मन्तव्याः, केवलमपर्याप्तावस्थायां पूर्वोक्तयुक्तथा तेजस्यपि चतुर्थी द्रव्यलेश्याऽमीषां द्रष्टव्या, भवनपतिव्यन्तराणां पुनः पूर्वनिर्दिष्टाश्चतस्त्रो द्रव्यलेश्या एव द्रष्टव्याः, ज्योतिषिकाणामपि तैजसी द्रव्यलेश्यैवावगव्या, भावपरावृत्या पुनर्भवनपत्यादीनां षडपि लेश्या वक्ष्यन्त इति भावः, असङ त्येयवर्षायुषस्तु नरतियञ्चो द्रव्यलेश्यया भावलेश्यया च पूर्वोक्तचतुलेश्या एव मन्तव्याः, अपरं चास्यां गाथायामुपलक्षणव्याख्यानात्सङ ख्येयवर्षायुषां गर्भजनरतिरश्चां द्रव्यतो भावतश्च षडपि लेश्या भवन्तीति द्रष्टव्यं, सम्मूच्र्छजानां नु नतिरश्चां कृष्णादिकास्तिनोऽशुभलेश्या इति मन्तव्यमिति गाशार्थः ।। ७१ ॥ अथ नारकाणां सप्तस्वपि नरकथिवीषु क्रमेण लेश्याः । प्रतिपादयितुमाह-'काऊ' इत्यादि, काऊ काऊ तह काउनील नीला य नीलकिण्हा य । किण्हा य परमकिण्हा लेसा रयणप्पभाईणं ।। ७२ ॥ -00840 8 - S Page #71 -------------------------------------------------------------------------- ________________ ॥ ५ ॥ 'काऊ'त्ति रत्नप्रभानारकाणामेका कापोत्येव लेश्या भवतीत्यर्थः 'काऊत्ति शर्करप्रभानारकाणामपि सैवेत्यथ :, परं क्लिष्टतरेति द्रष्टव्यं, 'काउनील'त्ति वैमानिकानां वालुकाप्रभायां कापोती नीला च लेश्या भवति, केषुचिदुपरितनेषु तत्प्रस्तटेषु कापोतलेश्या केचित्त्वधस्तनेषु नीललेश्येति भावः, 'नीला यत्ति चतुर्थ्या पटक- ल्शेवाः गा. प्रभापृथिव्यां नीललेश्यैव भवतीत्यर्थः, 'नीलकिण्हा यत्ति मनापि पञ्चमायां धूमप्रभापृथिव्यां केषुचिदुपरितनप्रस्तटेषु नीललेश्या शेषेवधस्तनप्रस्तटेषु कृष्ण-17 लेश्या भवतीत्यर्थः, 'किण्हा यति षष्कृथिव्यामेकैव कृष्णलेश्या भवति, 'परमकिण्हा यत्ति सप्तमवृथिव्यां परमकृष्णलेश्या भवति, सैव कृष्णालेश्या तस्यां क्लिष्टतरा | प्राप्यत इत्यर्थः, उक्तक्रमेण रत्नप्रभादिनारकाणामेता लेश्या भवन्तीति गाथार्थः ॥ ७२ ॥ अथ वैमानिकानां लेश्यानिरूपणार्थमाह . तेऊ तेऊ तह तेऊ पम्ह पम्हा य पम्हसुक्का य । सुक्का य परमसुका सकादिविमाणवासीणं ॥७३॥ शकः-सौधर्माधिपतिरिन्द्रस्तदुपलक्षितचेह सौधर्मदेवलोक एवं गृह्यते, ततश्च सौधर्मादिदेवलोकवर्तिनां विमानवासिनां देवानां तेजस्यादिका लेश्याः क्रमेगा विशे यास्तद्यथा-सौधर्म तावदेवैव तैजसी लेश्या भवति, ईशानेऽपि सैव, केवलं किञ्चिद्विशुद्धतराऽसौ द्रष्टव्या, 'तह तेउपम्ह'त्ति सनत्कुमारे केषाञ्चदल्पतरसमूद्धीनां स्वल्पतरदेवानां तैजसी शेषदेवानां तु पद्यलेश्येत्यथ: 'पम्हा यत्ति माहेन्द्रदेवलोके पालेश्यैव केवलेति भावः 'पम्हसुक्का य' ब्रह्मलोकेऽपि बहूनां देवानां । पनलेश्यैव विशुद्धतरा प्राप्यते, केषाञ्चिदतिमहर्द्धिकानां स्वल्पदेवानां तु शुक्लेश्याऽपि लभ्यत इत्यर्थः 'सुक्का यति लान्तकादिष्वच्युतपर्यन्तेषु देवलोकेषु नवसु पच वेयकेष्वेकेव शुक्लेश्या प्राप्यते, केवलं लान्तकान्महाशुक्र सौ विशुद्धतरा द्रष्टव्या, ततोऽपि सहस्रारे विशुद्धतमेत्येवं यथोत्तरं विशुद्धा सौ मन्तव्या यावन्नवम वे यकम्, अनुत्तरविमानेषु पुनः 'परमसुक्का' परमशुकलेश्या अतिविशुद्धशुक्लेश्या भवतीत्यर्थः, तदेवं व्याख्याताऽसौ गाथा, परं-"किण्हा नीला काऊ तेऊलेसा य भवणवंतरिया । जोइससोहम्मीसाण तेउल्लेस्सा मुणेयब्वा ॥ १ ॥ कप्पे सणकुमारे माहिदे चेव बंभलोगे य। एएसु पम्हलेसा तेण परं सुकलेसा य ॥ २॥" | इत्यादि, प्रज्ञापनादिषु सनत्कुमारे पद्मलेश्यैव केवला निर्दिष्टा, ब्रह्मलोकेऽपि च सैव केवला प्रोक्ता, प्रस्तुतगाथायां तु सनत्कुमारे कियतामपि देवानां तेजस्यप्य వారం నుంచే అందం ఆకు కంకంచు Page #72 -------------------------------------------------------------------------- ________________ ६६ ॥ | भिहिता ब्रह्मलोकेऽपि केषाश्चिदमराणां शुकलेश्याऽपि प्रतिपादिता, यच्चान तत्त्वं तत्केवलिनो बहुभ्रता वा विदन्तीति, अन्ये पुनरेतां गाथामन्यथाऽपि व्याख्यानयंति, नारकदेवानां परं तद्व्याख्यान प्रज्ञापनादिभिर्दू रविसंवादोत्युपेक्षितमिति गाथार्थः ॥ ३ ॥ इह भवनपत्यादीनां वैमानिकान्तानां देवानां नारकाणां च पर्व याः कृष्णदिका लेश्याः । दृव्यलेश्यावM केषाञ्चित्काश्चिदेव प्रतिनियताः प्रोक्तास्ता द्रव्यलेश्या एव द्रष्टव्याः, भावलेश्या तु प्रत्येकं सर्वेषां षडपि भवन्तीत्येतदिदानों दर्शयितुमाह - 'देवाणे'त्यादि, स्थितिः गा. देवाण नारयाण य दबल्लेसा हवंति एयाउ । भावपरित्तीए उण नेरइयसुराण छल्लेसा ॥ ७४ ॥ 'देवानां नारकाणां च ' एयाउ'ति याः पूर्व यथास्वं लेश्याः प्रोक्तास्ता एता द्रव्यलेश्या एव ज्ञातव्या भवन्तीत्यर्थः, भावल्य-लेण्याद्रव्योपष्टम्भितस्य चित्ताध्यवसायस्य पुनः परावृत्तौ-परावर्तने नारकसुराणां सर्वेषामपि प्रत्येकं षडपि लेश्या भवन्तीति ज्ञातव्यम्, इदमन हृदय-लेश्याशब्दः शुभाशुभे परिणामविशेष व्याख्यातः, तस्य च परिणामविशेषस्य जनकानि सकलकर्मनिस्यन्दभूतानि द्रव्याणि जन्तूनां सदा सन्निहितानि सन्तीत्यपि पूर्वमेव सूचितं, तत्र कृष्णालेश्यापरिणामस्योत्पादकानि द्रव्याणि वर्णतोऽब्जनपुञ्जादिसदृशकृष्णावर्णानि गन्धतो मृतगवादिशरीरगन्धादप्यनन्तगुणाशुभगन्धानि रसतः कटुक्तुम्बकनिम्बरोहिगीरसादप्यनन्तगुणाकटुकरसानि स्पर्शतः करपलस्पर्शादप्यनन्तगुणाकक शस्पर्शानि भवन्ति, नीललेश्यापरिणामजनकानि तु वर्णतश्चासपिच्छवैडूर्यमणिसमानवर्णानि गन्धतः कृष्णालेश्याव्यवदेव नवरं तस्मात्किञ्चिदसौ शुभतरों मन्तव्यः, रसतखिकटुकहस्तिपिष्पलीरसादप्यनन्तगुणतिक्तरसानि :स्पर्शतो गोजिह्वास्पर्शादप्यनन्तगुणकर्क शस्पर्शानि भवन्ति, कापातलेश्यापरिणामनिर्तिकानि तु वर्णतस्तैलकराटककोकिलशरीरपारापतग्रीवादितुल्यवर्णानि गन्धतो नीललेश्याद्रव्यवदेव केवलं तस्मादयं मनाग्विशुद्धतरो वन्तव्यः, रसतस्तरुणाम्रफलतुयरकपित्थरसादप्यनन्तगुणाशु भरसानि स्पर्शतः सागवृक्षपलस्पर्शादप्यनन्तगुणकर्कशस्पर्शानि भवन्ति, तैजसलेश्यापरिणामसम्पादकानि तु वर्णतो हि गुलप्रवालदिनकरशुक्मुखदीपशिखासदृशवर्णानि गन्ध2 तस्तु सुरभिकुसुममृद्यमानगन्धद्रव्यतुल्यसुरभिगन्धान्वितानि रसतः परिपक्वाम्रफलसुपचकपित्थरसादप्यनन्तगुणशुभरसानि स्पर्शतस्तु वूरनयनीतशिरीषकुसुमस्पर्शादप्यनन्तगुणको मलस्पर्शानि भवन्ति, पद्मलेश्यानिर्वतकानि तु वर्णतवर्णितहरिद्रासणकुसुमसदृशवर्णानि गन्धतस्तैजसलेश्यावदेव नवरं शुभतरोऽत्र वक्तव्यः रसतः सुसंस्कृतद्राक्षासरकादिभ्योऽप्यन Page #73 -------------------------------------------------------------------------- ________________ न्तगुणाशुभरसानि स्पर्शतस्तु तैजसलेश्यावदुक्तव्यो नवरं कोमलतमोऽत्र द्रष्टव्यः, शुकलेश्याहेतुभूतानि तु द्रव्याणि वर्णतः शङ्खकुन्दक्षीरहारादिसमानवर्णानि गन्धतस्तैजसलेश्या- अवस्थितवदेव नवरं शुभतमोऽत्र द्रष्टव्यः, रसतस्तु खर्जुरद्राक्षाक्षीरशक रादप्यनन्तगुणशुभरसानि, स्पर्शतस्तु तैजसलेश्यावदेव नवरं कोमलतमोऽत्र वाच्य इति। एवं च सत्येतैः लेश्याविचारः कृष्णादिव्यैर्जीवस्य ये परिणामविशेषा जन्यन्ते मुख्यतया त एव लेश्याशब्देनोच्यन्ते, गौणावृत्त्या पुनः कारणे कार्योपचारलक्षणया एतान्यपि कृष्णादिद्रव्याणि लेश्याशब्देन । व्यपदिश्यन्ते, ततश्च कृष्णादिद्रव्याणि द्रव्यरूपा लेश्या द्रव्यलेश्या इति निद्दिश्यन्ते, ततो भवनपतिव्यन्तराणां याः कृष्णानीलाकापोतीतैजसीलक्षणाश्चतस्रो लेश्या उत्तास्ता द्रव्यलेश्या एव द्रष्टव्याः, कस्यचिद्देवस्य जन्मत आरभ्य पर्यन्तं यावत्कृष्णले श्याद्रव्याण्येवोदितानि प्राप्यन्ते कस्यचिन्नोललेश्याद्रव्यागयेव कस्यचित्कापातलेश्यान्येव कस्यचिदाजन्मत एवावसानं यावत्तैजसलेण्याद्रव्याण्येवोदयवन्ति लभ्यन्ते, नतु पनलेश्याशुक्ललेश्याद्रव्याणामवस्थितोदयः कस्यापि तेवस्तीत्यर्थः, एवं शेषदेवानां नारकाणां च मध्ये या यस्य पूर्व लेश्या प्रोक्ता सा तस्य द्रव्यलेश्या दृष्टव्या, तत्तले श्याद्रव्याणि तस्य देवस्य नारकस्य वा सव्वदेवावस्थितादयानि द्रष्टव्यानीति तात्पर्य, भावमाश्रित्य पुनः सर्वेषां देवनारकाणां षडपि लेश्या भवन्तीति, आह-ननु भावोऽपि द्रव्यलेश्याजन्यत्वेनैव निर्दिष्टो, यदि च द्रव्याणि तेषां षट्प्रकाराणि न संभवन्ति तहि भावाऽपि षट्प्रकारः कथं स्यात् ? कारणमन्तरेण कार्यस्य भवतो निर्हेतुकत्वप्रसङ्गात् १, सत्यं, किन्त्ववस्थितोदयत्वमाश्रित्य यानि यस्योक्तानि द्रव्याणि तान्येव तस्य भवन्ति, कादाचिकत्वेन तूदयेन भणितेभ्योऽन्यान्यपि तानि तेषामुदये प्राप्यन्त एव, तथाहि-सप्तमनरकपृथिव्यां सर्वदा कृष्णलेश्याद्रव्यागयेवावस्थितादयानि प्राप्यन्ते, कदाचित्तु सम्यक्तूबलाभादिकाले तेजस्यादिलेश्याद्रव्याण्यप्युदयमागच्छन्ति, ततस्ते सम्यक्त वादिभावं प्रतिपद्यन्ते, अवश्यं चैतदङ्गीकर्तव्यमन्यथा सम्यक्त्वलाभस्तेषां समये यः प्रोक्तः स नापपद्यत, अशु* भलेश्यापरिणामे तदसम्भवादिति, आह “यद्य व तर्ष वस्थितागन्तुकलेश्याद्रव्यजन्यपरिणामद्वयस्यैककालं सद्भावः प्रसज्यते, न च युगपत्परस्परविरुद्धपरिणामसत्ता समयेऽभ्यु| पगम्यते, युक्तथा वा सङ्गच्छते, सत्यं, यान्यागन्तुकलेश्याद्रव्याणि कदाचिदुदयमागच्छन्ति तैरवस्थितलेश्याद्रव्याणि प्रतिहतसामर्थ्यानि तथा विधीयन्ते यथा स्वजन्यं परिणामं जनयितुन शक वन्ति, ततधागन्तुकलेश्याद्रव्योदयकाले तजन्य एवेकः परिणामः संभवति, तत्कुतः परिणामद्वयसद्भावः इति, आह—यद्ययं तर्हि नारकदेवानां याऽवस्थिता సుఖం అంతులు ఉంచు SS Page #74 -------------------------------------------------------------------------- ________________ IN ॥ ८ ॥ कृष्णादिलेश्या प्रोक्ता सा विरुध्यते, आगन्तुकलेश्याद्रव्योदयकाले तत्प्रतिघातात् , नेतदेवं, आगन्तुकलेश्याद्रव्योदयकालेऽवस्थितलेश्याद्रव्याणि तदाकारमानमेव प्रतिपद्यन्ते न |रलेश्यानामाका पुनः सर्वथा स्वरूपं परित्यज्य रूपान्तरं प्रतिपद्यते येनावस्यितोदयत्वं विरुध्यते, तदुक्तं प्रज्ञापनायां-“से नणं भंते! किराहलेसा नीललेसं पप्य नो तात्वत्ताए नो तावन्नताए नो| भावादि । तागंधत्ताए नो तारसत्ताए नो ताफासत्ताए भुजो भुजो परिणामइ, हंता गोयमा! किराहलेसा नीललेसं पप्प नो तारूवत्ताए"इत्याद्यभ्युपगमतः सर्व प्रत्युचारणीयं यावत्पर्यन्ते 'भुजा भुजो परिणमइ' त्ति हन्त गौतम! यथा त्वं प्रतिपादयसि, अवस्थितोदया कृष्णालेश्या आगन्तुकनीललेश्याद्रव्योदये तद्रूपवर्णगन्धरसस्पर्शतां न प्रतिपयत इत्यर्थः, एवं भगवता निर्वचने प्रदत्ते पुनरपि गौतमः पृच्छति-"से केण गणां भंते! एवं वुच्चइ किराहलेसा नीललेसं पप्प नो तारूवत्ताए जाव परिणामइ” पत्र भगवान् कारणमाह-"पागारभावमायाए वा सिया परिभागमायाए वा से सिया, किगहलेसा ग सा नो खलु नीललेसा, तत्थ गया प्रोस्सकइ ति, आकारः---आगन्तुकनीलादिलेश्यासम्बन्ध्याभासः, अनयासन्ने जपाकु| सुमादिके वस्तुनि दर्पणे तत्प्रतिच्छायावत्, प्राकार एव भावः ---पदार्थ आकारभावः स एव तन्मात्रं तेनाकारभावमात्र ण वासाववस्थिता कृष्णलेश्या आगन्तुकनीललेश्यारूपा स्यातून पुनः सर्वथेत्यर्थः, तथा प्रतिरूपो भागः प्रतिभागः प्रतिबिम्बमित्यर्थः तस्मिन्नेव जपाकुसुमादिके वस्तुन्यत्यासन्ने दर्पणस कान्तत त्प्रतिबिम्बचत प्रतिभाग एवं प्रतिभागमात्र तेनैव चेयमवस्थितलेश्याऽगन्तुकलेश्यारूपा स्यात् न तु सर्वथेत्यर्थः, इदमुक्तं भवति–प्रथमं मन्दतरे आगन्तुकलोश्योदयेऽवस्थितलेश्या तदाभासमानमेव प्रतिपद्यते, ततः | प्रकर्ष गच्छत्यागन्तुकलोश्योदये इतरा तत्प्रतिबिम्बमालभेव प्रतिपद्यते, विशिष्टतरं तदाकारं प्रतिपद्यत इत्यर्थः, सर्वथा तु निजस्वरूपं परित्यज्य तब पतामेव नासादयतीत्यतः | कृष्णालेश्यैव स्वरूपतः सा न तु नीललेश्या, केवलं तत्र गतीत्सति, किमुक्तं भवति–तव स्वकीयस्वरूपेऽवस्थिता नीलादिलेश्याऽन्तरं प्राप्य समुत्सपंति, किचित् शुभं तदाWकारभावमात्र' वा तत्प्रतिबिम्बमात्र वा प्रतिपद्यत इत्यर्थः, एवं कृष्णालोश्यायाः कापोतलोश्यादिभिरप्यालापका वाच्याः, तयथा -"से नूणं भंते! किराहलेसा काउलेसं पप्पे"- | त्यादि, तथा "तेउलोसं पम्हलोसं सुक्कोसं पप्पे," त्यादि, तदेवं कृष्णालेश्यामवस्थितोदयामाश्रित्येतदुक्तं, यदा तु नीललोश्याऽवस्थितोदया भवति -तदाऽधस्तन्या कृष्णालोश्यया सह उपरितनीभिध कापोतलेश्यातै जसोश्यादिभिः सहालापका वक्तव्याः, यथा-"से नूणं भंते! नीललोसा कराहलोसं पप्पे" त्यादि "नीललोसा काउलेसं तेउलोस पम्हलोसं ॥ ८ ॥ Page #75 -------------------------------------------------------------------------- ________________ ६६ ॥ सुकलेस" मित्यादि, नवरं कृष्णलेश्यया सहालापके तत्र गता नीललेश्याऽवसपतीति वक्तव्यं, आगन्तुककृष्णलेश्योदयेऽवस्थितनीलले श्याया श्रवसर्पस्यैव घटनात्, एवं यथा नीलोश्याऽवस्त्योपरितनोश्याभिः सह चारिता तथा कापोतीप्रभृतयोऽपि चारणीयाः, सर्वत्र चाधस्तनलेश्यया सहालापकेऽवसर्पतीति वाच्यम्, उपरितनोश्यया उत्सर्पतीति यावच्छुकलेश्या प्राप्यावसर्पतीत्येवं वाच्यं तदुपरिलेश्याया एवाभावादित्यलं प्रसङ्गे न तस्मादागन्तुकले श्योदये व्यवस्थितलेश्योदयो न विरुध्यते सर्व्वथा तत्प्रतिघातस्यांक न्यायेन निवारितत्वादिति स्थितं, तदेवं नारकदेवानां द्रव्यतो या यस्योक्ता लेश्या सेव तस्य भवति, भावलेश्यास्तु सर्वषां सर्व्वा एव संभवन्तीति समर्थि सप्तमपृथ्वीनारकादीनां सम्यक्त्वलाभादिकाले तेजसोश्यादिसंभवः, संगमकदेवादीनां श्रीमन्महावीरोपसर्गकरणादिसमये कृष्णादिलेश्यासद्भावश्च' निर्विवादो घटत एवेति गाथार्थः ॥ ७४ ॥ अवसितं सप्रस लेश्याद्वारमथ भव्यद्वारमुच्यते तत्र मुक्तिपर्यायेण भविष्यन्तीति भव्याः, य इदानीमयापि निर्वाणं न प्राप्नुवन्ति आगामिनि तु काले निश्चयेन तत्प्राप्स्यन्ति ते भव्या इत्यर्थः तद्विपरीतास्त्वभव्याः, अत एव भव्या भवसिद्धिका प्रप्युच्यन्ते, भवा भाविनी सिद्धिर्येषां ते भवसिद्धिका इतिकृत्वा, तद्विपरीतास्त्वभवसिद्धिकाः, इदं च भव्यानां भव्यत्वमनादिकालसिद्धं शाश्वतमेव न पुनः सामग्यन्तरेण पश्चाद्भवत्यपगच्छति वा अभव्यत्वमप्यभव्यानामित्यमेव व्यं, एताभ्यां च भव्यत्वाभव्यत्वाभ्यां सांसारिको जीवराशिः सब्र्वोऽपि संगृहीतो द्रष्टव्यः तत्र चाभव्याः स्वल्पाः भव्यास्तु तदनन्तगुणा बोद्धव्याः, सिद्धानामनन्तभागवर्त्तित्वेनागमेऽभत्र्यानां पठितत्वात, भव्यानां तु सिद्धेभ्यो ऽनन्तगुणत्वेन तत्रैवाधीतत्वादिति, ग्रह-ननु यदि भव्यत्वमभव्यत्वं चानादिकालसंसिद्धमभ्युपगम्यते तदा वक्तव्यं किमेतत्प्रत्यक्षगम्यमनुमानगम्यं वाड़, उच्यते, केवलिनां प्रत्यक्षगम्यं व्यवहारिणां त्वनुमानाद्यवसेयं, नन्वनुमानं लिङ्गात्प्रवर्तते, किं च तलिङ्गं येन व्यवहारिणो भव्यत्वमवगच्छेयुः इत्यलाभिदध्महे यः संसारविपक्षभूतं मोक्षं मन्वते तदवाप्त्यभिलाषं च सस्यूहं वहति, किमहं भव्योऽभव्यो वा यदि मन्यस्तदा शोभनमथामन्यस्तदा घिग्मामित्यादि चिन्तां च कदाचिदपि करोति स इत्यादिप्रकाचिन ज्ञायते भव्य इति यस्य तु कदाचिदपि नेयं चिन्ता समुत्पन्ना समुत्पद्यते समुत्पत्स्यते वा स ज्ञायतेऽभव्य इति वृद्धा व्याचक्षते यत उक्तमाचारटीकायाम् — “ अभव्यस्य हि भव्याभव्याशङ्‌काया अभावा" दित्यादि । तदेवं निरूपिताः स्वरूपतः सङ्क्षेपेण भव्या अभव्याथ, अथ सूत्रकारः स्वयमेव गुणस्थानलक्षणान् जी 4 लेश्यात्सप यादि, भव्या| भव्यस्वरूपं च ॥ ६६ ॥ Page #76 -------------------------------------------------------------------------- ________________ | కంచుచుంచు తుంచుంచు కదా ? वसमासास्तेषु निस्पयितुमाह भव्याभव्ययोः मिच्छद्दिट्ठी अभव्वा भवसिद्धीया य सव्वठाणेसु । सिद्धा नेव अभव्वा नवि भव्वा हुति नायव्वा ॥ ७५॥ गुणदेशसर्वोप्रभव्याः सर्वदेव मिथ्यादृष्टय एव भवन्ति, सास्वादनादीनि तु गुणस्थानकानि तेषु कदाचिदपि न प्राप्यन्ते, भव्येव्वेव तदवाप्तेरितिभावः, भवसिद्धिका-भव्याः पुनः || पातिकर्म सर्वेष्वपि मिथ्यादृष्टयादिगुणस्थानकेषु भवन्ति, मिथ्यादृष्टिमादौ कृत्वाऽयोगिपर्यन्तानि चतुर्दशापि गुणस्थानानि भव्येषु लभ्यन्न इति तात्पर्य, तीर्थकरादीनामप्यनादिकाले गा - प्रथमं मिथ्यादृष्ट्यादिरूपत्वादिति, 'सिद्धाः' क्षीणनिःशेषकर्माणो जीवविशेषाः पुनर्नेवाभव्या मुक्तिपर्यायानुभवनात नापि ते भव्या इति ज्ञातव्याः मुक्तिपर्यायस्य वर्तमानत्वेन | तद्भविष्यत्ताऽनुपपत्तेरिति गाथार्थः ॥ ५५ ॥ भणितं भव्याभव्यद्वार, सम्यक्त्वद्वारमभिधित्सुः प्रसङ्गतः शियापकाराय सम्यक्त्वलाभविघातककम्मैव तावनिरूपयितुमाह मइसुयनाणावरणं दसणमोहं च तदुवघाईणि । तफ्फडगाई दुविहाइ सव्वदेसोवघाईणि ॥ ७६ ॥ तच्छब्देनान प्रस्तावायातं चेतसि विपरिवर्तमानं सम्यक्त्वं परामृशति, जीवादिपदार्थश्रद्धाने सम्यगञ्चति-प्रवत्त ते जीवो येन शुभात्मपरिणामविशेषेण तत्सम्यक्त्वं, यथाऽवस्थितसमस्तवस्तुबद्धानगोचरः शुभो जीवपरिणामविशेष इति भावः, तत्सम्यक्त्वमुपहन्तुं शील येषां तानि तदुपघातीनि कर्माणि मन्तब्यानि, कानि पुनस्तानि ? इत्याह-मतिश्च श्रुतं च मतिच ते ते च ते ज्ञाने च तयोरावरणं मतिश्रु तज्ञानावरणं, तथा दृश्यते-सम्यक् परिच्छिद्यते वस्त्वस्मिन् सतीति दर्शनं सम्यक्त्वमुच्यते तन्मोहयति-आच्छादयतीति दर्शनमोहं सम्यक्त्वमिश्रमिथ्यात्वपुज्जलयलक्षणं तदेतानि मतिज्ञानावरणश्रु तज्ञानावरणदर्शनमाहलक्षणानि कर्माणि सम्यक्त्वापचातकानि द्रष्टव्यानि, | आह-ननु मतिश्रु तज्ञानावरणद्वयं मतिश्रु तज्ञानयोरेखोपघातकं कथमिह सम्यक्त्वोपधातकत्वेनोच्यते ? दर्शनमोहनीयस्यैव तदुपघातकत्वात्. सत्यं, किन्न यदा जीवः सम्यक्त्व| मवाप्नोति तदा तत्समकालमेव मतिश्रु तज्ञाने अप्यवश्यमासादयति, यदा तु तस्य तत्सम्यक्त्वमपगच्छति तदा मतिश्रुतज्ञाने अप्यवश्यमपगच्छ : सम्यक्त्वमतिज्ञान| तज्ञा नां सहचरत्वादेवं मन्यते-अमीषां मध्ये यदेकस्योपघातकं तत्स्थूलव्यवहारनयदर्शनेन यद्यन्यस्याप्युपघातकत्वेनोच्यते तथाऽपि न क द्वस्तुक्षतिः, अन्वयव्यतिरेक Page #77 -------------------------------------------------------------------------- ________________ मालस्य सर्वत्र तुल्यत्वात, परमार्थचिन्तायां तु सम्यक्त्वस्योपघातकं दर्शनमोहनीयमेवेत्यलं विस्तरेण, तेषां च मतिज्ञानावरणश्रु तज्ञानानावरणदर्शनमोहानां कर्मपरमाणुस्कन्ध स्पधकपूरूपणा रूपाणां स्पर्द्ध कानि-रसप्रचयविशेषलक्षणानि 'द्विविधादि' द्विप्रकाराणि भवन्ति, कथमित्याह –'सर्वदेशोपधातीनि' सर्व स्वावार्यज्ञानादिकं गुणमुपहन्तुं शीलं येषां तानि सर्वोपघातीनि, तस्यैव स्वावार्यगुणस्य देशमुपहन्तं शीला येषां तानि देशोषघातीनि, आह-ननु स्पर्द्धकमिति तावत्किमुच्यते ? कश्वेह शब्दार्थः ?, उच्यते-इह तावत्प्रत्येकमनन्तः परमाणुभिनिष्पन्नाननन्तस्कन्धान् कर्मतया प्राणी प्रतिसमयमुपादत्त, तत्र चैकैकस्कन्धे य सर्वजघन्यरसः परमाणस्तद्गतोऽपि रसः कवलिप्रज्ञया छिद्यमानः किल स4जीवेभ्योऽनन्तगुणान् भागान् प्रयच्छति, अपरस्तु परमाणुस्तानप्येकभागाधिकान् अन्यः पुनरेतानपि द्वधधिकान् अपरस्तु तानपि न यधिकानित्याद्य कोत्तरवृद्धया तावन्नेयं । यावदन्यः परमाणुमौ लराशेरनन्तगुणानपि रसभागान् प्रयच्छति,एवं स्थिते विवक्षितकर्मस्कन्धे ये केचन जघन्यरसाः परमाणवस्तेषां समुदायः समानजातीयत्वादेका वर्गणेति प्रतिपाद्यते, अन्येषां त्वेकेन रसभागेनाधिकानामणूनां समुदायो द्वितीया वर्गणा, अपरेषां तु रसभागद्वयवद्धानां समूहस्तृतीया वर्गणा, अन्येषां रसभागनयाभ्यधिकानां सङघातःचतुर्थीवर्गणा, एवमनया दिशा एकैकरसभागाधिकानां परमाणूनां समुदायरूपा वर्गणाः सिद्धानामनन्तभागेऽभव्येभ्योऽनन्तगुणाः संप्राप्यन्ते, एतीसां चैताबतीनां वर्गणानां समुदायः स्पर्द्धकमित्युच्यते, शब्दार्थस्त्वयं-स्पर्द्धत इवात्रोत्तरोत्तररसवृद्धधा परमाणुवर्गणा इति स्पर्द्धकमिति, इत ऊर्ध्वमेकोत्तरया निरन्तरबुद्धया प्रवर्द्धमानरसयक्ताः परमाणवो न लभ्यन्ते, किं तर्हि?, प्रथमस्पर्द्धकचरमवर्गणापरमाणुगतरसभागेभ्यः सर्वजीवानन्तगुणरसभागवृद्धेनैव रसेन समन्विताः परमाणयः प्राप्यन्त इत्यतो द्वितीयं 12 स्पर्धकमारभ्यते, प्रतापि च जघन्यरसानां परमाणूनामेका वर्गणा, तत एकेन रसभागेन वृद्धानां द्वितीया रसभागद्वयाधिकानां तृतीयेत्येवं तावन्नेयं यावत्पर्वोक्तसङ ख्योपेता वर्गणा इति द्वितीयं स्पर्द्धकम्, अथ पुनरपि रसस्यैकोत्तरा बृद्धिर्न लभ्यते किन्तु सर्वजीवानन्तगुणरसभागाधिक एव रसः प्राप्यते, इतस्तेनैव क्रमेण तृतीयं स्पर्धकमाभ्यते, पुनरनेनैव न्यायेन चतुर्थमित्यादि यावदनन्तानि रसस्पर्द्धकान्युत्तिष्ठन्ति, एतेषु च स्पद्धकेषु रसो द्विधा भवति-शुभोऽशुभश्च, तत्र शुभप्रकृतीनां सम्बन्धी शुभः, अशुभप्रकृतीना तु सम्बन्धी अशुभः, तत्र शुभो रसः सैरिभीतीरेय्यादिरसोपमो भवत्यतस्तदृष्टान्तादसौ भावनीयः, तथाहि-यथा महिषीक्षीरेक्ष्वादिरसः सहजोऽक्वथितो मधुर एकस्थानिकव्यपदे-- ॥ १ ॥ Page #78 -------------------------------------------------------------------------- ________________ కొండంత రకం | शयोग्यो भवति, स एव च पश्चाञ्जललवबिन्दुचुलुकार्द्धचुलुकप्रस्टत्यज्जलिकरककुम्भद्रोणादिसम्पर्कान्मन्दमन्दतरादिबहुभेदत्वं प्रतिपद्यते, एवं शुभप्रकृतीनामपि सम्बन्धी कश्चि- रसस्थानप्ररू| तथाविधः शुभो रस एकस्थानिक इत्युच्यते, स एव च स्वकारणभूताध्यवसायवैचित्र्यान्मन्दमन्दतरादिभेदमासादयति, तथा स एव क्षीरेश्वादिरसः क्वथितोऽविर्तितः सन् || प्राप्तियोयता | मधुरतरो यथा द्विस्थानिको भवति, स एव च जललवबिन्दुचुलुका दिसम्बन्धान्मन्दमन्दतरादिभेदानङ्गीकरोति,एवं शुभप्रकृतिरसोऽपि कश्चित् शुभतरो द्विस्थानिक इत्युच्यते, गा ७ | स्वकारणवैचित्र्यान्मन्दमन्दतरादिभेदांश्च प्रतिपद्यते, तथा स एव क्षीरेक्ष्वादिरसः क्वधित्वा भागद्वये प्रावर्तिते तृतीये तु भागेऽवशेषिते सति मधुरतमो यथा विस्थानिको जायते, स एव च जललवादिभेदान्मन्दमन्दतरादिभेदान् भजते, :एवं शुभप्रकृतिरसोऽपि कश्चित शुभतमस्निस्थानिक इत्यभिधीयते, स्वकारणवैचित्र्यान्मन्दादिविचित्रताभाग भवति, तथा स एव क्षीरेक्ष्या दिरसः कथित्वा भागलये श्रावर्तिते चतुर्थं तु भागे शेषत्वमानीतेऽतिशयमधुरतमो यथा चतुःस्थानिक इति व्यपदिश्यते, स एव यथोक्तमानजलसंपर्काद्वैचित्र्यमाधत्ते, एवं शुभप्रकृतरसोऽपि कश्चिदतिशुभतमश्चतुःस्थानिक इत्याख्यायते, स्वकारणवसदृश्याच्च वैसदृश्यमनुभवति, तदेवं कृता शुद्धप्रकृतिरसभावना। अशुभप्रकृतीनां तु सम्बन्धी अशुभो रसः कोशातकीपिचुमन्दादिरसोपमो भवत्यतस्तदुष्टान्ताद्भाव्यते, तथाहि यथा पटोलिकानिम्बान्दिरसः सहजोऽद्धावत्तितः भरगद्वयावर्ती भागवयावतश्च यथासङ्ख्यं कटुः कटुतरः कटुतमोऽतिकटुतमश्च सन्नेकद्वित्रिचतुःस्थानिकव्यपदेशयोग्यो भवति, अयमपि च पूर्वोक्तजलसम्बन्धात्सर्वोऽपि वैचित्यमा प्रोति, एवमशुभप्रकृतिरसोऽपि यथालम्भवमेकद्वित्रिचतु:स्थानिक उच्यते, स्वकारणभेदात्प्रत्येकं बहुभेदश्च भवति, इह चाशुभो रसश्चतुःस्थानिकतिस्थानिकश्च सर्वोऽपि स्वावार्यगुणं | सर्वमुहपन्तीतिकृत्वा सर्वघात्येव, द्विस्थानिकस्तु:कश्चित्तथाविधः सर्वधाती कश्चित्तु देशघाती, एकस्थानिकस्तु सर्वोऽपि देशघात्येवेति, अतः स्थितमिदं ज्ञानावरणाद्यशुभकर्मणां M सम्बन्धीनि स्पर्धकानि द्विविधानि-यथोक्तसळधातकरसान्वितानि सर्वघातीनि, देशघातकरसान्वितानि तु देशधातीनीति गाथार्थः ॥७॥ततः किम्? इत्याह—'सब्वेसु' इत्यादि, सव्वेसु सव्वघाइसु हएसु देसोवघाइयाण च । भागेहि मुच्चमाणो समए समए अणत हि ॥ ७७॥ सर्वेष्वपि सर्वघातिषु चतुःस्थानिकत्रिस्थानिकरसान्वितेषु तथा कियत्सु द्विस्थानिकरसान्वितेषु च स्पर्द्ध केषु हतेषु-विशुद्धाध्यवसायतोऽपवत नादिकरण ॥ ७२ ।। Page #79 -------------------------------------------------------------------------- ________________ तयोपसमादि- कमेर सर्वोच्छेदितेषु सत्सु, देशोफ्यातिनामपि कियतां द्विस्थानिकादिरसस्पर्द्धकानां प्रतिसमयमनन्तैः भागः' अंशमच्यमानो देशोपवातिस्पर्द्धकरसत्याप्येकस्मिमनन्ततमे | स्वरूपम् गा. भागेऽवतितमाने इत्यर्थः जीवः सम्यक्त्वमवाप्नोति, नान्यथेति शेष इति गाथार्थः ॥ ७॥ तदेवं निर्दिष्ट सम्यक्त्वस्य लाभकारणं, तच्च सम्यक्त्वं विद्या भवति, त्यHalथा-क्षयोपशभेन निवृत्त क्षायोपशमिक, उपशमेन निवृत्तमौपशमिक क्षयेण निष्पन्नं क्षायिकमिति, तत्र क्षयोपशमादीनामेव स्वरूपनिरूपणार्थमाह- ... खोणमुइण्णं सेसयमुवसंतं भण्णए खोक्समो । उदयविघाय उवसमो खओ य दसणतिगाधाओ ।। ७८ ।। - मिथ्यात्वं यदुदीर्णम्-उदयमागतमासीत् तत्सर्व यदा 'क्षीणम्' अपगतं भवति, उदीर्णात्पुनः 'शेषकम्' उद्धरितं यद्विवचितकालेऽयाप्युदयं नागच्छति केवल में सत्तायामेव वत्त ते तद् 'उपशान्तं' विष्कम्भितोयं यदा भवति तदाऽयमीदृशो मिथ्यात्वमोहनीयस्योदीर्णस्य क्षीणत्वादनुदीर्णस्य तुपशान्तत्वात्क्षयोपशमो भण्यते, तेन वयोमसोन चित्त क्षायोपशमिकं सम्यक्त्वं, मिथ्यात्वमोहनीवे कर्मणि क्षयोपशमावस्ये यवन्तवः सम्यक्त्वं लभन्ते तत्क्षायोपशमिकसम्यक्त्वमुच्यत इत्यर्थ, एतच्च सो ऽसदपि प्रक्रमायातत्वात्स्वयमेवावगन्तव्यम् , एवमुत्तरत्रापि, 'उदयविधाय उवसमो' ति उपशमनमुपशमः, स कः? इत्याद-मिथ्यात्वमोहनीयस्य य उदयत्तस्य यो विघातो भवेत् स उपशमः, उदयविधातश्योपलक्षणं, उदीर्णस्य मिथ्यात्वस्य क्षय इत्यपि द्रष्टव्यं, उदीण क्षीणे मिथ्यात्वस्योपशमायोगाद् , अत एव स्थायित्सूत्सुस्तिकायां 'खयो य दंसतिगाधामो' इत्यस्य स्थाने 'जा समुइण्यास्स य विसुद्धी' इति पाठो दृश्यते, भतायमर्थः– अनुदितस्योदयविधातः समुदीर्णस्य चोदकामस्य या विशुद्धिः--क्षयः स उपशमः, पत्र पाठे क्षयलक्षणं सुगमत्वात्स्वयमभ्यूत्यमिति, ततछंदमुक्तं भवति–उदयप्राप्तस्य मिथ्यात्वस्थ क्षयः शेषस्य त्वनुदौर्यस्य सत्तामात्रवत्तिनो य उदयविधात-उदयायोग्यत्वापादनलक्षणः स उपशमः, आह-यावं क्षयोपशमस्याप्येवं स्वरूपस्यैव पूर्व व्याख्यातत्वात्तस्योपशमेन सह | मेदो न प्रामोति, सत्यं, किन्तु चयोपसमाकये कर्मणि विपाकत एखोदयो नास्ति प्रदेशतस्त्वस्त्येव, उपशान्तावस्थे तु प्रदेशतोऽपि नास्त्युदय इत्येतावताऽनयोविशेष इत्यल। . प्रसकेन, लोपरामेन निवत्तपोषामिकं , सम्यक्त्वमिति स्वयमेव द्रष्टव्यं, इदं च यथा लभ्यते यथा च मिथ्यात्वमोहनीयस्य कर्मयोऽन्तरकरले वर्तमानस्य जीवत्यैतद्भवति Page #80 -------------------------------------------------------------------------- ________________ सम्यक्त्वे जीवसमासाः गा० it ७४ ॥ तथा ग्रन्ये सास्वादनमुकस धानविचारे पूर्व दर्शितमेव क्षायोपशमिकस्यापि सम्यक्त्वस्य शुद्धसम्यक्त्यपुजपुतसवेदनस्यस्य स्वरूपं तलेन निर्णीतमवगन्तव्यमिति, "वो य दंसतिगाषाम' त्ति दर्शनशब्देन दर्शनमोहनीयं कर्म्माल विवक्षितं, तस्य लिकं पूर्वोकस्वरूपं सम्यक्त्वमिश्रमिथ्यात्वपुन्जनयलक्षणं तस्य यो घातो– विशुद्धाध्यवसायतः सर्व्वथा दलिकनिर्लेपताकरयलक्षणः स क्षय इहोच्यते, तेन क्षयेय निष्पन्नं क्षायिकं सम्यक्त्वमभिधीयत इति स्वयमेवाक्सेयम्, आह— नन्वन्यत्व दर्शन सप्तकये क्षायिक सम्यक्त्वमुकं अत्र तु दर्शनन्त्रिकक्षयात्तदुच्यत इति कथं न विरोधः १, सत्य, किन्तु मुख्यत इदमेव दर्शनत्रिकं सम्यक्त्वस्यावारकमत एव तत्क्षयादेव क्षायिकं सम्यक्त्वं चकुमुचितं यचान्यत्र दर्शनसप्तकक्षयात्तदुच्यते तदनन्तानुबन्धिचतुष्टयेऽक्षपिते दर्शननिकं कदाचिदपि न क्षिप्यते, तदक्षपणे तु न क्षायिकं सम्यक्त्वमतः पारम्पर्येणानन्तानुबन्धिचतुष्टयक्षयाविनाभावित्वात्क्षायिकसम्यक्त्वस्य तेऽप्यनन्तानुबन्धिनश्चत्वारः क्रोधादयो दर्शनमोहत्वेन विवक्षिताः, दर्शनसप्तकक्षयाच क्षायि सम्यक्त्वमित्यन्यलोक मित्यदोषः, परमार्थतस्तु यथाकं दर्शनत्तिकमेव दर्शनमोह उच्यते, तत्क्षयानन्तरमेव चायिकसंम्यक्त्वोपलब्धेरित्यलमतित्वचिंतेन, क्कोपि 'स्वइयं 'दसणतिगन्धाओ' ति पाठस्तन दर्शनलिकघातः क्षय इति शेषस्तेन क्षयेण निष्पन्नं क्षायिकं सम्यक्त्वं भवतीत्युपस्कारः एवमन्यान्यपि पाठान्तरायुक्तानुसारतः प्रस्तुताविरोधतो व्यायेयानीति गाथार्थः ॥ ७८ ॥ तदेवमुक्तं स्वरूपतः सम्यक्त्वमथान गुणस्थानलक्षवान् जीवसमासांचिन्तयनाह उषसमवेयग खइया अविरयसम्माइ सम्मदिट्ठीसु । उवसंतमप्पमत्ता तह सिद्धंता जहाकमलो ॥ ७६ ॥ 'उवसमे' त्यादि, 'उचसम' त्ति औपशसिकं सम्यक्त्वं ' चेयग' त्ति वेद्यते— अनुभूयते शुद्धसम्यक्त्यपुजपुद्रला अस्मिन्निति वेदवं क्षायोपशमिक: सम्यक्त्वमुच्यते, औपशमिक क्षायिकसम्यक्त्वयोः पुद्रलवेदनस्य सर्वथैवाभावादिदमेव क्षायोपशमिकं सम्यक्त्वं वेदकमभिधीयत इति भावः, अत एव क्षप्यमाणसम्यक्त्वपुन्जपुद्रल चरमग्रासलक्षणं यदन्यत्र वेदकं सम्यक्त्वमुक्तं तदिह प्रन्ये पृथग् नोकं, पुलवेदनस्य समानत्वेन क्षायोपशमिकसम्यक्त्व एवान्तर्भावादिति, 'खइय' त्ति क्षायिकं सम्यक्त्वं, तदेतानि लोयपि सम्यक्त्वानि 'अविरयसम्माइ सम्मदिट्ठीसु ति अविरतसम्यग्दृष्टादिषु सम्यग्दृष्टिषु कर्तते नतु मिथ्यादृष्टिसास्वादनमित्रगुणस्थानकेष्वित्यर्थः प्र 000000 ॥ ७४ ॥ Page #81 -------------------------------------------------------------------------- ________________ मानिकादिक्षु विरतसम्यग्दृष्ट्यादयो हायोगिपर्यन्ता: सर्व सम्यग्दृष्ट्य इति ते यथासम्भवमेतेषु सम्यक्त्वेधुं प्राप्यन्ते , अधस्तनास्तु स्योऽसम्यग्दृष्टित्वादेव नेतेष्क्यतरस्मिनपि वर्तन्त इति । सम्यक्त्वं मा. | तात्पर्यम् , अविरतसम्यग्दृष्ट्यादिषु च सर्वेष्वप्युपरितनगुणस्थानकेष्वेतानि वीण्यपि सम्यक्त्वानि समुदितानि न तन्ते, किन्तु किमपि कियदपि गुणस्थानकं मावदिति दर्शयति'उवसंतमप्पमत्त' त्यादि, सिद्धान्ता इत्यत्र योऽयमन्तशब्दः स प्रत्येकमभिसंबध्यते, ततश्चौपशमिकं सम्यक्त्यमुपेशान्तान्तं भवति, अविरतसम्यग्दृष्टिलक्षणं चतुर्थं गुणस्थानकमादौ कृत्वोपशान्तमोहस्वरूपमेकादशं गुणस्थानकं यावत्प्राप्यत इत्यर्थः, ततः परं क्षीणमोहत्वेन क्षायिकसम्यक्त्वस्यैव भावादिति भावः, सायोपशमिकं तु • सम्यक्त्वमप्रमत्तान्तं भवति, अविरतदेशविरतप्रमत्ताप्रमतेष्वेव प्राप्यते न परत इत्यर्थः, अपूर्वकरणादीनां हि दर्शनमोहस्य क्षीणत्वादुपशान्तत्वाद्वा क्षायिकमौपशमिकं वा सम्य-15 त्वं भवति, न खायोपशमिकभिति भावः, क्षायिक सम्यक्त्वं सिद्धान्तं भवति, अविरतसम्यग्दृष्ट्यादिष्वयोगिपर्यन्तेषु गुणास्थानेषु वर्तित्वात् सिद्धावस्थायामपि न निवर्तत इत्यर्थः, जहाकमसो' ति उकस्वरूपेण 'यथा क्रमेण यथा क्रमश एतवृत्तिर्भावनीया, न समुदितानां सव्वे व त्य, अयमन परमार्थः-- अविरतदेशविरतप्रमत्ताप्रमतान्तानां प्रस्तुतानि वीण्यपि सम्यक्त्वानि संभवन्ति, अपूर्वकरणानिवृत्तिबादरसूक्ष्म 'ग'-२...' सम्परायोपशान्तमाहास्तु क्षायिकसम्यग्दष्टयो वा भवन्स्यौपशमिकसम्यग्दृष्टयो वा, न तु चायोपशमिकसम्यग्दृष्टयः, क्षीणमाहसयोग्ययोगिकेवलिनः सिद्धावसायिकसम्यग्दृष्ट्य एवेति गाथार्थः ॥ ७६ | तान्येव सीयि सम्यकचानि प्रसङ्गतो वैमानिकादिजीवेषु चिन्तयत्राह-'वेमाणी' त्यादि, वेमाणिया य मणुया रयणाए असंखचासतिरिया य । तिविहा सम्मट्टिी वेयगउवसामगा सेसा ॥ ८॥ वैमानिका मनुष्याः रियणाए' ति रत्नप्रभानारका इत्यर्थः असहस्येयवर्षायुषस्तियञ्चच 'तिविहा सम्मद्दिष्टि' ति त्रिविधाः सम्यग्दृष्टयो भवन्ति, वीण्य II I पि प्रस्तुतसम्यक्त्वान्येषु संभवतीत्यर्थः, तथाहि-वैमानिकानां मध्ये यो नादिमिथ्यावृष्टिदेवः प्रथम सम्यक्त्वमवाप्रोति, तस्मान्तरकरखकाले प्रथममन्तमुहत मौपशमिकं .... ७५ ॥ .. Ma सम्यक्त्वं भवति, तच्च कथं किंवरूपं वा इत्यायव सास्वादनगुश्वस्थानविचार नितिमेव, औपशमिकसम्यक्त्वाच्चानन्तरं शुद्धसम्यक्त्वपुन्जपुगलान् वेदयतस्तस्यापि Page #82 -------------------------------------------------------------------------- ________________ चिं सखविध सामनायोपशमिक सम्यक्त्वमवाप्यते, मनुष्यतिर्यग्भ्यो वा यः क्षायोपशमिकसम्यग्दृष्टिमानिकेत्पद्यते तस्यैतत्पारभविकं लभ्यते, यदा पुनः कश्चिन्मनुष्यो वैमानिकयोग्यमा युर्वन्ध विषाय पश्चात्तपकश्रेणिमारभते बद्धायुकत्वाच्च तां न समापयति, केवलं दर्शनसप्तकं क्षपयित्वा क्षायिकं सम्यक्त्वमवायोति, ततश्च मनुष्यायुवस्तुटिसमवे मृत्वा वैमानिकत्ययते तदाऽनेन न्यायेन वैमानिकानां पारभविक क्षायिक सम्यक्त्वमवाप्यते, न तु ताद्भविक , मनुष्यस्येव तद्भवे क्षायिकसम्यक्त्वारम्भकत्वादित्येवं वैमानिकास्त्रि विषसम्यम्बटयः, मनुष्यास्तु द्विविधाः-सख्येयवर्षायुषोऽसङ्ख्येयवर्षायुषश्च, तत्र सङ्ख्येयवर्षायुषां मनुष्याणामौपशमिकसम्यक्त्वमनन्तरोतन्यावेन .प्रथमसम्यक्त्वलाभकाले भक्त्युपशमश्रेण्यां वा, तदनन्तरकालादिभावि तु क्षायोपशमिक तद्भक्कि, अथवा देवीदीनां क्षायोपशमिकसम्यग्दृष्टीनां मनुष्येषुत्पत्तौ पारभविकं क्षायोपशमिकं सम्य त्वमवाप्यते, नायिकं तु क्षपकश्रेणयां ताद्भविवं, नारकदेवानां क्षायिकसम्यग्दृष्टीनां मनुष्येषत्पत्तौ पारभविकं वा तदिति, असङ्ख्येयवर्षायुषां तु मनुष्याणामौपशमिकं वैमानिकवदेव भावनीय, क्षायोपशमिकं तु तदनन्तरकालादिभावि ताद्भविकं तथैव, तिर्यग्मनुभ्यास्तु क्षायोपशमिकसम्यक्त्वयुक्ता वैमानिकेष्वेव जायन्ते नान्यत, ये तु मिथ्यादृष्ट्य वस्थायां बतायुष्कल्लादेषुत्पद्यन्ते तेऽवश्यं मरणसमवे मिथ्यात्वं गत्वैवात्पयन्त इति पास्भविकं चायोपशमिकसम्यक्त्वममीषां न लभ्यत इति कार्मग्रन्थिकाः, सैद्धान्तिकास्तु मन्यन्ते ज्ञायोपशमिकसम्यक्त्वसंयुक्ता अपि बद्धायुषोऽमी केचिदेतेषुत्पयन्त इति पारभविकमपि क्षायोपशमिकं सम्यक्त्वममीषां लभ्यते, क्षायिकं तु वैमानिकवदेव वाच्यामिति, रत्नप्रभानारकाणां त्वौपशमिकं चायिकं च वैमानिकवदेव, क्षायोपशमिकं त्वसङ्ख्येयवर्षायुष्कमनुष्यवद्भावनीयमिति, असङ्ख्येयवर्षायुष्कतिरश्वां पुनस्रीगयपि सम्यस्त्वान्यसह ज्येयवर्षायुष्कमनुष्यवद्वाच्यानि, 'असंखवासनरतिरिया' इति क्वचित्पाठः, स चासह गत एव, सरूवेयवर्षायुषामतह ख्येयवर्षायुषां च मनुष्याणां 'मणुय'त्यसवेनेव सामान्यपदेन पूर्वमुपाक्तत्वादिति, 'वेयगमुवसामगा सेस' त्ति भणितेभ्यः शेषा भवनपतिव्यन्तरा ज्योतिष्काः सङख्येववर्षायु कसज्ञिपञ्चेन्द्रियतिर्यञ्चः शर्कराप्रभावधस्तनपटपृथ्वीनारकाश्च 'वेयग' ति बायोपशमिकसम्यग्दृष्टयः 'उघसामग' त्ति औपशमिकसम्यग्दृष्ट्यश्च भवन्ति, क्षायिक हि सम्यक्त्वमेतेषु ताद्भविक ताक्न भवति ,सह क्येयवर्षायुष्कमनुष्यस्यैव क्षायिकसम्यक्त्वारम्भकत्वादित्युक्तमेव, पारभविकमपि न भवति, क्षायिकसम्यग्दृष्टरेतेष्वनुत्पत्त:, माह- ननु वासुदेवादीनां चायिकस | . Page #83 -------------------------------------------------------------------------- ________________ ॥ ७७।। संज्ञास्वरूपम् MOI म्यादृष्टीनां तृतीयां नरकपृथ्वी यावदुत्पत्तिरागमै भ्रूयते तत्किमिति शक राप्रभावालुकाप्रभानारकाणामपि क्षायिकसम्यक्त्वं निषिध्यते?, सत्य', किन्तु क्षायिकसम्यग्दृष्टयः प्रायो | का रत्नप्रभामेव यावद्गच्छन्ति, परतस्तु स्वल्पा एव किञ्चिद्वजन्तीति स्वल्पत्वात्ते इह ग्रन्थे न विवक्षिताः, अन्यतो वा कुतश्चित्कारणादिति केवलिना बहुश्रुता वा विदन्तीति, एकमा द्वित्रिचतुरिन्द्रियासनिक्षपञ्चेन्द्रियाणां तु तद्वं परभवं वाऽवेच्य प्रस्तुतसम्यक्त्वमध्ये एकमपि न संभवतीति गाथार्थः ॥ ८० ॥ उर्फ च सप्रसङ गं सम्यक्त्वद्वारं, साम्प्रतं सन्निद्वारमभिधीयते, तत्र सज्ञानं सझा विज्ञतिरित्यर्थः, सा च विधा हेतुवादसम्ञा दीर्घकालिकसझा दृष्ठिवादसम्झा चेति, तत्र हेतुः युक्तिनिष्ठः साध्यार्थगमको वचनविशेषो वदनं वादो हेतो दो हेतुवादस्तेन सझा हेतुवादसम्झा, सा च द्वित्रिचतुरिन्द्रियासमिपञ्चेन्द्रियाणां मन्तब्या, ते हि हेतुवादेनेवं वक्तुं शक्यते सम्झिन एते मातपादिभ्यरछायाद्याश्रयणादाहारादिनिमित्तकेष्टायुक्तत्वाच मनुन्यादिवदिति हेतुवादेनेते सचिनः, एतदपेक्षया तु निश्चेन्टाः पृथिव्यप्तेजोवायुवनस्पतयोऽसम्झिनः, आह–ननु पृथिव्यादीनामयाहारादिका दशविधा सझा समये प्राक्कैव तत्कथमेतेऽप्यसजिन, सत्य, किन्त्वतीवाव्यक्तत्वेन तुच्छत्वादाहारादीनामिष्टानिष्ठादिविशेषापरिज्ञानेनाशोभनत्वाच्च विद्य- | माना अपि तेषां नेहासौ विवक्षिताऽतो न पृथिव्याद्य केन्द्रियाणां सन्नित्वं, न हि रूपकादितुच्छना धनीत्युच्यते, नाप्यशेमारूपो रूपवानिति व्यपदिश्यते, इत्येवमेकेन्द्रिया अपि स्तोकयाऽशोभनया च सञ्जया नेह सङ्गित्वेन प्रोक्का इति भावः, दीर्घः-प्रतीतानागतवर्तमानरूपो यः कालो दिनपक्षमासादिस्तत्र भवा दीर्घकालिका सा चासौ सझा च दीर्घकालिकसज्ञा–कृतमिदं करोमीदं करिष्यामीदं शभनमेतदासीद्वत्तते भविष्यति वेत्यादिसुदीर्घकालत्रयगोचरविशिष्टमनोव्यापारवती न तु हेतुवादिसञ्चवप्रायः साम्प्रतैक्षित्वमानरूपेति भावः, हेतुवादेन चेयं न साध्यते, प्रतिस्पष्टत्वेन बालानामपि सुप्रतीतत्वादिति हेतुबादसझया सहास्यः साङ्कटं न भावनीय, इयं च मनोलब्धिसंपमानां नारकगर्भजतिर्यग्मनुष्यदेवानामेव बोद्धव्या, एते हि कालत्रयगोचरयुक्तायुक्तविचारचतुरत्वात्प्रस्तुतसम्झ्या समिन उयंते, एतदपेक्षया तु मनोलब्धिशून्याः सर्वेऽप्यसन्निनः, दृष्टिः सम्यग्दृष्टिरिह गृह्यते तस्या वदनं वादो दृष्टिवादस्तेन सञ्ज्ञा दृष्टिवादसज्ञा–सम्यक्त्वविमलीकृतज्ञानरूपा न तु मिथ्यादृष्टिनारकादीनामिव मिथ्यात्वकलुषितबोधस्वरूपेति हृदयम्, एषाऽपि नारकगर्भजतिर्यग्मनुभ्यदेवानामेव द्रष्टव्या, केवलं सम्यग्दृशां, न तु मिथ्यादशा, अतस्ते सम्यक्त्वपदावविशुद्धझानत्वात्प्रकृतसञ्जया सन्निनोऽभिधी Page #84 -------------------------------------------------------------------------- ________________ संज्ञासु बीवन ॥ ८ ॥ भेदाः गायन्ते, एतदपेचया तु मिम्यादृष्टयः सर्वेऽप्यसचिन, आह-क्वेवं हेतुवादसम्मादिभेदा त्रिविकह समझा प्रोका भवति, सिद्धान्ते तु द्वोनियादीनामप्याहारसज्ञादिभेदादसो दक्षिाऽपि निर्दिष्टेति कथं न विरोधापत्तिः?, नेतदेवं, समानत्त्याराहणादिस्मा: सामान्यप्रवृत्ति कुर्वतां लभ्यते ( ओघसझे ति ) आहारादिदशविधसझामध्ये ? सिद्धान्ते च तेषामसौ प्रोताऽतः सेह चतुर्थी सत्या प्राप्नोति, तत्सम्बन्धाच्चैकेन्द्रियाणां सञ्छित्वमापद्यते, भवद्भिस्त्विह हेतुवादादिभेदात्तित्र एवं सद्भाः प्रोक्ताः, एकेन्द्रियाच सर्वप्रकारे रेखासनित्वेन निर्दिष्टास्तत्कयमिदमवगन्तव्यम्, सल्यमुक्त, किन्त्वव्यक्तमानत्वेन स्तोकाऽशोभना चैकेन्द्रियाणां सम्बन्धिनी ओघसम्झाऽतोऽसौ नेह विवक्षितेति कुतचतुर्थसजाप्रसङ्गः१, यथा हि रूपकादिना स्तोकेन धनेन विद्यामानेनापि दरिद्रो धनीति नोच्यते, कुत्सितवपुर्युक्तोऽपि च रूपवान्नाभिधीयते, कि तर्हि प्रचुरधनवानेव धनी विशिरूपयुक्त एव च रूपवानिति लाक व्यपदिश्यते, एवमेकेन्द्रिया अप्यनया स्तोकया शाभनया चौघसज्ज्ञया सझिनो नाभिधीयन्त इत्यमीषां सर्वप्रकारैरसज्ञित्वमिहोच्यमानं न किञ्चिद्विस्वमिति, यो वमाहारभयपरिग्रहादिसम्झा अन्यत्र याः प्रोक्तास्तासामिह सङ्ग्रहो न प्राप्नोतीति मैवं, एतास्वेव तिसषु सम्झासु तत्सङ्ग्रहरूपत्वेन सामान्यस्वरू पास्वेतद्विशेषभूतानामेच तासामन्त वादित्यलमतिबहुविस्तरण कार्यमेवाभिदध्मः, तनै तासु तिसषु सज्ञासु मध्येऽस्पष्टा हेतुवादसज्ञा ततः स्पष्टतरा दीर्घकालिकी ततोऽपि सम्यग्वितिस्पत्वेन स्पष्टतमा दृष्टिवादसज्ञा, सिद्धान्ते पुनर्यन क्वचित्सझासझियवहारः स निःशेषाऽपि प्रायो दीर्घकालिको सम्झामाश्रित्य प्रतिपक्तव्योऽतोऽनापि मनोलब्धिसम्पन्नः फचेन्द्रियः सर्वोऽपि सम्झी, तन्धिशून्यस्तु पर्यदासाश्रयणात्स एवामनीत्यधितं देदितव्यमिति ॥ तदेवं निर्दिष्टौ स्वरूपतः सन्न यसचिनौ, | एतयोच गुणस्थानलक्षवान् जीवसमासान्निम्पयितुमाह स्वयमेव सूत्रधारः अस्सणि अमणपंचिंदियंत सण्णी उ समण उमत्था। नोणि नो असाणी केवलनाणी उ विष्णेयो ॥ ८१॥ 'अस्सपिण' त्ति लुप्तविमतिको निर्देशा, यथासम्भवमेवमन्यत्नापि, ततश्चासन्धि मोलब्धिरहितसम्मूछजपञ्चेन्द्रियेषु प्राप्यते,के ? इत्याह'अमणपंचिंदियंत' ति अमनस्को-मनोलब्धिरहितः पञ्चेन्द्रियो वृत्तिमाश्रित्यान्ते येषां तेऽमनस्कपचेन्द्रियान्ताः मिथ्यादृष्टिमास्वादनपक्षमा जीवसमासा, एषामेवेकेन्द्रि Page #85 -------------------------------------------------------------------------- ________________ माहारकानाहा यादिष्वमनस्वफचेन्द्रियान्तेषु जीवेषु वृत्तः,न्तु मित्राविरतसम्यग्दृष्टपादयस्तेषामेकेन्द्रियाद्यमनस्कपन्चेन्द्रियान्तेषु कदाचिदम्यकृतः, तदिदमन हृदयम्-एकद्वितिरिन्द्रि यामन | रकाः गा.८१ स्कप चेन्द्रियलयमेषु जीवेषु वे वर्तन्ते मिथ्यादृष्टिसास्वादनलक्षणा जीवास्त एवासविष प्राप्यन्ते न मिश्राक्रितादयोऽसािनां तथाविशुद्धरभावात, सास्वादनोऽपि पूर्वभवादायातोऽपर्याप्तावस्थायामेवादिषु प्राप्यते, परतो मिथ्यात्वगमनादिति भावनीयं, 'सन्नी उ' 'तुः' पुनरथे लुप्तसप्तमीबहुवचनत्वान्मनालब्धियुक्त सचिफचेन्द्रियलक्षयेषु सन्धुि पुनर्वतते, के ? इत्याह-समणछउमत्थ' त्ति छादयति-प्रावृणोति केवलज्ञानादीति छय-ज्ञानावरमादिकम तत्र तिष्ठन्तीति ज्यास्थाः-तीणमोहपयन्तगुणस्थानवर्तिना जीवास्ते चेकद्वितिचतुरिन्द्रियासञ्चिपञ्चेन्द्रिया अमनस्का अपि भवन्त्यतस्तद्वव्यच्छेदार्थमाह समनस्काः,ततश्चेदमुक्तं भवति-समनस्काः सन्तो ये केचन छदास्यास्ते सर्वे ऽपि सनि वतन्त, ते च मिथ्यादृष्ट्यादिचीयमोहपर्यन्ता द्वादशगुणस्थानवतिनो जीवा मन्तव्याः, मिथ्यादृष्टिसास्वादनाः समनस्का अमनस्काश्च भवन्त्य तस्तेषा वृत्तियथासम्भवं सजितावसनिषु च द्रष्टव्या, मिनाविरतादयस्तु समनस्का एव भवन्त्यताऽमीषां सब्जिष्वेव वृत्तिरितीह तात्पर्य, सयोग्ययोगिकेवलिनस्तहिं का वार्ता Fll इत्याह-'नोसम्मी'त्यादि, उभयस्पोऽपि केवली न सतिष पति नाप्यसन्धुि, यतोऽसौ सम्झी ताकन्न भवति, तथाहि-मनोव्यापारपूर्वकातीतार्थस्मरणानागतार्थचि न्ताद्यालिड्गितदीर्घकालिकमतिश्रुतविमर्शात्मिका सह प्रता, सा च भगवतः केवलिनी न संभवति, निःशेषवरस्तयोत्पन्नकेवलज्ञानसाक्षात्प्रतिसमयावभासितसमस्तवस्तु | स्तोमत्वेन मनोविकल्पस्मरचचिन्तामतिश्रुतव्यापारातीतत्वाद्, अतः सज्ञातीतत्वान्न सन्निव्यपदेशभाजः केवलिनः, तुवं—“सन्ना सरखमशागयचिन्ता य न सा जिणेसु संझवा। मानावारविमुका सन्नाईया इमे तम्हा ॥१॥” इति, असतिव्यपदेशं यथा नाईन्ति तथा प्रतीतमेव, तद्व्यपदेशस्य मनालन्धिशून्येषु सम्मछजपञ्चेन्द्रियष्येव निवेशनात् , केवलिनां तु तन्लब्धिसम्पन्नत्वाद, अतः सयोग्ययागिकेवलौ न मन्त्री नाप्यसमीति विषं यः, किन्तु राश्यन्तरमेवेति स्थितमिति गाभार्थः ।।८१॥ रकं सन्नि. द्वारमयाहारकानाहारकद्वारमभिधानीयं, तल के आहारकाः के चानाहारकाः इत्येतदेव तावन्निस्पयन्नाइ॥ ॥ विम्गहगहमावन्ना केवलियो समुइया अजोगी य । सिद्धा य अथाहारा सेआ अहारगा जीवा ॥२॥ Page #86 -------------------------------------------------------------------------- ________________ विगुरुपतिः इह भवान्तरप्रस्थितजीवस्य ऋजुश्रेणयपेक्षयाऽन्यस्या विशिष्टाया वक्रायाः श्रेणेग्रहणं-स्वीकरणं विप्रहो, वक्ररेण्यारम्भरूपं वक्तिमित्यर्थः, तेन विग्रहेस परित्यकपूर्वशरीरस्य जन्तो वान्तरोत्पत्तिस्थानाभिमुखं गमनं गतिविग्रहगतिस्तामापन्नाः—प्राप्ता जन्तवोऽनाहारका इति सर्वत्र संबध्यते, तथा समवहताः समुद्धातवर्तिनो यथासम्भवं सयोगिकेव| लिनः प्रयोगिकेवलिनध सिद्धाश्वेते सर्वेऽप्यनाहारकाः,तथाहि -यदा जीवस्य मरणस्थानादयतनभवोत्पत्तिस्थानमुपर्यधस्त्रियम्वा समश्रेण्या प्रान्जलमेव भवति तदाऽयमेकेनैव सम येन तदवाप्नोति, ऋजुगतिवेयमुच्यते, आहारकश्वास्यां नियमाद् भवति, परित्याज्योपादेयशरीरमोक्षग्रहणसंस्पर्शभावेनाहरणीय दलानां व्यवच्छेदाभावादिति, यदा तु मरणस्थानादुत्पत्तिस्थानं किञ्चिद्वकं भवति यथैशानकोणोपरिभागादान यकोणाधस्तनभागः तदा प्रथमसमये ईशानकोणोपरिभागादाम यकोणोपरिभागं गत्वा तदधस्तनभागलक्षणस्योत्य त्तिस्थानस्य समत्रेणी प्रतिपद्यते, जीवपुद्गलानामनुश्रेणिगमनात्प्रथमसमय एवोत्पत्तिस्थानप्राप्तः, ततो द्वितीयसमवे वकण्यन्तरारम्भरूपं विग्रहं विधाय तत्रोत्पत्तिस्थाने प्राणी समुत्पद्यत इति, इयं च विग्रहगतिरुच्यते, एकेन वकण्यन्तरारम्भरूपेण विग्रहेणोपलक्षिता गतिविप्रहगतिरितिकृत्वा, अस्यां चेकविग्रहायां द्विसमयायां विग्रहगतौ प्राधसमय पूर्व शरीरस्य मुक्तत्वादयतनस्य त्वद्याप्यप्राप्तत्वादनाहारक इति प्रज्ञप्याद्यागमानुसारिभिरभ्युपगम्यते, [पुस्तकान्तरे' परभापडमे साडे।' इति वचनात् मुच्यनानं हि पूर्वशरीरमस्मिन्ना र यसमये मुक्तमसारीमूतमियनाहारकोऽयमत्र क्रियाकालनिष्ठाकालयोरभेदवादिनिश्चयनयमतस्यैतैराश्रयणादिति भावः,] तत्वार्थटीकाद्यनुसारिणस्तु मन्यन्ते—प्रत्राद्यसमयेऽप्य नाहारकोऽसौ न भवति, पूर्वशरीरं ह्य त मुच्यमानं न मुक्तसद्भावापन्नमत एवायं पूर्वभवचरमसमय एव न तु परभवप्रथमसमयः,पर्वशरीरस्याद्यापि सद्भावात,तत्सद्भावे च न विद्यते | माहारोऽस्येत्यनाहारक इति वक्तुमशक्यमेवेत्यनाहारकोऽयमिह न भवति, क्रियाकालनिष्ठाकालयोर्मेदवादिव्यवहारनयमतस्यतैराश्रयणादितिहृदयम् , इदं च मतद्वयमप्यत कथचित्प्रमाणमुभयनयमतात्मकत्वात् जिनमतस्येति, द्वितीयसमये तत्पत्तिस्थानप्रभात राहारक एक्त्यनाविवाद इति, यदा पुनमरणस्थानादुत्पत्तिस्थानं वक्रतरं भवति यथा तस्मादेवे शानकोणोपरिभागान्नैऋतकोणाधस्तनप्रदेशस्तदा प्रथमसमये वायब्दकोणोपरिभागं गच्छति, ततो द्वितीयसमय विहेण नेतकोणोपरिभागमागच्छति, तृतीयसमये विग्रहेणैव | तदधस्तनभागस्वरूपमुत्पत्तिस्थानमवान त्ति, तदेवं विग्रहद्वयोपेता तिसमया विग्रहगतिरियं भाविता, न चैते लयः समया भनेनैव प्रकारेण संभवन्तीति प्रतिपतव्यं, किन्तुक्ता Page #87 -------------------------------------------------------------------------- ________________ ॥ ८ ॥ हा कामा श नुसारेण सुधियाऽन्यथाऽपि भावनोयाः, उपलक्षणमातत्त्वादस्य, एवं पूर्वमुत्तरत्रापि च, इहापि पूर्वोक युक्तिवशादायमययेऽनाहारकस्तृतीयसमवे स्वाहारक इति निश्चयनयवादिनो मन्यन्ते, व्यवहारनयवादिनस्तु प्रागुक्त युक्तविकस्मिन्नेव मध्यमे विग्रहसमयेऽनाहारको न तु प्रथमचरमसमययोरिति प्रतिपद्यन्ते, तदेवं सर्वजीवानां भवान्तरप्रतिपत्तौ अनुमतिर्ययोजस्वल्या द्विसमया विस्मया च विग्रहगतिरित्येतदेव गतित्रयं संभवति, अकेन्द्रियाणामेव विग्रहत्यापेता चतुःसमया बिग्रहगतिसिंभवति तद्भावना प्रतिपाचते-इह , तसनाचा बहिर्विदिग्व्यवस्थितस्य सतो यस्य निगोदादेरधोलोकादूर्वलोके उत्पादो नाव्या बहिरेव दिशि भवति सोऽवश्यमेकन समयेन विदिशो दिशमागच्छति द्वितीयेन नाडी विशति तृतीयेनोर्द्धलोकं व्रजति चतुर्थेन लोकनाडीतो निर्गत्योत्पत्तिस्थाने उत्पद्यते, तदेवं त्रिविग्रहा चतुःसमया विग्रहगतिरियम्, अनापि पूर्ववदेकीयमतेनायेषु त्रिषु समयज्वानाहारकचतुर्थे वाहारकः; अन्यदीयमतेन तु मध्यमे पक्रसमयद्वय एवानाहारको न त्वाद्यन्त्यसमययोः, तदित्थमागमे जन्तूनां भवान्तरालगतिरियमेव चतुविधा प्रोक्तामुजुमतिरेकविप्रहाद्विविप्रहा त्रिविग्रहो चेति, अन्ये त्वाहु तुर्वक्रोपेता फ-चसामायिकी अन्याऽप्यन गनिः संभवति, यदा लसनाडीबहिर्विदिशस्तहिर्विदिश्येवोत्पद्यत इति, अत्र 'च ममयनय पूर्ववदेव, चतुर्थसमये तु नाडीतो निर्गस्योत्पत्तिस्थानस्य समणि प्रतिपद्यते, पञ्चमे तु नाडीबहिर्विदिगलक्षणमुत्पत्तिस्थानमवाप्नोति, मवाप्येकेषामाद्यसमयचतुष्टये जाहारकः पञ्चमे त्वाहारकः, अन्येषां तु मध्यमे वक्रसमयत्य एवानाहारको न तु प्रथमचरमसमययोः, उक्तञ्च –'एक द्वौ वाऽनाहारकः' (तत्त्वार्थे अ०२-२०३१ ) वा शब्दाकदाचिन्त्रीन्वेति द्रष्टव्यम्, भाष्यकराभिप्रायेण वाशब्दस्य एकस्य द्वयोश्च विकल्पार्थतयोन्मयनं, अधिकस्य स्पष्ट तन निषेधात, इयं च पञ्चसामयिकी गतिः कादाचिका नदागमे नोक्का, प्रायेणे केन्द्रियाणामपीत्थमनुत्पत्तेरिति । तदेवं दर्शिता विग्रहगत्यापना अनाहारकाः, इह च विमहगल्यापमा एवानाहारका इति नावधारणीयं,सिद्ध दोनामप्यबाहारकत्वाद् विग्रहगतावनाहारका एवेतीत्थमपि नावधार्यते, तस्यामपि केषुचित्समयेष्वनाहारकत्वस्यानुकत्वात, तर्हि सर्वाणि वाक्यानि सावधारणानि भवन्तीति कथं नेतव्यमिति, उच्यते, क्रियतेऽवधारणं केवलं सम्भवदर्शनपरमयोगव्यवच्छेदेन विप्रहगतावनाहारकाः संभवन्त्येवेति, यथा नभसि पक्षी जाले मत्स्य इत्यादिञ्चित्यत्रं विस्तरेण, तथा सयोगिनः | 9 केवलिनोऽपिसमाहताः समुद्धाते वर्तमानास्तृतीयचतुर्थपञ्चमसमयेषु केवलकामयकाययोगावस्थायाम्नाहारकाः, एतच्छेहापि प्राक् चिन्चित्सविस्तरं प्रोफमेवेति, मयोगिकेवलिनः। ERTAR Page #88 -------------------------------------------------------------------------- ________________ ॥ १ ॥ माहारा दिमेदाः . सिद्धाश्च पुनः सवयेनानाहारकाः, आहारगृहककारबौदारिकादिशरोरच दनीयकम्माइस्तेष्वभावादिति, उसशेषाः पुनः सर्वेऽपि जीवा आहारका व बोजाहारलोमाहार प्रोपाहरान्यतराहारग्रहस्कारक्सद्भावेन यथासम्भवमाहारयन्त्येवेतिकृत्वा, तन्नौजसा तैजसशरीरेण स्क्हचारिकामस्मरीरान्वितेन्महारः सकारवालापादोजाहारः, अथवा ओजः स्वजन्मस्थानोचितशुअनुविद्धशोशितादिपुगलसंघातस्तस्याहार आजाहारः, अयं चापर्याप्तावस्थामामेवान्तर्मुहर्त सर्वजन्तूनां द्रष्टव्यः, तथा लामभिः लोमरन्ध्र शिशिरप्राट्कालादिभाविनां शीतजलादिपुद्गलानामाहरणं-ग्रहवं लोमाहारः, अयं च पर्याप्त्युत्तरकालमाभक्क्षयात्समस्तजीवानामवसेयः, तथा प्रक्षेपणं मुखे प्रवेशनं प्रक्षेप- | स्तेनौदनादेराहारः प्रक्षेपाहारः, अथवा प्रक्षिप्यत इति प्रक्षेप-प्रोदनकवलादिस्तस्याहारः प्रक्षेपाहारः, अयं च विकलेन्द्रियपञ्चेन्द्रियतिर्यक् मनुष्याणामेव द्रष्टव्यः, तेषामपि कादाचित्को न त्वविरहितः, उतञ्च- "प्रोयाहारा जीवा सव्वे पज्जत्तया मुखेयवा। पजत्तया य लामे पक्लेवे हॉति भावा ॥ १॥ एगिदियदेवाचं नेरजयायं च नत्य पक्खेवो । सेसाचं जीवाणं संसारत्थाण पक्लेवो ॥ ३ ॥” इत्यादि, आह-ननु मनश्चिन्तितोफ्नतस्वरूपश्चतुर्थोऽप्याहारो भवनपत्यादीनां संभवति स कस्मादिह नाछः, सत्य', किन्तु करादिनाऽप्रक्षिप्ता एवागन्तुकाः पुरला मताहारतया परिणमन्ति लोमाहारेऽप्ययमेवमेवेत्येतावत्साम्यालोभाहारेऽन्त वितत्वात्पृथगसावागमेऽपि नोकः इत्य| दोक,तस्माद्विप्रहगल्यापनादिभ्यः शेषाः सव्वेऽपि जीवा यथोत्तस्वरूपं त्रिविधमाहारं यथासम्भवमाहारयन्त्येवेल्याहारका एवेति गाथार्थः ॥ ८२ ॥ तदेवमाहारका अनाहा| रकाश्च जीवाः स्वरूपतो निद्दिष्टा, अथ गुणस्थानलक्षशा जीवसमासास्तेषु चिन्तनीयाः, ते च सुगमत्वादिकारणतः कुतश्चित्स्वकृता न चिन्तिता इति मुग्धमतिविनेयाचप्रहार्थ वयमेव चिन्तयामः, तनानाहारकेषु मिथ्यादृष्टिसास्वादनाविरतसम्यग्दृष्टयोऽयोगिकेवलिनः समुद्वाते तृतोयसुर्वपञ्चमसमप्रवर्तिनः सयोगिकवलिनश्च नन्त, न शेषाः | तथाहि-अयोगिकेवलिनं तृतीयचतुर्थपञ्चमसमयवत्तिसयोगिकेवलिनं च व्हिायान्वे संसारिया जीवाः सर्वेऽपि विग्रहगतादेवानाहारकाः संभवन्ति नान्यन्न, सा च पूर्वस्वात्कालं, इत्वा भवान्तरपस्थितानामेव भवति, सम्यग्मिध्यादृष्टिश्च तावत्कालमेव न करोति 'न सम्ममिन्को कुछ काल' मिति वचनादतोऽस्य कुतो विप्रहगतिसमवः?, तदसंभवे च कथमनाहारकत्वमिति, देशविरतादिनीयमोहान्तममानवत्तिमो जीना विमापतौ न संभस्त्व , भवान्तराखे देशविरल्याच चितपरिवामस्येवागमे निषिद्धत्वादिति त एषा Page #89 -------------------------------------------------------------------------- ________________ सकारतरमेदाः मप्यनाहारकत्व, समुद्घातृतीयपतुर्थफचमसम्यञ्जस्योक्केिवलिनोऽभ्यता संभवति, विपहनतेरस्याभावादिति, ये चैतें सम्यग्मियादृष्टिदेशविरल्यादिसमुद्धातसमयलयवर्जस्या| गिकेवलिपर्यन्ता जीवा विगृहगतेरन्यन मिथ्यादृष्टिसास्वादनाविरताः ते चोक युक्तिवादनाहारकेभ्यो व्याक्तास्ते आहारकेषु वर्तन्त इति सामथ्यचिवोकं भवति, तदेवमुक्तमा| हारबद्धारं, तद्भपने च चिन्तिता गत्यादिष्वाहारकपर्यन्तेषु द्वारेषु चतुई शगुणस्थानलक्षया जोक्समासाः, तचिन्तने चावसितं 'संतपयपस्वल्या' दव्वपमाशं चेत्यादिगाथोपन्यस्तं प्रथम सत्पदप्ररूपणाद्वारम् , अथ द्वितीयं द्रव्यप्रमाणद्वारं प्रस्तुतमपि ताक्नोच्यते, यतोऽतान्तरे आह कश्चित् -ननु चिन्तिता भवद्भिर्गत्यादिद्वारेषु गुरुस्थानलक्षया जीवसमासाः परं येन केनचित्सर्वसाधारणलक्षसेनाजीवेभ्यो ब्यावृत्ता जीवा भण्यन्ते तदेव ताक्दद्यापीह न किञ्चिदमिहितं, 'ततस्तदपरिक्षाने जीवा एवाजीवविलक्षवाः कथं शोतव्याः इत्याशक्य सर्वजीवानां साधारणमुपयोगरूपं लक्षणमाह नाणं पंचविहंपिय अण्णाणतिगं च सव्व सागारं । चउद'सणमणनारं सव्वे तपासणा जीवा ॥ ३ ॥ इहापयोजनमुपयोगः अर्थोपलम्भः, अश्वोपयुज्यते-अर्थग्रहणपरिणामेन परिणमति जीवोऽनेनास्मादस्मिन् वेत्युपयोगः, अविशेषितः सामान्येन बोध इत्यर्थः, | यस च विशेषजिज्ञासायां द्विधा भवति-साकारोऽनाकारश्च, तन सहप्रास्वार्थसम्बन्धिनाSSकारेण वति इति साकारः, न विद्यते ग्राह्यार्थसम्बन्धी प्राकारो यत्नासौ · अना| कारः, तत्र साकारोपयोगो ऽष्टधा, कथमित्याह-'नाण पचविहमित्यादि, ज्ञायते विशेषांकारेण वस्तु परिच्छ्यतेऽनेनेति ज्ञानम्-माभिनिवोधिकश्रुतावधिनःपर्यायकेवलमानलक्षणम्, एतत्पञ्चप्रकारमपि तथा मत्यज्ञानश्रुतासानविभागलक्षणमज्ञाननिकं च सव्व सागार"ति सर्वमेतत्साकार, साकारोफ्योग इयर्थ, अनाकारोपयोगस्तु | चतुओं, कथमित्याह 'चउदंसण'मिति चचुषा दर्शन-वस्तुनः सामान्याकारेण पर्यालोचनं चक्षुर्दर्शनम्, प्रचक्षुषा-चतुर्वन्द्रियचतुष्टयन मनसा च दर्शनं अर्थस्य सामान्याकारेव ग्रहणमचक्षुर्दर्शनम्, अवधिना अवधिरेव वा दर्शनमवधिदर्शन, केवलं असहायं चक्षु शनायसहचरित' दर्शनं केवलदर्शनम्, एतदर्शनचतुष्टयम् 'अबगारंति || वियते प्राकारो यस तदनाकारम् , अनाकारोफ्योग इति तात्पर्मम्, आह- मानुषं मानुषमित्यादि सामान्याकारेय गृत्वमाणे वस्तुनि दर्शनमियते, तस्मिन्नेव स्त्री Page #90 -------------------------------------------------------------------------- ________________ या०८४ PPR जीवल्मीवसंहा- पुषदेवदत्तवात्तादिनाSSकारविशेषेच परिचिन्त्यमाने शानमभिधीयते मतो दर्शनोपयोगेऽपि सामान्योर्वाकारः समस्त्येवेति कयानाकारता तब !, उच्यते सत्य, किन्तु ससम्युदरे गांधिष्ठिते विशिष्टोदरख्याभावादनुदरा कन्या सयपि च रूपादिके स्वल्पधने विशिष्टप्रचुरतरघनस्यासत्वादधनो देवदच इत्यादि यथा लोके व्यपदिश्यते एवमत्रापि दर्शनोपयोगस्य सत्यपि सामान्ये वस्त्वाकारे ज्ञानग्राह्यविशिष्टा कारस्याभागाइनाकारतेह प्रोच्यत इलदोषः, प्राः पञ्च हानानि नोणि चाझानानि, एतत्सर्वं | साकारोपयोग इत्यष्टप्रकारोऽसौ, चक्षुर्दर्शनानार्दीनि तु चत्वारि दर्शनान्यनाकारोपयोग इत्येवं चतुर्दा सिद्ध इति स्थितं, 'सब्वे तल्लक्खया जीव'त्ति ते अनन्तरोका | द्वादशाप्युपोमा लक्षणं-जीवत्वपरिज्ञानोपायो येषां सामान्येन सर्व जीवानां ते तन्तक्षशः सर्वेऽपि जोवाः, सामान्येन च जीवानां द्वादशाप्युपयोगा एते खत्रयत्वेनोच्यन्ते, विशेषजिज्ञासाओं त्वेकद्वितीन्द्रियाणां मत्यज्ञानश्रुताज्ञानाचतुर्दर्शनकास्त्रय एवोपयोगलक्षणत्वेनावगन्तव्याः, चतुरिन्द्रमासनिपन्चेन्द्रियाणां तु वय एत एव तुर्थस्तु चचुर्दर्शनोपयोगो लभ्यते, सन्निपञ्चेन्द्रियाणां तु मनुन्यादीना नानाजीवानाश्रिय द्वादशाप्यते उपयोगाः प्राप्यन्ते, एककस्य तु सन्निपञ्चेन्द्रियस्य मन पावत उपयोगा लभ्यते तावन्तः स्वधिया भावनीयाः, तदेवमुक्तस्वरूपैदशभिरूपयोगैरजीवेभ्यो व्यावृत्ता जीवा लक्ष्यन्त इति तल्लक्षचा जीवा उच्यन्ते, न त्व THS जीवाः तेषु यथोकोपयोगाभावादिति भावः, यच्चान्यत्रोक' 'उपयोगलक्षाणो जीव' (तत्वा० अ० १ सू० उपयोगो लक्षणं) इति तज्जीवत्वसामान्यमुपयोगसामान्य चाश्रित्येति भावनीय, जीवत्वावस्योपयोगमात्रेण सह कदाचिदपि व्यभिचाराभावादुपयोगो जीवस्य लक्षणमिति भाव इति गाथार्थः ।। ५३ ॥ भव. प्रस्तुतोपसंTE हाराचे प्रासङ्गिकस्य तु विवक्षितस्य प्रस्तावनारचना चाह-- एवं जीवसमासा बहुभेया वन्निया समासणं। एव मह भावरहिया अजीवव्वा उ विनेया ॥ ४॥ "एवं" पूर्वोकप्रकारेण 'जीवसमासाः' समस्तजीवराशिजवाहक। जीवाशेपाः 'वर्षिताः' भविता, कथम्भताः इत्याह-मिथ्यावृष्टिसास्वादनादिप्रकारेय HAI प्रसङ्गोची केन्द्रियद्वीन्द्रियादिप्रकारेण वा गत्यादिमार्गयाद्वारभेदेन वा बहवो भेदा वेषां ते बहुभेदाः, यवोतर्वहुभिभ देः प्रतिपादिता इत्यर्थः, 'समासेन' सल्क्षेपेय, तद्विस्तरस्य Page #91 -------------------------------------------------------------------------- ________________ k ॥ समयसमुद्रगम्यत्वादिति । माह-ननु यदि जीवसमासा यथोक्त स्वरूपा भवन्ति तय जीवाः कथम्भूताः किंलक्षणाश्च भवन्ति इति कथ्यता, विपक्षस्वरूपे हि कथिते तद् यावृत्तः। प्रस्तुतोऽर्थः सुखावसेवो भवतीत्याशङ्क्य जीवसमासेषु प्रस्तुतेष्वपि तद्विपक्षतयाऽऽसन्नभूतानजीवानपि प्रसङ्गतः प्रतिपादयितुं प्रस्तावनार्थमाह -'एवमिहे त्यादि, यथा | पूर्वोक्तस्वरूपाणि जीवद्रव्याणि ज्ञातानि तुशब्दस्यापिशब्दार्थत्वादेवमजीवद्रव्यागयपि 'इह' अस्मिल्लोक विज्ञ यानीति सम्बन्धः, तैरपि ज्ञातैरत व ग्रन्थे पुरस्तादन्यत्र च प्रयोजनसिद्धिसभावादिति भावः, कथम्भूतानि पुनरजीवद्रव्याणि विज्ञ यानि? इत्याह-भावरहिय' ति भावा-अनन्तरोक्तद्वादशोपयोगलक्षणा जीवपर्यायास्तैर्भाव रहितान्यजीवद्रव्याणि प्रतिपत्तव्यानीति गाथार्थः ॥ ८४ ॥ कानि पुनस्तानि इति विनेयवचनमाशङ्क्य मूर्तामूर्तभेदभिन्नान्यजोवद्रव्यागयेवाभिधित्सुराह . ते उण धम्माधम्मा आगास अरूविणो तहा कालो। खंधा देस पएसा अणुत्तिऽविय पोग्गला रूवी ॥ ८५॥ ते उण' ति यान्यनन्तरगाथायामजीवद्रव्याणि विज्ञ यत्वेनोपदिष्टानि तानि पुना रूप्यरूपिभेदता द्विधा भान्तीति रोषः, तत्रारूपोणि-ममूर्तानि, कानि पुन-2 |स्तानि? इत्याह-- 'धम्माधम्मा आगास' त्ति धर्मास्तिकायाधर्मास्तिकायाकाशास्तिकाया इत्यर्थः, तथा कालवेत्येतानि चत्वार्यजीवद्रव्याण्यमूर्तानि ज्ञातव्यानि, तत्र जीवपुगलानां स्वत एव क्रियापरिणतानां तत्स्वभावोपष्टम्भद्वारेण धरणाद्धर्मः मस्तयः-प्रदेशास्तेषां कायः–सङ्घातोऽस्तिकायः धर्मश्वासावस्तिकायश्चेति समासः, सकललोकव्यापा असङ्ख्येयप्रदेशात्मको दब्यविशेष इत्यर्थः, जीवपुद्गलानामेव तथैव गतिपरिणताना तत्स्वभावाधरणादधर्मः, जीवपुद्गलानां स्थित्युपष्टम्भकारक इत्यर्थः, शेषं धर्मास्तिकायकत्स वमिति, सर्ववस्त्वाकाशनादाकाशं, किमुक्तं भवति? -मा-मर्यादया यत्संयोगेऽपि स्वकीयस्वकीयस्वरूपेऽवस्थानतः सर्वथा तत्स्वरूपत्वाप्राप्तिलक्षणया काशन्ते-स्वभाव| लाभेनावस्थितिकरणेन च दीप्यन्ते पदार्थसार्धा यत्र तदाकाशमिति, मथवा मा -अभिविधिना सर्वात्मना तत्संयोगानुभवनलक्षणेन काशन्ते-तथैव दीप्यन्ते पदार्था यत्र तदाकाशं तब तदस्तिकायश्चेत्याकाशास्तिकायः, लोकालोकव्यापी मनन्तप्रदेशात्मको द्रव्यविशेष इत्यर्थः, कलनं समस्तवस्तुस्तोमस्य सङ्ख्यानमिति कालः प्रथवा कल| यन्ति-समयोऽस्यानेन रूपेणोत्पन्नस्यावलिकामुहुर्नादि चेत्यादिप्रकारेण सर्वमपि सचेतनाचेतन वस्त्ववगच्छन्ति केक्ल्यादयोऽनेनेति कालः-समयावलिकादिरूपो द्रव्यविशेषः, Page #92 -------------------------------------------------------------------------- ________________ PORNERPF अथवा एता एव समयावलिकादिकाः कला:-कालांशरूपास्ताभिनितस्तासां वा समूह इति कालः-समयावलिकादिरूप एव, मथ यथा धर्मास्तिकाय इत्युक्तं तथा कालास्तिकाय इति कस्मान्नोच्यते इति चेत्, नेव, प्रदेशबहुत्व एव तदुपपत्तेः, अन च तन्नास्ति, अतीतानागतसमयानां विनानुत्पन्नत्वेन प्रज्ञापंकप्ररूपणाकाले वर्तमानसमयलक्षण. | स्येकस्यैव प्रदेशस्य सद्भावादिति, ययेवमावलिकामुहूर्तदिवसादिप्ररूपणाया अप्यभावप्रसङ्गः प्राप्नोति, भावलिकादीनामप्यसङ्ख्येयसमयात्मकत्वेन प्रदेशबहुत्व एवोपपत्ते, al सत्यमेतत् , केवलं स्थिरस्थरकालत्रयवर्तिवस्त्यभ्युपगमपरव्यवहारनयमतमाश्रित्यावलिकादिकालः प्ररूप्यते, 'निश्चयनयस्तु मन्यते-न धर्मास्तिकायादौ प्रदेशराशिरिखावलिकादा ववस्थितः समयराशिरस्ति, मतीतानागतानां विनष्टानुत्पन्नत्वेन वर्तमानसमयमानस्यैव सत्वादिति न वास्तवा मावलिकादयो, नापि कालेऽस्तिकायतेति, अत एव कालोऽन्यत्र वर्तमानसमयमावतयैव निर्धायं प्रोक्तो न सामान्येन, यदाह ---"का भंते ! दव्वा पन्नत्ता ? गोयमा ! छ दव्या पन्नता, तंजहा---धम्मत्थिकए प्रधम्मत्थिकाए आगासत्थिकाए जीवत्थिकाए पोग्गलस्थिकाए प्रद्धासमए" इत्यल' विस्तरेण, तदेवमेतानि धर्मास्तिकायादीनि चत्वार्यप्यजीवद्रव्याणि 'मरूपीणि' अमूर्तानि ज्ञातव्यानि, पुद्गलाश्च तेऽस्तिकायाश्चेति पुद्गलास्तिकाय इति योऽन्यत्रोक्तः स स्कन्धदेशप्रदेशपरमाणुभेदात् चतुर्द्धा भवति रूपवांश्चेत्यत माह----'संधा वेसे' त्यादि, तत स्कन्धाः ---अनन्तानन्तपरमाणुप्रचयरूपा मांसचक्षुायाः स्तम्भकुम्भादयस्तदग्राह्या अचित्तमहास्कन्धादयोऽपि, देशास्तु तेषामेवोर्खाधोमध्यभागवृत्तयः स्थूलखगडरूपा अवयवाः, प्रदेशास्तु | देशानामेव सूक्ष्मशकलस्वरूपाः अवयवा एव, 'अणुत्तिऽवि य' ति अणु रित्यपि च, निरंशैकपरमाणु रपि चेत्यर्थः, जातिनिर्देशश्चायं व्यक्तिपक्षे त्वणवोऽपि चेति द्रष्टव्यः, विसकलितकाकिपरमाणूनामपि पुद्गलास्तिकायेऽनन्तानंतत्वानुपपत्तेः, तदेते स्कन्धदेशप्रदेशपरमाणुरूपाश्चतुबिधा अपि पुद्रलाः पुद्रलास्तिकाया अजीवद्रव्यलक्षणा रूपिणो-मूर्ता एव ज्ञातव्याः, पूरणलगलनधर्मकत्वाश्चेते पुद्गला उच्यन्ते, एते हि कुतश्चिद् द्रव्याद्गलन्ति वियुज्यन्ते किञ्चितु द्रव्यं स्वसंयोगतः पूरयन्ति ---पुष्टुं कुर्वन्ति, तदेवमेतानि धर्मास्तिकायादोनि पञ्चापि मृर्तामूर्तस्वरूपाण्यजीवद्रव्याणि ज्ञातव्यानीति गाथार्थः ॥ ८॥ आह - ननु जीवद्रव्यस्योपयोगो लक्षणमुक्तमतस्तद्दर्शनात्तस्य सत्ता प्रतिपद्यामहे, | धर्मास्तिकायादीनां त्वजीवद्रव्याणां किं लक्षणं यत्समीक्ष्य तत्सत्ता प्रतीमः १ इत्याशङ्क्याह Page #93 -------------------------------------------------------------------------- ________________ ८७ ॥ गइठाणवगाहणलक्षणाणि कमसो य वत्तणगुणो य । रूवरसगंधफासाइ कारणं कम्मबंधस्स ॥ ८६॥ लक्ष्यन्ते-चिहन्यन्ते सत्वेनावगम्यन्ते वस्तूनि येस्तानि लक्षणानि, गतिस्थित्यवगाहना एव लक्षणानि धमाधमाकाशास्तिकायानां 'ममशः' क्रमेण, तत्र जीवपुद्गलानां देशाद् देशान्तरप्राप्तिस्वरूपं गमनं गतिः सा लक्षणं धर्मास्तिकायस्य, चलननिवृतिस्वरूपा स्थितिः स्थानं, तल्लक्षणमधर्मास्तिकायस्य, अवगाहनमवA गाहना-तेषामेव गतिस्थितिपरिणतानां जीवपुद्गलानामवकाशदातृता माश्रयत्वभवननपरिणतिः, आधारताप्रतिपत्तिरिति तात्पर्य, सा लक्षणमाकाशास्तिकायस्य, इदमुक्तं भवति जीवपुद्गलसम्बन्धिगतिस्थित्यन्यथाऽनुपपत्तेर्द्धमधिर्मास्तिकाययोः सत्त्वं प्रतीयत इति तयोर्गतिस्थिती तावल्लक्षणं भवतः, नच वक्तव्यं तदतिस्थिती च प्रवत्तते धर्माधर्मास्तिकायौ च न भविष्यत इति कोऽत्र प्रतिबन्धः १ इति, तावन्तरेणापि तद्भवनेऽलोकेऽपि तत्प्रसङ्गादिति, यदि त्वलोकेऽपि तद्गतिस्थिती स्यातां तदाऽलोकस्यानन्तत्वाल्लोकान्निर्गत्य जीवपुद्गलानां तत्रापि प्रवेशादेकद्विवादिजीवपद्लयुक्तः सर्वथा तच्छून्यो वा कदाचिल्लोकः स्यात् , न चैतद् दृष्टमिटवा, तस्माल्लोक एव जीवपुद्गलानां गतिस्थिती | अभ्युपगन्तब्ये, ते चालोकेऽभवन्त्यौ लोक एव च भवन्यौ स्वनिबन्धनभूतौ धर्माधर्मास्तिकायौ लोके सत्त्वनावस्थापयत इति तल्लक्षणं ते भवत एवेति स्थितम्, प्राकाशमपि जीवपुदलानामाधारप्रतिपत्तिस्वरूपयाऽवगाहनया लक्ष्यते-अस्तित्वेन गम्यत इति सा तस्य लक्षणं भवति, यदि हि जीवपुद्गलानामाधारभूतमाकाशं न स्यातदा | | धर्माधर्मास्तिकायोपष्टम्भिता गतिस्थितिपरिणता अप्यमी क वर्तेरन् ? इति भावः, न हि गतिस्थितिपरिणता अपि देवदत्तादयः पृथिव्याद्याधारमन्तरेण वत्तितुं शक्न - वन्ति, न च वक्तव्यं गतिस्थिती अपि तेषां तहि आकाशावष्टम्भेनेव प्रवर्तियेते, किमन्तर्गडकल्पाभ्यां धर्माधर्मास्तिकायाभ्यामिति ?, आकाशस्यालोकेऽपि सत्त्वात् तत्रापि तगतिस्थितिप्रसङ्गात, तत्प्रसङ्गे च दूषणस्योक्तत्वादिति, तहिं धर्माधर्मास्तिकायावेव जीवाद्याधारत्वेनाप्यभ्युपगम्येतां किमप्रमाणकाकाशकल्पनयेति चेत् तदयुक्तं, आकाशस्यैव तच्छक्तिसम्पन्नत्वात्, धर्माधर्मयोस्तु गतिस्थित्युपष्टम्भकत्वमात्र एव सामर्थ्यात्, नचान्यसाध्या क्रियामन्यः करोति, अतिप्रसङ् गाद, दहनसाध्यस्य दाहपाकादेर्जलादेरपि | भावात्, किमित्यस्येवभूता शक्तिरस्ति न पुनरन्यस्येति, अयं च पर्यनुयोगोऽशतामेव सूचयति, अलनजलादावपि सर्ववतन्त्रनत्य प्रसट् गात् , न च युक्त्याऽऽगमलाक Page #94 -------------------------------------------------------------------------- ________________ || = || 20 100000522002 200 प्रसिद्ध या प्रतिप्राणिप्रसिद्धस्य नभसोऽप्रमाणकता वक्तुमुचिता, नाप्यतीन्द्रियेष्वर्थेष्वेकान्ततो युक्तयन्वेषणपरैर्भाव्यं, यदाह – “आगमवोपपत्तिच, सम्पूर्ण दृष्टिकारणम् । तोन्द्रियाणामर्थानां सद्भावप्रतिपतये || १ ||” तस्माज्जीवपुद्गलावकाशहेतुतास्वरूपयाऽवगाहनया नभो लक्ष्यत इति सा तस्य लक्षणं भवति, तेन २ नवपुराणादिभावेन प्रतिनियतफलकुसुमप्रदानादिभावेन वा परिणमनं वर्त्तनं वर्त्तना सेव साध्यत्वेन गुणो यस्य कालस्य स वर्त्त नागुणः कालो बोद्धव्यः, इदमुक्त' भवति यथोक्तस्वरूपा वर्त्तना कालेनेव साध्यते मतः सा तस्य गुणः प्रोच्यते, लक्षणं च तस्य सा भवति, तया कालस्य लक्ष्यमा यत्त्वात् तथाहि प्रस्तीह जगति कालः, स्तम्भकुम्भादिवस्तूनां नवपुराणादिपरिणतिलक्षणाया बकुलाशोकसहकारचम्पकादीनां प्रतिनियतसमयनियमेन पुष्पफलादिप्रदानलक्षणायाश्च वर्त्तनायास्तमन्तरेणानुपपत्तः, सत्स्वपि हि तेषु वृक्षादिद्रव्येषु सत्यपि च तत्र ग्रामनगरादिक क्षेत्र प्रतिनियते वसन्तत्वादिकाल एव वृक्षादीनां पुष्पफलप्रसवादिका वर्त्तना दृश्यते, यदि स्वभावादेवेयमिष्यते तदा नित्यं सत्त्वमसत्त्वं वा प्रसज्येत, नियामकसद्भाव एव भावानां कादाचित्कत्वसम्भवात् यस्त्वस्या नियामकः स काल एवेति प्रतिपक्तत्र्यम्, अत्र च बहु वक्तव्यं तत्तु नोच्यते ग्रन्थप्रपञ्चभयादन्यतो तत्वाच्चेति, तस्मादुक्तन्यायेन वर्त्तनया कालस्य लच्यमाणत्वात्तस्यासौ लक्षणं भवति, प्रथ पुद्गलास्तिकायस्य लक्षणमभिधित्सुराह - 'रूवर से' त्यादि, रूपरसगन्धस्पर्शा यथासङख्यं नयनरसनागस्पर्शनेन्द्रियमाया गुगाविशेषास्तं यदि येषां संस्थानसंहननादीनां ते रूपरसगन्धस्पर्शादयस्तेषां कारणं हेतुर्निबन्धनं रूपरसगन्धस्पर्शादिकारणं, पुद्रलास्तिकाय इति प्रक्रमागम्यते, न केवलं रूपरसादीनां पुद्गलाः कारणं, किन्तु सोत्तरभेदज्ञानावरणाद्यष्टप्रकारकम्मबन्धस्य च त एव कारणमिति कारणशब्दो डमरुकमणिन्यायेनावापि सम्बध्यते, यथा हि स्वासकोशकपालकुम्भशरावोदञ्चनादिरूपेण परिणमन्ती मृतेषां परिणामि कारणां भवति तथा पुला अपि रूपरसगन्धस्पर्शादिभावेनाष्ठप्रकारकर्म्मबन्धरूपेण च परिण मन्तस्तेषां परिणामि कारणं भवतोति सप्रतोतमेवेदम्, एवं च पुद्गलानां कारणत्वं रूपरसगन्धस्पर्शादीनां कर्म्मपरिणामस्य च कार्यत्वमादर्शयता ते रूपादयः कर्म्मपरिणामच पुद्गलानां लक्षणत्वेन सामर्थ्यादुक्ता वेदितव्याः, प्रत्यक्षप्रमाणत एवं प्रतिप्राणिप्रसिद्ध रूपादिभिर्जगद्वे चित्र यान्यथानुपपत्तिसिद्धेन च कर्म्मबन्धेन स्वकारणभूतस्य पुद्गलास्तिकायस्थ लक्ष्यमाणत्वाहनधूमादाविवेति गाथार्थः ॥ ७६ ॥ तदेवं जीवसमासप्ररूपणाप्रसङ्गायातानि प्ररूपितानि सलक्षणान्यजीवद्रव्याण्यपि तत्प्ररूपणाच्च सप्रसङ्गमपि, ॥ ८८ ॥ Page #95 -------------------------------------------------------------------------- ________________ ॥ ८६ ॥ सत्पदप्ररूपणाद्वारं समाप्तमिति । अथ 'संतपयपरूवणया दव्यपमार्ग चे' त्यादिगाथोपन्यस्तं क्रमप्राप्त द्वितीयं द्रव्यप्रमाद्वारमभिधित्सुः प्रमाणस्य तावत्स्वरूपं निरूपयितुमाहदव्ये खेत्ते काले भावे य चउब्विहं पमाणं तु । दव्य पएसविभागं पएसमेगाइयमणंतं ॥ ८७ ॥ प्रमीयते-धान्यादि परिच्छिद्यतेऽनेनेनि प्रमाणम् - असतिप्रसृत्यादि, अथवेदं चेदं च स्वरूपमस्य भवतीत्येवं प्रतिनियतस्यरूपतया प्रत्येकं प्रमीयन्ते परिच्छियन्ते यतत्प्रमाण ं यथोक्तमेव, यदिवा धान्यादेव प्रमितिः परिच्छेदः स्वरूपावगमः प्रमाणम्, अल पत्रे ऽसतिप्रसृत्यादेस्तद्धेतुत्वात्प्रमाणता, तच्च प्रमाण द्रव्यादिप्रमेयवशाच्चतुविधं भवतीत्येतदेवाह - 'चउध्विहं पमाणं तु' त्ति 'तुः' पुनरर्थे, प्रमाणं पुनञ्चतुर्द्धा तद्यथा-'दव्वे' इत्यादि, सूचामात्रत्वात् सुवस्य द्रव्यविषयं प्रमाणं द्रव्यप्रमाणं क्षेत्रविषयं प्रमाणं क्षेत्र प्रमायां एवं कालत्रमागा भावप्रमाण चेति तत्र 'दव्य' ति द्रव्यप्रमाण द्विधा भवति, तदेव द्वं विध्यमाह - 'पएसविभागं' ति प्रदेशनिष्पन्नं विभागनिष्यन्नं चेत्यर्थः, तत्र 'पएस' ति प्रकृष्टा निर्व्विभागा निरंशा देशाः प्रदेशाः परमाणव इत्यर्यन्तेः प्रदेशैर्निष्यन्नमनेकविधं भवति, तदेवाङ – 'एगाइयमांत' ति एक परमाणुमादौ कृत्वा अनन्तमित्यनन्तप्रदेशनिष्पन्नस्कन्धपर्यन्तं सर्वमपि प्रदेशनिष्पन्न द्रव्यप्रमाणमुच्यत इत्यर्थः तव परमाणु रेकप्रदेशस्वरूपं द्रव्यप्रमाण द्वय कस्तु स्कन्धः प्रवेशद्वयनिष्पन्न द्रव्यप्रमाणां त्र्यणुकस्तु स्कन्धः प्रदेशलय निष्पन्न द्रव्यप्रमाण यावदनन्ताणु कः स्कन्धोऽनन्तप्रदेशनिष्पन्न द्रव्यमाणमभिधीयते, ग्रहनन्विदं परमाण्वादिकमनंताणु स्कन्धपर्यन्तं द्रव्यमेव तस्य च प्रमेयत्वात्कथं प्रमाणता युज्यत इति, नैतदेवं प्रमेयस्यापि द्रव्यादेः प्रमाणताया रूढत्वात् तथाहि - प्रस्थकादिप्रमाणेन मित्वा पुञ्जीकृतं धान्यादि द्रव्यमालोक्य लोके वक्तारो भवन्ति प्रस्थकादिरयं पुन्जीकृतस्तिष्ठतीति तत कद्वित्रिचतुरादिप्रदेश निष्पन्नत्वलक्षणेन स्वरूपेव प्रमीयमाणत्वात्परमाण्वादिद्रव्यस्यापि कर्म्मसाधनप्रमायशब्दवाच्यताऽदुष्टेव, करणसाधनपक्षे त्वेकद्वित्र्यादिप्रदेश निष्पन्नत्वलक्षणा' स्वरूपमेव मुख्यतया प्रमाणमुच्यते, द्रव्यं तु ततस्वरूपयोगादुपचारत इति भावसाधनतायां प्रमितिः प्रमाण, प्रमाणस्य प्रमेयाधीनत्वात्प्रमाणप्रमेययोद्वयोरप्युचारात्प्रमाणताऽतोऽत्रापि पक्षे परमाण्वादिद्रव्यस्योपचार त्प्रमाद्यताऽविरुद्धैवेति गाथार्थः ॥ ८७ ॥ इदं चोक्तस्वरूपं द्रव्यं यथोत्तरमन्यान्यसङ् ख्योपेतैः स्वगतैरव प्रदेशैर्निष्पन्नत्वात्प्रदेशनिष्पन्नं ६ मायामुक्त, द्वितरी ॥ ८६ ॥ Page #96 -------------------------------------------------------------------------- ________________ 11 20 11 तु स्वगतप्र देशान् विहायापरा विविधो विशिष्टो वा भागा-भङ्गो विकल्पः प्रकार इतियावत् तेन निप्पन्नं विभागनिपन्नं तच्चाधिकृत्याह--- माणुस्माणपमाणं पडिमाणं गणियमेव य विभागं । पत्थकुडवाइ धन्ने चउभागविवडियं च रसे ॥ ८८ ॥ विभागनिष्पन्नं प्रमाणं पञ्चधा भवति, तद्यथा - मानमुन्मानमवमानं प्रतिमानं गणिमं चेति तत्र मानलक्षणं प्रमाणं पुनरपि द्विधा-धान्यमानप्रमाणं रसमानप्रमाणं च तत्र मीयतेऽनेनेति मानं तच्च तत्प्रमाणं चेति मानप्रमाणं धान्यविषयं मानप्रमाणं धान्यमानप्रमाणं तच्च मगधदेशप्रसिद्ध' सिद्धान्ते 'दो असईउ पराई' त्या दिनाऽसत्यादिकं प्रतिपादितं तथाहि प्रश्नुते तत्प्रभवत्वेन समस्तधान्यमानानि व्याप्तोत्तीत्यशतिः प्रवाङ्मुखहस्त. लस्पा तत्परिच्छिन्न धान्यमपि तथोच्यते, तदद्वयेन चे निष्पन्ना नवाकारताव्यवस्थापितप्रान्जलकरतलरूपा प्रसृतिः, द्व े च प्रसूती सेतिका सा च नेह प्रसिद्धा गृह्यते, मागधमानस्यैव प्रतिपिपादयिषितत्वाद्, त इयं मगधाजनपदप्रसिद्धा काचिदवगन्तब्या, चतस्रः सेतिकाः कुडवः ; ते चत्वारः प्रस्थः प्रमी चत्वार माढकस्ते चत्वारो द्रोणः फट्या भ्राढकानां जघन्यः कुम्भः श्रशीत्याऽऽढकानां मध्यमः कुम्भः शतेनाढकानामुत्कृष्टः कुम्भः अष्टभिराढकशतैर्बाहः अनेन धान्यमानप्रमाणेन मगधादेशे व्रीह्यादिधान्यानि मीयन्ते, अत्र च सुतं 'पत्थकुडवाइ धन्ने' इति ब्रुवता प्रस्थकुडवलक्षणं धान्यमानं साचादुपात्तं, शेषं त्वसतिप्रसृल्याढकादिकमादिशब्दाद् गृहीतं, रसमानप्रमाणस्वरूपमाह 'चउभागविवह्नियं च रसे' ति रसो-वृतलादिस्तद्विषयं मानं धान्यमानात् सेतिकादेः सकाशाच्चतुर्भागविवर्द्धितं चतुर्थोशेनाभ्यधिकं भवति, धान्यस्याद्रवरूपत्वा च्छिखा संभवति रसस्य तु द्रवात्मकत्वान्न तत्सम्भवः, अतो धान्यमानादभ्यधिक चतुर्थोशलक्षण्याऽन्तः शिखया युक्तं किलेतद्विधीयते, धान्यमानं त्वितरापेक्षया हीनस्वचतुर्भागलक्षणया बहिःशिखया समन्वितं भवति, अतो रसमानमन्तःशिखं धान्यमान्यं तु बहिःशिखमित्यं वं सामर्थ्याद् द्वितयमपि तुल्यं भवति तल रसमानमागमे - 'चउपलमाणा चउसहिये' त्यादिना चतुःषष्ट्यादिषमुक्तं तथाहि षट्पचाशदधिकपलशतद्वयमानं माणिकानामकं रसमानमिह सर्वोपरि वक्ष्यते, तस्य चतुःषष्टितमभागनिष्पन्नत्वात्सान्वर्थे चतुष्पष्टिकानामप्रथमं रसमानम् इयं च सामर्थ्यादेव चतुष्पलमाना द्रष्टव्या, तथा तस्या एव माणिकाया द्वात्रिंशत्तमभागवर्त्तित्वादष्टपलप्रमाणा द्वात्रिंशिका, तथा माणिकाया एवं षोडशभागवत्तित्वात्षोडशपलप्रमाणा पोटशिका, तस्या ॥ ६० ॥ Page #97 -------------------------------------------------------------------------- ________________ ॥ ६१ ॥ एव चाष्टमभागवर्त्तित्वाद् द्वात्रिंशत्पलपरिमाणाऽष्टभागिका, तस्या एव चतुर्थोशवत्तित्वाच्चतुःषष्टिपलप्रमाणा चतुर्भागिका, तस्या एवार्द्धभागवर्तिनी अष्टाविंशत्यधिकपलशतमानार्द्धमाणिका, षट्पचाशदधिकपलशतद्वयममाणा तु माणिका, अनेन सर्व्वणापि रसमानेन मगधादेश एवं घृततैलादीनि मीयन्ते, एतच्च रसमान सूत्रकृता नामग्राहं न प्रतिपादितं, सङ्क्षिप्तरुचिसत्त्वानुप्रहमात्त्रफलत्वादस्य सूत्रस्येति गाथार्थः ॥ ८८ ॥ तदेवं धान्यमानरसमानलक्षणभेदद्वययुक्तमपि प्रतिपादितं मानरूपं द्रव्यप्रमाणामथोन्मानादिद्रव्यप्रमाणस्वरूपनिर्णयार्थमाह कसाइयमुम्माणं अवमाणं चेव होइ दंडाई। पडिमाणं धरिमेसु य भणियं एक्काइयं गणिमं ॥ ८६ ॥ उद्-ऊर्ध्वमुत्क्षिप्य मोयते-तोलनद्वारेण परिच्छिद्यते कांस्यादिकमनेनेत्युन्मानं -कार्षिकतुलादिकं केषु पुनद्रव्येषु विषये व्याप्रियमाणमिदं द्रव्यप्रमाणमध्ये पठ्यते ? इत्याह-'कंसाइय' मिति सुब्व्यत्ययात्कांस्यादिवित्यर्थः, तत्र कांस्यं प्रतीतं प्रदिशब्दात्तामु लोहकर्म्मासगुडखण्डादेः परिग्रहः, एषामनेनोन्मीयमानत्वादेतद्विषयमिदमित्यर्थः, इदं चागमे 'अद्धकरिसो करिसो' इत्यादिनाऽर्द्धकर्षादिकं भारपर्यन्तमुक्तं तत्र पलस्याष्टमो भागोऽर्द्धकर्षस्तस्यैव चतुर्थोशः कर्षस्तदर्द्ध स्वर्द्धपलं द्वे मले पलं पन्चोत्तरपलशतमाना तुला दशभिस्तुलाभिरर्द्धभारो विंशतितुलाभिर्भार इत्येतै मंगधादेशे कांस्याद्युन्मीयत इति सर्व्वमिदमुन्मानमुच्यते ननु यद्य यमागमे ऋषांदिकमुन्मानमुच्यते तर्हि कथमिह कार्षिकतुलादिकमित्युक्त ? सत्यं किन्त्वर्द्धकर्षादिपरिज्ञानोपायत्वादुपचारतस्तदपि तथोच्यत इत्यदोषः । उक्तमुन्मानं यथावमानस्वरूपमाहअवमीयते-प्रमाणविशिष्ट ं भूम्यादिषैस्त्ववगम्यतेऽनेनेत्यवमानं तत्पुनर्दगडादिकमेव भवति, आदिशब्देन हस्तधनुर्युगरज्वादिपरिग्रहः, एषां च हस्तदगडधनुर्यु गादीनां विशेषतः स्वरूपमुत्तरगाथायां वृक्ष्यामः । अथ प्रतिमानमाह – 'पडिमाण' मित्यादि, मीयते – परिच्छिद्यतेऽनेनेति मानं मेयस्य – सुवर्णदः प्रतिरूपं द्वितीयपक्षं प्रतियोगित्वेन प्रतितुल्यं-प्रतिसदृशं मानं प्रतिमानं – गुज्जाकाकण्यादि, एतदपि सिद्धान्ते "गुज्जा कागणी निम्फोवो” इत्यादिना बहुभेदमभिहितं तत्र गुन्जा- 'चिणोद्विय' त्ति प्रतीतैव १ सपादगुल्जा तु काकणी २ सविभागकाकण्या त्रिभागोनगुज्जाद्वयेन विनित्र तो निष्पावो-वलः ३ त्रयो निष्पावाः कर्म्ममाषकः ४ द्वादश कर्मभावका एको भयडलकः ५ 11 29 11 Page #98 -------------------------------------------------------------------------- ________________ ॥ २ ॥ | षोडश कर्ममाषका एकः सुवर्गाः ६, एतत्सर्व प्रतिमानमुच्यते, केषु द्रव्येषु पुनः परिच्छेदकत्वेन प्रवत्तं मानमेतद् व्यप्रमाणभेदानां मध्येऽधीयते ? इत्याह-धियन्ते-प्रमाणपरि ज्ञानाय नाराचे व्यवस्थाप्यते यानि तानि धरिकाणि-सुवर्णरजतमुक्ताफलादीनि तेषु विपवे परिच्छेदकत्वेन प्रवत मानत्वात्प्रतिमानरूपं द्रव्यप्रमाणमुच्यते, गगनते-सङ्ख्यायते वस्त्वनेनेति गणिमं गणितं का, तत्पुनरेकद्विव्यादिशोषप्रहेलिकापर्यन्तमिहेव वक्ष्यमाणस्वरूपमिति गाथार्थः ।। ८६ ॥ अथोक्तस्यैवावमानस्य स्वरूपं किञ्चिद्, विशेपिततरमाह दंडधणूजुगनालिय अक्खो मुसलं च होइ चउहत्थं । दसनालियं च रज्जु वियाण अवमाणसण्णाए । ६० ।। बहावमानं समयसागर 'हत्थेण वा दडगा वा' इत्यादिवचनेन हस्तदगडधनुरादिकमुक्त, अत्र च हस्तः कुतश्चित्कारणात्सूत्रकृता यद्यपि नोक्तस्तथाप्युपलक्षणब्याख्यावाद् द्रष्टव्यः, स चेहेव वक्ष्यमाणस्वरूपोत्सेधाङ गुलेन चतुर्विशत्यङ गुलमानो बोद्धव्यः, तेन च हस्तेन प्रत्येकं चतुर्हस्तप्रमाणा एते दगडधनुयुगनालिकाक्षमुशलनामानः षड़ मानविशेषा भवन्ति, एतांश्च षडप्यवमानसशया विजानीहीति सम्बन्धः, एषु च मध्ये नालिका-यष्टिविशेषरूपा अक्षी धूः शेषाः प्रतीतार्थाः, तथा दशनालिकाप्रमाणां चत्वारिंशद्धस्तभानामित्यर्थः रज्जु व मानविशेषरूपमवमानसम्झया विजानीहि, आह-ननु यदि दण्डादयः सर्वेऽपि प्रत्येकं चतुर्हस्तप्रमाणा एव न न्यूनाधिकमानास्तहों कनव दण्डाद्यन्यतरोपादानेन सिद्ध्यति, किं शेषापादानेन , सत्यं, किन्तु वास्तुभूम्यादिक मेयवस्तुनि लाकरूढिवशादेतेषां समानप्रमाणानामपि भेदेन व्याप्रियमाणत्वात्सव षामुपादानं, लोक हि वास्तुभूम्यादिकं हस्तेनेव मोयते, कृषिकर्मादिविषयभतं क्षेत्र तु चतुर्हस्तवंशलक्षणेन दगडेनैव, मार्गस्तु गब्यूतियोजनादिपरिज्ञानार्थ धनुषेव, खातं तु कूपादि नालि| कयैव चतुर्हस्तप्रमाणयष्टिविशेषरूपया मोयते, एवं युगादेरपि देशादिरूढितः प्रतिनियतवस्तुव्यापारो द्रष्टव्यः उक्तम्च"भूमिम्मि हत्यमेज खेत्तं दंडो घणु' च पंथमि । * खायं च नालियाए वियाण प्रोमाणपरिमाणे ॥ १ ॥ इति गाथार्थः ।। ६० ।। उक्तं च पञ्चप्रकारमपि द्रव्यपूमाणमथ क्षेत्रप्रमागामभिधित्सुराह खेत्तपमाणं दुविहं विभाग ओगाहणाए निष्फन्नं । एगपएसोगाढाइ होइ ओगाहणमणेगं ॥ ११ ॥ ॥ १ ॥ Page #99 -------------------------------------------------------------------------- ________________ क्षेत्र-आकाशं तद्विषयं प्रमाण २, तच द्विविध विभागनिष्पन्नमवगाहनानिष्पन्न च, तत्र स्वल्पवक्तव्यताविषयत्वादवगाहनानिष्पन्नं तावदाह-'एगपए सोगाढाई' त्यादि, 'ओगाहणमणेग' ति अवगाहनमित्येकदेशेन समुदायस्य सूचितत्वादवगाहनानिष्पन्नं क्षेत्रप्रमाणमित्यर्थः, तथानेकविधं भवति, कथमित्याह –एकस्मिन्नाकाशप्रदेशेऽवगाहते यः परमाणुद्वयणुकत्र्यणुकाद्यनन्ताणुकस्कन्धपर्यन्तः पुद्गलसमूहः स एकप्रदेशावगाढः स एवादियंत्रावगाहने तदेकप्रदेशावगाढादि, आदिशब्दाद् द्विप्रदेशावगाढत्रिप्रदेशागाढायसङख्येयवदेशावगाढान्तद्रव्यसमूहपरिग्रहः, ततश्चायमर्थः एकप्रदेशावगाढद्विप्रदेशावगाढत्रिप्रदेशावगाढचतुष्प्रदेशावगाढाद्यसङ्ख्येयप्रदेशावगाढान्तव्यसमूहभेदभिअत्वेनासङ ख्येयप्रकारत्वादवगाहनानिष्पन्न क्षेत्रप्रमाणमनेकविधं भवति, इदं चान्यत्र ग्रन्थे प्रदेशनिष्पन्नमित्युक्तं, एकप्रदेशावगाढादि त्वस्यकादिभिः क्षेत्रप्रदेश निष्पन्नत्वाद् , एकादिक्षेत्रप्रदेशेवगाहनया निष्पन्नमरगाहनानिष्पन्नमित्यत्रापि तत्वत एक एवार्थ इति न कश्चिद्विरोध इति, प्रमाणता चेकप्रदेशावगाढादीनामेकप्रदेशावगाहित्वादिना स्वरूपेणैव प्रमीयमानत्वादिति गाथार्थः ।। १॥ अथ विविधो विशिष्टो वा भागो-भङ गो विकल्पः प्रकारो विभागस्तेन निष्पन्नमियादि पूर्वोक्तब्युत्पत्त्यर्थविशिष्ट विभागनिष्पन्न क्षेत्रप्रमाणमभिधित्सुराह अंगुल विहत्यि रयणी कुच्छो धणु ग्राउयं च सेढी य । पयरं लोगमलोगो खेत्तपमाणस्स पविभागा॥१२॥ अगुलं वितस्तिः त्निः कुक्षिः धनुः गव्यूतं श्रेणिः प्रतरः लोकः अलोकः विभागनिःपन्नस्य क्षेत्रप्रमाणस्यैते 'प्रविभागाः' प्रविकल्या भेदा मान्तीति गाथासङ - क्षेपार्थः ॥ १२ ॥ अथ विस्तरार्थ प्रतिपिपादयिषुः सूत्रकारः स्वयमेवाङ गुलस्वरूपनिरूपणार्थ माह तिविहं च अंगुलं पुण उस्सेहंगुल पमाण आयं च । एक्ककं पुण तिविहं सूई पयरंगुल घणं च ॥ ३ ॥ .. 'अगि रगी' त्यादि गत्यर्थः, गत्यर्थाश्च ज्ञानार्था अपि भवन्त्यतः अंग्यन्ते-प्रमाणतो ज्ञायन्ते पदार्था अनेनेत्यङगुल' प्रतीतमेव, तत्पुनः 'त्रिविध' त्रिप्रकार, तद्यथा--उत्सेधाङ गुल प्रमाणाङ् गुल आत्माङ गुलच, तत्रोत्सेधः-'अणंताणं सुहुमपरमाणुपोग्गलाण समुदयसमिइसमागमेगां से एगे वावहारिए परमाण' इत्यादिक्रमेयो ॥ ३ Page #100 -------------------------------------------------------------------------- ________________ ॥ ४ ॥ च्छ्या वृद्धिनयनमागमोक्तमलेवानन्तरं वक्ष्यमाणस्वरूपं वा तस्मादुक्तस्वरूपोत्सेधाज्जातमह गुलमुत्सेधाङ्गलं, अथवोत्सेधा--नारकादिशरोराशामुच्चैस्त्वं तत्प्रमाणनिर्णायकत त्वेन तद्विषयमङ्गुलमुत्सेधाङगुल', अव वक्ष्यमाणन्यायेन चतुःशतगुणितात्सहस्रगुणिताद्वा उत्सेधाङ् गुलप्रमाणाज्जातं प्रमाणाङ् गुल, अथवा प्रमाणप्राप्तमङ गुल प्रमाणाङगुल, नातः परं बृहत्तरमङ्गुलमस्त्यत इदमेव प्रमाणप्राप्तमिति भावः, यदिवा समस्तलोकव्यवहारराज्यादिस्थितिप्रथमप्रणेतृत्वेन प्रमाणभूतोऽस्मिन्नवसर्पिणी| काले तावा गादिदेवो भरतचक्रवर्ती वा तस्य प्रमाणभूतपुरुषस्याङ्गुल प्रमाणाङ्गुल, आत्माङ गुले तु वे यस्मिन् काले भरतसगरादयो मनुष्याः शास्त्रोक्तप्रमाणयुक्ता भवन्ति । तेषां सम्बन्ध्यात्मा गृह्यते तस्यात्मनोऽङ्गुलमात्माङ गुल, इदं च विविधमप्यङ्गुल पुनः प्रत्येक विधा भवति, तद्यथा-सूच्यङ्गुल प्रतरागुल घनाङगुल चेति, तत्र देय॑णामुलायता बाहल्यतस्त्वेकप्रादेशिकी नभःप्रदेशश्रेणि: शूच्यङ्गुलमुच्यते, एतच्च सद्भावतोऽसङ्ख्येयप्र देशशूच्यात्मकमप्यसत्कल्पनया सूच्याकारण प्रदेशवयं व्यवस्थाप्य भावनीयं, तद्यथा... -सूची सच्यैव गुणिता प्रतराङ गुलं भवति, इदमपि परमार्थतोऽसङ् ख्येयप्रदेशात्मकम्, असद्भावतस्त्वेतामेवानन्तरदर्शिता तिप्रदेशात्मिकों सूची तयव गुणयित्वा प्रत्येकं प्रदेशस्त्रयनिष्पन्नं सूचीलयात्मकं नवप्रदेशसङख्यं विनिधाय परिभावनीयम्, अत्रापि स्थापना.........,प्रतरश्च सच्या गुणितो देध्येविष्कम्भवाहल्येषु समसङ्ख्यं घनाङ गुलं भवति, प्रतराङ्गुल' च दैयविष्कम्भाभ्यामेव प्रदेशैः समसख्यं न पिण्डतः तस्य तत्रेकप्रदेशमानत्वादिति प्रतराङ गुलतो धना- | गुलस्य भेदो भावनीयः, इदमपि सद्भावतो देध्यविष्कम्भबोहल्येषु प्रत्येकमसङ्ख्ये यप्रदेशात्मकम्, असत्प्ररूपणया तु किल सप्तविंशतिप्रदेशमानं, पूर्वनिर्दिष्टत्रिप्रदेशात्मकसूच्याऽनन्तरदर्शितनवप्रदेशात्मके प्रतरे गुणिते एतावतामेव प्रदेशानां. भावात् , एषां च स्थापनाऽनन्तरनिद्दिष्टनवप्रदेशात्मकप्रतरस्याध उपरि च नव नव प्रदेशान् दत्वा. भावनीया, तथा च सत्यायामविष्कम्भपिण्डैस्तुल्यमिदमापद्यत इति गाथार्थः ॥ १३ ॥ नन्वमीषामुत्सेधाङ् गुलप्रमाणाङगुलात्माङ् गुलानां मध्ये उत्सेधाङ्गुल तावत्किप्रमाणं भवति ? इत्याशङ्क्य तत्प्रमाणनिःपत्तिक्रमनिरूपणार्थमाह--- सत्येण सुतिक्खेणवि छेत्तुं भेत्तुं च जं किर न सका। तं परमाणु सिद्धा वयंति आई पमाणाणं ॥२४॥ Page #101 -------------------------------------------------------------------------- ________________ ६५ ॥ इह यः परमाणुः सुतीपणेनापि शस्त्रेण खड्गादिना कुन्तादिना च यथासङ्ख्यं किल छेत्तु भेत्तुं वा न शक्यते भतिसूक्ष्मत्वात तमवेत्थम्भूतं परमाण वक्ष्यमाणानामुत्सेधाङ गुलनिष्पत्तिकारणभूतानामुच्छ्लक्ष्णलक्ष्णिकादिप्रमाणानाम् 'आदि' प्रथममारम्भकं वदन्ति 'सिद्धा' ज्ञानसिद्धाः केवलिनो, न तु मुक्तिप्राप्ताः, तेषां शरीरायभावेन वचनस्थासम्भवादिति, किलशब्देन च लक्षणमेवास्येदमधीयते न पुनस्तं कोऽपि छेत्तु भेत्तु वा समारभते, अतिश्लफ्णत्वेन छेदनभेदनाविषयत्वात् प्रयोजना-1 भावाच्चेति सूचयति, मयं चेह व्यवहारनयमतेनैव परमाणुत्वेनोच्यते, यावताऽनन्ताणुकस्कन्ध एवासौ, केवल सूक्ष्मपरिणामापन्नत्वेन चक्षु ग्रहणच्छेदनभेदनाद्यविषयत्वादमुमपि व्यवहारनयः परमाणु मन्यत इतीह परमाणुत्वेनोपन्यस्त इति गाथार्थः ।। ६४ ॥ पाह-ननु किं परमाणोरपि निश्चयव्यवहारनयकृतो भेदः समस्ति येनामुमपि व्यवहारनयः परमाणु मन्यते इत्युच्यते इति, सत्यं, अस्त्ये वेल्याह परमाणू सो दुविहो सुहुमो तह वावहारिओ चेव । सुहुमो य अप्पएसो ववहारनएणतओ खंधो॥१५॥ गीतिकेयं, न तु गाथा ॥ स परमाणुः सामान्येन द्विविधो भवति–'सूक्ष्मः' नैश्चयिकस्तथा व्यावहारिकश्च, तत्र निश्चयनयाभिप्रेत: सूक्ष्मः परमाणुरप्रदेश एव ज्ञातव्यो. निरंशत्वेन स्वव्यतिरिक्तान्यप्रदेशानामभावात् , एवंभूत एव हि परमार्थतः परमाणुरुच्यते, परमः-प्रकृष्ठः प्रकर्षप्राप्तोऽणुः-- सूक्ष्मः परमाणुरिति व्युत्पत्तेः | उक्तञ्च–“कारणमेव तदन्त्यं सूक्ष्मो नित्यश्च भवति परमाणुः । एकरसवर्णगन्धो द्विस्पर्शः कायलिट गश्च ॥ १॥” इति, 'कारणमेव तदन्य' मिति, पर्यन्तभूत उत्तरेषां | द्वषणुकादिस्कन्धानां कारणमेवासौ परमाणुन पुनरन्यस्य कस्यापि सत्क कार्यमसौ, ततोऽपि परतोऽन्यस्य कस्यापि तदारम्भकस्याभावात्, द्वषणुकादयस्तु पूर्वोत्तरापेक्षया कार्य कारणं च भवन्तीति भावः, शेषं सुगम, 'वबहारनएण अणंतो खंध' त्ति व्यवहारनयमतेन पुनरनन्तागु निष्पन्नोऽपि स्कन्धो योऽद्यापि सूक्ष्मपरिणामापन्नत्वेन छेत्तु भेत्तुं वा न शक्यते सोऽपि परमाणुरुच्यते, सूक्ष्मत्वेन छेदनभेदनाद्यविषयत्वस्यावापि तुल्यत्वादिति भावार्थः । आह-ननु भवत्वेवं तथाऽपि सूक्ष्मपरमाणुग्व प्रमाणानामादित्वेन कस्मान्नाधिक्रियते, न चासौ प्रमाणानां कारणत्वेन न व्याप्रियते, व्यावहारिकपरमाणोरपि तैरेवानन्तैन्निष्पन्नत्वात् ?, सत्यमुक्त, किन्तु प्रमाणब्यवहारोऽत्र प्रस्तुतः, व्यवहा మంచుకోవడం తనకు || Page #102 -------------------------------------------------------------------------- ________________ रेच लोकस्य सर्वतानन्ताणुकस्कन्ध एव मुक्त उपयुज्यते न सूक्ष्मपरमाणव इति ज्ञापनार्थ सूक्ष्मपरमाणुः प्रमाणानामादित्वेन हि न विवक्षितः, गम्भोराभिप्रायाश्च सुत्रप्रवृत्तय इत्यन्यदपि सुधिया कारणमभ्यूह्यमिति गीतिकार्थः ॥ १५ ॥ अथोत्तरमनेन व्यावहारिकपरमाणुना यत्प्रमाणं यथा निष्पद्यते तत्तथोपदर्शयन्नाह परमाणू य अधांता सहिया उस्सण्हसहिया एक्का। साऽयंतगुणा संती ससहिया सोऽणु ववहारो ॥६॥ 'परमाणू' इत्यादि, ते च व्यावहारिकपरमाणवोऽनन्ताः 'सहिताः' मिलिताः सन्त एका उच्छ्लक्षणलक्ष्णिाका भवति, अत्यन्त श्लक्ष्णा श्लक्ष्णश्लक्ष्णा सैव लक्ष्यश्लक्षिणका उत्तरप्रमाणापेक्षया उत्-प्राबल्येन श्लक्ष्णश्लक्षिणका उच्छ्लक्ष्णश्लक्षिणका, सा चनिन्तगुणा सती 'ससण्हिय' ति श्लक्ष्णश्लक्ष्यिका भवतीत्यर्थः आगमे चेयं पूर्वस्याः सकाशादनेकस्थानेष्वष्टगुणैव निर्णीता, अनेन त्वनन्तगुणा कुतोऽपि लिखितेति केवलिन एव वेत्तारो न वयं अग्दिर्शित्वादिति, 'सोऽणु ववहारो' ति 'सो' तिलिङ्गव्यत्ययाच्चकारस्य च गम्यमानत्वात सा च श्लक्षणलदिणका व्यावहारिकपरमाणोः क्रमेण निष्पन्नत्वादुपचारतो व्यावहारिकः परमाणुरप्युच्यत इत्यर्थः, ततश्चै| तावती परिमाणमाला मुख्यतः श्लक्ष्णश्लदिणका उपचारतस्तु ब्यावहारिकः परमाणुरप्यसाविह प्रोच्यत इति सिद्धमिति गाथार्थः ॥ ६.६ ॥ अनान्तरेऽव्युत्पन्नमतिवि नेयः प्राह---ननु व्यावहारिकः परमाणुरनन्तरणुभिन्निष्पन्नोऽपि छेदनभेदनाद्यविषय उक्तः, तत्किं सर्वोऽप्यनन्ताणुकः स्कन्ध इत्थंभूत एव आहोश्चित्कश्चिच्छेदनादि| विषयोऽपि भवति ? इत्याशङ्क्याह खंधोऽतपएसो अत्थेगइओ जयम्मि छिज्जेज्जा । भिज्जेज्ज व एवइओ नो छिज्जे नो य भिज्जेज्जा ॥ ७ ॥ 'खंधो' इत्यादि, अनन्तैः परमाणुलक्षणैः प्रदेशनिष्पन्नः स्कन्धो 'जगति' अस्मिन् संसारे स कश्चिदस्त्येककः तथाविधवादरपरिणामापन इत्यर्थः यः किमि- | | त्याह-छिज्जेज्जा भिज्जेज्ज व' त्ति 'छिय त' खड्गादिना द्विधा क्रियेत 'भिद्यत कुन्तादिना सच्छिद्रतां गम्येत, एककस्तु स कश्चिदस्ति सूक्ष्मपरिणामापन्न इत्यर्थः, यः | | किमित्याह-न छिद्यत न च भिड़त, काष्ठोपललेष्टवादयो बादरपरिणामापन्ना मांसचक्षुर्गम्याः स्कन्धा भवन्ति छेदनादिविषयाः, सूक्ष्मपरिणामापन्नास्त्वतिशयज्ञानगम्या Page #103 -------------------------------------------------------------------------- ________________ जीव पूरमाणो ॥९७॥ न भवन्त्येव तद्विषया इति भावः, "बंधोऽणतपएसो अत्थेगइओ उ जो य छिज्जेज्जा । भिज्जेज व" ति क्वचित् पाठः,अत्राप्यर्थों न भिद्यत एवेति गाथार्थः ॥ ९७ ॥ तत्र यश्छेदनाद्यविषयः सूक्ष्मपरिणामापनो व्यावहारिकः परमाणुः स पूर्वमेव दर्शितः, येवमध्या४ इदानी चादरपरिणामतया छेदनादिगोचरस्कन्धरूपान् श्लक्ष्णश्लक्ष्णिकाया उपारवर्तिनः शेषानुत्सेधांगुलनिष्पत्तिकारणभृतान्: न्मानं. दो परिमाणविशेषानुपदर्शयन्नाह परमाणू तसरेणू रहरेणू अग्गयं च वालस्स । लिक्खा जूया य जवो अट्ठगुणविवाड्डिया कमसो ।। ९८ ॥ इह परमाणोरनन्तरमुपलक्षणव्याख्यानादृर्ध्वरेणोः पाठो द्रष्टव्यः, आगमेऽनेकस्थानेषु तथैव दृष्टत्वाद् युक्तिसङ्गतत्वाच्च, ततश्चैते द्र परमाणूवरेणुकत्रसरेणुरथरेण्वादयो यवपर्यन्ताः परिमाणविशेषा यथोत्तरमष्टगुणाः क्रमेण कर्त्तव्याः, तद्यथा-परमाणुरष्टगुणः ऊर्ध्वरेणुः भवतीत्यर्थः, परमाणुश्चेह यः पूर्वगाथायामुपचारतः श्लक्ष्णश्लक्षिणकालक्षणः प्रोक्तः स द्रष्टव्यो न तु छेदनाद्यविषयः प्रमाणादिभूतो माव्यावहारिक इति, तेनानन्तगुणेनान्तराल एव श्लक्ष्णश्लक्ष्णिकाद्यभिधानाद् आतिसूक्ष्मण च तेनाष्टगुणेन बादरपरिणामस्योर्ध्वरेणारघट नात्, तथाहि-वातायनादिषु रविरश्म्यादिव्यङ्ग्यः स्वतः परतो वा ऊर्ध्वाधस्तिर्यकचलनधर्मा रेणुरूर्ध्वरेणुरुच्यते, स कथं तेनाष्टगुणेन ॥ ९७॥ निष्पद्येत?, तस्मात् सिद्धान्ताव्यभिचारि स्थितमिदं-यदुतोपचारतः पूर्व व्यवहारपरमाणुतया प्रोक्ताभिरष्टभिः श्लक्ष्णश्लक्ष्णिकाभिरेक ऊर्ध्वरेणुर्भवतीति, व्यस्यति-पौरस्त्यादिवायुप्रेरितो गच्छति यो रेणुः स त्रसरेणुः, ऊर्ध्वरेणुः स्वतोऽपि चलति अयं तु पौरस्त्यादिवात[प्रेरित एवेत्यस्मात् सोऽल्पप्रमाण इत्यतोऽष्टभिरूद्धरणुभिरेकः त्रसरेणुः सम्पद्यते, एवं च सति ऊर्ध्वरेणोरध्याहारो युक्तिसङ्गत एवावग Page #104 -------------------------------------------------------------------------- ________________ जीवसमासे 1186 11 46 44 न्तव्यः, भ्रमद्रथचक्रोत्खातो रेणू रथरेणुः, पूर्वः पोरस्त्यादिवातेषु चलति अयं तु तत्सद्भावेऽपि रथचक्राद्युत्खननमन्तरेण न चलतीत्यस्मात् पूर्वोऽल्पप्रमाण इत्यतोऽष्टाभिस्त्रसरेणुभिरेको स्थरेणुरापद्यते, इह च परमाणू रहरेणू तसरेणू " इत्यादिरेव पाठो बहुषु सूत्रादर्शेषु दृश्यते स चासंगत एव लक्ष्यते, रथरेणुमाश्रित्य त्रसरेणोरष्टगुणत्वानुपपत्तेः उक्तन्यायेन विपर्ययस्यैव घटनादिति, यदपि संग्रहणिसूत्रकृता परमाणू रहरेणू तसरेणु " रित्यादिरेव पाठो निर्दिष्ट इत्युच्यते तत्रापि समानः पन्थाः, तस्यापि घटमानकत्वस्य चिन्त्यत्वादागमेन सह विरोधाद् युक्त्यसंगतत्वाच्चेति, अष्टभी रथरेणुभिर्देवकुरूत्तरकुरुमनुष्याणां सम्बन्ध्येकं वालानं जायते, तैरप्यरष्टभिर्हरिवर्षरम्यकमानुषवालाग्रं भवति, एतैरष्टभिर्हेमवतैरण्यवत मनुष्यवालाग्रं सम्पद्यते, एतैस्त्वष्टाभिः पूर्वविदेहापरविदेहमनुजवालाग्रं भावनीयं, एतैः पुनरष्टाभिर्भरतैरवतनराणां वालाग्रं द्रष्टव्यम्, इह चैवं वालाग्राणां भेदे सत्यपि वालाग्रजातिसामान्यविवक्षया वालाग्रामिति सामान्येनैकमेव निर्दिष्टमिति, अष्टभिर्भरतैरवतमनुष्यवालाग्रैरेका प्रतीतस्वरूपैव लिक्षा जायते, ताभिरप्यष्टभि - रेका यूका सम्पद्यते, एताभिरप्यष्टभिर्यवशब्दसूचितं यवमध्यमेकं निष्पद्यत इति गाथार्थः ॥ ९८ ॥ ततः किमित्याह अट्ठेव य जवमज्झाणि अंगुलं छच्च अंगुला पाओ । पाया य दो विहत्थी दो य विहत्थी भवे हत्थो ॥ ९९ ॥ अष्टौ च यवमध्यान्यंगुलं भवति, अनन्तरगाथोक्तस्वरूपेण यवमध्येनाष्टगुणेन प्रस्तुतमुत्सेधांगुलमभिजायत इत्यर्थः, एतानि च पडेगुलानि - अङ्गुलषट्कविस्तीर्णः पादस्य मध्यतलप्रदेशः पादैकदेशत्वात् पादो भवति, द्वौ च युग्मीकृतावेतौ पादौ द्वादशांगुलप्रमाणा वितस्तिर्भवति, द्वे च वितस्ती "अंगुल विहत्थी रयणी" त्यादि मूलगाथायां पर्यायशब्दत्वाद्रत्निशब्देनोक्तो हस्तो भवेद्, द्वौ परमाणोयेवमध्यान्तंमानं. ॥ ९८ ॥ Page #105 -------------------------------------------------------------------------- ________________ जीवसमासे प्रमाणांगुलमानम्. ॥९९॥ %ERAL हस्तौ कुक्षिानविशेषो भवति, अयं चास्यां गाथायामनुक्तोऽप्यध्याहृत्य द्रष्टव्यः, मूलगाथायामत्रापि पूर्वमुपन्यस्तत्वादागमे चोकत्वादिति गाथार्थः ॥ ९९ ।। अतः परं किमित्याह* चउहत्थं पुण धणुयं दुन्नि सहस्साई गाउयं तेसिं । चत्तारि गाउया पुण जोयणमेगंमुणेयव्वं ॥१०॥ चतुर्हस्तं पुनर्धनुर्भवति, कुक्षिद्वयमानं वा एतद्भवतीत्यपि समानार्थत्वाद् द्रष्टव्यम्, तेषां धनुषां द्वे सहस्रे गव्यूतं भवति, चत्वारि पुनः गव्यूतानि, योजनमेकं मुणितव्यं, एतच्च मूलगाथायामनुपन्यस्तमपि गव्युतभणनेनोपलक्षितत्वादागमेऽप्युक्तत्वादुपयोगित्वाचहोक्तामति गाथार्थः॥ १० ॥ अतः परं मूलगाथायां यद्यपि श्रेणीप्रतरादयोऽपि क्षेत्रप्रमाणप्रविभागा निर्दिष्टाः सान्त, तथाऽप्येतस्मिन्नुत्सेधांगुलनिष्पन्नप्रमाणविचारे न व्याख्यायन्ते, अप्रस्तुतत्वात् , नारकाद्यवगाहनामानविषयत्वेनैव ह्येतदुत्सेधांगुलप्रमाणमिहेव वक्ष्यते, तस्सिँश्च नरकाद्यवगाहनामाने योजनपर्यन्तमेव क्षेत्रप्रमाणं व्याप्रियते, अतः प्रस्तुतत्वादिह व्याख्यातं, श्रेण्यादिकं तु तत्राव्याप्रियमाणत्वेनेहाप्रस्तुतत्वान्न वाख्यायते, उपरिष्टात्तु तदपि व्याख्यास्यत इति । तदेवं निरूपितमुत्सेधांगुलं तनिष्पन्न च वितस्त्यादिकं क्षेत्रप्रमाणं, अथ क्रमप्राप्त प्रमाणांगुलं तनिष्पन्नं च वितस्त्यादिकं क्षेत्रप्रमाणमभिधित्सुराह उस्सेहंगुलमेगं हवह पमाणंगुलं दुपंचसयं । ओसप्पिणीए पढमस्स अंगुलं चक्कवहिस्स ॥११॥ | अनन्तरोक्तस्वरूपमेकमुत्सेधांगुलं द्विपञ्चशतं एकदेशेन समुदायस्य गम्यमानत्वाद् द्विपञ्चशतगुणमित्यर्थः, किं भवतीत्याह-प्रमाणांगुलं भवति, एकमुत्सेधांगुलं सहस्रगुणं सत् प्रमाणांगुलं सम्पद्यत इति भावः, इदं चोत्संधांगुलात् सहस्रगुणितं प्रमाणांगुळमस्यामवसप्पिण्यां 55ॐॐक्रम M॥९९॥ Page #106 -------------------------------------------------------------------------- ________________ प्रमाणांगुलमानम् 14.96 मन् प्रमाणां गुरुत्वताएव भावात्, ततथैवं भातुसरूप पृथुत्वमस्ति, ततो यथास्तुकतवर्णन विष्कम्भेन शवण ॐकन RA जीवसमासे प्रथमस्य चक्रवर्तिनः सम्बन्ध्येकमेवांगुलं मन्तव्यं । आह-नन्वेवं सति भरतचक्रिणः सम्बन्ध्यंगुलं प्रमाणांगुलामत्युक्तं भवति, एवं च सत्यु त्सेधांगुलात् प्रमाणांगुलं चतुःशतगुणमेव स्यान्न सहस्रगुणं, तथाहि-भरतश्चक्रवर्ती आत्मीयांगुलेन किल विंशं शतमंगुलानामनुयोगद्वार॥१०॥ चूर्णादिषु निर्णीतः, उत्सेधांगुलेन तु पञ्चधनुःशतमानत्वात् प्रतिधनुश्च षण्णवत्यंगुलस्वभावत्वादष्टचत्वारिंशत्सहस्राण्यंगुलानामसौ सम्पद्यते, एवं च सत्येकस्मिन् प्रमाणांगुले उत्सेधांगुलानां चत्वार्येव शतानि भवन्ति, विंशत्यधिकशतेन प्रमाणांगुलानामष्टचत्वारिंशत्सहस्रसङ्घचस्योत्सेघांगुलराशेर्भागापहारे एतावत एव भावात्, ततश्चैवं भरतसम्बन्ध्यंगुललक्षणं प्रमाणांगुलमुत्सेधांगुलाच्चतुःशतगुणमेव स्यान्न सहस्रगुणमिति, सत्यमुक्तं, किन्तु प्रमाणांगुलस्या तृतीयोत्सेधांगुलरूपं पृथुत्वमस्ति, ततो यदा स्वकीयपृथुत्वेन वियुक्तं यथाऽवस्थितमेवेदं चिन्त्यते तुदोत्सेधांगुलात प्रमाणांगुलं चतुःशतगुणमेव भवति, यदा त्वर्द्धतृतीयोत्सेधांगुललक्षणेन विष्कम्भेन शतचतुष्टयलक्षणं प्रमाणांगुलदैय गुण्यते तदोत्सेधांगुलेनांगुलविष्कम्भा शतचतुष्टयदीर्घा च एका द्वितीयापि चेतावन्मानैव तृतीया तुदैर्पण चतुःशतमानैव विष्कम्भतस्त्वांगुलप्रमाणा, ततश्चैतस्या दैर्ध्याच्छतद्वयमपनीय विष्कम्भे योज्यते, तथा च सत्यंगुलशतद्वयदीर्घा अंगुलविष्कम्भा चेयमपि सम्पद्यते, ततस्तिसृणामप्येतासामुपर्युपरिव्यवस्थापने उत्सेधांगुलेनांगुलसहस्रदीर्घा अंगुलविष्कम्भा प्रमाणाKगुलस्य सूचिः सिद्धा भवति, तत इमां सचिमधिकृत्योत्सेधांगुलात् प्रमाणांगुलं सहस्रगुणमुक्तं, वस्तुतस्तु चतुम्शतगुणमेव, अत एव पृथ्वीपर्वतद्वीपपयोराशिीवमानादिमानान्यनेनैव चतुःशतगुणना तृतीयांगुललक्षणस्वविष्कम्भान्वितेनानुमायन्ते, न तु सहस्रदिगुणया अंगुलविष्कम्भया सूच्या इति तावदस्माभिः शास्त्रान्तरदर्शनात् वृद्धसम्प्रदायाच्चावगतं, तत्त्वं तु केवलिनो विदन्तीति गाथार्थः १०१॥ एतानि च षट् प्रमाणांगुलानि भरतचक्रवातेनः पादो मध्यतलदेशरूपः, तौ च युग्मीकृतौ द्वौ पादौ वितस्तिः, ते च द्वे ॥१०॥ Page #107 -------------------------------------------------------------------------- ________________ ५ आत्मा | उत्सेधाचंगुलमेयानि जीवसमासे | वितस्ती हस्तः, तैश्चतुर्भिहस्तैर्धनुः, तेषां च धनुषां द्वे सहस्रे गव्यूतं, चत्वारि गव्यूतानि योजनमित्येतत् पूर्वोक्तं सर्वमिहापि द्रष्टव्यं, नन्वेवमपि सति योजनपर्यन्तमेव क्षेत्रप्रमाणं व्याख्यातं भवति, ये त्वन्येऽपि श्रेणिप्रतरादयो मूलगाथायां तद्भेदाः प्रोक्तास्तेऽद्यापि न व्याख्याता इत्याशङ्कय तद्व्याख्यानार्थमाह॥१०॥ । तेणंगुलेण जं जोयणं तु एत्तो असंखगुणयारो । सेढी पयरं लोगो लोगा णता अलोगो य ॥१०२॥ तेन पूर्वोक्तप्रमाणांगुलेन यदनन्तरोक्तक्रमेण योजनं निष्पद्यते 'एत्तो'त्ति इत आरभ्य यथोत्तरमसङ्खथेयराशिस्वरूपो गुणकारो दीयते, ततः अनुयोगद्वारोक्तक्रमेण संवर्त्य घनीकृतसमचतुरस्रलोकस्यैका नमःप्रदेशश्रेणिर्भवति, तयाऽप्यसंख्यातगुणया दि यथोक्तरूपस्यैव लोकस्यैकप्रदेशमात्रपिण्डोऽसंख्येययोजनायामविष्कम्भो नमःप्रदेशप्रतरो भवति, तेनाप्यसंख्यातगुणेन यथोक्त स्वरूपो लोकः सम्पद्यते, "लोगाणंता अलोगोय" ति, अलोकः पुनर्लोकैरनन्तैरेव भवति, नासंख्यातैर्निरवसानत्वात्तस्येत्यर्थ | इति गाथार्थः॥ १०२ ॥ तदेवं निरूपितं प्रमाणांगुलं, तत्प्रसंगतश्च पूर्वमव्याख्याताः श्रेण्यादयोऽपि व्याख्याताः, अथात्मांगुलं प्रागुद्दिष्टक्रमप्राप्तं व्याख्यातुमाह| जे जम्मि जुगे पुरिसा अहसयंगुलसमूसिया हुंति । तेसि सयमंगुलं जे तयं तु आयंगुलं होइ ॥ १०३॥ ये पुरुषाश्चक्रवर्तिवासुदेवादयो यस्मिन् युगे-सुषमदुष्पमादिकाले निजांगुलैर्वाष्टोत्तरं शतमंगुलानामुच्छ्रिता-उच्चा भवन्ति, 'तेसि | सयमंगुलं जति तेषां स्वकीयांगुलेनाष्टोत्तरांगुलशतोच्चानां पुरुषाणां स्वकमात्मीयांगुलं तत् पुनरात्मांगुलं पूर्वोद्दिष्टस्वरूपं भवति, CARSAARE ॥१०॥ Page #108 -------------------------------------------------------------------------- ________________ जीवसमासेमा | अयमत्र भावार्थः- इहाष्टोत्तरांगुलशतोच्चत्वं लक्षणशास्त्रोक्तप्रमाणादिलक्षणयुक्तत्वस्योपलक्षणं, प्रमाणादिलक्षणसम्पन्ना हि पुरुषाः आत्माप्रायेणाष्टोत्तरांगुलशतोच्चा एवेति तदिहोपन्यस्त, परमार्थतस्त्वष्टोत्तरांगुलशतमानाद्धीनाः समधिका वा ये यत्र युगे शास्त्रोक्तेन प्रमाणादि-18 IRI लक्षणेन युक्ताः पुरुषास्तेषां यदात्मीयर अंगुलं तदाऽऽत्मांगुलमिति विज्ञेयमिति गाथार्थः॥१३०॥आह-ननु निरूपितमेतद् उत्सेधांगुलादि-1 ॥१०२॥ उत्सेधाद्य गुलमेयानि भेदात् त्रिविधर्मगुलं, किन्तु क्षेत्रप्रमाणभेदानां मध्येऽधीतत्वादिदं क्षेत्रप्रमाणत्वेन भवतामभिप्रेत, तत्र किं तत् क्षेत्रमनेन प्रमीयते येना | क्षेत्रप्रमाणताऽस्य भवेदित्याशङ्कच त्रिविधस्याप्यंगुलस्य प्रत्येकं प्रमेयं क्षेत्रमुपदर्शयबाह देहस्स ऊसएण उ गिहसयणाई य आयमाणेणं । दीबुदहिभवणवासा खेत्तपमाणं पमाणेणं ॥ १०४॥ नारकादीनां 'देहस्य' शरीरस्य 'ऊसएण' उत्सेधांगुलेन प्रमाणं विज्ञायते, नारकतियङ्नरामराणां सर्वेषामपि सम्बन्धिनः शरीरस्य 'सत्त धणु तिनि रयणी छच्चव य अंगुलाई रयणाए। मुणसु पमाणं भवधारणीयदेहस्स निरयाणं ॥१॥ इत्यादिकं शास्त्रान्तरे यत् प्रमाणमुक्तं तदुत्सेधांगुलनिष्पन्ननैव वितस्तिहस्तादिना प्रमाणेन द्रष्टव्यं, नान्येनेत्यर्थः, गृहशयनादीनां तु प्रमाणमात्मांगुलेन विज्ञेयं, ये यस्मिन् काले प्रमाणपुरुषाश्चक्रवत्तिवासुदेवादयः पृथ्वीमण्डलस्य भोक्तारो भवंति तेषां सम्बन्धीनि ? यानि शयनासनगृहनगरादीनि वास्तूनि तानि सर्वाण्यात्मांगुलनिष्पन्नेनैव वितस्तिहस्तादिना प्रमाणेन मीयंते, नान्येनेति भावः, ॥१०२॥ "दीवुदहिभवणवासा खेत्तपमाणं" ति, 'वासा' इत्यत्र सकारस्य दीर्घत्वमलाक्षणिकं, ततश्च द्वीपोदधिभवनवर्षलक्षणस्य क्षेत्रस्य यत् | प्रमाणं-मानं तत् प्रमाणेन-प्रमाणांगुलनिष्पन्नेनैव योजनपर्यन्तेन प्रमाणेन मीयते नापरेणेत्यर्थः, तत्र द्वीपोदधयः प्रतीता एव SAXTAKORXHIRXHIRIS Page #109 -------------------------------------------------------------------------- ________________ सो समयादिनिरूपणं. ॥१०॥ २ DASARASEARCAN भवनानि-असुरकुमाराद्यावासाः 'वर्षाणि ' भरतहैमवतहरिवर्षमहाविदेहादीनि, एतच्च हिमवदादिवर्षधरविमाननरकावासपृथिव्या| घन्तरालपातालकलशहदनद्यादीनामुपलक्षणं, एतन्मानस्य प्रमाणांगुलनिष्पन्नप्रमाणेनैव प्रमीयमानत्वादिति । अत्राह-ननूत्सेधांगुला- दीनां नारकशरीरादीनि प्रमेयत्वेनोक्तानि, तानि च द्रव्याण्येव, ततश्च द्रव्यप्रमाणमेवैतानि प्राप्नुवन्ति, तत् किमिति क्षेत्रप्रमाणमध्ये|ऽधीतानि?, नैवमभिप्रायमपरिज्ञानात्, नारकशरीरादिद्रव्यद्वारेण तदवगाढं क्षेत्रमेवात्र प्रमेयत्वेनोक्तं द्रष्टव्यमिति नैषां क्षेत्रप्रमाणता विरु ध्यते, यत्तु क्षेत्रमेव साक्षादिह तत्प्रमेयत्वने नोक्तं तत्तस्यामूर्तत्वेन मुख्यतः प्रमातुमशक्यत्वादिति भावनीयमिति गाथार्थः॥१०४॥ | तदेवं व्याख्यातं सविषयं त्रिविधमप्यंगुलं, तद्व्याख्यानप्रसङ्गेन च व्याख्याताः सर्वेऽपि 'अंगुल विहत्थी रयणी कुच्छी' त्यादिमूलगाथोपन्यस्ताः अलोकपर्यन्ताः क्षेत्रप्रमाणप्रविभागाः, तव्याख्याने च विवृता सर्वाऽपि मूलगाथा, तद्विवरणे च समर्थितं सर्वमपि प्रमाणद्वारस्य द्वितीयभेदरूपं क्षेत्रप्रमाणमथ तृतीयभेदस्वरूपं कालप्रमाणं निरूपयितुमाह - | कालेत्ति य एगविहो कालविभागो य होइ णेगविहो । समयावलियाईओ अणंतकालोत्ति णायव्वो ॥१०॥ इह जिनवरेन्द्रशासने सर्वमपि वस्तु सामान्यविशेषात्मकं, तत्र सामान्यरूपतया विवक्षितं सर्वमप्येकरूपमेव, यथा वनं, विशेषरूपतया तु है विवक्षितं सर्वमप्यनेकरूपं, यथा तदेव वनं धवखदिरपलाशसालतालतमालादिस्वगतभेदविवक्षायामनेकविधमिति । एवं च सति न्यग्भूतसमयावलिकादिस्वगतानेकभेदजालः कालोऽपि पूर्वोक्तशब्दार्थः काल इति सामान्यविवक्षायामेकविधः, एकप्रकार | एवेत्यर्थः, यदा तु तस्यापि कालस्य विभागो-भेदो विवक्ष्यते तदा स भवत्यनेकविधः, कथं अनेकविधो भवतीत्याह-समयाश्चाव - ॥१०३॥ Page #110 -------------------------------------------------------------------------- ________________ जीवसमासे ॥१०४॥ लिका च समयावलिके ते आदौ यस्य प्राणुस्तोकलवादेरसौ समयावलिकादिरनन्तरवक्ष्यमाणलक्षणः, नन्वयं कालः सामान्येन किं सान्तोऽनन्तो वा इत्याशङ्कयाह- 'अनंतकालोत्ति नायव्वोत्ति ' अयं च कालः सामान्यरूपतया विवक्षितोऽनन्तः - अपर्यवसित उपलक्षणत्वादनादिश्च भवति, न ह्ययं कदाचिदपि पूर्व नासत् नापि न भवति न चापि न भविष्यतीति गाथार्थः ॥ १०५ ॥ अथानेकविधत्वमेव कालस्य विवरीतुमाह समयादिनिरूपणं. कालो परमनिरुद्धो अविभागी तं तु जाण समओत्ति । तेऽसंखा आवलिया ता संखेज्जा य ऊसासो ॥१०६॥ सम्यक् तांस्तान् सर्वानप्यावलिकादीन् कालविशेषान् स्वप्रभवत्वेन एति गच्छति व्यामोतीति समयः, अथवा सम्यग् गीयन्तेपरिच्छिद्यन्ते स्थितिविशिष्टत्वेन पदार्था अनेनेति समयः, स च समय इत्येवं जानीहि अवगच्छ त्वमिति शिष्यसम्बोधनं, यः किमि - त्याह- कालः - कालविशेषः, कथंभूतः १ -' परमनिरुद्धः ' परमसंक्षिप्तः सर्वाल्प इत्यर्थः यस्मात्परतो नान्याऽल्पीयसी कालमात्राऽस्ति, किन्तु स एव सर्वाल्प इति भावः, अत एवाविभागी, परमनिरुद्धत्वादेव न विद्यते केवलिप्रज्ञाप्रच्छेदनेनापि छिद्यमानस्य विभागोविभेदः अंशो यस्यासौ अविभागी, यदि पुनस्तस्यापि विभागः स्यात्तदा परमनिरुद्धत्वमेव न स्यादिति हृदयं तस्मात् सर्वसूक्ष्मो निरंशः कालविशेषः समय इति स्थितं, एते च समया एकस्मिन्नप्यतीव कोमले उत्पलपत्रे तीक्ष्णसूच्या भिद्यमानेऽसंख्याताः सम- १॥ १०४ ॥ तिक्रामन्तीति मन्तव्यम्, पट्टसाटिकापाटनदृष्टान्तादिकं चेह बहु वक्तव्यं तच्चानुयोगद्वारेभ्योऽवसेयमिति, ते चासंख्याताः समया आवलिका भवति, असंख्यातं चासंख्येयैरेव भेदैरिहैवाभिधास्यते, तत्र यावत्परिमाणेनासंख्यातेनावलिकायामसंख्याताः Page #111 -------------------------------------------------------------------------- ________________ नीवसमासे हैमीवृत्ती. ॥१०५॥ समया भवन्ति तदिहाप्युपरिष्टाद् वक्ष्यामः, ताश्चावलिकाः सङ्ख्याता एक उच्छ्वासः ऊर्ध्वः श्वास उच्छ्वासः, उपलक्षणत्वाच्चेह नीचैरअन्तर्मुखं श्वसनं निश्वासः, सोऽपि सङ्ख्याता आवलिका इति द्रष्टव्यं, उच्छ्वासोपलक्षितो निःश्वास उच्छ्वासनिःश्वास इत्येतदुभयमपि सङ्ख्याता आवलिका इत्यपि मन्तव्यमिति गाथार्थः ।। १०६ ।। अयं चोच्छ्वासनिःश्वासोऽविशेषेण यस्य कस्यापि सम्बन्धी न गृह्यते अपितु विशिष्ट एव, प्राणुरिति चायं व्यपदिश्यत इति दर्शयन्नाह esणगल्लुस्सासो एसो पाणुत्ति सन्निओ एक्को । पाणू य सत्त थोवो धोवा सत्तेव लवमाहू ॥ १०७ ॥ ‘हृष्टस्य' प्रमुदितस्य ‘अनवकल्पस्य' जरसाऽपीडितस्य निरुपक्लिष्टस्य व्याधिना प्राक् साम्प्रतं चानभिभूतस्येत्यप्युपलक्षणत्वाद् द्रष्टव्यं एवंभूतस्य प्राणिनः संबंधी यः एकदेशेन समुदायस्य गम्यमानत्वादुच्छ्वासनिःश्वास एष एकः प्राणुरिति संज्ञितः प्राणसंज्ञया सर्वज्ञैर्व्यवहृत इत्यर्थः, उकारस्यालाक्षणिकत्वात् प्राण इत्यपरे, रोगजरादिभिरस्वस्थस्य जन्तोरुच्छ्वासनिःश्वासस्त्वरितादिस्वरूपतयाऽस्वभावस्थो भवत्यतो हृष्टादिविशेषणोपादानमत्रेति भावनीयं एते च प्राणवः प्राणा वा सप्त समुदिताः स्तोक इत्युच्यते, स्तोकाच सप्त मिलिता लवमाहुस्तीर्थकरगणधरा इति गाथार्थः ॥ १०७ ॥ अपरंच अट्ठत्तीसंतुलवा अद्धलवो चेव नालिय। होइ । दो नालिया मुहुत्तो तीस मुहुत्ता अहोरत्ता ॥ १०८ ॥ अष्टत्रिंशल्लवास्तथाऽर्द्धलवश्च नाडिका भवति, सार्थैरष्टत्रिंशल्लवैरेका घटिका भवतीत्यर्थः, द्वे तु नाडिके मुहूर्तः, त्रिंशन्मुहूर्त्तास्त्वहोरात्रमिति गाथार्थः ॥ १०८ ॥ अथैकस्मिन् मुहूर्त्ते य उच्छ्वासनिःश्वासा भवन्ति तानुपदर्शयन्नाह - तिन्न सहस्सा सत्तय सयाणि तेसत्तरी य उस्सासा । एक्केकस्सेवइया हुंति मुहुत्तस्स उस्सासा ॥ १०९ ॥ श्वासादि शीर्षप्रहे लिकान्त स्वरूपं. ॥१०५॥ Page #112 -------------------------------------------------------------------------- ________________ जीवसमासे हैमीवृत्ती. ॥१०६॥ अनन्तरोक्तेन स्तोकलवादिक्रमेण त्रीणि सहस्राणि त्रिसप्तत्यधिकानि च सप्त शतानीत्येतावन्त उच्छ्वासा उपलक्षणत्वादुच्छवासनिःश्वासा एकैकस्य घटिकाद्वयलक्षणस्य मुहूर्तस्य भवन्ति, तथाहि - सप्तभिरुच्छ्वासनिःश्वासैरेकः स्तोको निर्दिष्टः, एवंभूताश्च स्तोका एकस्मिल्लवे सप्त प्रोक्ताः, तवः सप्तभिः सप्त गुणिता इत्येकस्मिंलवे एकोनपञ्चाशदुच्छ्वासनिःश्वासाः सिद्धा भवन्ति, एकस्मिँश्च मुहूर्त्ते लवाः सप्तसप्ततिरुक्ता अत एकोनपञ्चाशत् सप्तसप्त्या गुण्यते, ततो जायते यथोक्तं मानं, तद्यथा ३७७३ इति गाथार्थः ॥ १०९ ॥ अथाहोरात्रस्य परतोऽपि ये कालविशेषास्तानुपदर्शयन्नाह पन्नरस अहोरत्ता पक्खो पक्खा य दो भवे मासो । दो मासा उउसन्ना तिन्नि य रियवो अयणमेगं ॥ ११० ॥ दो अयणाई वरिसं तं दसगुणवडियं भवे कमसो । दस य सयं च सहस्सं दस य सहस्सा सयसहस्सं ॥ १११ वाससयसहस्सं पुण चुलसीइगुणं हवेज पुत्र्षंगं । पुव्वंगसयसहस्सं चुलसीइगुणं भवे पुत्र्वं ॥ ११२ ॥ पञ्चदशाहोरात्राणि पक्षः, द्वौ पक्षौ मासो भवेत्, द्वौ च मासौ ऋतुसंज्ञा, त्रयश्च ऋतवः षण्मासप्रमाणमेकमयनमिति गाथार्थः ॥ ११० ॥ द्वे अयने वर्ष, तच्च वर्षं दशलक्षणेन गुणकारेण यथोत्तरं क्रमेण वर्द्धितं भवेत् किमित्याह - दश १०, एतेऽपि दशभिर्गुणिता शतं भवेत् १००, तदपि दशभिर्गुणितं सहस्रं भवेत् १०००, इदमपि दशभिर्गुणितं दश सहस्राणि भवेयुः १००००, एतान्यपि दशभिर्गुणितानि शतसहस्रं लक्षं भवेदित्यर्थः १०००००, इति गाथार्थः ॥ १११ ॥ एतदपि वर्षाणां लक्षं पुनश्चतुरशी त्या गुणितं चतुरशीतिवर्षलक्षात्मकं पूर्वाङ्गं भवेदिति, अस्यांकन्यासः ८४०००००, एषामपि पूर्वागानां शतसहस्रं लक्षं व्यवस्थाप्य चतुरशीत्या गुणितं पूर्वं भवेद् इदमुक्तं भवति-पूर्वांगं लक्षेण गुण्यते तद्गुण च यो राशिभवति सोऽपि चतुरशीत्या गुण्यते ततः श्वासादि शीर्षप्रहेलिकान्त स्वरूपं. ॥१०६॥ Page #113 -------------------------------------------------------------------------- ________________ 4CA जीवसमासे संपद्यते, ग्रंथांतरे तु पूर्वागं पूर्वागेन गुणितं पूर्वमित्युक्तं तत्राप्ययमेव वस्त्वर्थ इति न विरोधः, इह च योऽङ्कः सोऽनन्तरगाथायां हैमीवृत्तौ. दर्शिष्यत इति २ इति गाथार्थः ॥ ११२ ॥ कियन्ति पुनः पूर्वोक्तेर्थेऽनुष्ठिते सत्येकस्मिन् पूर्वे वर्षाणि भवन्तीत्याह-- पुवस्स उ परिमाणं सयरिं खलु होति कोडिलक्खाओ । छप्पन्नं च सहस्सा योद्धव्वा वासकोडीणं ॥ ११३ ॥ ॥१०७॥ पाठसिद्धव, अङ्कस्त्वयम्-७०५६००००००००००, इदं च पूर्व चतुरशीत्या लक्षगुणितं नयुताङ्गं भवति ३, एतदपि चतुर& शीत्या लक्षैस्ताडितं नयुतं ४, तदपि चतुरशीतिलभैरेव समाहतं नलिनाङ्गं सम्पद्यते ५, एतदप्यनेनैव गुणकारेण गुणितं नलिनं ६, एवं सर्वत्र पूर्वः पूर्वो राशिश्चतुरशीतिलक्षस्वरूपेण गुणकारेण गुणित उत्तरोत्तरराशिरूपतां प्रतिपद्यत इति प्रतिपत्तव्यं, तेषां चोत्त| रोत्तरप्रवर्द्धमानराशीनां यथाक्रममेतानि नामानि प्रतिपत्तव्यानि, तद्यथा-महानलिनाङ्गं ७, महानलिनं ८, पद्माङ्ग ९, पद्म १०, कमलाङ्गं ११, कमलं १२, कुमुदाॉ १३, कुमुदं १४, त्रुटिताङ्गं १५, त्रुटित १६, अटटाङ्गं १७, अटटं १८, अववाङ्गं १९, अववं |२०, हुडुकाङ्गं २१, हुहुकं २२, अयुताङ्ग २३ अयुतं २४, प्रयुताङ्गं २५, प्रयुतं २६,शीर्षप्रहेलिकाङ्गं २७, एवमेते राशयश्चतुरशीति-| लक्षस्वरूपेण गुणकारेण यथोत्तरं प्रवर्द्धमाना द्रष्टव्याः तावद्यावाददमेव शीर्षप्रहेलिकाङ्गं चतुरशीत्या लक्षगुणितं शीर्षप्रहेलिका भवति |२८, अस्याश्च शीर्षप्रहेलिकायाः स्वरूपमङ्कतोऽपि दर्श्यते, अङ्काश्चह चतुर्नवत्यधिकं शतं भवति, तद्यथा ७५८२६३२५३०७ |३०१०२४११५७९७३५६९९७५६९६४०६२१८९६६८४८०८०१८३२९६, अग्रे चत्वारिंशं शून्यशतं, यथोक्तान्येव शीर्षप्रहे-18 |लिकापर्यन्तराशिनामानि सूत्रकारोऽप्याह HARSA REENA ॥१०७॥ Page #114 -------------------------------------------------------------------------- ________________ जीवसमासे पुवंगं पुव्वंपि य नउयंगं चेव होइ नउयं च । नलिणंगं नालिणंपि य महानलिणंगं महानलिणं ॥ ११४॥ पूर्वागादिहमाता पउमं कमलं कुमुयं तुडियमडडमवव हहुयं चेव । अउयंग अउय पउयं तह सीसपहेलिया चेव ॥ ११५॥ स्वरूपं इह प्रथमगाथायां पूर्वांगादीन्यष्टौ नामानि साक्षादुक्तानि, द्वितीयगाथायां तु साक्षादेकादशाभिहितानि, पद्मांगकमलांगकुमुदां॥१०८॥ गत्रुटितांगाटटांगाववांगहूहूकांगप्रयुतांगशीर्षग्रहोलिकांगलक्षणानि तु नव नामान्युपलक्षणव्याख्यानात् स्वयमेव द्रष्टव्यानीति 5 सर्वाण्यप्यष्टाविंशतिः, एतेषां चाष्टाविंशतिनाम्नां व्याख्याप्रज्ञप्त्यायुक्तापेक्षया क्वचित क्रमभेदःक्वचित्तु सर्वथैव नामान्यत्वं दृश्यते, न चैतावता सम्मोहः कार्यः, संकेतानुसार्यभिधानभेदेऽप्यभिधेयतत्त्वस्याभदाद् अत एव प्रस्तुतग्रंथसूत्रपुस्तिकास्वपि क्वचिद् । वाचनाभेदं समीक्ष्य वाच्यार्थस्याभेदेऽनास्था न कर्त्तव्यति, तदेवं गणितविषयता यावान् कालः समुपयाति तावानसौ शीर्षप्रहेलिकापर्यंतो दर्शितः, अतः परमेकं दश शतं सहस्रमित्यादिगणितसंख्याव्यवहारातीतत्वादसंख्येयोऽसावित्यनतिशयिना पल्यायुपमयैव X ज्ञातव्य इति दर्शयन्नाह एवं एसो कालो वासच्छेएण संखमुवयाइ । तेण परमसंखेज्जो कालो उवमाए नायव्यो ॥ ११६॥ एवमनन्तरोक्तक्रमण वर्षाणामेकं दश शतं सहस्रमित्यादिगणितेन यश्छेद इयत्ता परिच्छेदलक्षणस्तेन वर्षच्छेदेन एष एव-शीर्षप्रहेलिकापर्यन्तः कालः संख्यामुपयाति, अतः परं पुनः पूर्वमुनिभिर्गणितसंख्ययाऽव्यवहृतत्वादसंख्यातः काल इत्युपमयैव ज्ञातव्य ॥१०८॥ Pइति गाथार्थः ॥११६॥ यश्च पल्याधुपमागम्यः कालः स द्विविधः-पल्योपमरूपः सागरोपमरूपश्च, तत्र पल्योपमनिर्णयार्थ तावदाह SHRESC%DAORE शतं सहस्राम कर्तव्योति, तदायभिधेयतच Page #115 -------------------------------------------------------------------------- ________________ जीवसमासे हैमीवृत्ती. ॥१०९ ॥ पलिओवमं च तिविहं उद्धारऽद्धं च खेत्तपलियं च । एकैकं पुण दुविहं बायरसृहुमं च नायव्वं ॥ ११७ ॥ धान्यपल्यवत्पल्योऽनन्तरमेवाभिधित्सितस्वरूपस्तेनोपमा यत्र तत्पल्योपमं तच्च त्रिधा, तद्यथा उद्धारपल्योपममद्घापल्योपर्म क्षेत्रपल्यापमं च तत्र वक्ष्यमाणस्वरूपवालाग्राणां तत्खण्डानां वा तद्द्द्वारेण द्वीपसमुद्राणां वा उद्धरणम्- अपहरणमुद्धा रस्तद्विषयं तत्प्रधानं वा पल्योपममुद्धारपल्योपमं तथा ' अद्धे ' ति कालः स चेह व्याख्यानाद्वक्ष्यमाणवालाग्राणां तत्खण्डानां वा प्रत्येकवर्षशतलक्षण उद्धारकालो गृह्यते अथवा प्रस्तुताद्धापल्योपमपरिच्छेद्यो नारकाद्यायुष्कलक्षणः कालोऽद्धा तत्प्रधानं तद्विषयं वा पल्थोपममद्धापल्योपमं तथा ' क्षेत्रं ' आकाशं तदुद्धारविषयं पल्योपमं क्षेत्रपल्यापमं, एषां च मध्ये पुनरकैकं द्विविधं वक्ष्यमाणस्वरूपं वादरं सूक्ष्मं चेति गाथार्थः ॥ ११७ ॥ कः पुनरसौ पल्यो येन पल्योपमे उपमा विधीयत इत्याह जं जोयणावीच्छिणं तं तिउणं परिरएण सविसेसं । तं चैव य उब्विद्धं पल्लं पालिओवमं नाम ॥ ११८ ॥ 'नाम' इति शिष्यस्य कोमलामन्त्रणे 'पलिओवममि' त्यत्र विभक्तिव्यत्ययात् सप्तमी 'पल्य' मित्यादावपि लिङ्गव्यत्ययात् पुंस्त्वं, ततश्च पल्योपमे-पल्या पमविषये धान्यपल्यवत्पल्यः प्रागुद्दिष्टः स विज्ञेयो, यः किमित्याह-यो विस्तीर्णः, कियदित्याह-योजनं, वृत्ताकारत्वादैर्येणापि योजनमिति द्रष्टव्यं तच्च योजनं त्रिगुणं सविशेषं 'पाररयेण' परिक्षेपेण. 'सर्व वृत्तं स्वविष्कम्भादायामतो वा त्रिगुणं साधिकं भवतीति वचनात् त्रीणि योजनानि साधिकानि भ्रमित्या यो भवतीत्यर्थः, 'उब्विद्धं' उच्चोऽपि तदेव योजनमित्यर्थः, दैर्घ्यविस्ताराभ्यां प्रत्येकं योजनप्रमाण उच्चत्वेनापि योजनमानो भ्रमित्या तु किञ्चिन्न्यूनषड्भागाधिकयोजन त्रयमानो पल्योपम सागरोपम स्वरूपं ॥१०९॥ Page #116 -------------------------------------------------------------------------- ________________ जीवसमासे हैमीवृत्तौ. ॥११०॥ यः पल्यः स इह पल्योपमविषये 'निर्दिष्टो' विज्ञेय इति तात्पर्यमिति गाथार्थः ॥ ११८ ॥ अथैष एव पल्यो यत्स्वरूपैर्वालायैः पूर्यते तदेतान्नरूपायितुमाह गाहिय बेहिय तेहियाण उक्कोस सत्तरत्ताणं । सम्महं संनिचियं भरियं वालग्गकोडीणं ॥ ११९ ॥ एकेन अह्ना निर्वृत्ता एकाहिक्यो द्वाभ्यां त्रिभिश्वाहोभिर्निष्पन्ना द्वयाहिक्यस्त्र्याहिक्यश्च तासामेकाहिकीद्वयाहिकीत्र्याहिकीनामेवं चतुराहिकीनां यावदुत्कृष्टतः सप्तरात्रप्ररूढानां वालानां वाला एवातिसूक्ष्मत्वादग्रकोटय इवाग्रकोटयो वालाग्रकोटयस्वासां भृतोऽसौ पल्योऽत्राधिक्रियते, तत्र मुण्डिते शिरस्येकेनाह्ना या वालाग्रकोटय उत्तिष्टन्ति ता एकाहिक्थ उच्यन्ते द्वाभ्यां तु या उत्तिष्ठन्ति ता व्याहिक्यः त्रिभिस्तु व्याहिक्यः एवं यावत् सप्तरात्रप्ररूढाः सप्तरात्रिक्य इति कथं पुनस्तासां वालाग्रकोटीनां भृत इत्याह-- सम्मृष्टः- आकर्ण पूरितः सन्निचितः प्रचयविशेषानिविडीकृत इति गाथार्थः ॥ ११९ ॥ ततः किमित्याहततो समए समए एकेके अवहियम्मि जो कालो । संखेज्जा खलु समया बायरउद्धारपल्लमि ॥ १२० ॥ रतो यथेोक्तवालाग्रभृतपल्यात् प्रतिसमय मेकैकस्मिन् वालाग्रेऽपहियमाणे यावत्कालो लगति तद्वादरमुद्धारपल्योपममित्यावृत्त्या प्रथमान्ततयाऽप्यत्र सम्बध्यते, कियान् पुनरसौ काल इति कथ्यतामित्याह -- 'खल्व' वधारणे सङ्कथेया एव समया अस्मिन् बादरे उद्धारप ल्योपमे भवन्ति, नासङ्ख्येयाः, वालाग्राणामप्यत्र संख्यातत्वात्तेषां च प्रतिसमय मपहारे संख्येयस्यैव समयराशेर्भावादिति, बादरता चेह सूक्ष्मखण्डाकरणेन वालाग्राणां बादरत्वाद्भावनीयेति गाथार्थः ॥ १२० ॥ अथ क्रमप्राप्तमेव सूक्ष्ममुद्धारपल्योपममभिधित्सुराह पल्योपम सागरोपमस्वरूपं ॥११०॥ Page #117 -------------------------------------------------------------------------- ________________ जीवसमासे एकेकमओ लोमं कटुमसंखेजखडमादिस्सं । समछेयाणंतपएसियाण पल्लं भरेज्जाहि ॥ १२१ ॥ पल्योपम हेमीवृत्ती. सागरोपमा अतः सहजवालाग्रभृतपल्यादेकैकं लोम असंख्येयानि खण्डानि यत्र तदसंख्येयखण्डमदृश्यं, तावदसत्कल्पनया खण्ड्य- स्वरूप ने यावददृश्यस्वरूपमसंख्येयखण्डरूपतामेकैकं वालाग्रं भजत इति भावः, एवं च कृते एकैकं खण्डं बादरपर्याप्तपृथिवीशरीरतुल्यं 8 ॥११॥ से भवतीति वृद्धाः,एवं कृत्वा ततः किं विधेयमित्यत्रोच्यते, ततोऽमीषां सर्वेषामपि समच्छेदानां परस्परतुल्यखण्डीकृताना प्रत्येक चाद्याप्यनन्तप्रादेशिकानामनन्तपरमाण्वात्मकानां तमेव पल्यं विभृयाः-बुद्धथा परिपूर्ण कुर्यास्त्वमिति गाथार्थः ।। १२१ ॥ एवं च तस्मिन् भृते यत् कर्तव्यं तदाह तत्तो समए समए एशेके अवहियम्मि जो कालो । संखेज्जवासकोडी सुहमे उद्धारपल्लम्मि ॥ १२२ ॥ ततः सूक्ष्मखण्डीकृतवालाग्रभृतपल्यात् प्रतिसमयमेकैकस्मिन् सूक्ष्मवालाग्रखण्डेऽपहियमाणे यावान् कालो लगति तत्प्रमाणं सूक्ष्ममुद्धारपल्यापमं भवतीति पूर्ववदत्रापि सम्बन्धः, कियान् पुनरसौ कालो भवतीति निवेद्यतामित्याह-सङ्खचेया वर्षकोट्यः, सूक्ष्म | उद्धारपल्योपमे भवन्तीति ज्ञातव्यं, वालाग्राणामिह प्रत्येकमसङ्खयेयखण्डात्मकत्वादेककस्यापि वालाग्रस्य सम्बन्धिना खंडानामपहारेऽसङ्खथेयसमयराशिप्राप्तेः सर्ववालाग्रखण्डापहारे भवन्त्येव सङ्ख्याता वर्षकोटयः, सूक्ष्मत्वमप्यस्य वालाग्राणां सूक्ष्मखण्डकरणाद् ॥११॥ भावनीयमिति गाथार्थः॥ १२२ ॥ तदेवमुक्तं बादरं सूक्ष्मं चोद्धारपल्योपमम्,अथ तत्प्रभवमेव सागरोपमं निरूपयितुमाह एएसिं पल्लाणं कोडाकोडी हवेज्ज दसगुणिया । तं सागरोवमस्स उ एकस्स भवे. परीमाणं ॥१२३ ॥ Page #118 -------------------------------------------------------------------------- ________________ जीवसमासे हैमीवृत्तो. ॥११२॥ A5%ESSASSACRORG एतयोः पूर्वोक्तयो|दरसूक्ष्मभेदभिन्नयोरुद्धारपल्योपमयोर्या प्रत्येक कोटिकोटिर्दशभिर्गुणिता दश कोटीकोटय इत्यर्थस्तदेतत् 8 पल्योपम प्रत्येकमेकस्य बादरोद्धारसागरोपमस्य सूक्ष्मोद्धारसागरोपमस्य च परिमाणं भवेदिति, दशभिर्बादरोद्धारपल्यापमकोटीकोीटीभरेकं | |बादरोद्धारसागरोपमं भवति, दशभिश्च सूक्ष्मोद्धारपल्योपमकोटीकोटिभिरेकं सूक्ष्मोद्धारसागरोपमं भवतीत्यर्थः, तत्रातिमहत्त्व | स्वरूपं साम्यात् सागरेण-समुद्रेणोपमीयत इति सागरोपमामति गाथार्थः ॥ १२३ ॥ इह बादरे प्ररूपिते सूक्ष्मप्ररूपणा क्रमनिष्पनत्वात् सुखकर्तव्या सुखावसेया च भवतीत्येतावन्मात्रेणैव बादरोद्धारपल्योपमसागरोपमयोः प्ररूपणा कृता, न पुनराम्यां सिद्धांते किंचित् प्रयोजनमस्ति, सूक्ष्माभ्यां त्वेताभ्यामागमे समस्त्येव प्रयोजनं तच्चोपदर्शयन्नाह___ जावइओ उद्धारो अड्डाइज्जाण सागराण भवे । तावइया खलु लोए हवंति दीवा समुद्दा य ॥ १२४ ॥ अर्द्धततीयप्रमाणानां व्याख्यानात सूक्ष्मोद्धारसागरोपमाणां यावानुद्धारो वालाग्रोद्धारसमयराशिरित्यर्थः, 'भवेत' जायेत ६ तावन्त एवं लोके द्वीपाः समुद्राश्च भवंति, इदमुक्तं भवति-साढ़े सूक्ष्मोद्धारसागरोपमद्वये सूक्ष्मोद्धारपल्यापमानां पंचविंशतिकोटी कोटिरित्यर्थः, यावन्तो वालाग्रोद्धारविषयाः समया भवंति तावत्संख्यास्तिर्यग्लोके द्वीपसमुद्रा अपि सर्वे भवंतीत्यर्थः, इति सूक्ष्मोद्धारपल्योपमसागरोपमयोर्कीपसमुद्रसंख्यानयनं प्रयोजनत्वेनोक्तं भवतीति गाथार्थः ॥ १२४ ॥ अथ क्रमप्राप्तमद्धापल्यापमं से निरूपयितुमाह वाससए वाससए एकके बायरे अवहियम्मि । बायरअद्धापल्ले संखेज्जा वासकोडीओ ॥ १२५ ॥ AAAAABAR Page #119 -------------------------------------------------------------------------- ________________ जीवसमासे हैमीवृत्ती. रोपमे. ॥११३॥ तत्रैव पूर्वोक्तस्वरूपे पल्ये सहजबादरवालाग्रपूरिते यदा प्रातवर्षशतमेकैक वालाग्रमपहियते तदा सर्वस्मिन्नपि तदपहारे यावान् अदापल्योकालो भवति तदेव बादरमद्धापल्योपमं विज्ञेयम्, तत्र च बादरेद्धापल्योपमे संख्यया वर्षकोट्यो भवंतीति सुबोधमेवेति गाथार्थःपम साग॥ १२५ ॥ सूक्ष्ममद्धापल्योपममाह वाससए वाससए एकेके अवहियम्मि सुहमम्मि । सुहुमे अद्धापल्ले हवंति वासा असंखेज्जा ॥ १२६॥ तस्मादेवासंख्येयखण्डीकृतसूक्ष्मवालाग्रपरिपूर्णपल्यात् प्रतिवर्षशतमेकैकस्मिन् सूक्ष्मे वालाग्रखण्डेऽपहियमाणे यावान्कालः सम्पद्यते तत् सूक्ष्ममद्धापल्यापमं बोद्धव्यम्, तत्र च सूक्ष्मेद्धापल्योपमेऽसङ्खयेयानि वर्षाणि भवन्ति, असंखयेया वर्षकोटयो भवन्तीत्यर्थः ॥ १२६ ॥ उक्तं बादरं सूक्ष्मं चाद्धापल्योपममिदानीमेतन्मानप्रभवमेव बादरं सूक्ष्मं चाद्धासागरोपमं विवक्षुराह एएसिं पल्लाणं कोडाकोडी हवेज्ज दसगुणिया । तं सागरोवमस्स उ परिमाणं हवइ एकस्स ॥१२७ ॥ एतयोः पूर्वोक्तवादरसूक्ष्मभेदाभिन्नयोरद्धापल्योपमयोर्या या प्रत्येक कोटाकोटीर्दशभिर्गुणिता दशकोटीकोट्य इत्यर्थः तदेतत् प्रत्येकमेकस्य बादराद्धासागरोपमस्य सूक्ष्माद्धासागरोपमस्य च प्रमाणं भवेत्, भावार्थस्तूद्धारसागरोपमवदिति गाथार्थः ॥ १२७ ॥ अत्राह-ननु समयावलिकादिकालभेदा इह प्रतिपादयितुं प्रस्तुताः, ते च भवद्भिः सागरोपमपर्यन्ता एवाद्यापि निर्दिष्टाः, सिद्धान्ते | तु "सायर उस्तप्पिणि परियहा" इत्यादिवचनादेव उत्सपिण्यादयोऽपि तद्भेदाः श्रूयन्त एव, तेऽत्र किमिति नाभिधीयन्त इत्याशङ्कय तानप्युक्तशेषानवसर्पिण्यादीन कालविशेषान् सूक्ष्माद्धासागरोपममाननिष्पाद्यत्वात् एतद्विचारप्रस्ताव एव प्रतिपादयन्नाह ॥१ Page #120 -------------------------------------------------------------------------- ________________ जीवसमासे हैमीवृत्ती. ॥११४॥ दस सागरोत्रमाणं पुन्नाओ हुंति कोडिकोडीओ । ओसप्पिणीपमाणं तं चेवुस्सप्पिणीएवि ॥ १२८ ॥ उस्सप्पिणी अणता पोग्गलपरियहओ मुणेयव्वो । तेऽणंता तीयऽद्धा अणागयद्धा अनंतगुणा ॥ १२९ ॥ सूक्ष्माद्धासागरोपमाणां सम्पूर्णा दश कोटी कोट्यो भवन्ति, किमित्याह-प्रमाणं, कस्या ? - अरकषट्कोपेतकालविशेषरूपाया अवसपिण्याः, सूक्ष्माद्धासागरोपमाणां दशभिः कोटाकोटिभिर्निष्पन्नोऽवसर्पिणीलक्षणः कालविशेषो मन्तव्य इत्यर्थः तथा अरकपट्कोपेताया उत्सर्पिण्या अप्येतदेव प्रमाणमिति । " उस्सप्पिणी " त्यादि, अवसर्पिण्या उपलक्षणत्वादेताश्च यथोक्तप्रमाणा अवसर्पिण्युत्सर्पिण्योऽनन्ताः समुदिताः पुद्गलपरावर्तो मुणितव्यः, ते च पुद्गलपरावर्ता अनंता अतीताद्धा, अनन्तपुद्गलपरावर्तात्मकोऽतीतः काल इत्यर्थः, अतीताद्धापेक्षया चानन्तगुणाऽनागताद्धा, भविष्यत्काल इत्यर्थः, वर्तमानैकसमयरूपा वर्तमानाद्धाऽप्यस्ति सा च ' कालो परमनिरुद्धो अविभागी तं तु जाण समउ ' त्ति समयप्ररूपणायां प्रोक्तैव द्रष्टव्या, सामान्येन सर्वकालरूपा सर्वाद्धाऽपि पूर्व “ कालोत्ति य एगविहो " इति सामान्यकालभणनेन भणितैवावगन्तव्येति गाथार्थः ॥ १२९ ॥ तदेवं प्रोक्ताः सर्वेऽपि कालविशेषाः, प्रकृतमुच्यते तत्र बादराद्धापल्योपमसागरोपमे निष्प्रयोजने अपि पूर्वोक्तकारणात् उपन्यस्ते, सूक्ष्माद्धापल्योपमसागरोपमयोस्तु प्रयोजनमस्ति तदुपदर्शनार्थमाह- सुहुमेण य अद्धासागरस्स माणेण सव्वजीवाणं । कम्मठिई कार्यठिई भावट्टिई यावि नायव्वा ॥१३०॥ सूक्ष्माद्धासागरोपमस्य उपलक्षणत्वादद्धापल्योपमस्य च मानेन, सूक्ष्माद्धापल्योपमसागरोपमयोः प्रमाणेनेति तात्पर्यार्थः, उत्सर्पिण्यादिः कालः ॥११४॥ Page #121 -------------------------------------------------------------------------- ________________ पमे च जीवसमासे है कि पुनरनयोः प्रमाणेन कर्तव्यमित्याह-ज्ञातव्याः, का इत्याह-सर्वेषां नारकतिर्यगादिजीवानां कर्मस्थितिकायस्थितिभवस्थितयः, तत्र | अद्धाप्रयो. हमीवृत्ता. कर्मस्थितौ ज्ञानावरणदर्शनावरणवेदनीयांतरायलक्षणकर्मचतुष्टयस्य त्रिंशत् सागरोपमकोटीकोव्य उत्कृष्टा स्थितिः, मोहनीयस्य तु जन" सप्ततिः सागरोपमकोटीकोव्य आयुषस्त्रयस्त्रिंशत् सागरोपमाणि नामगोत्रयोविंशतिः सागरोपमकोटीकोट्य उत्कृष्टा स्थितिः | क्षेत्रपल्यो॥११५॥ कायः पृथिव्यादिकायोत्राभिप्रेतः, विवक्षितैकसिन् काये पुनः पुनस्तत्रैवोत्पत्च्या स्थितिः कायस्थितिः, तत्र पृथिवीकाये विवक्षि- * पमसागरो | तैकजीवः पुनः पुनर्मृत्वा तत्रैवोत्पद्यमानोऽसंख्ययोत्सर्पिण्यवसर्पिणीरवतिष्ठते, एवमप्कायतेजस्कायवायुकायेष्वपि प्रत्येकमसंख्येया उत्सर्पिण्यवसर्पिण्यः कायस्थिातिर्वाच्या, वनस्पतिकाये त्वनन्ता उत्सर्पिण्यवसर्पिण्यः, त्रसकाये तु सातिरेके द्वे सागरोपमसहस्र उत्कृष्टा | कायस्थितिः। भवो- नारकायेकजीवस्य विवक्षितमेकमेव जन्म तत्र भवे स्थितिर्भवस्थितिः, तत्र नारकेष्वकस्यैव जीवस्यैकस्मिन्नेव भवे त्रयस्त्रिंशत्सागरोपमाण्युत्कृष्टा भवस्थितिः, एवं देवेष्वपि, तिर्यङ्मनुष्येषु तु प्रत्येकं त्रीणि पल्योपमानि, एवमेताः कर्मकायभवस्थितयः सूक्ष्माद्धापल्योपमसागरोपमप्रमाणेनैव ज्ञातव्याः । एवमन्यदप्यनयोः प्रयोजनं समयानुसारेण वाच्यामिति गाथार्थः१३०॥ अथ क्षेत्रप्रल्यापमं निरूपयन्नाह बायरसुहुमागासे खेत्तपएसाण समयमवहारे । बायरसुहम खेत्तं उस्सप्पिणीओ असंखेज्जा ॥ १३१॥ बादराणि च सूक्ष्माणि च बादरसूक्ष्माणि पूर्वोक्तपल्यगतानि सहजान्यसंख्येयखण्डीकृतानि च यानि यानि वालाग्राणीत्यर्थः तेषामवगाढत्वसम्बन्धेन सम्बन्धि यदाकाशं तत्र के क्षेत्रप्रदेशा निरंशनभोविभागस्वरूपास्तेषां प्रतिसमयमेकैकापहारे DRONACH155 P११५॥ Page #122 -------------------------------------------------------------------------- ________________ जीवसमासे हैमीवृत्तौ . ॥११६॥ क्रियमाणे यावान् कालो लगति तदात्मकं यथाक्रममेव बादरं सूक्ष्मं च क्षेत्रपल्योपमं भवति, तच्चैकैकं प्रत्येकमसंख्येयोत्सर्पिण्यात्मकं मन्तव्यं, इदमत्र हृदयं - बादरवालाग्रपूरिते पल्ये एकैकवालाग्रेण यदवगाढमाकाशं तत्र प्रत्येकमसङ्ख्येयाः क्षेत्रप्रदेशाः संति, बालाग्राणां वादरत्वान्नभः प्रदेशानां त्वतिसूक्ष्मत्वादेकैकस्य वालाग्रस्य प्रत्येकमसंख्येयेष्वेव क्षेत्रप्रदेशेष्ववगाहस्य घटनादिति भावः, एतेषां सर्वेषामपि सर्ववालाग्रावगाढक्षेत्रप्रदेशानां प्रतिसमयमेकैकापहारे यः कालो भवति तदात्मकं बादरक्षेत्रपल्योपमं द्रष्टव्यं, एतच्चासंख्येयोत्सर्पिण्यवसर्पिणीमानं, यत एकैकवालाग्रावगाढक्षेत्र प्रदेशानामपि प्रतिसमयमेकैकापहारे " अंगुल असंखभागे ओसप्पिणिओ असंखेजा " इति वचनादसंख्येया उत्सर्पिण्यवसर्पिण्यो लगन्ति, किं पुनः सर्ववाला ग्रावगाढक्षेत्र प्रदेशापहार इति, . असंख्येयखण्डीकृतसूक्ष्मवालाग्रपूरिते तु पल्ये एकैकसूक्ष्मवालाग्रखण्डेन यदवगाढमाकाशं तत्रापि प्रत्येकम संख्येयाः प्रदेशा विद्यंत एव, सूक्ष्मस्यापि वालाग्रखण्डस्य नभः प्रदेशापेक्षया स्थूलत्वाद् असंख्येयास्तत्प्रदेशानन्तरेणावगाहस्यासम्भवादिति, एतेषां च सर्वेषां सर्ववालाग्रखण्डावगाढक्षेत्र प्रदेशानां प्रतिसमयमेकैकापहारे यः कालस्तदात्मकं सूक्ष्मक्षेत्रपल्योपममिति ज्ञातव्यम्, इदमप्यसंख्येयोत्सर्पिण्यवसप्पणीमानमेव केवलं पूर्वस्मादसङ्ख्येयगुणं, वालाग्राणामसंख्यातगुणत्वादिति, अथवा ये तत्र पल्येऽसङ्ख्येयखण्डी - कृतवालाग्रैः स्पृष्टा अस्पृष्टा चाकाशप्रदेशास्ते सर्वेऽपीह गृह्यन्ते तेषां च प्रतिसमयमेकैकापहारे यः कालस्तदात्मकं सूक्ष्मं क्षेत्रपल्योपममवगन्तव्यं, आह- ननु सूक्ष्मखण्डीकृतवालाग्रैर्निरन्तरं पूरिते पल्ये किमद्यापि केचित्तैरस्पृष्टा नभः प्रदेशाः सन्ति येनैवं द्वितीयमपि व्याख्यानं विधीयते, अत्रोच्यते, सूक्ष्मवालाग्रखण्ड स्पृष्टनभः प्रदेशेभ्यो विद्यन्ते ते तत्रास्पृष्टा असङ्ख्यातगुणाः, शिलास्तम्भकपाटपर्वतादयो द्यर्थाः स्वाक्रान्तमाकाशं व्याप्य स्थिता छद्मस्थलक्ष्यन्ते अथ च वाक्रान्तक्षेत्रस्य ये प्रदेशास्तैः स्पृष्टास्तभ्यो क्षेत्रपल्यसागरोपमे ॥११६ ॥ Page #123 -------------------------------------------------------------------------- ________________ जीवसमासेला हैमीवृत्ती. ऽसंख्यातगुणास्तत्रैवास्पृष्टा अपि विद्यन्ते, पश्चादुपर्यास्फालितायःकीलकनिर्भिद्यान्तःप्रविष्टवृक्षमूलाधवकाशान्यथाऽनुपपचेः, एवमत्रापि सूक्ष्मवालाग्रखण्डनिचितेऽपि पल्ये तत्स्पृष्टेभ्यस्तदस्पृष्टा नभःप्रदेशाः सन्त्येवासङ्खयेयगुणाः, अत एवानन्तरोक्तप्रकारेणा-12 | भिहितसूक्ष्मक्षेत्रपल्योपमादिदमसङ्खथातगुणं, इदमेव चाद्यकालीनसिद्धान्तेऽधिक्रियते, आह-यद्येवं पल्यस्य सूक्ष्मवालाग्रखण्डपूरणेन क्षेत्रफ्ल्या॥११७॥ दिप्रयोजनं दकिं प्रयोजनं? यदा हि तत्स्पृष्टास्तदस्पृष्टाश्च नभःप्रदेशा गृह्यन्ते तदित्थमेवाभिधातुमुचित-तत्र पल्ये ये क्षेत्रप्रदेशास्तेषां प्रतिसमय मेकैकापहारे यः कालस्तदात्मकं सूक्ष्मक्षेत्रपल्योपममिति, किं वालाग्रखण्डपूरणेन?, नैतदेवं, तत्पूरणं विना प्रथमप्रकारोक्तसूक्ष्मक्षेत्रप४ल्योपमस्य प्ररूपयितुमशक्यत्वादिति, तेनापि किं प्रयोजनं. द्वितीयप्रकारस्यवहाधिकृतत्वादितिचेत् सत्यं, किन्तु प्रस्तुतपल्योपमेन दृष्टिवादे द्रव्याणि मीयन्ते, तानि च कानिचित सूक्ष्मवालाग्रखण्डस्पृष्टैरेव नभःप्रदेशैर्मीयन्ते, कानिचित्तु तत्स्पृष्टास्पृष्टैरित्येवं प्रथमप्रकारस्यापि दृष्टिवादोक्तद्रव्यमानापयोगित्वाद्वालाग्रखण्डपूरणमपि नासंगतमिति गाथार्थः ॥१३१ ॥ उक्तं बादरं सूक्ष्मं च क्षेत्रपल्योपममिदानीं तत्प्रमाणक्रमनिष्पन्न क्षेत्रसागरोपममाह एएसिं पल्लाणं कोडाकोडी हवज्ज दमगुणिया ।तं सागरोवमस्स उ एकस्स भवे परीमाणं ॥ १३२॥ । बादरक्षेत्रपल्योपमानां दशभिः कोटीकोटिभिर्बादरं क्षेत्रसागरोपमं सूक्ष्मक्षेत्रपल्योपमानां तु दशभिः कोटीकोटिभिः सूक्ष्म | क्षेत्रसागरोपममिति तात्पर्यार्थोऽक्षरार्थस्तु पूर्ववदेवेति गाथार्थः ॥ १३२ ॥ अत्रापि बादरे क्षेत्रपल्योपमसागरोपमे निष्प्रयोजने अपि ॥११७॥ पूर्वोक्तकारणादुपन्यस्ते, सूक्ष्माभ्यां त्वाभ्यामस्ति प्रयोजन, तदुपदर्शयन्नाह MUSHRESOR म RCE Page #124 -------------------------------------------------------------------------- ________________ जीवसमासे हैमीवृत्तौ . ॥ ११८ ॥ एएण खेत्तसागरउवमाणेणं हवेज्ज नायव्वं । पुढविद्गअगणिमारुयहरियतसाणं च परिमाणं ॥ १३३ ॥ • एतेन सूक्ष्मक्षेत्र सागरोपमस्योपलक्षणत्वात् सूक्ष्मक्षेत्रपल्योपमस्य चोपमानेन प्रमाणेन ज्ञातव्यं किमित्याह- 'परिमाणं' सङ्ख्यानं केषां ? - पृथिव्युदकाशिवायुवनस्पतित्रसजीवानाम्, एतच्च किञ्चिदिहैव वक्ष्यते, किञ्चित्तु दृष्टिवाद्गम्यमिति गाथार्थः ॥ १३३ ॥ तदेवं व्याख्यातं " पलिओचमं च तिविहं उद्धारऽद्धं चे " त्यादि, तद्व्याख्याने चोद्धारपल्योपमनिरूपणप्रस्तावे प्रोक्ताः सर्वेऽपि सर्वाद्धापर्यन्ताः कालविभागास्तद्भणने च व्याख्यातं सभावार्थ ' कालविभागो य होइणेगविहो ' इत्यादि, तद्व्याख्याने च व्याख्यातं प्रमाणद्वारस्य तृतीयभेदस्वरूपं कालप्रमाणमथ तच्चतुर्थभेदस्वरूपं भावप्रमाणं निरूपयितुमाह गुणनोगुणनिष्पन्नं गुणनिप्फन्नं तु वन्नमाईयं । नोगुणनिष्पन्नं पुण संखाणं नो य संखाणं ॥ १३४ ॥ भवनं भावो वस्तुनः परिणामो ज्ञानादिर्वर्णादिश्व, प्रमितिः प्रमीयतेऽनेन प्रमीयते वा स इति प्रमाणं, भाव एव प्रमाणं भावप्रमाणं, तच्च द्विविधं - गुणनिष्पन्नं नोगुणनिष्पन्नं च, गुणस्वरूपं नोगुणस्वरूपं चेत्यर्थः, तत्र गुणा रूपरसगन्धस्पर्शसंस्थानरूपास्तत्स्वरूपमेकं भावप्रमाणं, ते हि वस्तुपरिणामत्वाद् भावास्तैश्च कृत्वा वस्तु प्रमीयते परिच्छिद्यते एतेऽपि वा स्वस्वरूपेण प्रमीयन्तेपरिच्छिद्यन्त इत्यमीषां प्रमाणता, एवमन्यत्रापि भावप्रमाणता सर्वत्राभ्युद्या, नोगुणस्तु-गुणनिषेधरूपस्तत्स्वरूपं तु भावप्रमाणं द्वितीयं इदं पुनरपि द्विधा - संख्यानं - संख्यास्वरूपं नोसंख्यानं च तनिषेधस्वरूपमिति गाथार्थः ॥ १३४ ॥ संख्यानं पुनर्द्विधेति दर्शयन्नाह - क्षेत्रपल्यादिप्रयोजनं ॥११८॥ Page #125 -------------------------------------------------------------------------- ________________ जीवसमासे हैमीवृत्ती. ॥ ११९ ॥ संखाणं पुण दुविहं सुयसंखाणं च गणणसंखाणं । अक्खरपयमाईयं कालियमुक्का (३०००) लियं च सुयं ॥ १३५ ॥ संख्यानं पुनरपि द्विधा, श्रुतसंख्यानं गणनसंख्यानं च तत्र श्रुतसंख्यानमक्षरपदादिकं, आदिशब्दात्पर्यायसङ्घातपादगाथादिपरिग्रहः, तदुक्तं-" सुयपरिमाणसंखा अणेगविहा पण्णत्ता, तंजहा- पज्जवसंखा अक्खरसंखा संघायसंखा पयसंखा पायसंखा गाहासंखा सिलोगसंखा वेढयसंखा निज्जुत्तिसंखा अणुओगदारसंखा उद्देससंखा अज्झयणसंखा सुयखंधसंखा अंगसंखत्ति " तत्र पर्यवाः पर्याया धर्मा इत्यनर्थान्तरं तद्रूपा च संख्या श्रुतस्यानन्ता द्रष्टव्या, एकैकस्याप्यकाराद्यक्षरस्य तदभिधेयस्य च जीवादि| वस्तुनः प्रत्येकमनन्तपर्यायत्वाद्, एवमन्यत्रापि संख्यायोजना भावनीया, नवरं संख्येयानि श्रुते अकारककारादीन्यक्षराणि ह्याद्यक्षरसंयोगरूपाः संख्येयाः सङ्घाताः सुप्तिङन्तानि समयप्रसिद्धानि वा संख्येयानि पदानि गाथादिचतुर्थांशरूपाः संख्येयाः पादाः | संख्येया गाथाः संख्येयाश्च श्लोकाः प्रतीता एव, छन्दोविशेषरूपाःसंख्येया वेष्टकाः निक्षेपनिर्युक्त्युपोद्घातनिर्युक्तिसूत्रस्पर्शिकनिर्युक्ति| रूपा त्रिविधा च निर्युक्तिः व्याख्यानोपायभूतानि सत्पदप्ररूपणादीन्युपक्रमादीनि वा संख्येयान्यनुयोगद्वाराणि, संख्येया उद्देशाः | संख्येयान्यध्ययनानि संख्येयाः श्रुतस्कन्धाः संख्येयान्याचारादीन्यङ्गानि । किं पुनस्तच्छ्रुतं यत्रेयमक्षरपदादिका संख्येत्याह-कालिकम्| आचारोत्तराध्ययनादिकमुत्कालिकं च दशवैकालिकावश्यकजीवाभिगमप्रज्ञापनादृष्टिवादादिकं तच्छ्रुतं यत्रेयमक्षरपदादिका प्रत्येकं संख्येति, नवरमुत्कालिके अङ्गं एकमेव दृष्टिवादलक्षणं नान्यदिति गाथार्थः ॥ १३५ ॥ उक्तं श्रुतसंख्यानमथ गणन|संख्यानमुपदर्शयन्नाह— भावे नोगुणे श्रुत संख्यानं - ॥ ११९॥ Page #126 -------------------------------------------------------------------------- ________________ जीवसमासे हैमीवृत्ती. ॥१२०॥ संखेज्जमसंखेज्जं अनंतयं चैव गणणसंखाणं । संखेज्जं पुण तिविहं जहण्णयं मज्झिमुकोसं ॥ १३६ ॥ वक्ष्यमाणस्वरूपं सङ्ख्येयकमसङ्ख्येयकमनन्तकं चेत्येव त्रिविधं गणनसङ्ख्यानं, सङ्ख्येयकं पुनरपि त्रिविधं जघन्यमध्यमोत्कृष्टभेदादिति गाथार्थः ।। १३६ ।। असङ्घयेयकं पुनर्नवविधमिति दर्शयन्नाह तिविहमसंखेज्जं पुण परितजुत्तं असंखयासंखं । एकैकं पुण तिविहं जहण्णयं मज्झिमुक्कोसं ॥ १३७ ॥ असङ्ख्यकं त्रिधा, तद्यथा- परीतासङ्घयेयकं युक्तासङ्घ येयकं असङ्ख्ययासंख्येयकं चेति, पुनः प्रत्येकमेकैकं जघन्यमध्यमोत्कृष्टभेदात् त्रिधत्येवं नवविधमसंख्येयकमिति गाथार्थः ॥ १३७ ॥ अनन्तकं त्वष्टविधमित्यादर्शयन्नाह तिविहमणतंपि तहा परिन्त जुत्तं अणतयाणतं । एक्केकंपिय तिविहं जहणणयं मज्झिमुक्कासं ॥ १३८ ॥ - तथाऽनन्तकमपि त्रिविधं तद्यथा- परीतानन्तकं युक्तानन्तकं अनन्तानन्तकं चेति जघन्यमध्यमोत्कृष्टभेदात् पुनरेकैकं त्रिविधमित्येवं सूत्रेऽविशेषोक्तावपि व्याख्यानतो विशेषप्रतिपत्तेराद्यभेदद्वय एव प्रत्येक त्रैविध्यमवगन्तव्यं, तृतीयभेदस्तु द्विप्रकार एव, तद्यथा - जघन्यमनन्तानन्तकं मध्यमं चानन्तानन्तकमिति, उत्कृष्टं त्वनन्तानन्तकं क्वचिदपि वस्तुनि न सम्भवतीति न तत् प्ररूप्यते, अतोऽनन्तकमष्टविधमिति गाथार्थः ॥ १३८ ॥ तदेवं सामान्यमात्रेण व्याख्यातं संख्येयकादिस्वरूपमथ विशेषतः सभावार्थ तद् व्याख्यातुमाह जंबुद्दवो सरिसवपुण्णो ससलागपडिमहसलागाहिं । जावइअं पडिपूरे तान्नइअं होह संखेज्जं ॥ १३९ ॥ गणन संख्याने संख्येयादि भेदाः ॥१२०॥ Page #127 -------------------------------------------------------------------------- ________________ नवविधं संख्येयं. जीवसमासे है अस्या गाथाया भावार्थ व्याख्याय पश्चादक्षरार्थ व्याख्यास्यामः, तत्र चेह संख्येयकादिस्वरूपज्ञापनप्रस्तावे जम्बूद्वीपहैमीवृत्ती. | समान आयामविष्कम्भाभ्यां प्रत्येकं योजनलक्षप्रमाणो योजनसहस्रमवगाढो, रत्नप्रभापृथिव्या योजनसहस्रमानं प्रथमं रत्नकाण्ड भित्त्वा द्वितीये वज्रकाण्डे प्रतिष्ठित इत्यर्थः, वृत्ताकारत्वाच्च भ्रमित्या “ परिही तिलक्ख सोलससहस्स दो य सय सत्तवीसहिया । ॥१२१ ॥ कोस तिय अट्ठवीस धणु सय तेरंगुलद्धहियं ॥१॥" इति गाथाप्रतिपादितप्रमाणयुक्तो धान्यपल्यवत्पल्यः कल्प्यते, स चैबप्रमाणः पल्यो बुद्धिकल्पनया सर्षपाणां तावद् भ्रियते यावज्जम्बूद्वीपवेदिकाया उपर्यपि सम्पूर्णशिखः सम्पद्यते, ते चैतद्गताः सर्पपाः किलासकल्पनया देवादिना केनचिदुत्क्षिप्यैको द्वीपे एकः समुद्र इत्येवं क्रमेण सर्वेऽपि प्रक्षिप्यन्ते, एवं चैते प्रक्षिप्यमाणा यत्र कापि द्वीपे समुद्रे वा निष्ठां यान्ति एतावत्पर्यवसानो जम्बूद्वीपादिरनवस्थितपल्यनामा पल्यः परिकल्प्यते, स च सर्पपाणां वेदिकाया उपर्यपि सप्रशिखः पूर्यते, शलाकापल्ये चैकसर्पपरूपा शलाका प्रक्षिप्यते, कोऽयं शलाकापल्य इति चेदुच्यते, सहस्रयोजनावगाढो योजनलक्षविस्तरः सातिरेकयोजनलक्षत्रयपरिधिपरिकलितो जम्बूद्वीपवेदिकापर्यन्तोच्चस्त्वसमन्वितः पल्यो यादृशः पूर्व परिकल्पितस्तादृशस्त्रयोऽन्येऽपि परिकल्प्यन्ते इति सर्वेऽप्यमी चत्वारः पल्या भवन्ति, तत्र प्रथमः क्रमेण परिवर्द्धमानमूर्त्तित्वादवस्थितरूपाभावादनवस्थित पल्य उच्यते, द्वितीयस्तु शलाकाभिर्मियमाणत्वाच्छलाकापल्यो व्यपदिश्यते, तृतीयस्तु प्रतिशलाकाभिरापू|र्यमाणत्वात् प्रतिशलाकापल्य इष्यते, चतुर्थस्तु महाशलाकापूरणीयत्वान्महाशलाकापल्योऽभिधीयत इति, अथ प्रकृतमुच्यते, यः पूर्व दि मनवस्थितपल्यः सर्षपाणां भृतो मुक्तः, तत्सर्पपा अपि पुनरुत्क्षिप्यन्ते, ततश्चैको द्वीपे एकश्च समुद्र इत्येवं प्रक्षिप्यमाणा यदा निष्ठां यान्ति तदा शलाकापल्ये द्वितीया शलाका प्रक्षिप्यते, सर्पपाश्च यत्र द्वीप समुद्रे वा निष्ठितास्तत्पर्यवसानः पूर्वेण सह वृहत्तरोऽनव ॥१२॥ Page #128 -------------------------------------------------------------------------- ________________ जीवसमासे स्थितपल्यः सर्षपभृतः परिकल्प्यते, पुनः पुनः सोऽप्युत्क्षिप्य एकैकसर्षपप्रक्षेपक्रमेण द्वीपसमुद्रेषु प्रक्षिप्यते, शलाकापल्ये च8| नवविध हैमीवृत्तौ. तृतीयशलाका प्रक्षिप्यते, ते च सर्षपाः प्रक्षिप्यमाणाः यत्र द्वीपे समुद्रे वा निष्ठिताः तत्पर्यन्तः पूर्वेण सह वृहत्तमोऽनवस्थितपल्यस्त संख्येय थैव सर्षपभृतः परिकल्प्यते पुनः सोऽप्युत्क्षिप्य तेनैव क्रमेण द्वीपसमुद्रेषु प्रक्षिप्यते शलाकापल्ये च चतुर्थी शलाका क्षिप्यते, एवं | निरूपणं ॥१२२॥ ४ यथोत्तरं वृद्धस्यानवस्थितपल्यस्य भरणरिक्तीकरणक्रमेण तावद्वाच्यं यावदेकैकशलाकाप्रक्षेपेण शलाकापल्यो वेदिकाया उपर्यपि सप्रशिखो नियतेऽपरां शलाकां न प्रतीच्छति, ततोऽनवस्थितपल्यः सर्षपभृतोऽपि नोत्क्षिप्यते किन्तु शलाकापल्य एवोध्रियते, | अयमप्यनवस्थितपल्याक्रान्तक्षेत्रात् परत एकैकसर्षपक्रमेण द्वीपसमुद्रेषु प्रक्षिप्यते, यदा च निष्ठितो भवति तदा प्रतिशलाकापल्यलक्षणे | तृतीये पल्ये एकसषपरूपा प्रथमा प्रतिशलाका प्रक्षिप्यते, ततोऽनवस्थितं समुद्धृत्य शलाकापल्यनिष्ठास्थानातू परतस्तेनैव क्रमेण प्रक्षिप्यते, निष्ठिते च तस्मिन् शलाकापल्ये शलाका क्षिप्यते, इत्थं पुनरप्यनवस्थितपल्यपूरणरेचनक्रमेण पूर्ववत् शलाकापल्यः | शलाकानां भ्रियते, ततोऽनवस्थितशलाकापल्ययो तयोः शलाकापल्य एवोत्पाट्य अनवस्थितपल्यनिष्ठास्थानात् परतः पूर्वोक्तक्रमेणैव प्रक्षिप्यते, ततः प्रतिशलाकापल्ये द्वितीया प्रतिशलाका प्रक्षिप्यते, ततोऽनवस्थितपल्यं समुधृत्य शलाकापल्यनिष्ठास्थानात् परतस्तेनैव क्रमेण प्रक्षिप्यते, शलाकापल्ये च शलाका क्षिप्यते, एवमनवस्थितपल्योत्क्षेपप्रक्षेपक्रमेण शलाकापल्यः पुनरपि IN शलाकाभिः पूर्यते, शलाकापल्यस्य चोत्पाटननिक्षेपणाभ्यां पूर्वोक्तन्यायेन प्रतिशलाकापल्ये तावत् प्रतिशलाकाः प्रक्षिप्यन्ते । यावत् स ताभिः सपशिखः पूर्यते, यदा चैवं प्रतिशलाकापल्यः शलाकापल्योऽनवस्थितपल्यश्चेत्येते त्रयोऽपि सप्रशिखाः पूरिता | भवन्ति तदा प्रतिशलाकापल्य एवोत्पाट्य द्वीपसमुद्रेषु तथैवैकैकसर्षपक्रमेण प्रक्षिप्यते, निष्ठिते च तस्मिन् महाशलाकापल्ये 4%AA%E AKASHANCHAR RESISTER Page #129 -------------------------------------------------------------------------- ________________ २% जीवसमासे प्रथमा एकसर्षपरूपा महाशलाका प्रक्षिप्यते, ततः शलाकापल्य उत्पाट्य तथैव द्वीपसमुद्रेषु प्रक्षिप्यते, प्रतिशलाकापल्ये च प्रतिहैमीवृत्ती. शलाका प्रक्षिप्यते, ततोऽनवस्थितपल्य उत्क्षिप्य तथैव द्वीपादिषु क्षिप्यते, शलाकापल्ये च शलाका निक्षिप्यते, एवमनवस्थित-12 नवविध | पल्योत्पाटनक्षेपणक्रमेण शलाकापल्यः शलाकानां भरणीयः शलाकापल्योद्धरणविकिरणक्रमण तु प्रतिशलाकापल्यः प्रति संख्येय ॥१२३॥ | शलाकाभिः पूरणीयः प्रतिशलाकापल्योत्पाटनप्रक्षेपणाभ्यां तु महाशलाकापल्यो महाशलाकाभिः पूरयितव्यः, यदा तु चत्वारोऽ निरूपणं | पीत्थं परिपूर्णा भवन्ति तदोत्कृष्ट संख्येयकं रूपाधिकं भवति, इदमत्र तात्पर्य-यथोक्तेषु चतुर्पु पल्येषु भूतेषु ये सर्पपाः ये चानव स्थितपल्यशलाकापल्यप्रतिशलाकापल्योत्क्षेपप्रक्षेपक्रमेण द्वीपसमुद्राः सर्पषैाप्तास्तावत्संख्यमुत्कृष्टं संख्येकमेकेन सर्षपरूपेण | समधिकं भवति, इदं च तावदुत्कृष्टं संख्येयकं, जघन्यं तु द्वौ, न त्वेकः, संख्याव्यवहारे तस्यानधिकृतत्वादिति, जघन्योत्कृष्टयोस्त्व|न्तराले यानि व्यादीनि संख्यास्थानानि तत् सर्व मध्यमं संख्यातं, आगमे च यत्र क्वचिदविशेषितं संख्येयकग्रहणं करोति तत्र | सर्वत्र मध्यममेव द्रष्टव्यमिति अभिहितं जघन्यमध्यमोत्कृष्टभेदभिन्न त्रिविधं संख्येयकं, अथ नवविधमसंख्येयकं प्रागुद्दिष्टं निरूप्यतेभइहोत्कृष्टसंख्येयकं येनैकेन सर्षपरूपेणाधिकमुक्तं तद्यदा तस्मिन्नेवोत्कृष्टसंख्यातराशौ प्रक्षिप्यते तदा जघन्यं परीतासंख्येयक | भवति, ततः परमस्यैव परीतासंख्येयकस्य मध्यमानि स्थानानि भवन्ति तावद्यावदिदमेवोत्कृष्ट परीतासंख्येयकं, कियत्प्रमाणं है पुनरुत्कृष्टं परीतासंख्यातमिति चेद्, उच्यते, अस्मिन्नेव जघन्यपरीतासंख्येयके यावन्ति रूपाणि भवन्ति तावत्संख्याः प्रत्येकं जघन्य-1# | परीतासंख्येयकस्वरूपा राशयो व्यस्थाप्यन्ते, ततः परस्परं गुण्यते, तैश्च परस्परं गुणितैर्यो राशिर्भवति स एकेन रूपेण हीन उत्कृष्टं परीतासंख्येयकं भवति, अत्र विनेयानां सुखप्रतिपत्त्यर्थमुदाहरणमात्रं किञ्चिदुच्यते, तत्र जघन्यपरीतासंख्येयके सद्भावतोऽसंख्येय RCALCCA ॥१२ % Page #130 -------------------------------------------------------------------------- ________________ जविसमासे रूपात्मकेऽप्यसत्कल्पनया किल पञ्च रूपाणि सम्प्रधार्यन्ते, ततः पंचैव वाराः पञ्च पंच व्यवस्थाप्यंते, तद्यथा-५। ५। ५। ५। ५।, 8 नवविधम हैमीवृत्ती. अत्राद्य-पंचप्रमाणो राशिरुत्तरेण पंचप्रमाणेन राशिना गुणितो जाता पंचविंशतिः, सा च पंचभिराहता जात पंचविंशं शतमित्यादि ल संख्येयकम् ॥१२४॥ क्रमेणामीषां राशीनां परस्पराभ्यासे जातानि पंचविंशत्यधिकान्येकत्रिंशच्छतानि ३१२५, एष कल्पनया एतावन्मानः सद्भावतस्त्व| संख्यातस्वरूपो राशिरेकेन रूपेण हीन उत्कृष्ट परीतासंख्येयकं सम्पद्यते, यदा तु येन रूपेणोनः प्रतिपादितोऽयं राशिस्तदपि तु रूपं ४ गण्यते तदा जघन्ययुक्तासंख्येयकंजायते, अस्मिंश्च जघन्ये युक्तासंख्येयके यावन्ति रूपाणि प्राप्यन्ते पूर्वोक्तायां आवलिकायामपि तावन्तः समया भवन्तीति प्रतिपत्तव्यं, अतः सूत्रे यत्र क्वचिदावलिका गृह्यते तत्र सर्वत्र जघन्ययुक्ताऽसंख्येयकतुल्यसमयराशिमानाऽ. | सौ द्रष्टव्या, इतश्च जघन्ययुक्ताऽसंख्येयकराशेः परत एकोत्तरया च वृद्ध्या यानि संख्यास्थानानि तत् सर्व मध्यमं युक्ताऽसंख्येयकमवसेयं तावद्यावदुत्कृष्टं युक्ताऽसंख्येयकं न प्रामोति, कियत् पुनरुत्कृष्टं युक्ताऽसंख्येयकं भवतीत्युच्यते, जघन्यकयुक्तासंख्येकराशिस्तेनैव राशिना गुणित एकेन रूपेणोन उत्कृष्ट युक्ताऽसंख्येयकं भवति, यदि पुनस्तदपि रूपं गण्यते तदा जघन्यमसंख्येयासंख्येयकं भवति, ततः परमेकोत्तरया वृद्धया यानि संख्यास्थानानि तत् समस्तं मध्यममसंख्येयासङ्खधेयकं बोद्धव्यं, यावदुत्कृष्टमसंख्येयासं- #ख्येयकं न प्राप्नोति, कियत पुनस्तदुत्कृष्टमसंख्ययासंख्येयकं स्यादी ,उच्यते, जघन्ये असंख्येयासंग्व्येयके यावन्ति रूपाणि लभ्यन्ते तावत् संख्याः प्रत्येकं जघन्या असङ्खयेयाऽसङ्खयेयात्मका एव राशयो व्यवस्थाप्यन्ते, एते च राशयः पूर्ववत् परस्परं गुणिता यं राशिमुत्पादयन्ति स एकेन रूपेण हीन उत्कृष्टमसंख्येयासंख्येयकं भवति, उदाहरणं चात्राप्युत्कृष्टपरीतासंख्येयकोक्तानुसारेण वाच्यम् , समान ॥१२४॥ न्यायत्वात् , केवलं तत्राभ्यस्तराशिभ्योन्त्र महान्तो राशयः परस्परं गुणनीया इत्येतावन्मात्रकृतो विशेषः, यदा च तदपि रूप Page #131 -------------------------------------------------------------------------- ________________ जीवसमासे है मस्मिन्नेव राशौ क्षिप्यते तदा जघन्य परीतानन्तक सम्पद्यते, एवमेकीयाचार्यमतं तावद्दर्शितं, अन्ये त्वाचार्या उस्कृष्टमसंख्येया-8 हैमीवृत्ती. ४ असंख्येय | संख्येयकमन्यथा पूरूपयन्ति, तथाहि तद्वचः -जघन्यासंख्येयासंख्येयकराशेर्वर्गः क्रियते, तस्यापि वर्गराशेः पुनर्वर्गो विधीयते, स्य | तस्यापि च वर्गवर्गराशेः पुनरपि वर्गो निष्पाद्यते, एवं च वारत्रयं वर्गे कृतेऽन्येऽपि प्रत्येकमसंख्येयस्वरूपा दश राशयस्तत्र प्रक्षि-14 ॥१२५॥ | प्यन्ते, तद्यथा-" लोगागासपएसा धम्माधम्मेगजीवदेसा य । दबट्ठिया निओया पत्तेया चेव बोद्धब्वा ॥१॥ ठिइबंधज्झवसाणे । अणुभागा जोगछेयपलिभागा । दुण्ह य समाण समया असंखपक्खवया दस उ ॥२॥" अयमर्थः, लोकाकाशस्य सर्वस्यापि यावन्तः प्रदेशाः तथा धर्मास्तिकास्याधर्मास्तिकायस्यैकस्य च जीवस्य यावन्तः प्रदेशाः “दव्वढिया निओय"त्ति सूक्ष्माणां बाद| राणां चानन्तकायिकवनस्पतिजीवानां शरीराणीत्यर्थः, ' पत्तेया चेव 'त्ति पृथिव्यप्तेजोवायुप्रत्येकवनस्पतिद्वीन्द्रियत्रीन्द्रिय8 चतुरिन्द्रियपश्चेन्द्रियलक्षणाः सर्वेऽपि प्रत्येकशरीरिणो जीवा इत्यर्थः, 'ठिइबंधज्झवसाण' त्ति, ज्ञानावरणादिकर्मणां स्थितिबन्धस्य ल कारणभूतान्यध्यवसायस्थानानि स्थितिबन्धाध्यवसायस्थानानि तान्यपि सर्वाणि, अत्राह-नन्वत्रासंख्येयकविचारे प्रस्तुतेऽसंख्यातस्वरूपा एव राशयः प्रक्षेपेऽधिक्रियन्ते न संख्यातात्मकाः,तेषामल्पत्वेनेहाकिञ्चित्करत्वात्, नाप्यनन्ताअनन्तानामसंख्येयकेऽनुप्रवेशायोगात् तत् 1 5 किमेतानि स्थितिबन्धाध्यवसायस्थानान्यसंख्ययानि येनेहाधिक्रियन्ते?,उच्यते, एवमेतत्, तथाहि-ज्ञानावरणीये जघन्योऽन्तमुहर्तप्रमाणः | स्थितिबन्धः, उत्कृष्टस्तु त्रिंशतसागरोपमकोटीकोटिप्रमाणः, मध्यमपदे त्वेकद्वित्रिचतुरादिसमयाधिकान्तमुहूर्तादौ त्वयमसंख्येयभेदः, ॥१२५॥ 31 एषां च स्थितिबन्धानां निवर्तकान्यध्यवसायस्थानानि प्रत्येकं भिन्नान्येव, एवं सत्येकस्मिन्नपि ज्ञानावरणेऽसंख्येयानि स्थितिबन्धा-15 | ध्यवसायस्थानानि लभ्यन्ते, एवं दर्शनावरणादिष्वपि वाच्यमिति, असंख्ययकत्वममीषां व्यक्तमेव, 'अणुभाग'त्ति अनुभागाः ज्ञानावर Page #132 -------------------------------------------------------------------------- ________________ जीवसमासे हैमीवृत्तौ. ॥ १२६ ॥ | णादिकर्मणां स्थितिबन्धे जघन्यमध्यमादिभेदभिन्ना रसविशेषाः असंख्येया एव, एतेषां चानुभागविशेषाणां निर्वर्त्तकान्यसंख्येयलोकाकाशप्रदेश प्रमाणान्यध्यवसायस्थानानि भवन्ति, अतोऽध्यवसायस्थानकारणभूतानामसंख्येयत्वात्तत्कार्यभूता अनुभागविशेषा अप्येतावन्तो द्रष्टव्याः, कारणभेदाश्रितत्वात् कार्यभेदानां, “जोगछेयपलिभाग" त्ति, योगो मनोवाक्कायविषयं वीर्य तस्य केवलि - प्रज्ञाछेदेन छिद्यमानस्य प्रतिविशिष्टा निर्विभागा भागा योगच्छेदप्रतिभागास्ते च निगोदादीनां संज्ञिपंचेन्द्रियपर्यन्तानां जीवानामाश्रिता जघन्यादिभेदभिन्ना असंख्येया मन्तव्याः, 'दुण्ह्य समाण समयत्ति ' द्वयोश्च समयोः उत्सर्पिण्यवसर्पिणीकाललक्षणयोः समया असंख्येयस्वरूपाः, एवमेते प्रत्येकमसंख्येयस्वरूपा दश क्षेपाः पूर्वोक्ते वारत्रयवर्गिते राशौ प्रक्षिप्यन्ते, इत्थं च यो राशिः पिण्डितः सम्पद्यते स पुनरपि पूर्ववद्वारत्रयं वर्ग्यते, एवं च यो राशिर्भवति तत एकस्मिन् रूपे पातिते उत्कृष्टमसंख्येयासंख्येयकं भवति । उक्तं नवविधमप्यसंख्येयकं, साम्प्रतं प्रागुद्दिष्टमष्टविधमनन्तकमभिधीयते, तत्रोत्कृष्टासंख्येयासंख्येयकभणने यद्रूपं पातितं तद्यदा तस्मिन्नेव राशौ प्रक्षिप्यते तदा जघन्यं परीतानन्तकं भवति, ततः परमेकोत्तरया वृद्धया यानि संख्यास्थानानि तत् सर्वं मध्यमं परीतानन्तकं यावद् उत्कृष्टं परीतानंतकं न प्रामोति, कियत् पुनरुत्कृष्टं परीतानन्तकं भवतीति, उच्यते, जघन्ये परीतानन्तके यावन्ति रूपाणि भवन्ति तावत्संख्याः प्रत्येकं जघन्यपरीतानन्तकप्रमाणा राशयो व्यवस्थाप्यन्ते, पूर्ववच्च ते परस्परं गुणिताः सन्तो यं राशिमुत्पादयन्ति स एकेन रूपेणोन उत्कृष्टं परीतानन्तकं भवत्युदाहरणभावनाऽत्रापि पूर्ववदिति, येन च रूपेणोनोऽसौ राशिर्यदा तदपि गण्यते तदा जघन्यं युक्तानन्तकं भवति, एतज्जघन्ययुक्तानन्तकराशिप्रमाणश्चाभव्यराशिः केवलिभिर्दृष्ट इति प्रतिपत्तव्यं, अतः परमेकोत्तरवृद्धया यानि संख्यास्थानानि तत् सर्वं मध्यमं युक्तानन्तकमवसेयं यावदुत्कृष्टं युक्तानन्तकं न प्राप्नोति, कियत् पुनरुत्कृष्टं असंख्ये प्रक्षेपाः १० | ॥ १२६ ॥ Page #133 -------------------------------------------------------------------------- ________________ ** अनन्त स्वरूप *** ** जीवसमासे &ा युक्तानन्तकं स्यादिति, तदुच्यते, यदा जघन्ययुक्तानन्तकराशिस्तेनैव राशिना गुण्यते रूपं चैकं ततः पात्यते तदोत्कृष्ट युक्तानन्तकं हैमीवृत्ती भवति, यदा च तदपि पातितं रूपं गण्यते तदा जघन्यमनन्तानन्तक सम्पद्यते, ततः परमेकोत्तरवृद्धया संख्यास्थानानि मध्यममन न्तानन्तकं, उत्कृष्टं त्वनन्तानन्तकं नास्त्येवेति भावः, अन्ये त्वाचार्याः प्रतिपादयंति-जघन्यमनन्तानन्तकं पूर्ववद्वारात्रयं वय॑ते, तत॥१२७॥ स्तस्मिन्नेव राशौ एते पडनन्तकप्रक्षेपाः प्रक्षिप्यन्ते, तद्यथा-" सिद्धा निगोयजीवा वणस्सई काल पोग्गला चेव । सव्वमलोगागासं छप्पेते पंतपक्खेवा ॥१॥ अयमर्थः-सर्वे सिद्धाः सर्वेऽपि सूक्ष्मवादरनिगोदजीवाः प्रत्येकसाधारणभेदभिन्नाः सर्वे च वनस्पतयः सर्वोऽपि चातीतानागतवर्तमानकालसमयराशिः सर्वलोकवर्ती च सर्वःपुद्गलसमूहः लोकालोकस्वरूपस्य च सर्वस्याप्याकाशस्य प्रदेशाः, एते षडप्यनन्तानन्तकविचारेत्र प्रस्तुते स्वयमनन्तस्वरूपाः प्रक्षेपकाः प्रस्तुतराशौ प्रक्षिप्यन्ते, अत्राह-अनन्तकविचारस्यात्र प्रस्तुतत्वादनन्तात्मका एव राशयः प्रक्षेप्तव्याः, सङ्खचातासङ्खथातराश्योः स्वल्पत्वेनाकिश्चित्करत्वात् ,तत्र च वनस्पतिग्रहणे प्रत्येकवनस्पतय एवाधिकाः प्राप्यन्ते, साधारणानां 'निगोयजीवा' इत्यनेन पूर्वमेव गृहीतत्वात्, प्रत्येकवनस्पतिभिश्च प्राप्तैरपि न कश्चिदुपयोगः, स्वल्पत्वादिति, नैतदेवमभिप्रायापरिज्ञानाद्, एतदेव हि निगोदजीवानन्तकं प्रत्येकजीवाधिक्यविशेषितं राशेवृद्धथापादनाथ वनस्पतिग्रहणेन द्वितीयवारं प्रक्षिप्तं, इह हि पौनरुक्त्यचिन्ता नोपयोगिनी राशिवृद्धथापादनस्यैव साध्यत्वात्तथैकस्यापि राशेर्वारद्वयप्रक्षेपेण सम्पद्यत एवेत्यलं विस्तरेण, एतैश्च षड्भिरप्यनन्तकप्रक्षेपः पूर्वराशौ प्रक्षिप्तो राशिरापद्यते स पुनरपि पूर्ववद्वारावयं वयेते, तथाऽप्युत्कृष्टमनन्तानन्तकं न भवति, ततश्च केवलज्ञानं केवलदर्शनं च ज्ञेयादिभेदात् प्रत्येकमनन्तभेदभिन्नं प्रक्षिप्यते, ततश्चोत्कृष्टमनन्तानन्तकं भवतीति प्रस्तुतप्रकरणचूर्णावुक्तं, सर्वस्यैव वस्तुजातस्य संगृहीतत्वाद् , अतः परं 6॥१२७॥ Page #134 -------------------------------------------------------------------------- ________________ 5 जीवसमासे हैमीवृत्तौ. अनंते ॥१२८॥ 35ASARE वस्तुतत्त्वस्यैव संख्याविषयस्याभावादिति भावः, अनुयोगद्वारसूत्राभिप्रायस्तु इत्थमप्युत्कृष्टमनन्तानन्तकं न प्राप्यते, अजघन्योत्कृष्टस्थानानामेव तत्र प्रतिपादितत्वादतस्तन्मतेनेहानन्तकस्याष्टविधत्वमुच्यते, तत्त्वं तु केवलिनो विदन्तीति, सूत्रे च यत्र क्वचिदन ल प्रक्षेपाः६ न्तानन्तकं गृह्यते तत्र सर्वत्राजघन्योत्कृष्टं द्रष्टव्यमिति ॥ प्ररूपितं संख्यातमसंख्यातमनन्तं च सप्रभेदं, तत्प्ररूपणे च “जंबुद्दीवो सरिसवपुण्णो" इत्यादिगाथायाः कथितो भावार्थः, इदानीमक्षरार्थ उच्यते तत्र जम्बूद्वीपग्रहणेन जम्बूद्वीपसमानस्य प्रथमं व्यवस्थापितत्वात्तदुपलक्षितोऽनवस्थितपल्यो गृह्यते, शलाकाप्रतिशलाकाशब्दाभ्यामपि शलाकाप्रतिशलाकापल्यौ | गृहीतौ, एतौ चोपलक्षणं महाशलाकापल्यस्य, ततश्च जम्बूद्वीप:-अनवस्थितपल्यो यो वर्त्तते सर्षपपूर्णः, कथं ? , सह, कैः ?-शलाकाप्रतिशलाकामहाशलाकापल्यैः, स किमित्याह- " जावइयं पडिपूरि" त्ति आर्षत्वाद्यावता सर्वपसमूहेन प्रतिपूर्वेत--पूर्वोक्तविस्तरक्रमेण सप्रशिखतया निरन्तरं भ्रियेत. तावत् सर्षपनिकुरुम्ब सर्षपाक्रान्तद्वीपसमुद्रसंख्यया सह रूपोनकमुत्कृष्टं संख्यातं भवति, तद्रूपप्रक्षेपे तु जघन्यं परीतासंख्येयक सञ्जायत इत्यादि स्वयमेव द्रष्टव्यं, सूत्रकारेण तु नोक्तं, संख्यातस्वरूपे प्रोक्त तस्य सुखावसेयत्वादिति गाथार्थः ॥१३९ ॥ तदेवमुक्तं श्रुतसंख्यानगणनसंख्यानभेदभिन्नं संख्यानमथ तनिषेधस्वरूपं नोसंख्यानमभिधत्सुराहनोसंखाणं नाणं दंसण चरणं नयप्पमाणं च । पंच चउ पंच पंच य जहाणपुवीए नायव्वा ॥ १४०॥ 4॥१२८॥ 'नोसंख्यानं' सङ्ख्थाननिषेधरूपं तल्लक्षणं यत् प्रमाणं भावप्रमाणमित्यर्थः, तदिह ज्ञानदर्शनचारित्रनयभेदात् चतुर्विध A4%25A 4- Page #135 -------------------------------------------------------------------------- ________________ जीवसमासे हैमीवृत्ती. ॥१२९॥ मवसेयम्, एतेऽपि च ज्ञानादयोऽर्थाश्चत्वारोऽपि ' यथाऽनुपूर्व्या ' यथासङ्ख्यं पञ्चचतुः पञ्चपञ्चस्वरूपा ज्ञातव्याः, तत्राभिनिबोधिकृश्रुतावधिमनःपर्यायकेवलज्ञानभेदात् ज्ञानस्य पञ्च भेदाः पूर्वं ज्ञानद्वारे, दर्शनस्य तु चक्षुरचक्षुरवधिकेवलदर्शन भेदाच्चत्वारो भेदा दर्शनद्वारे चारित्रस्य तु सामायिकच्छेदोपस्थापनीयपरिहारविशुद्धिकसूक्ष्मसम्पराययथाख्यातचारित्रभेदात् पञ्च भेदाः संयमद्वारे विस्तरेण व्याख्याता एव, नयभेदाः पुनर्नैगमसंग्रहव्यवहारर्जुसूत्रशब्दलक्षणाः पञ्च तत्र नयन्त्येकांशेन वस्त्ववबोधगोचरं प्रापयन्तीति नयाः, नीयते एकांशवस्त्ववबोधविषयं प्राप्यतेऽमीभिरिति वा नयाः, नीतयो वा वस्त्वेकांशपरिच्छेदस्वरूपा नयाः, अनन्तधर्मात्मके वस्तुन्येकांशाध्यवसायात्मका नया इत्यर्थः, ते च नैगमादयस्तदुक्तम्- "नेगमसंगहववहार उज्जुसुए चेव होइ बोद्धव्वे । स य समभिरूढे एवंभूए य मूलनया ॥ १ ॥ " तत्र सामान्यं चास्ति विशेषाश्च सन्तीत्यादिप्रकारेण परस्परनिरपेक्षसामान्यविशेषाद्यभ्युपगमरूपा नैकेऽपि तु बहवो गमा वस्तुपरिच्छेदा यस्यासौ निरुक्तविधिना ककारलोपान्नैगमः, सामान्यविशेषात्मकत्वेन अनुयोगद्वारोक्तनिलयनप्रस्थकग्रामोदाहरणाद्यभिहितप्रकारैर्वा बहुरूपवस्त्वभ्युपगमपरो वा नयो नैगम इत्यर्थः, सर्वमपि भुवनत्रयान्तर्वर्ति वस्तुनिकुरुम्बं संगृह्णाति - सामान्यरूपतया एकत्वेनाध्यवस्यतीति संग्रहः, केवलसामान्याभ्युपगमपरो नयः संग्रह इत्यर्थः, व्यवहरणं व्यवहारो लौकिकप्रवृत्तिरूपस्तदभ्युपगमपरो नयोऽपि व्यवहारः, अथवा व्यवहियते लौकिको व्यवहारः सर्वोऽपि प्रवर्त्यतेऽनेनेति व्यवहारः, प्रायः केवलविशेषाभ्युपगमपरो नयो व्यवहार इत्यर्थः, जलाहरणवणपिण्डीप्रदानादिके हि लोकव्यवहारे घटनिंबादयो विशेषा एवोपकुर्वाणा दृश्यन्ते, न पुनस्तदतिरिक्तं घटादिसामान्यमिति विशेषानेव सच्चेनासौ मन्यते न सामान्यं, प्रायो लोकव्यवहारानुपकारित्वाद्विशेषव्यतिरेकेणानुपलभ्यमानत्वाच्चेति विशेषवाद्ययमुच्यत इति ऋज्वतीतानागत नोसंख्याने ज्ञानादि भेदाः ॥ १२९ ॥ Page #136 -------------------------------------------------------------------------- ________________ जीवसमासे नैगमादि हैमीवृत्ती. नयाः ॥१३०॥ परकीयपरिहारेण प्रांजलं वस्तु सूत्रयति-अभ्युपगच्छतीति ऋजुसूत्रः, वर्तमानकालमावि स्वकीयमेव च यो वस्त्वभ्युपगच्छति स नय ऋजुसूत्र इत्यर्थः, 'शप आक्रोशे' शब्द्यते-प्रोच्यतेऽर्थोऽनेनेति शब्दः-अर्थवाचको ध्वनिस्तत्प्रधानो नयोऽपि शब्दः, अयं हि शब्दमेव| प्रधानमिच्छत्यर्थ तु गौणं, शब्दवशेनैवार्थप्रतिपत्तेः, संज्ञाशब्दविकलस्यार्थस्य क्वाप्यप्रतीतेः शब्द एव प्रधानं न त्वर्थ इति भावः, अपरं चायं शब्दनयः पूर्वनयेभ्यो विशुद्धत्वान्नामस्थापनाद्रव्येन्द्रा न सन्त्येवेति मन्यते, इन्द्रकार्याकरणात् खपुष्पवादिति, भावेन्द्र| मेव च सन्तमभ्युपगच्छति इन्द्रकार्यकरणादिति, तटस्तटी तटं दाराः कलत्रं भार्येत्यादयो भिन्नलिंगाः शब्दाः वृक्षो वृक्षौ वृक्षाः इत्यादयो भिन्नवचनाश्च ध्वनय एकार्था इति च न मन्यते, लिंगवचनभेदात, स्त्रीपुरुषादिशब्दवदिति । इन्द्रः शक्रः पुरन्दर इत्यादींस्तु समानलिङ्गवचनान् शब्दानेकार्थान् प्रतिपद्यते वक्ष्यमाणनयाऽपेक्षया अविशुद्धत्वादिति । इन्द्रः शक्रः पुरन्दर इत्यादीनां पर्यायशब्दतया रूढानामपि पृथक् पृथक् भिन्नानान् समभिरोहति-समभिश्रयतीति समभिरूढः, अयं हि नयः शब्दप्रधानोऽपि पूर्वस्माद्विशुद्धत्वादित्थं मन्यते-इंद्रशक्रादयः पर्यायशब्दा नैकार्था भिन्ननिमित्तत्वाद् घटपटादिशब्दवत्, तथाहि-इन्दनात् इंद्रः शकनाच्छकः पूर्दारणात् पुरन्दर इत्यादीनां भिन्नान्येव निमित्तानि, तथा 'घट चेष्टाया' मिति विशिष्टचेष्टावानर्थो घट उच्यते 'कुट कौटिल्य' इति कौटिल्ययोगात्तु कुटः 'उभ उभ पूरण' इति कुस्थितपूरणाच्च कुम्भ इत्यादिपर्यायाणामिति भिन्नान्येव निमित्तानि, याद च निमित्तभेदेऽपि ध्वनीनामेकार्थत्वमभ्युपगम्यते तदातिव्याप्तिर्घटवृक्षादिशब्दानामप्येकार्थत्वप्रसंगादिति, वक्ष्यमाणनयापेक्षया चासौ | नयो विशुद्धत्वाद् घटनादिकोर्थः स्ववाचकघटादिशब्दाभिधेयं चेष्टादिकमर्थमकुर्वाणोऽपि तद्योग्यतया घटादिशब्दवाच्यो भवति ॥१३०॥ Page #137 -------------------------------------------------------------------------- ________________ जीवसमासे है घटादिशब्दश्च तद्वाचको भवतीति मन्यत इति, यथा शब्दो व्यवस्थितस्तथैव चार्थो यथा चार्थस्तथैव शब्द इत्येवंस्वरूपं प्रकारं भूतःहैमीवृत्ती- प्राप्त एवंभूतो नयः, इदमुक्तं भवति-अयमपि नयः शब्दप्रधानो घटकुटकुम्भादिपर्यायध्वनीनां च भिन्नार्थत्वमुपगच्छति, केवलं नैगमादि नयाः पूर्वस्माद्विशुद्धत्वादयं विशेषो द्रष्टव्यः-यो घटादिशब्दवाच्यत्वेनोक्तोऽर्थः स यदा जलाहरणादिक्रियावस्थासु योषिन्मस्तकाद्या॥१३॥ रूढःस्वाभिघायकध्वनिवाच्यं चेष्टादिकमर्थ करोति तदैव घटादिस्तदैव च घटादिशब्दवाच्यो नान्यदा, प्रमाणयति चात्रायं प्रस्तुत | नयः-स्थानस्थितो निश्चेष्टो घटो न भवत्येव घटः, चेष्टालक्षणस्य घटशब्दवाच्यार्थस्याभावात्पर्वतादिवदिति, घटशब्दोऽपि निश्चेटाऽवस्थायां घटस्य वाचकत्वेन नैव प्रवर्त्तते, स्वाभिधेयस्याभावात् पटादिशब्दवदित्येवं कुटकुम्भेन्द्रशकादावपि भावना कार्येत्यत्र | बहु वक्तव्यं तत्तु नोच्यते, ग्रन्थविस्तरभयात्, स्वस्थाने विशेषावश्यकादौ प्रपञ्चेनोक्तत्वाच्चेति । एते नैगमादयः सप्त मूलभेदरूपा नया उत्तरभेदापेक्षया त्वमी समयेऽनेकविधाः प्रोक्ताः, 'एक्केको य सयविहो सत्त नयसया हवंति एमेव ' इत्यादिवचनादिति, आह-18 | ननु यद्यमी आगमेऽनेकविधाः प्रोक्ताः, तत् किमत्र स्वल्पभेदाभिधानं, मूलनया एवेह विवक्षिता इति चेन्ननु तेपि सप्तोक्ताः, किमितीह पञ्चाभिधीयन्ते, साधूक्तं, किन्तु शब्दसमभिरूडैवंभूतलक्षणास्त्रयो नया यथोत्तरविशुद्धत्वेनाभ्युपगमभेदेऽपि शब्दप्रधानत्वसामान्यं न व्यभिचरंतीत्येकशब्दनयत्वेन विवक्षिताः, ततो नैगमसंग्रहव्यवहारर्जुसूत्रलक्षणाश्चत्वारो मूलनयाः, पञ्चमस्तु शब्दनय इत्यदोष इति गाथार्थः ॥ १४०॥ ज्ञानप्रमाणं मतिश्रुतज्ञानादिभेदात् पंचधा प्रोक्तमेतच्च प्रत्यक्षपरोक्षभेदात् संक्षेपतो द्विविधमपि भवतीति दर्शयबाह ॥१३ ROSS Page #138 -------------------------------------------------------------------------- ________________ C 5 जीवसमासे | हैमीवृत्तौ. प्रत्यक्ष परोक्षभेदौ % ॥१३२॥ - 8 पच्चक्खं च परोक्खं नाणपमाणं समासओ दुविहं । पच्चक्खमोहिमणकेवलं च पारोक्ख मइसुत्ते॥१४१॥ | ज्ञानप्रमाणं समासतः-संक्षेपतो द्विविधमेव, तद्यथा-प्रत्यक्षं परोक्षं च, तत्र 'अशु व्याप्ता वित्यस्य धातोरश्नुते ज्ञानात्मनान् व्यामोतीत्यक्षो-जीवः 'अश भोजने' इत्यस्य वा अश्नाति भुंक्ते पालयति वा सर्वार्थानित्यक्षो-जीव एव, प्रतिगतमाश्रितमक्ष प्रत्यक्षमिति 'अत्यादयः क्रान्ताद्यर्थे द्वितीयये ति द्वितीयातत्पुरुषः समासः, अन्ये त्वक्षमक्षं प्रति वर्त्तत इत्यव्ययीभावसमासं विदधति, तच्च न युज्यते, अव्ययीभावस्य नपुंसकलिङ्गत्वेन प्रत्यक्षशब्दस्य त्रिलिङ्गतार्थानुपपत्तेः, दृश्यते चेयं, प्रत्यक्षा बुद्धिः प्रत्यक्षो बोधः प्रत्यक्ष | ज्ञानमिति दर्शनात् तस्माद्यथादर्शिततत्पुरुष एवायं, इन्द्रियनिरपेक्षस्यैवात्मनः साक्षादर्थ यद्दर्शयति तज्ज्ञानं प्रत्यक्षमित्यर्थः, तच्चावधिमनःपर्यायकेवलस्वरूपमवे, अस्यैवेन्द्रियनिरपेक्षतयाऽर्थपरिच्छेदकत्वसम्भवादिति, इदं चागमे नोइन्द्रियप्रत्यक्षत्वनाक्त, नोशब्दस्य सर्वनिषेधवचनत्वाद्यत्रीन्द्रय सर्वथैव न व्याप्रियते किन्तु जीव एव साक्षादर्थ पश्यति तन्नोइन्द्रियप्रत्यक्षमवधिमनःपर्यायकेवलात्मकमेवेत्येकार्थत्वान्न कश्चिद्विरोधः, अक्षस्य-जीवस्य परं इंद्रियादिभिर्व्यवहितमिति परोक्षं, तच्च मतिज्ञानश्रुतज्ञानभेदतो द्विविधमेतज्ज्ञानद्वयस्यैवेंद्रियसापेक्षस्यार्थपरिच्छेदादिति गाथार्थः॥ १४१ ॥ मतिश्रुते अपि विशेषतो निरूपयितुमाह| इंदियपच्चक्खपि य अणुमाणं उवमयं च मइनाणं । केवलिभासियअत्थाण आगमो होइ सुयजाणं ॥ १४२ ॥ परोक्षतया यदुक्तमनन्तरं मतिज्ञानं तद् द्विविधं, इन्द्रियप्रत्यक्षमपिशब्दादिन्द्रियपरोक्षं चेत्यपि द्रष्टव्यं, तत्रेन्द्रियैः स्पर्शनरसनघ्राणचक्षुःश्रोत्रलक्षणैः सहकारिकारणभूतैरक्षं-जीवं प्रति गतमिन्द्रियप्रत्यक्षं, यत्रेन्द्रियाण्येव साक्षाद्वस्तु पश्यन्ति न तु जीवस्तच्छ्रो %A AASARIES 8 -% ॥१३२॥ %%%%%% Page #139 -------------------------------------------------------------------------- ________________ जविसमास हैमीवृत्ती. प्रमाण ॥१३३॥ त्रादीन्द्रियद्वारेणोत्पन्नत्वादिन्द्रियाणां साक्षाद्भुतं जीवस्य तु परोक्षं लोके प्रत्यक्षतया रूढं शब्दरूपरसगन्धस्पर्शविषयं मतिज्ञानमिन्द्रियप्रत्यक्षमुच्यत इत्यर्थः, यत्र त्विन्द्रियाण्यपि धूमलिङ्गादिद्वारेणाग्न्यादिकं वस्तु गृह्णन्ति न साक्षात्तदिन्द्रियाणामपि परोक्षत्वादिन्द्रियपरोक्षमुच्यते, तच्च किं तदिति सूत्रकार एव दर्शयति-अनुमानमौपम्यं चेति, अनु लिंगग्रहणसम्बन्धस्मरणाभ्यां पश्चान्मीयतेपरिच्छिद्यते वस्त्वनेनेत्यनुमानं, तच्च कृतकत्वधूमवत्त्वादिलिंगेभ्यः शब्दपर्वतादिष्वनित्यत्वाग्निमत्त्वादिसाध्यवस्तुनिश्चयरूपं द्रष्टव्यं, औपम्यं सादृश्यं, क्वचिदिन्द्रियानिश्चये वस्तुनि ततः सादृश्यात्तनिश्चयो भवति, यथा गोसदृशो गवयो भवतीति पूर्वगृहीतसङ्केतस्य प्रमातुः कदाचिदटव्यां गतस्य गोसादृश्यदर्शनाद् गवयनिश्चयः, तदेतद् द्विविधमपि ज्ञानं कृतकत्वादिभिः सादृश्येण च व्यवधानादिन्द्रियपरोक्षमुच्यते, अभावार्थापत्तिलक्षणमपि प्रमाणद्वयमिन्द्रियपरोक्षमस्ति, केवलमनुमानेऽन्तर्भावादिह पृथक् नोक्तं, शब्दरूपं तु श्रुतज्ञानं वक्ष्यते, प्रत्यक्षं त्विन्द्रियप्रत्यक्षतया प्रोक्तमिति प्रमाणपटकसंग्रहः । तदेवमिन्द्रियप्रत्यक्षमिन्द्रियपरोक्षं चेति | भेदद्वयरूपतया निरूपितं मतिज्ञानम् , अथ श्रुतज्ञानस्वरूपमाह-'केवलभासिये' त्यादि,केवलं केवलज्ञानं तेन भासिताः-प्रकटिता ये-18 स्तेिषां प्रतिपादकत्वेन सम्बन्धी य आगमो-द्वादशांगीरूपस्तच्छ्रतज्ञानं शब्दप्रमाणरूपं भवति, अत्रापीन्द्रियाणां शब्दस्य च व्यवधायकत्वात् पूर्वगाथोक्तपरोक्षताऽस्त्येवेति गाथार्थः ॥१४२॥ उक्तं ज्ञानप्रमाणमथ चक्षुर्दर्शनादिभेदात् यत् चतुर्विधं दर्शनप्रमाणं | | सामायिकादिभेदात् पंचविधं चारित्रप्रमाणं नैगमसंग्रहादिभेदतः पंचविधं नयप्रमाणमिति दर्शयन्नाह चक्खुदंसणमाई देसण चरणं च सामइयमाई। नेगमसंगहयवहारुज्जुसुए चेव सद्द नया ॥ १४३ ॥ ॥१३३॥ Page #140 -------------------------------------------------------------------------- ________________ जीवसमासे हमावृत्ती. ॥१३॥ पूर्व व्याख्याताथैवेयं ॥ इह च ज्ञानदर्शनादीनामपि गुणत्वात् किमिति गुणप्रमाणात् पृथगुक्तानि ज्ञानदर्शनादिप्रमाणानीति न प्रेय, मिथ्यादृष्टि शिष्यमतिव्युत्पादनफलत्वाद्विस्तरस्येति गाथार्थः॥१४३॥ तदेवं प्रतिपादितं सर्वमपि भावप्रमाणं, तत्र च प्रतिपादिते प्रोक्तं द्रव्यक्षे प्रमाणं कालभावभेदाच्चतुर्विधमपि प्रमाणं, अनेन च द्रव्याणि प्रमीयन्ते अत एव द्रव्याणां प्रमाणं द्रव्यप्रमाणमितिव्युत्पत्चेव्यप्रमाणद्वारमिदमुच्यते, इह च मिथ्यादृष्टिसास्वादनादिचतुर्दशजीवसमासलक्षणानि जीवद्रव्याणि प्रस्तुतानि वर्त्तन्ते, अतस्तान्ये-131 |वानेन चतुर्विधप्रमाणेन प्रमीयमाणानि प्रत्येकं यावन्ति भवन्ति तदेतद्दर्शयितुमाह मिच्छादव्वमणता कालेणोसप्पिणी अणंताओ । खेत्तेण मिज्जमाणा हवंति लोगा अणंताओ॥१४४ ॥ इह द्रव्यतो मिथ्यादृष्टिजीवद्रव्याण्यनन्तानि भवन्ति,कालेन-कालप्रमाणेन पुनर्मीयमानानि तान्येव मिथ्यादृष्टिजीवद्रव्याण्यनन्ता उत्सर्पिण्यवसर्पिण्यो भवन्ति, किमुक्तं भवति?-अनन्तासूत्सर्पिण्यवसर्पिणीषु यावन्तः समयाः प्राप्यन्ते सर्वलोकवर्तीन्यकेन्द्रियादिमिथ्यादृष्टिजीवद्रव्याण्यपि सर्वाणि तावन्ति भवन्तीति, क्षेत्रेण-पुनः क्षेत्रप्रमाणेन मीयमानानि तान्येव मिथ्यादृष्टिजीवद्रव्याण्यनन्ता लोका भवन्ति, अनन्तेषु लोकाकाशेषु यावन्तःप्रदेशास्तावन्ति भवन्तीत्यर्थः, भावप्रमाणेनेह मानं नोक्तं, तस्य द्रव्यक्षेत्रकालप्रमा| णान्तर्गतस्यापि प्रमाणत्वेन व्यापारात्, तथाहि-संख्यातासंख्यातानन्तस्वरूपा संख्या भावप्रमाणेऽधीता, संख्ययैव चानया मुख्यतो द्रव्याणि मीयन्ते, द्रव्यक्षेत्रकालास्तु सङ्खयेया एवोपाधित्वेन वर्तमाना गुणभूता एव, तस्मान्मुख्यतः सर्वत्रान्तर्गतेन भावप्रमाणेनैव ॥१३४॥ द्रव्याणि मीयन्ते इति न तदिह पृथगुक्तमित्येवमन्यत्रापि भावनीयमिति गाथार्थः ॥१४४ ॥ अथ सास्वादनसम्यमिथ्यादृष्टिविषयं प्रमाणमाह ORGANE Page #141 -------------------------------------------------------------------------- ________________ अविरत हैमीवृत्ती ग्दृष्टयादिमानं ॥१३५॥ जीवसमासे है एगाईया भज्जा सासायण तहय सम्ममिच्छा य । उकोसेणं दुहवि पल्लस्स असंखभागोउ ॥ १४५॥ सास्वादनाः सम्यमिथ्यादृष्टयश्चाध्रुवत्वाल्लोके कदाचिद् भवन्ति कदाचित्तु न भवन्ति, यदि भवन्ति तदैकादयो भाज्या॥१३५॥ विकल्पनीयाः, प्रत्येकमेको वा द्वौ वा त्रयो वा भवन्ति यावदुत्कृष्टतो द्वयोरपि राश्योः प्रत्येकममीषां क्षेत्रपल्योपमासङ्घयेयभागः प्राप्यते, भावार्थस्त्वयं-क्षेत्रपल्योपमस्यासङ्खयेयभागे यावन्तः क्षेत्रप्रदेशास्तावत्प्रमाणाः प्रत्येकं सास्वादनसम्यग्दृष्टयः सम्यग्मिथ्यादृष्टयश्चोत्कृष्टतः कदाचिद्भवन्तीति भाव इति गाथार्थः ।। १४५ ॥ अथाविरतसम्यग्दृष्ट्यादीनां प्रमाणमाह___ पल्लाऽसखियभागो अविरयसम्मा य देसविरया य । कोडिसहस्सपुद्दुत्तं पमत्त इयरे उ संखेज्जा ॥ १४६ ॥ इहाविरतसम्यग्दृष्टिदेशविरतप्रमत्ताप्रमत्तराशीनां ध्रुवत्वात् सामान्यतः सर्वलोकमाश्रित्य न कदाचित् व्यवच्छेदोऽत एतदिह चिंत्यते-विवक्षितकाले प्रत्येकमेते कियन्तः प्राप्यन्ते?, तत्राविरतसम्यग्दृष्टयो जघन्यतः क्षेत्रपल्योपमासङ्खयेयभागवर्तिप्रदेशराशिप्रमाणा लभ्यन्ते, उत्कृष्टतोऽप्येतावन्त एव, केवलमसंख्यातस्यासंख्यातभेदत्वाज्जघन्यादुत्कृष्टमसंख्यातगुणं द्रष्टव्यम्, देशविरता अप्येतावत्प्रमाणा एव, केवलं सोऽपि पल्योपमासंख्येयभागोऽविरतसम्यग्दृष्टीनां बृहत्तरोऽमीपां तु लघुतर इति द्रष्टव्यमिति, INI'कोडिसहस्सपुहत्तं पमत्त' त्ति प्रमत्ता:-पूर्वोक्तशब्दार्थाः, प्रमत्तसंयता इत्यर्थः, ते सामान्येन पञ्चदशस्वपि कर्मभूमिषु जघन्यतः BI कोटिसहस्रपृथक्त्वमुत्कृष्टतोपि कोटिसहस्रपथक्त्वं भवन्ति, द्विप्रभृत्या नवभ्यः पृथक्त्वमिति सामयिकी संज्ञा, ततश्च जघन्यतोऽपि कोटिसहस्रद्वयादुपरि उत्कृष्टतोऽपि नव कोटिसहस्राणि यावत् प्रमचसंयताः प्राप्यंत इत्युक्तं भवति, इतरे तु पूर्वाभिहित ॐॐ RSGASGASSERO Page #142 -------------------------------------------------------------------------- ________________ जीवसमासे हेमीवृत्ती. ॥१३६॥ ASS-%E शब्दार्था एवाप्रमत्तसंयताः संख्याता लभ्यन्ते, प्रमत्तसंयतेभ्यः स्तोकतरा इत्यभिप्राय इति गाथार्थः ॥ १४६ ॥ अथा-1अपूर्वेकरणा | पूर्वकरणानिवृत्तिबादरसूक्ष्मसम्परायलक्षणेषु त्रिषु गुणस्थानकेषु मोहनीयकर्मण उपशमकाः क्षपका एव च प्राप्यन्ते, नान्ये, &ादिमानं उपशान्तमोहगुणस्थाने तूपशान्तमोहनीयकर्माण एव क्षीणमोहगुणस्थाने पुनः क्षीणमोहा एव लभ्यन्ते नापर इति पूर्व गुणस्थानकविचारे निर्णीतं, अत इहापूर्वकरणादिक्षीणमोहगुणस्थानकान्तेषु पञ्चसु गुणस्थानकेषु यानि जीवद्रव्याणि तेषां मोहोपशमकोपशान्तमोहमोहक्षपकक्षीणमोहप्रमाणद्वारेणैव प्रमाण चिचिन्तयिषुर्मोहोपशमकानामुपशान्तमोहानां च तावत् प्रमाणमाह एगाइय भयणिज्जा पवेसणेणं तु जाव चउपन्ना । उवसामगोवसंता अद्धं पइ जाव संखेज्जा ॥ १४७॥ इह मोहनीयस्य कर्मण उपशमका उपशान्तमोहाच कदाचिद् भवन्ति कदाचित्तु न भवन्ति, उपशमश्रेणेरन्तरस्यापि सम्भवात् , | तत्र यदा भवन्त्यमी तदैकादयो भाज्या मोहोपशमका उपशान्तमोहाश्च, प्रत्येकमेको वा द्वौ वा त्रयो वा यावदुत्कृष्टतश्चतुःपंचाशतः प्राप्यन्ते, केनेत्याह-प्रवेशनेन, उपशमश्रेण्यामेकसमये युगपत् प्रवेशमङ्गीकृत्येत्यर्थः,एकादयश्चतुःपंचाशदन्ता एव जीवा एकस्मिन् समये उपशमश्रेणि प्रतिपद्यन्ते नाधिका इति सिद्धान्तनियमादिति, एते चापूर्वकरणानिवृत्तिवादरसूक्ष्मसम्परायगुणस्थानकेषूपशमका उच्यन्ते, उपशान्तमोहस्थानकं तु प्राप्ता उपशांतमोहा इत्यर्थः तदेवमेते चतुःपञ्चाशदेकसमये युगपत् प्रवेशमङ्गीकृत्योक्ताः, नानासमयप्रविष्टास्त्वधिकृत्याह--' अद्धं पड़ जाव संखेज्ज' ति, अद्धाशब्देन प्रारम्भात् परिसमाप्तिं यावदुपशमश्रेणिकालो विव- ॥१३६॥ |क्षितः, स चासङ्खयेयसमयात्मकोऽन्तर्मुहर्तमानो मन्तव्यः, उपशमश्रेणेरन्तर्मुहुर्तात् परतो निरन्तरमसंभवात् , ततश्चैतामन्तर्मुहूते ***SHAISA Page #143 -------------------------------------------------------------------------- ________________ दक्षपकक्षीण जीवसमासे लक्षणामुपशमश्रेण्यद्धां प्रति चिन्त्यमाना उपशमका उपशांताश्च अन्यान्यसमयप्रविष्टास्तावद् भवन्ति यावदुत्कृष्टतः सङ्खचाताः, इदमुक्तं | हैमीवृत्तौ. | भवति-अन्तर्मुहूर्तलक्षणे उपशमश्रेणिकाले एकस्मिन् समये युगपदेवैकादयो यावदुत्कृष्टतश्चतुःपञ्चाशत्प्रविष्टाः, अन्यस्मिन्नपि समये मोहमानम् ॥१३७॥ ४ एतावन्तोऽपरस्मिन्नपि समये एतावन्तः प्रविष्टाः, एवं ना ना समयप्रविष्टान् सर्वानप्यङ्गीकृत्य सर्वस्मिन्नप्यन्तर्मुहर्तमाने उपशमश्रेणिकाले & पञ्चदशस्वपि कर्मभूमिषु कदाचिदुत्कृष्टतः संख्याता उपशमकाः संख्याताश्चोपशांताः प्राप्यन्ते, ततः परमुपशमश्रेणेनिरन्तरमभा द,आह-नन्वन्तर्मुहूर्तमानेऽप्युपशमश्रेणिकालेऽसंख्याताः समयाः प्राप्यन्ते, तत्र च प्रतिसमयं यद्येकैकः प्रविशति तथाऽप्यसंख्येभवन्ति, किं पुनश्चतुःपञ्चाशत्प्रवेश इति, अत्रोच्यते, स्यादेवं यदि प्रतिसमयमसंख्यातेष्वपि समयेष्वेवं तत्प्रवेशः स्यादेतच्च नास्ति, 181 केषुचिदेव समयेष्वेवं तत्प्रवेशसम्भवात्तथवातिशयिभिदृष्टत्वात् गर्भजमनुष्याणामपि चासंख्यातानामसम्भवाद् विशेषतस्तु चारित्रिणां, न च गर्भजमनुष्यं चारित्रिणं विहायान्य उपशश्रेणि प्रतिपद्यत इत्यलं विस्तरेण । तस्मादिहेतत् स्थितम्-अपूर्वकरणानिवृत्तिबादरसूक्ष्मसम्परायलक्षणेषु त्रिषु गुणस्थानेषु प्रत्येकं युगपदेकसमयप्रविष्टानङ्गीकृत्य जघन्यत एकादय उत्कृष्टतस्तु चतुष्पंचाशन्मोहस्योपशमकाः कदाचित् प्राप्यन्ते, नानासमयप्रविष्टांस्त्वाश्रित्योत्कृष्टतः संख्याताः त एव कदाचिल्लभ्यन्ते, उपशान्तमोहगुणस्थानकेष्वेवमेव द्रष्टव्यं, नवरमुपशमस्थाने उपशान्ता वाच्या इति गाथार्थः ॥ १४७ ॥ अथ मोहक्षपकानां क्षीणमोहानां च प्रमाणमाह X॥१३७|| मा खवगा उ खीणमोहा जिणा उ पविसन्ति जाव अट्ठसयं । अद्धाए सयपुहुत्तं कोडिपुहुत्तं सजोगीणं ॥१४८॥ अत्रापि मोहस्य क्षपकाः क्षीणमोहाश्च कदाचिद् भवन्ति कदाचिन्न भवन्ति, क्षपकश्रेणेरपि निरन्तरमसम्भवात् , ततो यदा Page #144 -------------------------------------------------------------------------- ________________ जीवसमासे हैमीवृत्ती. ॥१३८॥ भवन्ति तदा क्षपका रागादिजेतृत्वेन क्षीणमोहलक्षणा जिनाथ क्षपकश्रेण्यां युगपदेकसमयप्रवेशमङ्गीकृत्य जघन्यत एकादय उत्कृष्टतस्त्वष्टोत्तरं शतं प्राप्यन्त इति वाक्यशेषः, एते चापूर्वकरणानिवृत्तिबादरसूक्ष्मसम्परायगुणस्थानकेषु वर्त्तमानाः क्षपका उच्यन्ते, श्रेणिमस्तक प्राप्तास्तु क्षीणमोहगुणस्थाने क्षीणमोहा इत्याख्यायन्ते, कुतः पुनरेकसमयप्रवेशमंगी कृत्यैतावन्त एवैते लभ्यन्ते नाधिका इत्याह-' पविसंति जाव अट्ठसयं ' ति, यतः कारणाद्युगपद् एकसमये क्षपकश्रेण्यां जघन्यत एकादय उत्कृष्टतो यावदष्टोत्तरशतप्रमाणा एव प्रविशन्ति नाधिका इति सिद्धान्तनियम इति भावः, तदेतद्युगपदेकसमयप्रविष्टानंगीकृत्य प्रमाणमुक्तं, अथ नानासमयप्रविष्टा नंगीकृत्याह - 'अद्धाए सयपुहुत्तं' ति, अद्धा क्षपकश्रेणिकालः सोऽपि चासंख्येयसमयात्मकोऽन्तर्मुहूर्त्तमानो द्रष्टव्यः, तस्यां चोक्तस्वरूपायामद्धायामुत्कृष्टतः प्रत्येकं शतपृथक्त्वं क्षपकाणां क्षोणमोहानां च लभ्यते, इदमुक्तं भवति अन्तर्मुहूर्त्तस्वरूपे क्षपकश्रेणिकाले एकस्मिन् समये युगपदेवैकादयो यावदुत्कृष्टोऽष्टोत्तरशतप्रमाणा जन्तवो मोहक्षपणाय प्रविष्टाः, एवमपरापरसमयेष्वन्येपामपि बहूनां प्रवेशसम्भवान्नानासमयप्रविष्टान् सर्वानप्यङ्गीकृत्य सर्वस्मिन्नप्यन्तर्मुहूर्त्तप्रमाणे क्षपकश्रेणिकाले सामान्येन सर्वस्मिन्नपि मनुष्यक्षेत्रे कदाचिच्छतपृथक्त्वं क्षपकाणां शतपृथक्त्वं च क्षीणमोहानां प्राप्यते, ततः परं क्षपकश्रेणेरपि निरन्तरमभावादिति, असंख्येयाः कथममी न प्राप्यन्त इत्याक्षेपपरिहारौ पूर्ववद्वाच्याविति, तस्मादिदमिह स्थितम् - अपूर्वकरणानिवृत्तिवादरसूक्ष्मसम्परायलक्षणेषु त्रिषु गुणस्थानकेषु प्रत्येकं युगपदेकसमयप्रविष्टानाश्रित्य जघन्यत एकादय उत्कृष्टतस्त्वष्टोत्तरं शतं क्षपकाणां कदाचिल्लभ्यन्ते, नानासमयप्रविष्टांस्त्वङ्गीकृत्योत्कृष्टतः पूर्वाभिहितशब्दार्थशतपृथक्त्वप्रमाणास्त एव कदाचित् प्राप्यन्ते, क्षीणमोहगुणस्थानकेऽप्येवमेव वक्तव्यं, नवरं क्षपकस्थाने क्षीणमोहा वाच्याः, तदेवं पूर्वगाथेोक्तान् मोहोपशमकान् प्रस्तुतगाथोक्तान् क्षपकक्षीणमोहमानम् ॥ २३८ ॥ Page #145 -------------------------------------------------------------------------- ________________ जीवसमास हेमीवृत्ती. ॥१३९॥ कोडिगृहत्तं सजोगीण तियन्तरणस्थानवर्तिजीवद्रव्यप्रमाणम. आणमोहगुणस्थाने तु क्षीणमोह-BHI R-CA मोहक्षपकाँश्च मीलयित्वाऽपूर्वकरणानिवृत्तिवादरसूक्ष्मसम्परायगुणस्थानकवर्तिजीवद्रव्याणां सर्वसंख्या परिभावनीया, अस्यैव मिथ्यादृष्टि राशिद्वयस्य यथोक्तगुणस्थानत्रये वर्त्तनाद्, उपशान्तमोहगुणस्थाने तूपशान्तमोहजीवद्रव्याण्येव, क्षीणमोहगुणस्थाने तु क्षीणमोह- नारकमानं | जीवद्रव्याण्येव वर्तन्त इति निर्णीतमेवेति, उक्तं क्षीणमोहपर्यन्तगुणस्थानवर्तिजीवद्रव्यप्रमाणम् , अथ सयोगिगुणस्थानवार्तिसयोगिकेवलिजीवद्रव्यमानमाह- कोडिपुहुत्तं सजोगीणं' ति, सयोगिकेवलिनां सम्बन्धी राशिरवस्थितः सर्वदेव, नतु व्यवच्छिद्यते, स च सामान्येन पञ्चदशस्वपि कर्मभूमिषु जघन्यतः कोटिपृथक्त्वप्रमाण उत्कृष्टतोऽपि कोटिपृथक्त्वमानो भवति, अयोगिकेवलिनस्तु कदाचिद्भवन्ति कदाचित्तु न भवन्ति, यदि भवन्ति तदा जघन्यत एको वा द्वौ वा उत्कृष्टतस्तु संख्याता भवन्तीत्येतत् सूत्रकृता सुगमत्वादिकारणादनुक्तमपि स्वयमेव द्रष्टव्यमिति गाथार्थः ॥ १४८ ॥ तदेवं प्रतिपादितं सामान्येन प्रस्तुतचतुर्दशजीवसमासवर्तिजीवद्रव्यप्रमाणम् , अथ नरकादिगतिविशेषितं तदेवाभिधित्सुः नरकगतो तावदाह पढमाए असंखेजा सेढीओ सेसियासु पुढवीसु । सेढीअसंखभागो हवंति मिच्छा उ नेरइया ॥ १४९ ॥ | मिथ्यादृष्टयो नारकाः प्रथमायां-रत्नप्रभानरकपृथिव्यामसंखचेयाः श्रेणयो भवन्ति, संवर्त्य घनीकृतलोकस्यासंख्यातास्वाकाशश्रेणिषु यावन्तः आकाशप्रदेशास्तावत्प्रमाणाः प्रथमनरकपृथिव्यां मिथ्यादृष्टिनारकाः सर्वेऽपि भवन्तीत्यर्थः, 'सेसियास्वित्यादि, शेषासु-शर्कराप्रभादिषु षट्सु नरकपृथिवीषु प्रत्येकं घनीकृतलोकस्यैकस्या अपि नभःश्रेणेरसंख्येयतमे भागे यावन्तः। ॥१३९॥ प्रदेशास्तावन्तो मिथ्यादृष्टिनारका भवंति, अत्र च द्वितीयपृथिव्यां ये श्रेण्यसंख्येयभागवत्तिनो नारकास्तेभ्यस्तृतीयपृथ्वी Page #146 -------------------------------------------------------------------------- ________________ जीवसमासे हैमीवृत्ती. ॥१४॥ नारकाः श्रेण्यसंख्येयभागवर्तित्वे तुल्येऽप्यसंख्याततमे भागे द्रष्टव्याः, असंख्यातस्यासंख्यातभेदत्वाद्,एवं तृतीयपृथ्वीनारकेभ्योऽपि | मिथ्यादृष्टि चतुर्थपृथ्वीनारका असंख्याततमे भागे एव यावत् षष्ठपृथ्वीनारकेभ्यः सप्तमपृथ्वीनारका असंख्याततमे भागे वर्तन्त इति । तिर्यग्मानम् | असंज्ञिनो हि मत्स्यादयः प्रथमपृथिव्यामेवोत्पद्यन्ते न परत इति तस्यामेव नारकप्राचुर्य, संज्ञिनोऽपि बहुबहुतरबहुतमादि-| संक्लेशयुक्ता द्वितीयादिनरकपृथिव्युत्पादयोग्याः क्रमेण हीना इति तासु क्रमशो नारकहीनता भावनीयेत्युक्तं मिथ्यादृष्टिनारकप्रमाणं, सास्वादनाः सम्यग्मिथ्यादृष्टयश्च सप्तस्वपि पृथ्वीषु कदाचिद् भवन्ति कदाचित्तु न भवन्ति, यदि भवन्ति तदा चतृसृष्वपि । गतिषु सामान्येन पूर्वममी क्षेत्रपल्योपमासंख्येयभागप्रमाणाः प्रत्येकमुत्कृष्टतः प्रोक्तास्तदनुसारतोऽत्राप्येकस्यां नरकगतौ स्वल्पतराः केचिद् बोद्धव्याः, अविरतसम्यग्दृष्टयस्तु सप्तस्वपि पृथ्वीषु प्रत्येकमसंख्याताः सर्वदैवाव्यवच्छिन्नाः प्राप्यन्ते, असंख्यातं च क्षेत्रपल्योपमासंख्येयभागवानोऽमी सामान्येन चतसृष्वपि गतिषु पूर्व निर्णीताः, तदनुसारेणात्रापि स्वल्पं किमपि द्रष्टव्यम्, देशविरतादयस्तु नरकगतौ न सम्भवन्त्येवेति प्रागेव निर्णीतमिति गाथार्थः ॥ १४९ ॥ अथ चतुर्दशजीवसमासगतीमथ्यादृष्टयादिजीवद्रव्याणामेव तिर्यग्गतिविशषितं प्रमाणमाह तिरिया हुँति अणंता पयर पंचिंदिया अवहरंति । देवावहारकाला असंखगुणहणि कालेणं ।। ६५० ॥ मिथ्यादृष्टय इति पूर्वगाथासूत्रादधिकृतं वर्तते, ततश्च मिथ्यादृष्टयस्तिय॑चः सामान्येनैकेन्द्रियादयोऽनन्ता भवन्ति, विशेष-है। चिन्तायां तु क्रियमाणायां पर्याप्तापर्याप्तस्वरूपाः सामान्येन पंचेन्द्रियतिर्यञ्चो मिथ्यादृष्टयः संवर्तितधनीकृतस्यासंख्येयप्रतरा Page #147 -------------------------------------------------------------------------- ________________ जविसमासे हैमीवृत्ती. ॥१४१॥ জন6 त्मकस्य लोकस्य सम्बन्धिनं सप्तरज्वायामविष्कम्भं एकप्रदेशमात्रपिण्डं सर्वात्मना त्वसंख्येयनभः प्रदेशप्रमाणं उपर्युपरिव्यवस्थापितप्रभूतमण्डकानां मध्यादेकमण्डकमिव प्रतरमपहरन्ति, कियता कालेनेत्याह- देवापहारकालादसंख्येयगुणहीनेन कालेन, इदमत्र हृदयं - एते पंचेन्द्रियतिर्यचः सामान्येन यथोक्तप्रतरासंख्येयभागेऽसंख्येययोजनकोटीकोटिवर्त्तिनीषु नभः प्रदेशश्रेणिषु यावन्तः प्रदेशास्तत्प्रमाणाः सिद्धान्ते क्षेत्रतः प्रतिपादिताः, कालतस्त्वसंख्येयोत्सप्पण्यवसर्पिणीसमयराशितुल्याः, उक्तं च- 'पंचेंदियतिरिक्खजोणिया णं भंते! केवइया पण्णत्ता ?, गोयमा ! असंखेज्जा कालओ असंखेज्जाहिं उस्सप्पिणीओसप्पिणीहिं अवहीरंति, खेत्तओ असंखेज्जाओ सेढीओ पयरस्थासंखेज्जइभागो, तासिणं सेढीणं विक्खंभसूई असंखज्जाओ जोयणको डाकोडीओ " इत्यादि, अतः प्रतरासंख्येय भागवर्न्यसंख्येययोजन कोटी कोटिगतनभःश्रेणिश्रितपदेशराशितुल्याः सामान्येन पंचेन्द्रियतिर्यंचो जीवा इत्युक्तं भवति, एते च सर्वे प्रतिसमयं प्रत्येकमेकैकं प्रदेशं गृह्णन्तो देवापहारकालादसंख्येयगुणनेन कालेन सर्व प्रतरमपहरन्ति देवा हि सर्वेऽपि पंचेन्द्रियतिर्यग्भ्योऽसंख्येयगुणहीनाः, पंचेन्द्रियतिर्यचस्तु तेभ्योऽसंख्येयगुणाः प्रज्ञापनामहादण्डके निर्दिष्टाः, ततश्च सर्वेऽपि देवाः प्रतिसमयं प्रत्येकमेकैकं प्रदेशं गृह्णन्तः पंचेन्द्रियतिर्यग्भ्योऽसंख्येयगुणहीनत्वेन स्वल्पा इति पंचेन्द्रियतिर्यग पहारकालादसंख्येयगुणेन कालेन सर्वं प्रतरमपहरन्ति, पंचेन्द्रियतिर्यंचस्तु देवेभ्योऽसंख्येयगुणत्वेन बहव इति देवापहारकालात् सामर्थ्यत एवासंख्यातगुणहीनतायुक्तेन स्वल्पेनैव कालेन सर्वं प्रतरमित्थमपहरंति, अंगुलासंख्येयभागरूपं तु प्रतरखण्डं यदि प्रत्येकं सर्वेऽपि गृह्णन्ति तदा सर्वेऽपि पंचेन्द्रियतिर्यच एकहेलयैव सर्व प्रतरमपहरन्तीति द्रष्टव्यमिति गाथार्थः ॥ १५१ ॥ अथ मिध्यादृष्टितिरश्चामेव वैक्रियलब्धिमतां प्रमाणमाह पंचेन्द्रियतिर्यग्मानं ॥ १४१ ॥ Page #148 -------------------------------------------------------------------------- ________________ जीवसमासे हैमीवृत्ती. ॥१४२॥ पढमंगुलमूलस्सासंखतमो सूइसेढिआयामो । उत्तरविउब्वियाणं पज्जत्तयसन्नितिरियाणं ॥ १५२ ॥ अनन्तरोक्तसामान्यपंचेन्द्रियतिर्यक्षु मध्ये पर्याप्त संज्ञिनां पर्याप्तगर्भजानां पंचेन्द्रियतिरश्चां वैकियलब्धिमतामेतत् प्रमाणं भवति, किमित्याह - ' पढमंगुले ' त्यादि, एते हि तावत् पर्याप्तगर्भजपंचेन्द्रियतिर्यंचो वैक्रियशरीरिणः कालतोऽसंख्येयोत्सर्पिण्यवसर्पिणीसमयराशितुल्याः क्षेत्रतस्तु प्रतरासंख्येय भागवर्त्यसंख्येयश्रेणीनां यः प्रदेशराशिस्तत्समानाः सिद्धान्ते प्रतिपादिताः, यदाह“ पंचिदियतिरिक्खजोणियाणं भंते! केवतिया वेडव्वियसरीरा पण्णत्ता ? गोयमा ! असंखेज्जा कालओ असंखिज्जाहिं ओसप्पिणीउस्सप्पिणीहिं अवहीरंति, खेत्तओ पयरस्स असंखज्जइभागो असंखेज्जाओ सेढीओ " त्ति, आह- ननु प्रतरासंख्येयभागे असंख्येयाः श्रेणयोऽसंख्यातयोजनकोटीकोटीगता अपि भवन्ति तत् किं तावद्विस्तरा अपि ता इह गृह्यन्ते उतान्यथेत्याशंक्यागमेऽपि “ असंखेज्जाओ सेढीओ " इत्यस्यानन्तरमुक्तम् -" तासिणं सेढीणं विक्खंभसूई अंगुलपढमवग्गमूलस्स असंखेज्जइभागो " तासामसंख्यात श्रेणीनां विष्कम्भसूचित्तिर्यग्विस्तारिणी प्रदेशपंक्तिरिति हृदयं, सा ज्ञेयेति वाक्यशेषः, कियतीत्याह - 'अंगुलपढमे - त्यादि, एतत्संवादकं चेह गाथायां सूत्रकारेणोक्तं ' पढमंगुले ' त्यादि, तस्मादयमर्थ:-' अंगुलस्य ' अंगुलप्रमाणस्य प्रतरक्षेत्रस्य यन्मूलं-वर्गमूलं तदंगुलमूलं प्रथमं च तदंगुलमूलं च प्रथमांगुलमूलं तस्य प्रथमांगुलमूलस्यासंख्येयतमो यो भागस्तत्प्रमाणा सूचिरिह श्रेणीनामायामो विस्तरो बोद्धव्यः, इदमत्र तात्पर्य - अंगुलप्रमाणे प्रतरक्षेत्रे यः श्रेणिराशिस्तत्र किलासंख्येयानि वर्गमूलान्युत्तिष्ठन्ति तेषु मध्ये प्रथमे वर्गमूले याः श्रेणयस्तासामसंख्येयतमे भागे यावत्यः श्रेणयस्तत्प्रमाणा सूचिः श्रेणीनां विस्तरोऽत्र वैक्रिय तिर्यय्मानं ॥ १४२ ॥ Page #149 -------------------------------------------------------------------------- ________________ जीवसमासे हैमीवृत्तौः ॥१४३॥ स्त्रीनपुंसक तिर्यग्मानं | गृह्यते, तत्र चांगुलप्रमाणेऽपि प्रतरक्षेत्रेऽसंख्येयाःश्रेणयो भवन्ति, प्रथमवर्गमूलमपि च तासामसंख्येयश्रेण्यात्मकं, तदसंख्येयभागेऽपि | चासंख्येयाः श्रेणयः, तासु च मध्ये एकैकाऽपि श्रेणिरसंख्येयप्रदेशात्मकैव, अतः सर्वास्वप्येतासु येऽसंख्याताः प्रदेशास्तावत्प्रमाणा उत्तरवैक्रियशरीरलब्धिसम्पन्नाः पर्याप्तसंज्ञिपंचेन्द्रियतियंचोऽसंख्येयेषु द्वीपादिषु गजमत्स्यहंसादयो भवन्तीति प्रतिपत्तव्यम् , अत्र विनेयजनानुग्रहार्थ कल्पनया कश्चिद्भावार्थः कथ्यते, तत्रांगुलप्रमाणे प्रतरक्षेत्रेऽसंख्येयश्रेण्यात्मकेऽपि पंचषष्टिः सहस्राणि पंच शतानि पत्रिंशदधिकानि श्रेणीनां कल्प्यन्ते, तद्यथा-६५५३६, अस्य राशेः प्रथमं वर्गमूलं षट्पंचाशदधिके द्वे शते२५६ द्वितीयं तु षोडश १६ तृतीयं चत्वारः ४ चतुर्थ द्वौ २ एतानि सद्भावतोऽसंख्येयानि प्रत्येकं चासंख्येयश्रेण्यात्मकानि ज्ञातव्यानि, तत्र षट्पंचाशदधिकशतद्वयलक्षणस्य प्रथमवर्गमूलस्यासंख्येयतमे भागे द्वात्रिंशच्छ्रेणयः कल्प्यन्ते, ताश्च प्रत्येकं सद्भावतोऽसंख्येयप्रदेशात्मिका अप्यसत्कल्पनया दशप्रदेशात्मिकाः परिभावनीयाः, ततो विंशत्यधिकशतत्रयप्रमाणाः पर्याप्तसंज्ञिपंचेन्द्रियतिर्यचो वैक्रियलब्धि| मन्तो विज्ञेयाः, सद्भावतस्त्वसंख्येयाः । अपर्याप्तानामसंज्ञिनां च वैक्रियलब्धिर्न भवत्येवेति पर्याप्तसंज्ञिविशेषणमिति गाथार्थः | ॥ १५२ ।। तदेवं मिथ्याशामेकेन्द्रियादिस्वरूपाणां सामान्येन तिरश्चां प्रथमं प्रमाणमुक्तं, ततः पर्याप्तापर्याप्तस्वरूपाणां सामान्येन | पंचेन्द्रियतिरश्चां ततोऽप्युत्तरवैक्रियलब्धिमत्पंचेन्द्रियतिरश्चां, साम्प्रतं पुनः पूर्वोक्तपर्याप्तापर्याप्तपंचेन्द्रियतिर्यग्भ्यो निर्झर्य विशेषतः | पर्याप्तानामेव स्त्रीपुनपुंसकस्वरूपाणां पंचेन्द्रियतिरश्चां प्रमाणमाह संखेज्जहीणकालेण होइ पज्जत्ततिरियअवहारो । संखेनगुणेण तओ कालेण तिरिक्खअवहारो॥१५३॥ ॥१४३॥ Page #150 -------------------------------------------------------------------------- ________________ महा ॥१४४॥ जीवसमासे प्रतिसमय प्रत्येकमेकैकं प्रदेशमपहरन्तो यावता कालेन देवाः प्रतरमपहरन्ति ततः कालात् संख्येयगुणहीनेन कालेन 31 हैमीवृत्ती. पर्याप्तपश्चेन्द्रियतिरचा प्रतरापहारो भवति, भावना चेह सामान्येन पूर्वोक्तपञ्चेन्द्रियतिर्यग्वदेव कार्या, नवरमयं विशेषः दण्डका | सामान्येन पर्याप्तापर्याप्तस्वरूपाः पश्चेन्द्रियतिर्यश्चो देवेभ्योऽसंख्यातगुणा इति देवापहारकालात्तदपहारकालोऽसंख्येयगुणहीनः पूर्व | मुक्तः, इह तु पर्याप्ताः पञ्चेन्द्रियतियञ्चः किल देवेभ्यः संख्यातगुणा एवेति देवापहारकालात् तदपहारकालः संख्यातगुणेनैव हीनो ₹न पुनरसंख्यातगुणेनेति तावत् प्रस्तुतग्रन्थाभिप्रायः, प्रज्ञापनाभिप्रायतस्तु पर्याप्ता अपि पञ्चेन्द्रियतियञ्चो देवेभ्योऽसंख्यात|गुणा एवेति देवापहारकालादेतदपहारकालोऽप्यसंख्येयगुणेनैव हीनो न संख्येयगुणेनेति ज्ञायते, तथा हि बुहुषु स्थानेष्वत्रैव प्रकरणेऽन्यत्रापि चातीवोपयोगित्वात् प्रज्ञापनाभिहितो महादण्डकपाठ एव लिख्यते, तद्यथा-" अह भंते ! सव्वजीवऽप्पबहुहै महादण्डयं कित्तइस्सामि, सव्वत्थोवा गब्भवतियमणुस्सा, मणुस्सीओ संखेज्जगुणाओ, बायरतेउकाइया पज्जत्तया असंखेज्जगुणा, I अणुत्तरोववाइया देवा असंखेज्जगुणा, उवरिमगेवेज्जगा देवा संखेज्जगुणा, मज्झिमगेवेज्जगा देवा संखेज्जगुणा, हिडिमगेवेज्जगा || देवा संखेज्जगुणा, अच्चुए कप्पे देवा संखेज्जगुणा, आरणे कप्पे देवा संखेज्जगुणा, पाणए कप्पे देवा संखेज्जगुणा, आणए कप्पे | देवा संखेज्जगुणा, अहे सत्तमाए पुढवीए नेरइया असंखेज्जगुणा, छट्ठाए तमाए पुढवीए नेरइया असंखेज्जगुणा, सहस्सारे कप्पे देवा असंखेज्जगुणा, महासुक्के कप्पे देवा असंखेज्जगुणा, पंचमाए धूमप्पभाए पुढवीए नेरइया असंखेज्जगुणा, है लंतए कप्पे देवा असंखेज्जगुणा, चउत्थीए पंकप्पभाए पुढवीए नेरइया असंखेज्जगुणा, बंभलोए कप्पे देवा असंखेज्जगुणा, तच्चाए ॥१४॥ वालुयप्पभाए पुढवीए नेरइया असंखेज्जगुणा, माहिंदे कप्पे देवा असंखेज्जगुणा, सणंकुमारे कप्पे देवा असंखेज्जगुणा, दोच्चाए से CANAGAR Page #151 -------------------------------------------------------------------------- ________________ हैमीवृत्ती. जीवसमासे सक्करप्पभाए पुढवीए नेरइया असंखेज्जगुणा, समुच्छिममणुस्सा असंखेज्जगुणा, ईसाणे कप्पे देवा असंखेज्जगुणा, ईसाणे कप्पे & महादण्डक देवीओ संखेज्जगुणाओ, सोहम्मे कप्पे देवा संखेज्जगुणा, सोहम्मकप्पे देवीओ संखेज्जगुणाओ, भवणवासी देवा असंखेज्जगुणा, पाठः भवणवासिणीओ देवीओ संखेज्जगुणाओ, इमीसे रयणप्पभाए पुढवीए नेरइया असंखेज्जगुणा, खहयरपंचिंदियतिरिक्खजोणिया ४ ॥१४५॥ पुरिसा असंखेज्जगुणा, खहयरपंचिदियतिरिक्खजोणीओ संखेज्जगुणाओ थलयरपंचिंदियतिरिक्खजोणिया पुरिसा संखेज्जगुणा, थलयर पंचिंदियतिरिक्खजाओ संखेज्जगुणाओ, जलयरपंचिंदियतिरिक्खजोणिया पुरिसा संखेज्जगुणा, जलयरपंचिंदियतिरिक्खजोणिणीओ संखेज्जगुणाओ, वाणमतरा देवा संखज्जगुणा, वाणमंतरीओ देवीओ संखेज्जगु|णाओ, जोइसिया देवा संखेज्जगुणा, जोइसिणीओ देवीओ संखेज्जगुणाओ, खहयरपंचिंदियतिरिक्खजोणिया नपुंसया ६ असंखज्जगुणा, थलयरपंचिंदियतिरिक्खजोणिया नपुंसया संखेज्जगुणा, जलयरपंचिंदियतिरिजक्खोणिया नपुंसया संखेज्जगुणा, चउरिदिया पज्जत्तया संखेज्जगुणा, पंचिंदिया पज्जत्तया विसेसाहिया, बेइंदिया पज्जत्तया विसेसाहिया, तेइंदियपज्जत्तया विसेसाहिया, पंचिंदियाऽपज्जत्तया असंखेज्जगुणा, चतुरिंदियअपजत्तया विसेसाहिया, तेइंदियापज्जत्तया विसेसाहिया, बेइंदिया | अपज्जत्तया विसेसहिया, पत्तेयसरीरबायरवणप्फइकाइया पज्जत्तगा असंखज्जगुणा, बायरनिगोया पज्जत्तगा असंखज्जगुणा, | बायरपुढविकाइया पज्जत्तगा असंखेज्जगुणा, बायरआउकाइया पज्जत्तगा असंखज्जगुणा, बायरवाउकाइया पज्जतगा असंखज्जगुणा, बायरतेउकाइया अपज्जत्तगा असंखेज्जगुणा, पत्तेयसरिबायरवणप्फइकाइया अपज्जत्तगा असंखज्जगुणा, बायरनिगोया जागोया॥१४५।। | अपज्जत्तगा असंखज्जगुणा, बायरपुढविकाइया अपज्जत्तगा असंखेज्जगुणा, बायरआउकाइया अपज्जत्तगा असंखज्जगुणा, बायर ARREARSHA = Page #152 -------------------------------------------------------------------------- ________________ नगा विसेसाहिया, सुहुमाया पज्जत्तगा विसससिद्धिया अणं जीवसमासे | वाउकाइया अपज्जत्तगा असंखज्जगुणा, सुहुमतेउकाइया अपज्जत्तगा असंखेज्जगुणा, सुहुमपुढविकाइया अपज्जत्तगा विसेसाहिया, पंचेन्द्रिय हैमीवृत्ती. सुहुमआउकाइया अपज्जत्तगा विसेसाहिया, सुहुमवाउकाइया अपज्जत्तगा विसेसाहिया, सुहुमतेउकाइया पज्जत्तगा संखेज्जगुणा, तिर्यग्मानं ॥१४६॥ सुहुमपुढविकाइया पज्जत्तगा विसेसाहिया, सुहुमआउकाइया पज्जत्तगा विसेसाहिया, सुहुमवाउकाइया पज्जत्तगा विसेसाहिया, सुहुमनिगोयअपज्जत्तगा असंखज्जगुणा, सुहुमनिओया पज्जत्तगा संखेज्जगुणा, अभवसिद्धिया अणंतगुणा, परिवडियसम्मद्दिट्ठी अणंतगुणा सिद्धा अणंतगुणा, वायरवणस्सइकाइया पज्जत्तगा अणंतगुणा, बायरपज्जत्तगा विसेसाहिया, बायरवणस्सइकाइया | अपज्जत्तया असंखज्जगुणा, बायरा अपज्जत्तगा विसेसाहिया, बायरा विसेसाहिया, सुहुमवणप्फइकाइया अपज्जत्तगा असंखज्ज-| | गुणा, सुहुमअपज्जत्तया विसेसाहिया, सुहमवणस्सइकाइया पज्जत्तगा संखेज्जगुणा, सुहुमपज्जत्तगा विसेसाहिया, सुहुमा विसेसाहिया, [तिरिक्खजोणिया विसेसाहिया. भवसिद्धिया विसेसाहिया, निगोयजीवा विसेसाहिया, वणप्फइजीवा विसेसाहिया, शएगिदिया विसेसाहिया, निगोयजीवा विसेसाहिया, वणप्फइजीवा विसेसाहिया, एगेंदिया विसेसाहिया, तिरिक्खजोणिया विसेसा-1 हिया, मिच्छद्दिट्ठी बिसेसाहिया, अविरया विसेसाहिया, सकसाई विसेसाहिया,छउमत्था विसेसाहिया, सजोगी विसेसाहिया, संसार-12 | त्था विसेसाहिया सव्वजीवा विसेसाहियत्ति ।" तदेवमत्र प्रज्ञापनामहादण्डके ये नपुंसकखचरपञ्चेन्द्रियतिर्यगादिराशयो |* ज्योतिष्कपर्यन्तदेवेभ्योऽसंख्येयगुणादिस्वरूपा उक्ताः तेषामपि राशीनामुपयेवाग्रतः पर्याप्ताः पंचेन्द्रिया विशेषाधिकत्वेन पठिता 31 & इति कथं पर्याप्ताः पंचेन्द्रियतियंचो देवेभ्योऽसंख्ययगुणा न भवेयुः । अथ महादण्डके पर्याप्तपञ्चेन्द्रियग्रहणेन चतुर्गतिका अपि |॥१४६॥ सामान्यतः पर्याप्तपञ्चेन्द्रिया गृहीता इति बहुत्वाद्देवेभ्यस्ते युज्यन्त एवासंख्यातगुणाः, नतु प्रस्तुतग्रन्थगाथोक्ताः पर्याप्तपञ्चेन्द्रिय Page #153 -------------------------------------------------------------------------- ________________ जीवसमासे हैमीवृत्ती. ॥ १४७॥ तिर्यञ्चः, तेषां तिर्यग्गतिलक्षणकगतिविषयत्वेन स्तोकत्वादिति चेत्तदयुक्तं, यतो महादण्ड के सामान्यपर्याप्तपञ्चेन्द्रियग्रहणेऽपि पर्याप्तपञ्चेन्द्रियास्तिर्यञ्च एवावशिष्यन्ते, नारकमनुष्यपञ्चेन्द्रिया हि स्वल्पत्वेन ज्योतिष्कदेवादिभ्योऽप्यधस्ताद् दूरेऽसंख्येयभागवृत्तित्वेनाधीता इति तैर्गृहीतैरप्यत्र न किञ्चिद् वर्द्धते, तस्मात् पर्याप्तचतुरिन्द्रियेभ्योऽपि विशेषाधिकत्वभणनादिहापि पर्याप्तपञ्चन्द्रियास्तिर्यञ्च एव परमार्थतो विवक्षिता इति, अतः पर्याप्तानामपि पञ्चेन्द्रियतिरथां प्रज्ञापनाऽभिप्रायतो देवेभ्योऽसंख्येयगुणताऽवगम्यते, तथा च सति देवप्रतरापहारकालात्तेपामपि तदपहारकालः पूर्ववदसंख्येयगुणहीन एव युज्यते, नतु संख्येयगुणेन हीन इति तावद्वयमवगच्छामः, सुधीभिः पुनर्यदि घटते तदाऽन्यथाऽप्यविरोधेन गमनीयमित्यलं प्रसङ्गेन, तदेवमभिहितं विशेषतः पर्याप्तानामपि पञ्चेन्द्रियतिरथां प्रमाणम्, अथोत्तरार्द्धनैतेषामपि मध्यान्निर्द्धार्य तिर्यग्योषितां प्रमाणमाह - 'संखेज्जगुणेण तओ' इत्यादि, ततो देवसम्बन्धिनः प्रतरापहारकालात् संख्यातगुणेन कालेन तिरश्चीनां प्रतरस्यापहारो मन्तव्यः, संवदति चेदं महादण्डकेन, यतस्तत्र व्यन्तरादिदेवेभ्योऽधस्तात् संख्यातभागवृत्तित्वेन तिरश्चयोऽधीताः, व्यन्तरादिदेवास्तु ताभ्यः संख्यातगुणाः पठिता इति, अतो बहुत्वादमी तिरची प्रतरापहारकालात् संख्यातगुणहीनेनापि कालेन प्रागभिहितनीत्या प्रतरमपहरन्ति तिरभ्यो देवेभ्यः संख्यातगुणहीनत्वात् स्वल्पा इति तदपहारकालात् संख्यातगुणेन कालेन प्रतरमपहरन्तीति युक्तियुक्तमेवेति एतच्च सर्वं तिर्यग्गतौ मिथ्यादृशां प्रमाणमुक्तं, सास्वादनमिश्राविरतदेशविरतानां तु सामान्येन गतिचतुष्टयमंगीकृत्यौधिकं यत्प्रमाणमुक्तं तदनुसारेण विभागतोऽत्राप्यभ्यू किंचित् स्वयमेव बोद्धव्यम्, प्रमत्तादयस्तु तिर्यग्गतौ न सम्भवन्तीति प्रागेव निणतमिति गाथार्थः ।। १५३ ।। तिर्यकत्री मानं ॥१४७॥ Page #154 -------------------------------------------------------------------------- ________________ जीवसमासे हैमीवृत्ती. ॥१४८॥ तदेवं तिर्यग्गतौ सामान्येन तिरथां प्रमाणमुक्तम्, ततः सामान्यतो विशेषतश्च पंचेन्द्रियतिरश्चां पृथिव्यादीनां तु प्रमाणं विशेषतो भणनीयमप्युल्लंघ्य पंचेन्द्रियसामान्यान्मनुष्यगतौ मनुष्याणां तावत् प्रमाणमाह संखेज्जा पज्जत्ता मणुयाऽपज्जत्तया सिया नत्थि । उक्कोसेण जइ भवे सेढीऍ असंखभागो उ ॥ १५४ ॥ मनुष्यास्तावद् द्विविधाः-स्त्रीगर्भसंभूता गर्भजाः, मनुष्यवातपित्तादिजन्मानो विस्तरेण पूर्वाभिहितस्वरूपाः सम्मूर्च्छजाश्च तत्र गर्भजाः पर्याप्ता अपर्याप्ताश्च भवन्ति, सम्मूर्च्छजास्त्वन्तर्मुहूर्त्तायुषोऽपर्याप्ता एव म्रियन्ते, अतस्ते पर्याप्ता न भवन्त्येवेत्यपि प्रागेवोक्तम्, तदिह पर्याप्तग्रहणेन गर्भजा एव पर्याप्ता मन्तव्याः, अपर्याप्तस्वीकारेण तु गर्भजा अपर्याप्ताः सम्मूर्च्छजाश्चापर्याप्ताः स्वीकृता बोद्धव्याः, तत्र चैवं सति ये गर्भजाः पर्याप्तास्तावत्ते ध्रुवराशित्वात् सर्वदैव संख्येया भवन्ति, ननु संख्यातं संख्यातभेदमेव भवति, तदिह कतमेन संख्यातेन संख्याता एते मन्तव्या:, अत्रोच्यते, पष्ठवर्गे पञ्चमवर्गेण गुणिते यत् संख्यातं भवति तत्प्रमाणा एवामी समधिगन्तव्याः, अथ वर्ग इति किमुच्यते ? किंस्वरूपश्वासौ पंचमः कथंभूतश्च पष्ठ इति, अत्राभिधीयते, यत्र विवक्षितः कश्चिद्राशिस्तेनैव राशिना गुण्यते स तावद् वर्ग इत्युच्यते, तत्रैकस्य वर्ग एक एव भवति, अतो वृद्धिरहितत्वादेष वर्ग एव न गण्यते, द्वयोस्तु वर्गश्वत्वारो भवन्तीत्येष प्रथमो वर्गः ४, चतुर्णां तु वर्गः षोडशेति द्वितीयो वर्गः १६, षोडशानां तु वर्गो द्वे शते षट्पंचाशदधिके इति तृतीयो वर्ग : २५६, अस्य तु राशेर्वर्गः पंचषष्टिः सहस्राणि पंच शतानि षट्त्रिंशदधिकानीति चतुर्थो वर्गः ६५५३६, अस्य च राशेर्वर्गः सार्द्धगाथया प्रोच्यते, तद्यथा - " चत्तारि य कोडिसया अउणत्तीसं च होंति कोडीओ | अउणावन्नं मनुष्य प्रमाणं ॥१४८॥ Page #155 -------------------------------------------------------------------------- ________________ मनुष्य 5555 प्रमाणं जीवसमासे लक्खा सत्तढि चेव य सहस्सा ॥ १ ॥ दो य सया छण्णउया पंचम वग्गो इमो विणिद्दिटो" अङ्कतोऽप्येष दर्श्यते ४२९४९६हैमीवृत्ती. | ७२९६, अस्यापि राशेर्गाथात्रयेण वर्गः प्रतिपाद्यते, तद्यथा-" लक्खं कोडाकोडी णव चउरासाई भवे सहस्साई। चत्तारि य | सत्तट्ठा हुंति सया कोडिकोडीण ॥१॥ चोयालं लक्खाई कोडीणं सत्त चेव य सहस्सा । तिनि य सया य सयरा कोडीणं हुंति ॥१४९॥ नायव्वा ॥२॥ पंचाणउई लक्खा एगावनं भवे सहस्साई । छस्सोलसोत्तरसया एसो छट्ठो हवइ वग्गो ॥ ३ ॥" अङ्कतोऽपि दय॑ते १८४४६७४४०७३७०९५५१६१६, तदयं षष्ठवर्गः पूर्वोक्तेन पञ्चमवर्गेण गुण्यते, तथा च सति या संखथा भवति तस्यां जघन्यतोऽपि पर्याप्तगर्भजमनुष्या वर्तन्ते, सा चेय संख्या -७९२२८१६२५१४२६४३३७५९३५४३९५०३३६, अयं च राशिः कोटीकोट्यादिप्रकारेण केनाप्याभिधातुं न शक्यते, अतः पर्यन्तादारभ्याङ्कसंग्रहमात्रं गाथाद्वयेनाभिधीयते, तद्यथा-छ तिन्नि २ सुन्न पंचव य नव य तिन्नि चत्तारि । पंचव' तिनि नव पंच सत्त तिण्णेव तिण्णेव ॥१॥ चउ छद्दो चउ एक्को पण दो छक्केवगो लय अद्वैव । दो दो नव सत्तेव य अंकट्ठाणा इगुणसं ॥२॥ तदेवं यथोक्तकोनत्रिंशदङ्कस्थानलक्षणेन संखथातेन संखयाता जघन्यतोऽपि पर्याप्ता गर्भजमनुष्या भवन्तीति स्थितं, 'अपज्जत्तया सिय नत्थि 'त्ति, ये तु मनुष्या गर्भजा अप्यपर्याप्तकाः | सम्मूर्च्छजलक्षणाश्च येऽपर्याप्तकास्ते उभयेऽपि कदाचिद्भवन्ति स्यात्-कदाचित्तु न भवन्त्येव, जघन्यतः समयस्योत्कृष्टतस्तु द्वादश| मुहूतानां गर्भजमनुष्योत्पत्तिविरहकालस्यागमे प्रतिपादितत्वात्, सम्मूछेजमनुष्योत्पादविरहकालस्यापि जघन्यतः समयस्योत्कृष्टत|श्चतुर्विंशतिमुहूर्तानां तत्रैवाभिहितत्वात्, पूर्वोपपन्नानां चांतर्मुहूर्तायुष्कत्वेनैव तत्पयन्ते सर्वेषां निलेपनादिति, तस्माद् द्वयेऽप्यमी ला अध्रुवत्वात् कदाचिद्भवंति कदाचित्तु न भवन्ति, यदि पुनर्भवेयुः तदा एतेऽपर्याप्ताः पूर्वोक्ताश्च पर्याप्ताः सर्वेऽपि समुदिता मनुष्या %E0%A5%CAR ४ ॥१४९॥ SEX Page #156 -------------------------------------------------------------------------- ________________ जीवसमासे हेमीवृत्ती. ॥१५॥ उत्कृष्टतः श्रेण्यसङ्खयेयभागप्रमाणा भवन्ति, संवर्तितघनीकृतलोकस्यैकस्याः श्रेणेः-प्रदेशपंक्तेरसंख्येयतमे भागे यावन्तः प्रदेशास्तावत्- प्रकारान्तप्रमाणाः सर्वेऽपि मनुष्या उत्कृष्टपदे भवन्तीत्यर्थ इति गाथार्थः ॥ १५३ ॥ तदेवमेकश्रेण्यसंख्येयतमभागप्रदेशराशिप्रमाणत्वेन रेण मनुष्य उत्कृष्टतो निरूपितानपि समस्तमनुष्यान् प्रकारान्तरेण निरूपयितुमाह मानं उक्कोसेणं मणुया सेटिं च हरंति रूवपक्खित्ता । अंगुलपढमयतियवग्गमूलसंवग्गपलिभागा ॥१५४॥ | चकारः पक्षान्तरसूचकः, सचेत्थं योज्यते न केवलं श्रेण्यसंखथेयभागप्रदेशराशिप्रमाणाः समस्तमनुष्याः, किन्तु श्रेणि च-18 प्रदेशपंक्तितरूपां सर्वा तेऽपहरन्ति, कथंभूताः सन्त इत्याह-रूपस्य-एकमनुष्यलक्षणस्य उत्कृष्टपदप्राप्तेष्वपि तेष्वविद्यमानस्य । | बुद्धिविकल्पनया प्रक्षिप्त-प्रक्षेपो येषु ते रूपप्रक्षिप्ताः, असत्कल्पनया प्रक्षिप्तैकमनुष्यरूपाः सन्त इत्यर्थः, किं प्रत्येकमेकैकप्रदेशापहारेण ४ ते श्रेणिमपहरन्ति !, नेत्याह-'अंगुलपढमये ' त्यादि, तस्याः श्रेणेरंगुलप्रमाणे क्षेत्रे प्रथमकं वर्गमूलं गृह्यते, ततोऽपि पूर्वोक्त-18 युक्त्या द्वितीयं पुनस्तृतीयमिति, तत्रांगुलप्रमाणश्रेणिक्षेत्रस्य प्रथमकं यद्वर्गमूलं तस्य 'तियवग्गमूल ' त्ति तृतीयवर्गमूलेन यः संवर्गो-गुणनं तेन हेतुभूतेन यः प्रतिनियतो भागः-श्रेणिखण्डरूपस्तस्मात्-तमाश्रित्य ते सर्वा श्रेणिमपहरन्तीत्यर्थः, इदमुक्तं भवतिअंगुलप्रथमवर्गमूलप्रदेशराशौ तृतीयवर्गमूलप्रदेशराशिना गुणिते यः प्रदेशराशिर्भवति तत्प्रमाणं क्षेत्रखण्डं यद्येकैको मनुष्यः। श्रेणेमध्यादपहरति तदोत्कृष्टपदवर्तिभिः सर्वैरेव मनुष्ययुगपदेव सैका लोकप्रदेशश्रेणिः सर्वाऽप्यपहियते यद्येकं मनुष्यरूपं ॥१५०॥ मनुष्यराशौ क्षिप्यते, तच्च नास्ति, उत्कृष्टतोऽपि तेनैकरूपेणोनस्वरूपाणामेव मनुष्याणां परमगुरुभिदृष्टत्वाद्, एवं च सति Page #157 -------------------------------------------------------------------------- ________________ भवनपत्यादिमानं जीवसमासे , यथोक्तप्रमाणानि क्षेत्रखण्डान्येकस्यां लोकप्रदेशश्रेणी यावन्ति भवन्ति तावन्तो रूपे प्रक्षिप्ते उत्कृष्टतो मनुष्याः सर्वेऽपि भवन्तीति हैमीवृत्ती सामर्थ्यादुक्तं भवति, इत्थं च पूर्वगाथोक्तं श्रेण्यसंख्येयभागवर्त्तित्वं न विरुध्यत एव, एकैको हि मनुष्यः स्वापहृतयथोक्तक्षेत्र॥१५॥ खण्डप्रदेशानामसंख्येयभागे वर्त्तते, अतः समस्तप्रस्तुतक्षेत्रखण्डात्मिकायाः सर्वस्याः श्रेणेः सर्वेऽपि मनुष्या असंख्येयभागे | वर्तन्त इति प्रतीतमेवेत्यलं विस्तरेण, तदेवं जघन्यत उत्कृष्टतश्चोक्तं मनुष्यपंचेन्द्रियप्रमाणं, इह च मनुष्यगतौ मिथ्यादृष्ट्यादयोऽ| योगिपर्यन्ताश्चतुर्दशापि जीवसमासाः सम्भवन्ति, तत्र सम्मूर्च्छजमनुष्यास्तावत् सर्वेऽपि मिथ्यादृष्टयो, गर्भजा अपि बहवो | मिथ्यादृष्टय एव, शेषेषु तु तेषु सास्वादनादयोऽयोगिपर्यन्ता ओघोक्तप्रमाणाद्यनुसारेण स्वयमेव परिभावनीया इति गाथार्थः ॥१५४ ॥ साम्प्रतं पंचेन्द्रियप्रक्रमत एव देवगतौ भवनपतिव्यन्तरज्योतिष्काणामेकगाथयैव प्रमाणमभिधित्सुराहसेढीओ असंखेज्जा भवणे वणजोइसाण पयरस्स । संखेज्जजोयणंगुलदोसयछप्पन्नपलिभागो ॥ १५५॥ 'सेढीओ असंखेज्जा भवणे' त्ति विभक्तिव्यत्ययादेकदेशेन च समुदायस्य गम्यमानत्वाद्भवनपतयो देवाः प्रतरासंख्ये| यभागवर्तिनीषु श्रेणिषु यावन्तः प्रदेशास्तत्प्रमाणा भवन्ति, तासां च श्रेणीनां विस्तरमानं पुरस्ताद् वक्ष्यते, 'वण जोइसाण' त्ति, व्यन्तराणां ज्योतिष्काणां च यथासंख्यं संख्येययोजनप्रमाणा एकप्रादेशिकी पंक्तिः षट्पंचाशदधिकांगुलशतद्वयप्रमाणा काचैकप्रादेशिकी पंक्तिः प्रतरस्य पूर्वोक्तस्वरूपस्य प्रतिभागो-भागहारो द्रष्टव्यः, इदमुक्तं भवति-संख्येययोजनप्रमाणायामेकपा-| |देशिक्यां पंक्ती यावन्तो नभःप्रदेशा भवन्ति तैः सर्वैः प्रतरप्रदेशराशेर्भागो हियते, अमुना च भागहारेण यावत्प्रमाणं प्रतरक्षे ॥१५१॥ Page #158 -------------------------------------------------------------------------- ________________ जीवसमासे हैमीवृत्तौ . ॥१५२॥ खण्डं लभ्यते तत्र ये नभः प्रदेशास्तावत्प्रमाणाः सर्वेऽपि व्यन्तरा देवा भवन्तीति, अथवा यथोक्तभागहारप्रमाणं प्रतरक्षेत्रखण्डं यद्येकैको व्यन्तरदेवोऽपहरति तदा सर्वोऽपि प्रतरस्तैर्व्यन्तरदेवैरेकहेलयैवापहियते इत्येक एवार्थः । तथा षट्पञ्चाशदधिकागुलशतद्वयप्रमाणायामेकप्रादेशिक्यां पङ्क्तौ यावन्तो नभः प्रदेशा भवन्ति तैः सर्वैः प्रतरप्रदेशराशेर्भागो हियते, अनेन च भागहारेण यावत्प्रमाणं प्रतरक्षेत्रखण्डं लभ्यते तत्र ये नभः प्रदेशास्तावत्प्रमाणाः सर्वेऽपि ज्योतिष्कदेवा भवन्ति, अथवा यथोक्तभागहारप्रमाणं प्रतरक्षेत्रखण्डं यद्येकैको ज्योतिष्कदेवोऽपहरति तदा सर्वोऽपि प्रतरस्तैर्ज्योतिष्कदेवैर्युगपदेवापहियत इत्यत्राप्येक एवार्थः, ज्योतिष्कदेवाश्च व्यन्तरेभ्यः सङ्ख्यातगुणा महादण्डके पठिता इति इह व्यन्तरेभ्यः सङ्ख्येयगुणहीनः प्रतरप्रतिभागस्तेपामुक्त इति गाथार्थः ॥ १५५ ॥ अथ देवगतावेव वैमानिकानां प्रमाणमाह सकीसाणे सेढीअसंख उवरिं असंखभागो उ । आणयपाणयमाई पल्लस्स असंखभागो उ || १५६ ॥ ‘शक्रः' सौधर्मेन्द्रस्तदुपलक्षितह सौधर्मदेवलोक एव गृह्यते, ततश्च सौधर्मे कल्पे सर्वेऽपि देवाः पूर्वोक्तस्वरूपस्य घनीकृतलोकप्रतरस्यासङ्घयेयाः श्रेणयो भवन्ति, प्रतरासङ्घयेय भागवर्तिनीष्वसङ्घयेयासु श्रेणिषु यावन्तः क्षेत्रप्रदेशास्तत्प्रमाणाः सौधर्मदेवलोके सर्वेऽपि देवा भवन्तीत्यर्थः, ईशान देवलोकेऽपि देवानां प्रमाणमित्थमेव प्रतरासङ्ख्येय भागवर्न्यसङ्ख्येयश्रेणिप्रदेशराशितुल्यत्वेन वक्तव्यम्, केवलं सौधर्मदेवेभ्य एते सङ्घयेयगुणहीनाः, एतेभ्यस्तु सौधर्मदेवाः सङ्खयेयगुणा इति द्रष्टव्यम्, इत्थमेव महादण्डके पठितत्वादिति । ' उवरिं असंखभागो उ' त्ति सौधर्मेशानाभ्यामुपरिष्टात् सनत्कुमारमाहेन्द्रब्रह्मलोकलान्तकमहाशुक्र सहस्रार वैमानिक मानं ।।१५२।। Page #159 -------------------------------------------------------------------------- ________________ जीवसमास हमीवृत्तौ. ॥१५॥ ROCARROCE लक्षणेषु षट्सु देवलोकेषु धनसमचतुरस्रीकृतलोकस्यैकस्याः प्रदेशश्रेणेरसङ्ख्थेयतमे भागे यावन्तः प्रदेशास्तत्प्रमाणाः प्रत्येक भवनूधर्मा | देवाः सर्वदैव प्राप्यन्त इत्यर्थः, परस्परमल्पबहुत्वं महादण्डकोक्तमवगन्तव्यम् । आनतप्राणतारणाच्युतेदवलोकषु अधस्तनमध्यमो- सौधर्ममानं परितनौवेयकेषु अनुत्तरविमानेषु च प्रत्येक क्षेत्रपल्योपमासङ्खयेयभागे यावन्तः प्रदेशास्तावन्तो देवाः सर्वदेव लभ्यन्ते, परस्पराल्पबहुत्वं तु महादण्डकोक्तमेवेति गाथार्थः ॥ १५६ ।। अत्रान्तरे आह कश्चित् ननु भवनपतयो रत्नप्रभापृथ्वीनारकाः सौधर्म| शानदेवाश्च प्रतरासखयेयभागवय॑सङ्खयेयश्रेणिप्रदेशराशिप्रमाणात्मकत्वेन सामान्यतः प्रागुक्ता भवद्भिः, परं ताःप्रतरासङ्खथे यभागवर्त्तिन्योऽसङ्खचाताः श्रेणयोऽसंख्येययोजनकोटिकोटिगता अपि भवन्ति, अत एतद्विस्तरा अपि तास्तत्र ग्रहीतव्या | उतान्यथेत्याशंक्य भवनपत्यादिश्रेणीनां प्रतिनियतं विस्तरसूचिमानं दर्शयितुमाह-- सेढीसूइपमाणं भवणे घम्मे तहेव सोहम्मे । अंगुलपढमं वियतियसमणंतरवग्गमूलगुणं ॥ १५७ ॥ ऊर्ध्वगामिन्यस्तावत् प्रतरे किल पूर्वोक्ता असंख्येयाः श्रेणयो विवक्ष्यन्ते, तियग्विस्तारिणी च तासां सूचिरिहोच्यते, ततश्च द्रा पूर्वोक्तानां श्रेणीनां सप्तरज्जुदीर्घाणां ऊर्ध्वगामिनीनां प्रदेशपंक्तीनां तिर्यगविस्ताररूपा सूचिः श्रेणीसूचिस्तस्याः प्रमाणं श्रेणी-IA सूचिप्रमाणं, तद्भवति कियदित्याह-'अंगुले त्यादि, केषां पुनरिदं श्रेणीसूचिप्रमाण भवतीत्याह- 'भवणे' त्यादि, यथासंख्यं भवनपतीनां 'धर्मा' रत्नप्रभापृथ्वी तन्नारकाणां सौधर्मकल्पदेवानां चेत्यक्षरयोजना, भावार्थस्तूच्यते-समनन्तरवर्गमूलगुणितं | तावदिह सर्वत्र योज्यते, ततोऽङ्गुलप्रथमवर्गमूललक्षणेन समनन्तरवर्गमूलेन गुणितं भवनपतीनां श्रेणिविस्तररूपा सूचिर्भवति, तदीप Page #160 -------------------------------------------------------------------------- ________________ जीवसमासे हैमीवृत्ती. भवनधर्मा सोधमेमान ॥१५४॥ प्रथमवर्गमूलं द्वितीयवर्गमूलस्वरूपेण समनन्तर्वर्गमूलेन गुणितं रत्नप्रभानारकाणां श्रेणिविस्तरात्मिका सचिर्भवति, इदमपि. द्वितीय|वर्गमूलं तृतीयवर्गमूलात्मकेन समनन्तरवर्गमूलेन गुणितं सौधर्मदेवानां श्रेणिविस्तरलक्षणा सूचिर्भवति, इदमुक्तं भवति प्रतरस्यांगुल- प्रमाणं यत् क्षेत्रं तत् सद्भावतस्तावदसंख्याताः श्रेणयो भवन्ति, याश्च विनेयजनस्य सुखावगमार्थ षट्पश्चाशदधिकशतद्वयप्रमाणाः परिकल्प्यन्ते, अस्य च राशेः प्रथम द्वितीय तृतीयं च वर्गमूलं गृह्यते, एतान्यपि च प्रत्येकमसंख्येयश्रेण्यात्मकान्येव, तथापि पूर्वोक्तहेतोरेव प्रथमे वर्गमूले षोडश श्रेणयो द्वितीय चतस्रः तृतीये तु द्वे परिकल्प्यन्ते, एवं च सति सद्भावतोऽसंख्येयश्रेण्यात्मक कल्पनया तु षट्पञ्चाशदधिकश्रोणशतद्वयात्मकमंगुलप्रमाणं प्रतरक्षेत्रं सद्भावतोऽसंख्येयश्रेण्यात्मकेन कल्पनया तु षोडशश्रेणिस्वरूपेण प्रथमवर्गमूललक्षणेन समनन्तरवर्गमूलेन गुणितं सद्भावतोऽसंख्येयश्रेणिविस्तरात्मिका कल्पनया तु पणवत्यधिकश्रोणिसहस्रचतुष्टयविस्तारस्वरूपा भवनपतीनां विष्कम्भसूचिर्भवति, अङ्कतोऽपि दर्श्यते यथा ४०९६, एतावतीषु प्रतरश्रेणिषु यावन्द आकाशप्रदेशास्तावन्तो भवनपतयो भवन्तीति भावार्थः, एवमुत्तरत्रापि भावार्थो वाच्य इति, यत्त प्रथमं वर्गमूलं तद् द्वितीयवर्ग-1 मूललक्षणेन. समनन्तरवर्गमूलेन गुणितं रत्नप्रभानारकाणां विष्कम्भसीचर्भवति, इयमपि सद्भावतोऽसंख्येयश्रेण्याल्मिका कल्पनया तु चतुःषष्टिश्रेण्यात्मिका भवति ६४, यत् पुनर्द्वितीयवर्गमूलं तत्तृतीयवर्गमूललक्षणेन समनन्तरवर्गमूलेन गुणितं सौधर्मदेवानां विष्कम्भ| सूचिर्भवति, इयमपि सद्भावतोऽसंख्येयथेण्यात्मिका कल्पनया त्वष्टश्रेण्यात्मिका सिद्धा भवतीत्येष तावत् प्रस्तुतग्रन्थगाथाभियायः । अयं च प्रज्ञापनामहादण्डकानुयोगद्वारादिभिः सह विसंवदति, तथाहि-प्रज्ञापनामहादण्डके भवनपतिभ्यो रत्नप्रभानारका |असंख्यातगुणाः पठिताः, प्रस्तुतग्रन्थगाथायां तु रत्नप्रभाविष्कम्भसूचेः सकाशाद्भवनपीतसूचरंसस्यातगुणेन बृहत्त्वाभि ॥१५४॥ Page #161 -------------------------------------------------------------------------- ________________ जीवसमासे हैमीवृत्ती. ॥ १५५ ॥ धनाद्रत्नप्रभ्रतारके स्त्रो भवनपतय एवासंख्यातगुणाः प्राप्ता इति बाक जैसा दृश्यं, अनुयोगद्वारेष्वपि रत्नभानारकसंख्या विचारे - “तासि णं सेढीणं विक्खभसूई अंगुलपढमत्रग्गमूलं बीयामूल इप्पण्णं " प्रत्युत्पन्नं गुणित मित्यर्थः, इति वचनाद्, भवनपतिसङ्ख्याविचारे च तासि णं सेढीणं विक्खभवई अंगुलपढमवग्गमूलस्स, असंखअभागो ' इति वचनाद्रत्नप्रभानारक विष्कम्भसूचेर्भवनृपतिविष्कम्भसूचिरसङ्ख्याततमे भागे व्यक्तमेवाधीदेति प्रतीता प्रस्तुतग्रन्थेन सह विसदृशता, तस्मादिह 'घम्मे भवणे तदेव सोहम्मे ' इति व्यत्ययपाठे कृते भवति कोऽपि कियानपि संवादः, परं सूत्रप्रतिषु क्वापि नैवं दृश्यत इत्यलं विस्तरेणेति । अत्र शानदेवानां विष्कम्भसूचिर्नाभिहिता, किन्त्वेतेभ्यः सौधर्मदेवा महाद्रण्डके संख्यातगुणाः पठिताः, तदनुसारेण विष्कम्भसूचिरपि स्वयमभ्येति गाथार्थः || १५७ || अथ शर्करप्रभादिपृथ्वीनारकाणां सनत्कुमारादिदेवानां च विशेषततरं प्रमाणमाभिधित्सुराह बारस दस अट्ठेव य मूलाई छत्ति दुन्नि नरए । एक्कारस नव सत्त य पणग चउकं च देवेसु ॥ १५८ ॥ .. re गाथा व्याख्या यामचीनटीकाकारः प्राह तद्यथा- मूलटीकायां व व्याख्याता, अस्माकं त्वयमर्थः प्रतिभासते - धनीकृद्लोकस्यैकस्यां.. प्रदेश श्रेण्यामसंख्येयानि तावद्वर्गमूलान्युत्तिष्ठत्ति, तत्र द्वादशे श्रेणिवर्गमूले.. यावन्तो ब्रभः प्रदेशास्तावन्तः सप्तमूपृथिव्यां नारकाः प्राप्यन्ते षष्ठपृथिव्यां तु दशमवर्गमूलप्रदेश प्रमाणाः पञ्चम पृथिव्यां ष्टवर्गमूलप्रदेश प्रमाणम चतुर्थपृथिव्यां तु षष्ठवर्गमूलप्रदेशप्रमाणाः, तृवीय प्राच्यां तु तुतयिवर्गमूल प्रदेशप्रमाणाः द्वितीय पृथिव्यां पुनः श्रेणिद्वितीय वर्गमूल प्रदेशराशिपरिमाणा नारका लभ्यन्त इति, प्रथमपृथ्वीनारकाणां तु 'सेढीनुपमाणं भवणे घम्मे' इत्यादौ विशेषिततरमपि सनत्कुमारा दि मानं ॥१५५॥ Page #162 -------------------------------------------------------------------------- ________________ जीवसमासे हैमीवृत्ती. ॥१५६॥ प्रमाणमनन्तरमभिहितमिति तदिह नोक्तमिति । अथ वैमानिकदेवानां विशेषिततरं प्रमाणमभिधीयते, तत्र सौधर्मेशानदेवानामनन्तरगाथायामपि तदुक्तम्, अतः सनत्कुमारादिदेवानां गाथोत्तरार्द्धपर्यन्तात् पश्चानुपूर्व्या तदभिधीयते, तद्यथा- 'चउक्कं च देवेसु' ति श्रेणेश्वतुर्थं यद्वर्गमूलं तत्प्रदेशराशिप्रमाणा वैमानिकदेवेषु मध्ये सनत्कुमारमाहेन्द्रयोर्देवाः प्राप्यन्ते, ब्रह्मलोके तु पञ्चमवर्गमूलप्रदेशराशिप्रमाणा लान्तके तु सप्तमवर्गमूलप्रदेशराशिप्रमाणाः महाशुक्रे तु नवमवर्गमूलप्रदेशराशिप्रमाणाः सहस्रारे पुनर्देवा एकादशश्रोणिवर्गमूले यावन्तः प्रदेशास्तावन्तो लभ्यन्त इति, आनतप्राणतादिषु तु " आणयपाणयमाई पल्लस्स असंखभागो उ " इत्यनेन विशेषिततरमपि प्रमाणमुक्तमिति नेहाभिहितमिति तावत् प्रस्तुतगाथाव्याख्यानमर्वाचीनटीकाकारकृतं दर्शितम्, अस्माभिस्त्वेवंविधस्य निर्द्धरितस्यार्थस्य संवाद आगमान्तरे क्वचिदपि नोपलब्धः, प्रज्ञापनामहादण्डकेन च सहेत्थं व्यभिचारोऽप्यापतति, तत्त्वं तु केवलिनो बहुश्रुता वा विदन्तीति गाथार्थः ॥ १५८ ॥ तदेवमुक्तं चतुर्गतिकानामपि पञ्चेन्द्रियाणां प्रमाणम् अथ तिर्यग्गतावनुक्त पूर्वाणां बादरपर्याप्तकपृथिव्यप्कायिकानां बादरपर्याप्तकप्रत्येकवनस्पतीनां च प्रमाणमभिधित्सुराह बायरपुढवी आऊ पत्तेयवणस्सई य पज्जत्ता । ते य पयरमवहरिज्जंसु अंगुलासंखभागेणं ॥ १५९ ॥ बादरपर्याप्तकपृथिव्यप्कायिकाः प्रत्येकबादरपर्याप्तवनस्पतिकायिका श्वेत्येते त्रयोऽपि राशयः प्रत्येकं प्रतरमपहरेयुः, केन प्रकारेणेत्याह- अंगुलासङ्घयेयभागेनेति, इदमुक्तं भवति बादरपर्याप्तपृथ्वी कायिकाः सर्वेऽपि समुदिताः किलैकस्मिन् समये प्रत्येकमेकैकं प्रतरप्रदेशमपहृत्यासद्भावकल्पनयाऽन्यत्र व्यवस्थापयन्ति, पुनर्द्वितीयेऽपि समये प्रत्येकमेकैकं प्रतरप्रदेश मपहृत्याऽन्यत्र बादर पृथ्व्यन्वनस्पतिमानं ॥१५६॥ Page #163 -------------------------------------------------------------------------- ________________ पर्याप्ताग्निवायुमानं 2-964 जीवसमासे व्यवस्थापयन्त्येवं तृतीयेऽपि समये चतुर्थेऽपि यावदगुलासययभागे रूपे नमःप्रदेशश्रेणिखण्डे यावन्तः प्रदेशास्तावत्सङ्ख्यैः हैमीवृत्तो. समयैस्ते सर्वमपि प्रतरमपहरन्ति, अथवाऽङ्गुलासङ्खयेयभागस्वरूपे नमःप्रदेशश्रेणिखण्डे यावन्तः प्रदेशास्तैः सर्वस्यापि प्रतरप्रदेशराशेर्भागो ह्रियते, एतद्भागहारलब्धे च प्रतरप्रदेशखण्डे यावन्तः प्रदेशास्तावन्तः सर्वेऽपि बादरपर्याप्तपृथ्वीकायिका ॥१५॥ भवन्ति, यदिवा बादरपर्याप्तपृथ्वीकायिकानां सर्वेषामपि प्रत्येकं यद्यंगुलासङ्खथयभागरूपं प्रतरप्रदेशखण्डं समर्प्यते तदा युगपदेकेनैव समयेन ते सर्वमपि प्रतरमपहरन्तीति तिसूणामपि प्ररूपणानामेक एव तात्पर्यार्थः, यथा चैषा बादरपर्याप्तपृथ्वीकायिकानां प्रमाणभावना कृता तथा बादरपर्याप्ताप्कायिकानां वादरपर्याप्तप्रत्येकवनस्पतिकायिकानां च कर्त्तव्या, समानप्रमाणतया गाथायां निर्दिष्टत्वाद् , इत्थं च समानप्रमाणनिर्देशेऽप्यंगुलासङ्खयेयभागस्यासङ्खथात भेदत्वात् स्वस्थाने परस्परममीषामल्पबहुत्वं द्रष्टव्यम् , तद्यथा-चादरपर्याप्तप्रत्येकवनस्पतिभ्यो बादरपर्याप्तपृथिवीकायिका असङ्खचातगुणास्तेभ्योऽपि बादरपर्याप्ताप्कायिका असंख्यातगुणा इति गाथार्थः ॥ १५९॥ अथ बादरपर्याप्तानां तेजःकायिकवायुकायिकानां प्रमाणमभिधित्सुराह पज्जत्तबायराणल असंखया हुंति आवालियवग्गा । पज्जत्तवायुकाया भागो लोगस्स संखेज्जो ॥ १६० ॥ बादरपर्याप्ततेजःकायिका भवन्ति, कियन्त इत्याह-असंख्यया आवलिकावर्गाः, आवलिकायां यावन्तः समयास्तेषां वर्गः || क्रियते, तस्यां तेषु चासंख्यातेषु वर्गेषु यावन्तः समयास्तत्प्रमाणा बादरपर्याप्ततेजःकायिका भवन्तीत्यर्थः, बादरपर्याप्तवायवः | पुनर्लोकस्य संख्यातभागे भवन्ति, संख्याततमे लोकाकाशस्य भागे यावन्तो नभ प्रदेशास्तत्प्रमाणाः सर्वेऽपि बादरपर्याप्ता वायवो ॥१५७॥ Page #164 -------------------------------------------------------------------------- ________________ जीवसमासे हैमीवृत्ती. ।। १५८।। भवन्तीत्यर्थः, इति गाथार्थः ॥ १६० ॥ आह - नन्वसंख्यातैरावलिकावर्गैरावलिकायास्तावद् घनो भवति, हीनोऽधिकव वाऽसौ भवति, अतोऽसंख्याता आवलिकावर्गा इत्येतावन्मात्रेण बादरपर्याप्तानलानां निश्चितं प्रमाणं न ज्ञायते, लोकस्यापि संख्याततमे भागे कियन्तोऽपि प्रतरा भवन्तीति न विद्म इत्याशङ्कय विशेषिततरममीषां प्रमाणमाह आवलिवग्गाऽसंखा घणस्स अंतो उ बायरा तेऊ । पज्जत्तबायराणिल हवन्ति पयरा असंखेज्जा ॥ १६९ ॥ ये बादरपर्याप्ततेजः कायिकाः प्रागसंख्येया आवलिकावर्ग उक्तास्ते आवलिकावर्गा घनस्यान्तः मध्ये द्रष्टव्याः, इदमुक्तं भवतिअसंख्येया आवलिकावर्गास्तावन्त एव ग्राह्या यावद्भिरावलिकायाः संबन्धी घनो न पूर्यते, अस्य चार्थस्य विनेयजनानुग्रहार्थमसत्कल्पनया प्रतीतिरुत्पाद्यते, तद्यथा - असंख्येयसमयात्मिकायामध्यावलिकायां किल दश समयाः परिकल्प्यन्ते, तद्वर्गे च शतं भवति, एते चासंख्याता वर्गाः कल्पनया किल दशापि भवन्ति, परमेतावन्तो न कल्प्यन्ते, एतावद्भिरेतैरावलिकासम्बन्धिनो घनस्य सम्पूर्णस्य सम्भवात्, तथाहि आंवलिकायां दश समयाः परिकल्पिताः, तेषां च घनं सहस्रं भवति, दशभिरपि च तद्वर्गैः सहस्रं सम्पद्यत इति तद्ग्रहणे घनस्य सम्पूर्णता जायते, तस्मादष्टौ नव वा आवलिकावर्गा असंख्येयत्वेन कल्प्यन्ते, तथा च सति कल्पनया अष्टशतप्रमाणा नवशतप्रमाणा वा सद्भावतस्त्वसंख्येया बादरपर्याप्ततेजः कायिकाः सिद्धा भवन्ति, ततश्चावालिकाघनस्य मध्यवृत्तिता भवति, एवं च सत्येक आवलिकावर्गः किञ्चिन्न्यूनावलिकासमयराशिना गुणिते बादरपर्याप्ततेजः कायिका भवन्तीत्युक्तं भवति । पर्याप्तबादरवायवः पुनरसंख्येयाः प्रतरा भवन्ति, इदमुक्तं भवति प्रागुक्ते लोकस्य संख्येयभागे असंख्येयाः प्रतरा बोद्धव्याः, ततस्तेषु लोकस्य एकेन्द्रिय भेदाल्प बहुत्वं ।। १५८।। Page #165 -------------------------------------------------------------------------- ________________ जीवसमासे हैमीवृत्ती. ॥१५९॥ 924399X99X बादरादिमानं संख्येयभागवतिष्वसंख्येयप्रतरेषु यावन्तः प्रदेशा भवन्ति तावत्संख्या बादरपर्याप्तवायवो भवन्तीति । एतेषां चोक्तप्रमाणानां बादर- पयोप्तानां पृथिव्युदकतेजोवायुप्रत्येकवनस्पतीनां परस्परमल्पबहुत्वमित्थं भावनीयं-सर्वस्तोकाः बादरपर्याप्ततेजाकायिकाः प्रत्येकवनस्पतिकायिका असंख्यातगुणाः पृथ्वीकायिका असंख्यातगुणाः अप्कायिका असंख्यातगुणा वायवोऽसंख्यातगुणा इति, | यद्येवं स्तोकत्वाद् अग्निकायिकानामेव कस्मात् प्रथमं प्रमाणमिह नोक्तमिति न प्रेय, विचित्रत्वात् सूत्रकारप्रवृत्तेरिति गाथार्थः ॥१६१ ॥ तदेवं बादराणां पर्याप्तपृथ्व्युदकतेजोवायुप्रत्येकवनस्पतिलक्षणानां पञ्चानामप्येद्रियाणां प्रमाणमुक्तम्, अर्थतेषामेवापर्याप्तानां सम्बन्धी एको राशिरनभिहितप्रमाणोऽवशिष्यते, द्वितीयस्तु सूक्ष्माणां पर्याप्तानां पृथिव्युदकतेजोवायूनां राशिः तृतीयस्त्वमीषामेवापर्याप्तानां राशिरवशिष्यते, एते च त्रयोऽपि राशयः प्रत्येकशरीरिणः, साधारणानां तु वनस्पतीनां सूक्ष्माणां बादराणां पर्याप्तानामपर्याप्तानां च सम्बन्धिनश्चत्वारोऽपि राशयोऽनुक्तप्रमाणा अवशिष्यन्त इत्यमीषां सप्तानामपि राशीनां प्रमाणमभिधित्सुराहसेसा तिपिणवि रासी वीसु लोया भवे असंखेजा । साहारणा उ चउसुवि वीसुं लोया भवेऽणंता ॥ १६२॥ प्रत्येकशरीरिणामेकेन्द्रियाणां तावच्चत्वारो राशयः सम्भवन्ति, तद्यथा-बादराः पर्याप्ता अपर्याप्ताश्च, सूक्ष्माः पर्याप्ता अपर्यासाच, तत्र बादरपर्याप्तलक्षणस्यैकस्य राशेः प्रमाणमुक्तम्, उक्तशेषास्तु त्रयोऽपि राशयो विष्वक्-पृथगसंख्येया लोका भवन्ति, असं-13 | ख्येयेषु लोकाकाशेषु यावन्तः प्रदेशास्तत्ममाण एकैको राशिर्भवतीत्यर्थः, इत्थं समाननिर्देशेऽपि त्रयाणामप्यमीषां राशीनां न AASAROSAROKARNERALEKAR 9 1 Page #166 -------------------------------------------------------------------------- ________________ जविसमासे हैमीवृत्तौ. ॥१६०॥ स्वस्थानेऽल्पबहुत्वमित्थं भावनयिम्, प्रत्येकशरीरवादरापर्याप्तकेन्द्रियेभ्यः प्रत्येकशरीरिणः सूक्ष्मापयाप्तका असंख्येयगुणाः ते- कर भ्योऽपि सूक्ष्मपर्याप्तकाः संख्येयगुणा इति, साधारणशरीरास्तु वनस्पत्येकेन्द्रियाः बादरपर्याप्तापर्याप्तसूक्ष्मपर्याप्तापर्याप्तलक्षणेषु वायुमानं चतुर्वपि राशिषु विष्वक्-पृथगनन्ता लोका भवन्ति, अनन्तेषु लोकाकाशेषु यावन्तः प्रदेशास्तत्प्रमाण एकैको राशिर्भवतीत्यर्थः, द्वीन्यिादिअत्रापीत्थं तुल्यभणनेऽपि चतुर्णामप्यमीपां राशीनां स्वस्थाने परस्परमल्पबहुत्वमित्थं चिन्तनीयम्-साधारणशरीरबादरपयाप्तकीन्द्र- मानं येभ्यः साधारणशरीरिणो बादरापर्याप्तका असंख्यातगुणाः, सूक्ष्मा अपर्याप्तका संख्यातगुणाः, सूक्ष्मपर्याप्तकाः संख्यातगुणाः, सप्तानामपि च प्रस्तुतराशीनामल्पबहुत्वमित्थं वक्तव्यम्-सर्वस्तोकाः प्रत्येकशरीरिणो बादराऽपर्याप्तैकेन्द्रियाः १, तेभ्यः सूक्ष्मापर्याप्त-18 का असंख्येयगुणाः २, इतोऽपि सूक्ष्मपर्याप्तकाः संख्यातगुणाः ३, एतेभ्योऽपि साधारणशरीरिणो बादरपर्याप्त कीन्द्रया अनन्तगुणाः ४, अतोऽपि बादरपर्याप्तका असंख्यातगुणाः ५, एतेभ्योऽपि सूक्ष्मा अपर्याप्तका असंख्यातगुणा : ६, अमीभ्योऽपि सूक्ष्माः पर्याप्तकाः संख्यातगुणाः ७, इति गाथार्थः ॥ १६२ ॥ अथ बादरपर्याप्तकवायवः केचिदुत्तरवैक्रियशरीरिणाऽपि सम्भवन्ति, अतस्तत्परिमाणमाहबायरवाउ समग्गा भणिया अणुसमयमुत्तरसरीरा। पल्लासंखियभागेणऽवहीरंतित्ति सव्वेवि ॥ १६३ ॥ बादरा इत्युपलक्षणं पर्याप्ता इत्यपि विशेषणं द्रष्टव्यम्, अपर्याप्तानामुत्तरवैक्रियकरणस्यासम्भवात्,ततश्च बादराः पर्याप्ताः समग्रा | अपि ये वायवः पूर्वमुक्तास्तेषु मध्ये केचिदुत्तरवैक्रियशरीरवन्तोऽनुसमयम्-अनवरतं प्राप्यन्त इति सोपस्कारं व्याख्येयम्, कियत् SAROGRAMSARAMARCELECRECARS Page #167 -------------------------------------------------------------------------- ________________ जीवसमासे हैमीवृचौ. ॥१६१॥ संख्याः पुनस्ते बादरपर्याप्तकोत्तरवैक्रियशरीराः वायवः प्राप्यन्त इत्याह- पल्योपमा संख्येयभागेनापहियन्ते सर्वेऽपीति, प्रतिसमयमेकैकप्रदेशापहारे क्रियमाणे यावता कालेन क्षेत्रपल्योपमासंख्येयभागो निष्ठां याति तावता कालेन वैक्रियशरीरवन्तो वायुजीवा अपि प्रति समयमेकैकापहारे क्रियमाणे सर्वेऽपि निष्ठां यान्तीत्यर्थः, क्षेत्रपल्योपमासंख्येयभागे यावन्त आकाशप्रदेशास्तावन्तो वैक्रियशरीरिणो बादरपर्याप्तवायवः सर्वेऽपि भवन्तीति तात्पर्यम्, अन्ये तु व्याख्यानयन्ति - बादरपर्याप्तवायवः सर्वेऽप्यनुसमयमुत्तरवैक्रियशरीरिणो लभ्यन्त इति, तच्चायुक्तम्, बादरपर्याप्तवायूनां समग्राणामपि लोकसंख्येयभागवर्त्तित्वेनेहैव प्राग् निर्णीतत्वादत्र क्षेत्रपल्योपमासंख्येय भागवृत्तित्वानुपपत्तेः, समग्रबादरपर्याप्तवायूनां वैक्रियशरीरस्यागमे निषिद्धत्वाच्चेति गाथार्थः ।। १६३ ।। अथ पर्याप्तापर्याप्तभेदानां द्वित्रिचतुःपञ्चेन्द्रियाणां प्रमाणमाह इंदियाइया पुणपरं पज्जत्तया अपज्जत्ता । संखेज्जा संखेज्जेणऽङ्गुल भागेणऽवहरेज्जा ॥ १६४ ॥ 'द्वीन्द्रियादय' इति आदिशब्दात् त्रिचतुःपञ्चेन्द्रियपरिग्रहः, ततश्च पर्याप्तापर्याप्तस्वरूपा द्वित्रिचतुःपञ्चेन्द्रियाः पुनः प्रत्येकं प्रतरमपहरन्ति, कियता प्रतिभागेनेत्याह- यथासंख्यं पर्याप्तका अंगुलसंख्येयभागेन, अपर्याप्तकास्त्वं गुलासंख्येयभागेनेति, इदमुक्तं भवति - अंगुल श्रेणीप्रदेशानां संख्येयभागेन घनीकृतलोकप्रतरस्य भागो हियते, तेन च भागहारेण यावत् प्रतरक्षेत्रखण्डं लभ्यते तत्र यावन्तः प्रदेशास्तावन्तः पर्याप्तद्वीन्द्रियाः समुदिता भवन्ति, अथवा सर्वेऽपि पर्याप्तद्वीन्द्रियाः प्रथमसमये प्रत्येकमेकैकं प्रतरप्रदेशमपहरन्ति एवं द्वितीयसमये सर्वेऽपि प्रत्येकमकैकं प्रतरप्रदेशमपहरन्ति एवं तृतीयसमयेऽपि चतुर्थ - 4 वैक्रियवायुमानं द्वीन्द्रिया दि मानं ॥१६१॥ Page #168 -------------------------------------------------------------------------- ________________ द्वीन्द्रियादिमानं हैमीवृत्ती. ॥१६२॥ समयेऽपीति, एवमङ्गुलश्रेणीप्रदेशानां संख्येयभागे यावन्तः प्रदेशास्तावद्भिः समयैः सर्वमपि प्रतरं पर्याप्तकद्वीन्द्रिया अपहरन्ति, यदिवाऽगुलश्रेणिप्रदेशानां संख्येयभागरूपं खण्ड यद्येकैकस्य समर्प्यते तदा सर्वेऽपि पर्याप्ता द्वीन्द्रिया युगपदेकेनैव समयेन | सर्वमपि प्रतरमपहरन्तीति पूर्ववदत्राप्येकार्थे तिस्रो भावनिकाः, एवमपर्याप्तकद्वीन्द्रियेष्वपि निरवशेष वाच्यम्, केवलमगुलश्रेणी प्रदेशानां संख्येयभागस्थानेऽसंख्येयभागलक्षणः प्रतिभागो वाच्यः, पर्याप्तभ्योऽपर्याप्तद्वीन्द्रियाणामसंख्यातगुणत्वात् पूर्वोक्तात् | सूक्ष्मेणैव प्रतिभागेनैतत्प्ररूपणोपपत्तेः, यथा च पर्याप्तापर्याप्तानां द्वीन्द्रियाणां प्रमाणं भावितमेवमुभयस्वरूपाणां त्रिचतुःपञ्चे|न्द्रियाणामपि प्रत्येकं भावनीयम्, इत्थं च तुल्यनिर्देशेऽप्यष्टानामप्यमीषां राशीनां परस्परमल्पबहुत्वमेवमवगन्तव्यं, तद्यथा-सर्व| स्तोकाः पर्याप्तचतुरिन्द्रियाः १, पर्याप्ताः पञ्चेन्द्रिया विशेषाधिकाः २ पर्याप्ता द्वीन्द्रिया विशेषाधिकाः ३ पर्याप्तास्त्रीन्द्रिया विशेपाधिकाः ४ पञ्चेन्द्रिया अपर्याप्तका असंख्यातगुणाः ५ चतुरिन्द्रिया अपर्याप्तका विशेषाधिकाः ६, त्रीन्द्रिया अपर्याप्तका विशेपाधिकाः ७ द्वीन्द्रिया अपर्याप्तका विशेषाधिकाः ८, इह च पञ्चेन्द्रियाणां प्रमाणं सामान्येनैवोक्तम् , पूर्व पुनश्चतसृष्वपि गतिषु | पृथक् पृथक् तदभिहितमिति न पौनरुक्त्यमाशङ्कनीयमिति गाथार्थः॥१६४॥ तदेवं नारकादिद्रव्याणां प्रायो येऽवस्थितराशयस्तेषां प्रमाणमुक्तम्, साम्प्रतं जीवद्रव्येषु येऽनवस्थितराशयः कदाचिल्लोके सम्भवन्ति कदाचित्तु न सम्भवन्ति तान् सम्पिण्ड्य दर्शयतिमणुय अपज्जत्ताऽऽहार मिस्सवेउब्वि छेय परिहारा । सुहुमसरागोवसमा सासण मिस्सा य भयणिज्जा ॥१६५॥ अपर्याप्तका मनुष्याः १ आहारकशरीरिणः २ मिश्रवैक्रियकाययोगिनः ३ छेदोपस्थापनीयचारित्रिणः ४ परिहारविशुद्धिक ॥१६२॥ Page #169 -------------------------------------------------------------------------- ________________ जीवसमासे चारित्रिणः ५ सूक्ष्मसम्परायिका ६ 'उवसम'त्ति, उपशमकग्रहणेन मोहस्योपशमयोग्याः अपूर्वकरणगुणस्थानवृत्तयः ७, मोहहैमीवृत्ती. स्योपशमकाः अनिवृत्तिवादरसम्परायलक्षणाः ८, उपशान्तमोहाश्चैते त्रयोऽपि राशयो गृह्यन्ते ९, सास्वादनसम्यग्दृष्टयः १० मनुष्याधमिश्राः-सम्यग्मिध्यादृष्टयः ११, एते एकादशापि राशयो' भजनीया' विकल्पनीयाः, कदाचिल्लोके प्राप्यन्ते कदाचिनेत्यर्थः, नवस्थित ॥१३॥ राशिमानं तथाहि-मनुष्यगतो गर्भजमनुष्याणां जघन्यतः समय उत्कृष्टतस्तु द्वादश मुहूर्ताः सम्मूर्छनमनुष्याणां तु जघन्यतः समय उत्कृष्टतस्तु चतुर्विशतिर्मुहुर्ता उत्पत्तिविरहकालः सिद्धान्ते प्रतिपादितः, यदा चैतस्मिन् विरहकालेशभिनवमनुष्या नोत्पद्यन्ते पूर्वोत्पन्नास्तु गर्भजापर्याप्तकाः केचिन्नियन्ते केचित्तु पर्याप्तीः समर्थयन्ते, सम्मृर्छजास्त्वन्तर्मुहर्त्तायुष्कत्वात् पूर्वोत्पन्नाः सर्वेऽपि निर्लेप्यन्ते तदा सिद्धोऽपर्याप्तकमनुष्याणां कादाचित्कोऽभाव इति, आहारकशरीरारम्भस्याप्युत्कृष्टतः षण्मासान् यावाद्विरहकालो निर्दिष्ट इति आहारकशरीरिणोऽपि कदाचिन्न सम्भवन्त्येव, तदुक्तम्-" आहारगाई लोए छम्मासं जा न हुंतिवि कयाई । उक्कोसेण नियमा एक समयं जहण्णेणं ॥१॥ जइ हुंति जहण्णेणं एकं दो तिन्नि पंच व हवन्ति । उक्कोसेणं जुगवं पुहुत्तमेत्तं सहस्साणं ॥२॥"ति, मिश्रवैक्रियकाययोगिनोऽपि ये प्रथममुत्पत्तिकाले कार्मणमिश्रक्रियकाययोगिनस्तेज विवक्षिताः, ते च नरकगतौ देवगतौ वाऽऽद्योत्पत्तिकाले प्राप्यन्ते, अनयोश्च द्वयोरपि गत्योः प्रत्येकं जघन्यतः समय उत्कृष्टतस्तु द्वादश मुहूर्ता विरहकाल उक्तो, यदभ्य धायि- "नरयगई णं भंते ! केवइयं कालं विरहिया उववाएणं पण्णता ?, गोयमा! जहण्णेणं एकं समय उकोसेणं बारस मुहुत्ता, ॥१६॥ जा एवं देवगईवि" यदा च चैतावन्तं कालं नारकदेवाः कदाचिन्नोत्पद्यन्ते पूर्वोत्पन्नास्त्वन्तर्मुहर्त्तात् परतः सम्पूर्णवैक्रियकाययोगिनः13 । सर्वेऽपि जायन्ते तदा घटत एव मिश्रवैक्रियकाययोगिनां कदाचिदभाव इति । छेदोपस्थापनीयचारित्रिणामपि जघन्यतस्त्रिषष्टिवर्ष Page #170 -------------------------------------------------------------------------- ________________ जीवसमासे हैमीवृत्तौ. जीवद्रव्यो. पसंहारः ॥१६४॥ सहस्राण्युत्कृष्टतस्त्वष्टादश सागरोपमकोटीकोटयः परिहारविशुद्धिकचारित्रिणां जघन्यतश्चतुरशीतिवर्षसहस्राण्युत्कृष्टतस्त्वष्टादश | सागरोपमकोटिकोटयोऽन्यत्रान्तरमुक्तमिहापि च पुरस्तादभिधास्यते, सूक्ष्मसम्परायापूर्वकरणानिवृत्तिबादरास्तु द्विविधाः-उपशमश्रेणिगताःक्षपकश्रेणिगताच, उपशान्तमोहास्तु केवलोपशमश्रेणिशिरःस्थायिनः, तत्रोपशमश्रेणेरुत्कृष्टतो वर्षपृथक्त्वं क्षपकश्रेणेस्तूत्कृष्टतः षण्मासा अन्तरमन्यत्रोक्तमिहापि च भणिष्यते, सास्वादनमिश्राणामपि जघन्यतः समय उत्कृष्टतस्तु पल्योपमासंख्येयभागोऽन्तरमिहैव वक्ष्यते इति सर्वेषामप्यमीषां राशीनां कादाचित्कोऽभावः परिभावनीयः, एतच्चेहापि ग्रन्थे पुरस्तात् प्रायः सर्व व्यक्तीभविष्यतीति गाथार्थः ॥१६५॥ तदेवं द्रव्यप्रमाणद्वारेच प्रस्तुते जीवद्रव्यप्रमाणमभिधायोपसंहरनाह एवं जे जे भावा जहिं जहिं हंति पंचसु गईसु । ते ते अणुमान्जित्ता दव्वपमाणं नए धीरा ॥ १६६ ॥ ___एवमनन्तरोक्तया नीत्या ये ये भावा-जघन्यस्थितिनारकतिर्यङ्मनुष्यामरप्रथमसमयोत्पन्नसिद्धादयो जीवानामवस्थाविशेषा नारकतिर्यनरामरसिद्धिलक्षणासु पञ्चसु गतिषु मध्ये यत्र यत्र भवन्ति ताँस्तान् भावान् ' अनुमज्ज्य ' स्वबुद्धथा पर्या| लोच्य सिद्धान्तानुसारतोत्रोक्तानुसारतश्चानुक्तानामपि तेषां भावानां द्रव्यप्रमाणं 'नयेयुः' संवेदनपथं प्रापयेयुः, धी:-बुद्धि|स्तया राजन्त इति धीरा-बुद्धिमन्त इति गाथार्थः॥ १६६ ॥ तदेवं निगमितं जीवद्रव्यप्रमाणं, अथाजीवद्रव्यप्रमाणमाहतिनि खलु एक्कयाइं अद्धासमया व पोग्गलाऽणंता । दुन्नि असंखेज्जपएसियाणि सेसा भवे ऽणंता ॥ १६७ ॥ इहाजीवद्रव्याणि तावत् पूर्वोक्तस्वरूपाणि पश्च भवन्ति, तद्यथा-धर्मास्तिकायोऽधर्मास्तिकायः आकाशास्तिकायः पुद्गलास्ति ॥१६॥ Page #171 -------------------------------------------------------------------------- ________________ अजीवद्रव्य मानं क्षेत्रद्वारे जीवसमासे कायः कालश्चेति, इह चैतेषां प्रमाणं द्रव्यतः प्रदेशतश्च चिन्त्यते, तत्र धर्माधर्माकाशास्तिकायलक्षणानि त्रीण्यजीवद्रव्याणि हैमीवृत्ती. 'एक्कयाई' ति द्रव्यतश्चिन्त्यमानानि प्रत्येकमेकद्रव्यसंख्यानि भवन्तीत्यर्थः, 'अद्धा' कालस्तद्रूपा ये समयाः परमाणुख्यणु कादिस्कन्धरूपाश्च ये पुद्गलास्ते द्रव्यतो निरूप्यमाणाः प्रत्येकमनन्तानि द्रव्याणि भवन्ति, अद्धासमयद्रव्याणां चानन्त्यमतीता॥१६५॥ नागतानामपि कथंचित्सत्त्वतो मन्तव्यम् । अथैषां पञ्चानामप्यजीवद्रव्याणां प्रदेशतः प्रमाणं चिन्त्यते-'दुन्नी' त्यादि, द्वे धर्मा18 धर्मास्तिकायलक्षणे अजीवद्रव्ये प्रत्येकमसङ्खथेयप्रदेशात्मके भवतो, नानन्तप्रदेशात्मके, तयोर्लोकमात्रवृत्तित्वात् , लोकस्य चासंख्येय त्वादिति, शेषाणि त्वाकाशपुद्गलास्तिकायाद्धासमयलक्षणानि त्रीण्यपि द्रव्याणि प्रत्येकमनन्तप्रदेशात्मकानि भवन्ति, नन्वलोकाकाशस्यानन्तत्वादनन्तप्रदेशात्मकत्वं युक्तमेव, पुद्गलास्तिकायस्यापि द्वन्यणुकत्र्यणुकचतुरणुकाद्यनन्तानन्ताणुकपर्यन्तानन्तस्क न्धात्मकत्वात् प्रतिस्कन्धं चानेकप्रदेशसम्भवात् केवलपरमाणूनां च तत्रानन्तानां भावात् संगतमेवानन्तप्रेदशात्मकत्वं, अद्धासमहै यानां त्वतीतानागतवर्तमानस्वरूपाणां सर्वेषां द्रव्यत्वेनानन्तरमेवोक्तत्वात् के तत्र प्रदेशा यैरनन्तप्रदेशात्मकत्वमिहोच्यत इति चेद् , युक्तमुक्तं, किन्तु यदा काललक्षणं सामान्येनैकं द्रव्यं विवक्ष्यते तदा तदपेक्षया द्रव्यत्वेनोक्ता अप्यतीतादिस्वरूपाः समयाः प्रदेश| त्वेनापि गृह्यन्ते, न हि भिन्ननिमित्तापेक्षया एकस्य द्रव्यत्वप्रदेशत्वे भवन्ती विरुद्ध्येते, अनन्तधर्मात्मकत्वाद्वस्तुन इति, अथवा ये द्रव्यत्वेनाभिहिता अनन्ताः समयास्ते प्रत्येकमनन्तानन्तशो विभिद्यन्ते, तथाहि-अनन्तानन्तान्येकेन्द्रियादीनि तावज्जीवद्रव्याणि अनन्तानन्तानि च परमाणुद्वथणुकादीनि पुद्गलद्रव्याणि, एतान्यपि क्षेत्रावगाहभेदतः एकसमयस्थित्यादिकालभेदतः एकगुणका| लकत्वादिभावभेदतश्चानन्तभेदानि, एतैश्च सप्रभेदैः सहकैकं समयद्रव्यं सम्बध्यते, तत्सम्बन्धाच्च प्रत्येकमनन्तानन्तान् स्कल ॥१६५॥ Page #172 -------------------------------------------------------------------------- ________________ हैमीवृत्तो. जीवसमासे । भेदान् प्रतिपद्यते, एवं सत्यतीतादयः समयाः सामान्यतो द्रव्याणि जीवादिद्रव्यादिसम्बन्धभेदास्तु प्रदेशा इत्येवमद्धा-1/क्षेत्रनोक्षेत्र समयानामपि द्रव्यप्रदेशभावमवगच्छामो वयं, आगमे तु पुद्गलस्कन्धानामिवाद्धासमयानां पिण्डरूपताया अभावात् प्रदेशभावो क्षेत्रद्वारे नाभ्युपगतः, तत्त्वं तु बहुश्रुता एव विदन्तीति गाथार्थः ॥१६७॥ तदेवं प्रतिपादितं सप्रपञ्चमपि जीवाजीवद्रव्यप्रमाणं, तत्प्रतिपादने | च "संतपयपरूवणया दव्वपमाणं चे" त्यादिगाथोक्तं द्वितीयं प्रमाणद्वारं समाप्तमिति ॥ अथ क्रमप्राप्त क्षेत्रद्वारमभिधित्सुराह॥१६६॥ खेत्तं खलु आगासं तविवरीयं च होइ नोखत्तं । जीवा य पोग्गलावि य धम्माधम्मत्थिया कालो ॥१६८॥ उत्तरपर्यायप्राप्तौ पूर्वपर्यायविलयतः क्षीयन्ते-विलीयन्तेपदार्था अस्मिन्निति क्षेत्रम्-आकाशं अथवा क्षिण्वन्ति-हिंसन्ति प्राणिनः परस्परं यत्र तत् क्षेत्रं-आकाशमेव, तद्विपरीत-ततोऽन्यत् पुनर्नोक्षेत्रं भवति, क्षेत्रशब्दवाच्यं न भवतीत्यर्थः, किं पुनस्तादत्याहजीवाः पुद्गला धर्माधर्मास्तिकायौ कालश्च, अतः परं च वस्त्वेव नास्तीति गाथार्थः॥१६८। उक्तं स्वरूपतः क्षेत्रं, इह च चतुर्दश जीवसमासाः सत्पदप्ररूपणतादिभिरनुयोगद्वारीविचारयितुं प्रक्रान्ताः, ते च नारकादिरूपेण व्यवस्थिता अतो नारकाणां तावच्छरीरमानं विचारयितुमाह सत्त धणु तिन्नि रयणी छच्चेव य अंगुलाई उच्चत्तं । पढमाए पुढवीए बिउणा विउणं च सेसासु ॥ १६९ ॥ प्रथमपृथिव्यां नारकाणां शरीरोच्चत्वं भवति, कियदित्याह-सप्त धषि तिस्रो रत्नयः,त्रया हस्ता इत्यर्थः, षडेव चांगुलानि, ॥१६६॥ Pउत्सेचांगुलप्रमाणेन सपादैकत्रिंशद्धस्ता इति भावः, शेषासु द्वितीयादिपृथ्वीषु पुनरेतदेव मानं द्विगुणं द्विगुणं द्रष्टव्यम् , तद्यथा CateHARRESS AAAAAAS Page #173 -------------------------------------------------------------------------- ________________ जीवसमासे है शर्कराप्रभायां सार्द्धहस्तद्वयाधिकानि पश्चदश धषि, वालुकाप्रभायां हस्ताधिकान्येकत्रिंशद्धनषि, पङ्कप्रभायां सार्दानि द्विषष्टि नारकाहैमीवृत्तौआ धनूंषि, धूमप्रभायां सपादं धनुःशतं, तमायां सार्धधनुशतद्वयं, सप्तमपृथिव्यां महातमायां नारकाणां शरीरस्योचत्वमुत्सेधांगुलेन णामवगाक्षेत्रद्वारे | पञ्च धनुःशतानि, जघन्यतस्तु शरीरमानं सर्वास्खपि पृथिवीष्वंगुलासंख्येयभागो द्रष्टव्यः, इदं च भवधारणीयशरीरमानमुक्तं उत्तरवैक्रियशरीरमानं तु सर्वत्र जघन्यतोऽङ्गुलसंख्येयभागः, उत्कृष्टतस्तु भवधारणीयशरीरमानाद् द्विगुणमवसेयं, ॥१६७॥ | तद्यथा-रत्नप्रभायां सार्द्धहस्तद्वयाधिकानि पञ्चदश धनूंषि उत्कृष्टमुत्तरवैक्रियशरीरमानमवगन्तव्यमित्थं भवधारणीयशरीरमानाद् द्विगुणं तत्तावन्नेयं यावत् सप्तमपृथ्वीनारकाणामुत्तरवैक्रियशरीरं जघन्यतोऽगुलसंख्येयभागः उत्कृष्टतस्तु धनुःसहस्रं । ननु क्षेत्रद्वारे प्रक्रान्ते जविसमासानां शरीरमानविचारणमप्रस्तुतमिति, चेत्, नैतदेवम् , अभिप्रायापरिज्ञानाद्, अन्यत्र हि नारकादिशरीरमानेन तच्छरीरावगाढक्षेत्रस्यैव वस्तुतो मानं प्रतिपादितं भवति, अतः क्षेत्रद्वारे प्रस्तुते नारकादिजीवसमासानां शरीरक्षेत्रावगाहचिन्तनं सन किश्चिदप्रस्तुतमिति गाथार्थः ॥ १६९ ॥ अथ द्वीन्द्रियादीनां शरीरमानमाभिधित्सुराह बारस य जोयणाई तिगाउयं जोयणं च बोद्धव्वं । बेइंदियाइयाणं हरिएसु सहस्समभहियं ॥ १७० ॥ द्वादशयोजनादिकं द्वीन्द्रियादीनां यथासंख्यमुत्कृष्टं शरीरमानमवगन्तव्यम् , तद्यथा-शंखप्रमुखद्वीन्द्रियाणां द्वादश योज-8॥१६॥ नान्युत्कृष्टं शरीरमानं, चक्रवर्तिसैन्याद्यधस्ताद्यः कदाचित् सम्मूर्च्छति स आशालिकाजीवोऽपि द्वादशयोजनमानो द्वीन्द्रिय इत्येके, 15 सम्मूछेजपश्चेन्द्रिय इत्यपरे, कर्णशृगालीमर्कोटकप्रभृतित्रीन्द्रियाणां तु त्रीण गव्यूतान्युत्कृष्टं शरीरमानं, भ्रमरादिचतुरिन्द्रियाणां ACROCEROSS Page #174 -------------------------------------------------------------------------- ________________ जविसमासे हैमीवृत्ती. क्षेत्रद्वारे ॥१६८॥ GREGRASS योजनमेकं शरीरप्रमाणमुत्कृष्टं विज्ञेयं, हरितेषु-समुद्राद्याश्रितवाल्लिलताम्भोरुहादिबादरवनस्पतिषु सातिरेकं योजनसहस्रं शरीर- द्वीन्द्रियामानमुत्कृष्टमवसेयम् , जघन्यं तु द्वीन्द्रियादीनां सर्वेषामप्यंगुलासंख्येयभागः शरीरप्रमाणमवसातव्यम् , पृथिव्यप्तेजोवायूनामप्ये- द्यवगाहना | केन्द्रियाणां जघन्यत उत्कृष्टतश्चागुलासंख्ययभागरूपं शरीरप्रमाणं स्वयमेव वक्ष्यतीति गाथार्थः ॥ १७० ॥ पञ्चेन्द्रियतियंचत्रिविधाः, तद्यथा-जलचराः स्थलचराः खचराश्चेति, जलचराः पुनरपि समूछेजा गर्भजाच, पुनः प्रत्येकमपर्याप्ताः पर्याप्ताश्चेत्येवं | चतुर्विधाः, स्थलचरास्तु द्विविधाश्चतुःपदाः परिसप्पाश्च, चतुःपदाः पुनरपि सम्मूछेजाः गर्भजाश्च, पुनः प्रत्येकमपर्याप्ताः पर्याताश्चेत्येवं चतुर्विधाः, परिसास्तु द्विविधाः-उर परिसर्पा भुजपरिसाश्च, उरःपरिसाश्चतुःपदवत्पुनरपि चतुर्विधाः, एवं भुजपरिसो अपि, इत्येवं स्थलचराः सर्वेऽपि द्वादशविधाः, खचरास्तु जलचरवच्चतुर्विधाः,तदेवं विंशतिभेदेषु तिर्यक्षु सम्मूर्छजापर्याप्तकजलचरस्थलचरखचराणां पर्याप्तकसम्मूर्च्छजजलचराणां च शरीरप्रमाणमभिधित्सुराहजल-थल-खह-सम्मुच्छिम तिरिय अपज्जत्तया विहत्थीओ । जलसंमच्छिमपज्जत्तयाण अह जोयणसहस्सं॥१७॥ सम्मूर्छजापर्याप्तकजलचराणां वितस्तिः शरीरप्रमाण १ स्थलचराणामपि सम्मूर्च्छजापर्याप्तकानां चतुःपदानामपि २ उर:परिसर्पाणां ३ भुजपरिसर्पाणां च वितस्तिः शरीरप्रमाण ४ खचराणामपि सम्मृर्छ (४०००) जापर्याप्तकानां शरीरमानं वितस्तिखेति ५, एतेषां च सम्मूर्छजापर्याप्तानां जलचरादीनां वितस्तिरुत्कृष्टं प्रमाणं द्रष्टव्यम् , जघन्यं तु सर्वत्रांगुलासंख्येयभाग । ॥१६८॥ | एवेति भावनीयम्, पर्याप्तानां तु सम्मूर्छजजलचराणां नदीतडागादिसम्भूतापेक्षया जघन्यमगुलासंख्येयभागः, उत्कृष्टं तु Page #175 -------------------------------------------------------------------------- ________________ 4 जीवसमासे है स्वयम्भूरमणोत्पन्नमत्स्यापेक्षया योजनसहस्रं शरीरप्रमाणं ६ इति गाथार्थः ॥ १७१ ॥ तदेवं षण्णां पञ्चेन्द्रियतिर्यग्भेदानां शरीर- पञ्चेन्द्रियाहैमीवृत्ती | मानमभिधाय शेषमभिधित्सुराह 10वगाहना क्षेत्रद्वारे उरपरिसप्पा जोयण सहस्सिया गम्भया उ उक्कोसं । समुच्छिम पज्जत्तय तेसिं चिय जोयणपुहुत्तं ॥ १७२॥ ॥१६९॥ उरसा-हृदयेन परिसप्पन्ति-गच्छन्तीत्युर परिसः-पन्नगादयस्ते गर्भजाः, तुशब्दस्य विशेषणार्थत्वात् पर्याप्ताश्च जघन्यतोऽङ्गुलासंख्येयभागशरीराः, उत्कृष्टतस्तु समयक्षेत्रबहिर्जातास्त एव योजनसाहस्रिकाः, योजनसहस्रमानवपुष इत्यर्थः ७, सम्मूछजपर्याप्तानां पुनस्तेषामप्युर परिसर्पाणां जघन्यतोऽगुलासंख्येयभागः उत्कृष्टं तु योजनपृथक्त्वं शरीरमानं ८, पृथक्त्वशब्दार्थस्तु पूर्वोक्त एवेति गाथार्थः ॥ १७२ ।। अथान्यस्यापि पश्चेन्द्रियतिर्यग्भेदद्वयस्स शरीरमानमभिधातुमाहभुयपरिसप्पा गाउयपुहुत्तिणो गन्भया व उक्कोसं । समुच्छिम पज्जत्तय तेसिं चिय धणुपुहुत्तं च ॥१७३ ॥ भुजाभ्यां परिसर्पन्ति-गच्छन्तीति भुजपरिसर्पा-गोधानकुलादयो गर्भजाः, तुशब्दस्यात्रापि विशेषणार्थत्वात् पर्याप्ताश्च, जघन्यतोऽगुलासंख्येयभागवर्तिशरीरा उत्कृष्टतस्तु मनुष्यक्षेत्रबहिर्जाता गव्यूतपृथक्त्विनो गव्यूतपृथक्त्त्वशरीरमाना इत्यर्थः, सम्मू- ॥१६९॥ छेजपर्याप्तानां पुनस्तेषामेव भुजपरिसर्पाणां शरीरमानं जघन्यतोऽङ्गुलासंख्येयभागः उत्कृष्टतस्तु धनुःपृथक्त्वं १० इति गाथार्थः ॥ १७३ ।। अथ गर्भजापर्याप्तजलचरादिपञ्चेन्द्रियतिरश्चां शरीरमानमाह Page #176 -------------------------------------------------------------------------- ________________ अपर्याप्त हैमीवृत्ती. क्षेत्रद्वारे शरीरमान स्थलचरास्तु सम्म→जपर्याथलसमुच्छिमा य पर जीवसमासे 8 जलथलगम्भपजत्ता खहथलसमुच्छिमा य पज्जत्ता । खहगन्भया उ उभए उकोसेणं धणुपुहुत्तं ॥१७४॥ 'जलथलगन्भअपजत्त'ति, पर्यन्तोपात्तो धनुःपृथक्त्वशब्दः सर्वत्र योज्यते, ततश्च गर्भजापर्याप्तजलचराणां धनुःपृथक्त्वं गर्भज जलचरादि शरीरप्रमाणं ११, गर्भजापर्याप्तस्थलचरग्रहणेन त्रिविधा अपि गर्भजापर्याप्तस्थलचरा गृह्यन्ते, ततश्च गर्भजापर्याप्तानां चतुःपदानां द शरीरमानं १२ उरःपरिसर्पाणां १३ भुजपरिसर्पाणां च धनुःपृथक्त्वमेव शरीरमानं १४ 'खहथलसमुच्छिमा य पजत्तत्ति' सम्मूछेज-13 हि पर्याप्तानां खचराणां धनुःपृथक्त्वं शरीरमान १५, स्थलचरास्तु सम्मूछेजपर्याप्ताः पारिशेष्याच्चतुःपदा एवेह लभ्यन्ते, सम्मूच्छेज पर्याप्तोर परिसर्पभुजपरिसर्पाणां शरीरमानस्यानन्तरमेव निर्णीतत्वात्तस्माच्चतुःपदलक्षणानां सम्मृर्छजपर्याप्तानां धनुःपृथक्त्वं | शरीरप्रमाण १६, 'खहगब्भया उ उभए' ति, खचरगर्भजानामुभयेषां पर्याप्तानां १७ अपर्याप्तानां चोत्कृष्टतो धनुःपृथक्त्वं | शरीरप्रमाणं १८, पूर्वेष्वपि प्रस्तुतगाथोक्तेषु गर्भजापर्याप्तजलचरादिस्थानेषु धनुःपृथक्त्वं शरीरमानमुत्कृष्टत एव द्रष्टव्यं, जघन्यं || तु सर्वत्रांगुलासंख्ययभाग एव द्रष्टव्य इति गाथार्थः ॥ १७४ ।। अथोक्तशेषपञ्चेन्द्रियतिर्यग्भेदद्वयशरीरप्रमाणमाह जलगन्भयपज्जत्ता उक्कोसं हंति जोयणसहस्सं । थलगन्भयपज्जत्ता छग्गाउकोसगुब्वेहा ॥१७॥ गर्भजपर्याप्तजलचराणां जघन्यतोऽगुलासंख्येयभागः शरीरमानं, उत्कृष्टतस्तु स्वयम्भूरमणमत्स्यानां योजनसहस्रं १९, स्थल-181 ॥१७॥ चरास्तु गर्भजपर्याप्ताः परिशिष्टन्यायेनहापि चतुःपदा एव लभ्यन्ते, गर्भजपर्याप्तोर परिसर्पभुजपरिसर्पाणां देहमानस्यानन्तरमेव प्राग्निरूपितत्वात्,ततस्तेषां चतुष्पदलक्षणानां गर्भजपर्याप्तस्थलचराणां गवादीनां जघन्यतोऽङ्गुलासंख्येयभागः शरीरमानं, उत्कृष्टं CASSESECSSRECREESAR R- SECRETARA Page #177 -------------------------------------------------------------------------- ________________ जीवसमासे हैमीवृत्ती. क्षेत्रंद्वारे ॥१०१॥ तु देवकुरूत्तरकुरुगजादीनां षड् गव्यूतानि २० । तदेवं 'जलथलखहसम्मुच्छिमेत्यादिगाथापञ्चकेन विंशतेरपि पञ्चेन्द्रियतिर्यग्भेदानां शरीरमानमुक्तं, एतच्च ग्रन्थान्तरैः किञ्चित् क्वचिद् विसंवदति, तथाहि अत्र विंशतिभेदेषु मध्ये दश भेदाः पर्याप्तानां दश पुनरपर्याप्तानां तत्र प्रज्ञापनानुयोगद्वारादिग्रन्थेषु कयापि विवक्षया दशानामप्यपर्याप्तानां जघन्यत उत्कृष्टतश्चाविशेषेणागुलासंख्येयभाग एवं शरीरप्रमाणमुक्तं, प्रस्तुतग्रन्थे तु 'जलथलखहसम्मुच्छिमे' त्यादिप्रथमगाथायां पञ्चानां सम्मूर्च्छजापर्याप्तानां प्रत्येकमुत्कृष्टतो वितस्तिः शरीरमानमुक्तं पञ्चानां तु गर्भजापर्याप्तानां ' जलथलगन्भअपजत्ते ' त्यादिचतुर्थगाथायां प्रत्येकमुत्कृष्टतो धनुःपृथक्त्वं देहप्रमाणमावेदितं तदत्र तत्त्वं केवलिनो बहुश्रुता वा विदन्ति, पर्याप्तावस्थायां (ये) योजनसहस्रादिमानवपुषो भवन्ति तेषामप्यपर्याप्तावस्थायामुत्कृष्टतोऽप्यगुलासंख्यभाग एव शरीरमानं प्रज्ञापनादिष्वभिहितं, एतच्चदुरवगमं यदपीह प्रस्तुतग्रन्थे चतुर्थगाथायां ' खहगन्भया उ उभए' इत्यनेन गर्भजखचराणां पर्याप्तानामिवापर्याप्तानामप्युत्कृष्टतो धनुः पृथक्त्वं मानमुक्तं तदपि पृथक्त्वस्य बहुभेदत्वेऽपि नातिपेशलतयाऽवगच्छामः, अपरं च सम्मूर्च्छजपर्याप्तचतु:पदलक्षणानां स्थलचराणां प्रज्ञापनानुयोगद्वारादिषु गव्यूतपृथक्त्वमुत्कृष्टं देहमानमभिहितं प्रक्रान्तग्रन्थे तु प्रस्तुतविचारचतुर्थगाथायां पोडशेऽङ्कस्थाने तेषामेव धनुःपृथक्त्वमुत्कृष्टं शरीरप्रमाणमाख्यातमित्यत्रापि तत्त्वमतिशयिन एवं जानन्तीति गाथार्थः ॥ १७५ ॥ एकेन्द्रियाणां मध्ये प्राग्वनस्पतीनामेव शरीरमानमुक्तम्, इदानीं पूर्वमनुक्तानां पृथिव्यादीनां शरीरमानमाहअंगुल असंभागो बायरसुहुमा य सेसया काया । सब्वेसिं च जहणणं मणुयाण तिगाउ उक्कोसं ।। १७६ ।। पर्याप्त गर्भज जलचरस्थलचर मानं ॥ १७१ ॥ Page #178 -------------------------------------------------------------------------- ________________ जविसमासे हैमीवृत्तौ. क्षेत्रद्वारे ॥ १७२ ॥ उक्तशेषका ये कायाः पृथिव्यप्तेजोवायुलक्षणास्तेषां प्रत्येकं सूक्ष्माणां बादराणां च जघन्यत उत्कृष्टत चांगुलासंख्येयभागः शरीरमानं, न केवलमेतेषामेवांगुला संख्येयभागः शरीरमान किन्तु ' सव्वेसि च जहणणं' ति येषां नारकाणां द्वित्रिचतुरिन्द्रियवनस्पतीनां सम्मूर्च्छजगर्भजापर्याप्तपञ्चेन्द्रियतिरश्चां प्राग् जघन्यदेहमानं नोक्तं येषां च मनुष्यादीनामग्रेऽपि तन्नाभिधास्यते तेषामपि सर्वेषां जघन्यमंगुला संख्येयभाग एव शरीरमानमवगन्तव्यम्, मनुष्याणां गव्यूतत्रयमुत्कृष्टं शरीरमानं, जघन्यं तूक्तमेवेति गाथार्थः ॥ १७६ ॥ अथ देवानां शरीरप्रमाणमाह भवणवइवाणमंतरजोइसवासी य सत्तरयणीया । सक्काइ सत्तरयणी एक्केका हाणि जावेका ॥ १७७॥ भवनपतिव्यन्तरज्योतिष्काः सर्वेऽप्युत्कृष्टतः प्रत्येकं सप्तहस्तप्रमाणा भवन्ति, 'सकाइ सत्तरयणी'ति शक्रः – सौधर्मेन्द्रस्तदुपलक्षितोऽत्र सौधर्मदेवलोक एव गृह्यते, आदिशब्दादीशानपरिग्रहः, ततस्तयोरपि सौधर्मेशानयोर्देवाः प्रत्येकमुत्कृष्टतः सप्तहस्तशरीरा भवन्ति, ततः परमेकैकहस्तहानिर्यावत् पर्यन्ते एको हस्तः, इदमुक्तं भवति - सनत्कुमारमाहेन्द्रयोरुत्कृष्टस्थितिकदेवानामुत्कृष्टशरीरहानिमतां षड् हस्ताः शरीरप्रमाणं, ब्रह्मलोकलान्तकयोः पञ्च महाशुक्रसहस्रारयोश्वत्वारः आनतप्राणतारणाच्युतेषूत्कृटायुषां सुराणामुत्कृष्टशरीरहानिमतां त्रयो हस्ताः शरीरमानं, ग्रैवेयकेषु सर्वोपरि द्वौ हस्तौ अनुत्तरविमानेषूत्कृष्टायुषां देवानामेको हस्तः शरीरमानं, जघन्यं च शरीरमानममीषां प्रागेवोक्तं एतच्च सप्तरत्न्यादिकं वपुर्मानं देवानां भवधारणीयसहजशरीरापेक्षया वेदितव्यम्, उत्तरवैक्रियं त्वच्युतदेवलोकपर्यन्तानाममराणां जघन्यतोऽङ्गुलसंख्येयभागः उत्कृष्टतस्तु योजनलक्षं स्वयमेवावसेयं, देवानां शरीरमानं ॥ १७२॥ Page #179 -------------------------------------------------------------------------- ________________ मिथ्याजीवसमासे है ग्रैवेयकानुत्तरसुरास्तु सत्यामपि लब्ध्यामुत्तरवैक्रियं स्वभावात् न कदाचित् कुर्वन्तीति मन्तव्यम् , इदं च सर्वमपि प्रागुक्तं शरीरमान दृष्ट्यादेः हैमीवृत्ती. मुत्सेधारगुलेनैव द्रष्टव्यम् , " उस्सेहपमाणओ मिण देहम्" इति वचनादिति, दिङ्मात्रप्रदर्शनं चेदं, विस्तरस्तु देवेन्द्रनरकेन्द्र- क्षेत्र क्षेत्रद्वारे कादिभ्योऽवसेय इति गाथार्थः ॥१७७॥ तदेवमवगाहनाचिन्तनमुखेन नारकादीनां क्षेत्रद्वारप्रक्रमायातं क्षेत्रं चिन्तितं, गुणस्थान-18! लक्षणेषु च जीवसमासेषु प्रस्तुतेषु यन्नारकादीनामवगाहनामानं चिन्तितं तत्र कारणमादावेवोक्तम् , साम्प्रतं तु तेषामेव ॥१७३॥ गुणस्थानलक्षणजीवसमासानां मुख्यत एवावगाहक्षेत्रं लोकभागलक्षणप्रमाणतश्चिन्तयितुमाह मिच्छा य सव्वलोए असंखभागे य सेसया हुंति । केवलि असंखभागे भागेसु व सव्वलोए वा ॥१७८॥ मिथ्यादृष्टयस्तावत् सर्वस्मिन्नपि चतुर्दशरज्ज्वात्मके लोके प्राप्यन्ते, सूक्ष्मैकेन्द्रिया हि सर्वत्रापि लोके वर्त्तन्ते, ते च सर्वेऽपि | मिथ्यादृष्टय एवेति युक्तं सर्वलोकवर्तित्वममीषां, ' असंखभागे य सेसया होंति 'त्ति शेषाः-सास्वादनसम्यग्मिथ्यादृष्ट्यावरत| सम्यग्दृष्टयादयः सयोगिकेवलिवर्जाः सर्वेऽपि प्रत्येकं लोकस्यासंख्येयभागे वर्तन्ते, सम्यग्मिथ्यादृष्टयादयो हि सर्वे संक्षिपञ्चेन्द्रिहयेष्वेव लभ्यन्ते, सास्वादनास्तु केचित् स्वल्पाः अपर्याप्तद्वित्रिचतीन्द्रियासंज्ञिपञ्चेन्द्रियादिष्वपि प्राप्यन्ते, एते च संज्ञिपञ्चेन्द्रियादयः 6॥१७॥ * स्वल्पत्वाल्लोकासंख्येयभाग एव लभ्यन्त इति युक्तं सास्वादनादीनां लोकासंख्येयभागवर्तित्वामिति, केवलि असंखभागे' | इत्यादि, सयोगकेवली पुनरेकः केवलिसमुद्घातमकुर्वन् सहजावस्थायां समुद्घातेऽपि कृतदण्डकपाटावस्थायां लोकस्यासंख्येयभागे | वर्चते, 'भागेसु व 'त्ति मन्थानं कुर्वन् पुनरेषोपि लोकस्यासंख्येयेषु भागेषु वर्तत इत्यर्थः, 'सव्वलोए व' त्ति चतुर्थे | %AAAAAAAG Page #180 -------------------------------------------------------------------------- ________________ जविसमासे क्षेत्रद्वारे नुमानं ॥१७४॥ | लोकव्यापित्वसमये एषोऽपि सर्वस्मिन्नपि लोके प्राप्यत इति गाथार्थः ॥ १७८ ॥ नन्वस्यां गाथायां मिथ्यादृष्टयः सर्वलोकवर्तिन | | इत्युक्तं ते चैकीन्द्रयादिभेदतो बहुभेदास्तत् किं ते सर्वेऽपि सर्वलोकवार्त्तिन आहोश्चित् केचिदेवेत्याशङ्कयाह सूक्ष्मादित। तिरिएगिदियसुहुमा सव्वे तह बायरा अपज्जत्ता । सव्वेवि सव्वलोए सेसा उ असंखभागम्मि ॥ १७९ ॥ | 'तिरिएगिंदियसुहमा सव्वेत्ति तिर्यञ्चः पृथिव्यप्तेजोवायुवनस्पत्येकेन्द्रियलक्षणाः सूक्ष्माः सर्वे 'सव्वलोए' त्ति | सर्वस्मिन्नपि लोके प्राप्यन्त इत्यर्थः, 'सुहुमा य सबलोए' इति वचनादिति, 'तह बायरा अपज्जत्ता सव्वेवि' ति तथा |बादरापर्याप्ताः पृथिप्यप्तेजोवायुवनस्पत्येकेन्द्रियाः प्रत्येकं सर्वेऽपि समुदिताश्चिन्त्यमानाः, सर्वस्मिन्नपि लोके प्राप्यन्त इतीहापि | सम्बध्यते, आह-ननु सूक्ष्मैकेन्द्रियान् विहाय शेषजीवानां सर्वलोकवर्तित्वमागमे न क्वचिदुक्तं तत् कथं बादरपर्याप्तकेन्द्रियाणामत्र | प्रत्येकं सर्वलोकवर्तित्वमुच्यते ?, सत्यं, स्वस्थानमङ्गीकृत्य सूक्ष्मैकेन्द्रिया एव सर्वलोकव्यापिनः प्राप्यन्ते, उत्पादसमुद्घातौ त्वाश्रित्य बादरापर्याप्ता अप्येकेन्द्रियाः प्रत्येकं सर्वस्मिन्नपि लोके प्राप्यन्ते, उक्तञ्च प्रज्ञापनायाम्- “कहि णं भंते ! बायरपुढविकाइयाणं । अपज्जत्तगाणं ठाणा पण्णत्ता ?, गोयमा ! जत्थेव बायरपुढविकाइयाणं पज्जत्तगाणं ठाणा पण्णत्ता तत्थेव बायरपुढविकाइयाणं अपज्जत्तगाणं ठाणा पण्णत्ता, उववाएणं सबलोए, समुग्घाएणं सव्वलोए, सट्ठाणेणं लोयस्स असंखेज्जइभाग" त्ति, तत्रोत्पादो, ॥१७४॥ भवान्तरालगतिलक्षणस्तस्मिन्नेते बादरापर्याप्तपृथ्वीकायिका विग्रहावस्थाभाजः सर्वमपि लोकं व्याप्नुवन्ति, तथा समुद्घातोमारणान्तिकसमुद्घातलक्षणो वक्ष्यमाणस्वरूपस्तस्मिन्नपि वर्तमाना एते सर्वलोकव्यापिनः प्राप्यन्ते, स्वस्थानं तु रत्नप्रभा ना., गोयमा ! जत्थेव बायरपुटविका याच मज्ञापनायाम्- “कहिण असादसमुद्घातौ त्वाश्रित्य Page #181 -------------------------------------------------------------------------- ________________ जीवसमासे हैमीवृत्ती क्षेत्रद्वारे ॥१७५॥G ROCCASANASAMROSAROK पृथिव्यादिकमाश्रित्यामी लोकाऽसंख्येयभाग एव वर्तन्ते इत्यर्थः, एवं बादरापर्याप्ता वायुवनस्पतयोऽप्युत्पादसमुद्घाताभ्यां प्रत्येकं पादरपर्याप्त सर्वलोकव्यापिनो भावनीयाः, बादरापर्याप्ततेजस्कायिकास्तु समुद्घातेनैव सर्वलोकव्यापिन इत्यलं विस्तरेण, तदार्थिना तु प्रज्ञापनैववायुतनु अन्वेषणीया, तदेवं बादरापर्याप्तकेन्द्रियाणामुत्पादसमुद्घातावेवाश्रित्य सर्वलोकव्यापित्वमत्रोक्तमिति मन्तव्यम् , उक्तशेषास्तु मान | मिथ्यादृष्टयोऽपि बादरपर्याप्तभृथिव्यादयो बादरपर्याप्तवायुवनस्पतिवर्जाः सर्वेऽप्युत्पादसमुद्घाताभ्यामपि लोकस्यासंख्येयभाग | एव वर्त्तते, बादरपर्याप्तवनस्पतयस्तु बादरपर्याप्तथिव्यादिवद् द्रष्टव्या इति गाथार्थः ॥ १७९ ॥ बादरपर्याप्तवायूनां तर्हि का वार्ता | इत्याह पज्जत्तवायराणिल सट्ठाणे लोगऽसंखभागेसु । उववायसमुग्घाएण सव्वलोगम्मि होज बहु ॥ १८॥ बादरपर्याप्तवायुकायिकाः स्वस्थान-धनवाततनुवातादिकमाश्रित्य लोकस्यासंख्येयेषु भागेषु वर्त्तन्ते, एकस्मिन्नेव लोकस्या| संख्याततमे भागेऽमी न प्राप्यन्ते, शेषेषु पुनर्लोकासंख्येयभागेषु प्राप्यन्त एवेत्यर्थः, लोकस्य हि यावत् किमपि शुषिरं तावत् | | सर्वस्मिन्नपि वायवः सञ्चरन्त्येव, यत्पुनरशुषिरं घनं कनकगिरिशिलामध्यभागादिकं तत्रैव ते न प्रसर्पन्ति, तच्च सर्वमपि लोकस्यासंख्येयभाग एवेति अतस्तेनैवैकं तदसंख्येयभागं वर्जयित्वाऽन्येषु शुषिरेषु तदसंख्येयभागेषु बादरपर्याप्तवायूनां वृत्तिन विरुध्यते, युक्त्यनुयायित्वात् प्रज्ञापनाऽऽगमसिद्धत्वाच्चेति । उपपातः-अन्तरालगतिलक्षणः 'समुद्घातो' मारणान्तिकसमुद्घातादिस्वरूपः ताभ्यामुपपातसमुद्घाताभ्यां सर्वस्मिन्नपि लोके बादरपर्याप्तवायवो भवेयुः, भवान्तराले हि विग्रहगत्यापन्नाः मारणा Page #182 -------------------------------------------------------------------------- ________________ जीवसमासे हैमीवृत्ती. क्षेत्रद्वारे ॥१७६॥ न्तिकसमुद्घाते चाग्रेतनोत्पत्तिस्थाने निक्षिप्तस्वप्रदेशदण्डास्ते सर्वमपि लोकं व्याप्नुयुरिति, पूर्व च यादरपर्याप्तवायूनां यल्लोकस्य संख्येय भागप्रमाणत्वमुक्तं तत् संख्यामेवाश्रित्येति मन्तव्यम्, अत्र तु ते लोकसंख्येय भागप्रदेशराशिप्रमाणतया पूर्व निर्णीता | बादरपर्याप्तवायवः स्वावगाहेन कियत् क्षेत्र रुन्धन्तीति चिन्तितमिति न कश्चित् पूर्वापरविरोध इति गाथार्थः ॥ १८० ॥ तदेवमभिहितं जीवद्रव्याणां क्षेत्रम्, साम्प्रतमजीवद्रव्याणां तदभिधाने प्रक्रान्तेऽपि विचित्रत्वात् सूत्रगतेस्तावद्भण्यमान क्षेत्रद्वारगतस्य | क्षेत्रस्य वक्ष्यमाणस्पर्शनाद्वारगतस्पर्शनायाश्च विशेषं दिदर्शयिषुराह सट्ठाणसमुग्धाएणुववाएणं च जे जहिं भावा । संपइ काले खेत्तं तु फासणा होइ समईए ॥ १८१ ॥ ये यत्र जीवाः समुत्पद्यन्ते तत्तेषां स्वस्थानमुच्यते, यथा पृथ्वीकायिकानां रत्नप्रभापृथिव्यादिकं समुद्घातो- मारणान्तिकसमुद्घातादिलक्षणो वक्षमाणस्वरूपः 'उपपातो' भवान्तरालवर्त्तनात्मकः, एतैः स्वस्थानसमुद्घातोपपातैर्ये भावाः पृथिव्यादयो यत्र रत्नप्रभादिके स्थाने सम्भवन्ति तेषां तत् साम्प्रतकालविषये क्षेत्रमवगन्तव्यम्, स्पर्शना त्वतीतकालविषयापि भवति, तथाहिविग्रहगत्यवस्थायां स्वप्रदेशैः सर्वतः समाक्रान्तमेव समस्तलोकलक्षणं क्षेत्रं वादरापर्याप्तैकेन्द्रियाणां पूर्वमुक्तं, स्पर्शना त्वतीतकालविषयापि वक्ष्यते, यथा देशविरतादेरितः स्थानादच्युतदेवलोकाद्युत्पन्नस्य पड्रज्ज्वादिका, सा हि अतः स्थानाद् रज्जुषट्कं स्पृष्ट्वाऽच्युतदेवलोकं गतोऽप्यनन्तरातीतकालस्पृष्टरज्जुषट्कापेक्षया रज्जुषदकस्य स्पर्शको वक्ष्यते, एवमन्यत्रापि भावनीयमिति गाथार्थः ॥ १८९ ॥ अथ प्रागनभिहितमजीवद्रव्याणां क्षेत्रमभिधित्सुराह क्षेत्रस्पर्शनयोर्विशेषः अजीवक्षेत्रं च ॥१७६॥ Page #183 -------------------------------------------------------------------------- ________________ जीवसमा से हमीवृत्तौ क्षेत्रद्वारे ॥ १७७॥ लोए धम्माऽधम्मा लोयालोए य होइ आगासं । कालो माणुसलोए उ पोग्गला सव्वलोयम्मि ॥ १८२ ॥ धर्माधर्मास्तिकाय पूर्वोक्तस्वरूपौ प्रत्येकं सर्वस्मिन्नपि लोकाकाशक्षेत्रे भवतः, समस्तमपि लोकाकाशक्षेत्रं धर्माधर्मास्तिकायौ प्रत्येकमभिव्याप्य तिष्ठत इत्यर्थः, आकाशास्तिकायस्तु लोकमलोकं चाभिव्याप्य तिष्ठति, कालस्तु चन्द्रसूर्यगतिक्रियाऽभिव्यङ्ग्योऽतृतीयद्वीपसमुद्रलक्षणे मनुष्यक्षेत्र एव भवति, न परतो, मनुष्यक्षेत्रात् परेण चन्द्रसूर्याणां गतिक्रियाया एवाभावादिति भावः, द्रव्याणां यत्तेन तेन रूपेण वर्त्तनं तद्रूपः कालो मनुष्यक्षेत्राद्वहिरपि सिद्धान्ते समनुज्ञात इति भावनीयम्, परमाणुद्व्यणुकादयोऽनन्ताणुस्कन्धपर्यवसानास्तु पुद्गलाः सर्वस्मिन्नपि लोकक्षेत्रे प्राप्यन्त इति गाथार्थः ।। १८२ ॥ तदेवं दर्शितमजीवद्रव्याणामपि क्षेत्रं, तथा च सति क्षेत्रद्वारसमाप्तमिति । साम्प्रतं ' संतपयपरूवणया दुव्वपमाणं चे ' त्यादिगाथोपक्षिप्तस्य (मेव) स्पर्शनाद्वारमभिधानीयम्, स्पर्शना च स्पर्शनीये सत्येव भवति, स्पर्शनीयं च लोकोवीधस्तिर्यग्लोकादिभेदादनेकधा सम्भवति, अतस्तदेव तावद्द - र्शयितुमुपक्रमते आगासं च अणतं तस्स य बहुमज्झदेस भागम्मि । सुपइट्टियसंठाणो लोगो कहिओ जिणवरेहिं ॥ १८३ ॥ लोकालोकगतं सामान्येन तावच्चिन्त्यमानमाकाशमनन्तं भवति, तस्य चानन्तस्याकाशस्य बहुमध्यदेश भागे – मध्यरूपो | देशो मध्यदेशः, स च किश्चिदूनाधिकोऽपि उपचारान्मध्यदेश उच्यते अतस्तन्निरासार्थमाह-चंहु-अतिशयेन निरुपचरितो योऽसौ मध्यदेशस्तद्रूपो भागः सर्वाकाशस्यांशो बहुमध्यदेशभागस्तस्मिन्नित्यर्थः, अत्र च पाठान्तराणि दृश्यन्ते, तान्यपि देशशब्दस्य भिन्न लोक संस्थानं ॥ १७७॥ Page #184 -------------------------------------------------------------------------- ________________ हैमीवृत्ती. ऊर्ध्वादि लोक संस्थानं जीवसमासे । स्थानयोजनादिप्रकारेणोक्तानुसारतो व्याख्येयानि, तत्रैवंभूते सर्वाकाशस्य बहुमध्यदेशभागे, किमित्याह-सुप्रतिष्ठितसंस्थानो |लोकः-पंचास्तिकायसमुदयरूपः कथितो जिनवरैः, तत्र सुप्रतिष्ठितः काष्ठत्रयनिष्पन्नो भाजनाधारभूतो लोके प्रतीत आस्खलकः, क्षेत्रद्वारे आ समन्तादधः पतद्भाजनं स्खलति-निवारयतीत्यास्खलकः, अत एव सुप्रतिष्ठितः सुष्ठु प्रतिष्ठितं भाजनाद्यस्मिन्नितिकृत्वा, सुप्रतिष्ठित॥१७८॥ स्येव संस्थानम्-आकारो यस्यासौ सुप्रतिष्ठितसंस्थानो लोकः, उपलक्षणं चैप सुप्रतिष्ठितः तदुपर्यवाङ्मुखीकृतशरावादिभाजनस्य, लियत आस्खलकवल्लोकोऽधस्तात् क्रमेण विस्तीर्णो मध्ये संक्षिप्तः, उपर्यपि क्रमेण विस्तीर्णो ब्रह्मलोकं यावत्तदुपरि तु पुनरपि संक्षिप्तः सिद्धिक्षेत्रं यावत्, ततश्चेत्थं ब्रह्मलोकपर्यन्त एव लोकः सुप्रतिष्ठितसंस्थानो भवति, सिद्धिक्षेत्रपर्यन्तस्तु चिन्त्यमान उपर्यवाङ्मुखीकृत|तिलकादिभाजनसुप्रतिष्ठितोपम एव भवतीति भावनीयमिति गाथार्थः ॥ १८३ ॥ अस्य च लोकस्याधस्तादधोलोको मध्ये तिर्यग्लोकः उपरिष्टादूर्ध्वलोक इत्यतोऽमीषां त्रयाणामपि विभागानां पृथक् संस्थाननिरूपणार्थमाह हेट्ठा मज्झे उवरिं वेत्तासणझल्लरीमुइंगनिभो । मज्झिमवित्थाराहियचोइसगुणमायओ लोओ ॥ १८४ ॥ _____ अधस्ताद्वेत्रासनसन्निभोऽयं लोकः, यादृशः श्लक्ष्णवेत्रलतानिर्मितोऽधस्ताद्विस्तीर्ण उपरि किञ्चित् संक्षिप्त आसनविशेषो भवति, लोकोऽपि रत्नप्रभोपरितलादधस्ताक्रमेण विस्तरतस्तादृश एव भवति, 'झल्लर' उभयतोऽतिविस्तीर्णमुखो जावालपुरादिप्रसिद्धो वादित्रविशेषः मध्ये-तिर्यग्लोकप्रदेशे लोकस्तादृशो भवति, यथा हि झल्लरीवादित्रस्योर्ध्वव्यवस्थापितस्योपरिष्टादधस्ताच्चा- तीव विस्तीर्णता वृत्तत्ता च मध्यं तु स्तोकं दृश्यते, एवं तिर्यग्लोकलक्षणे मध्यलोकेऽप्यध उपरि च प्रत्येकं सातिरेकरज्जु SARALARAM ॥१७॥ Page #185 -------------------------------------------------------------------------- ________________ C4 जीवसमासे है विस्तीर्णो मध्ये त्वष्टादशयोजनशतोच्छ्यत्वात् स्तोक इति, मृदङ्गोऽप्यध उपरि च किञ्चित् संक्षिप्तो मध्ये किमपि विस्तीर्णः तिर्यग्लोक हैमीवृत्ती. प्रतीतो वादिनविशेष एव, ततश्च लोकोऽप्युपरितनभागे ऊर्ध्वलोकलक्षणे तिर्यग्लोकोपरितनभागात् सिद्धिक्षेत्र यावच्चिन्त्य स्पर्शनीयं क्षेत्रद्वारे मानस्तत्सदृशो भवति, तदेवं सामान्यतो विशेषतश्च निरूपितं लोकस्य संस्थानम् , साम्प्रतं तु तस्यैवोर्ध्वाधआयतत्वप्रमाणं निरू॥१७९॥ | पयितुमाह-'मज्झिमे त्यादि, मध्यमश्चासौ विस्तारश्च मध्यमविस्तारः, अधिकं च तच्चतुर्दशगुणं चाधिकचतुर्दशगुणं, मध्यम| विस्तारादधिकचतुर्दशगुणं मध्यमविस्ताराधिकचतुर्दशगुणं अनुस्वारोऽलाक्षणिकः मध्यमविस्ताराधिकचतुर्दशगुणन प्रमाणेनेति गम्यते आयतो-दी| मध्यमविस्ताराधिकचतुर्दशगुणायतो लोक इति समासः, भावार्थस्तूच्यते-तत्रास्यां रत्नप्रभायां बहुसमत्वभागे मेरुमध्ये नभःप्रदेशप्रतरद्वयं विद्यते, इदं चायामतो विस्तारतश्च प्रत्येकं परिपूर्णरज्जुप्रमाणं, सर्वलोकमध्यवर्तित्वाच्चैतत्प्रतरद्वयं मध्यममुच्यते, तस्य संबन्धी रज्जुप्रमाणो विस्तारोव मध्यमविस्तारो निर्दिष्टस्तस्मादधिकचतुर्दशगुणः सर्वोsपि लोको भवति, सातिरेकचतुर्दशरज्जुप्रमाणदेर्योपेतः समस्तोपि लोक इति तात्पर्य, अन्यत्र सम्पूर्णचतुर्दशरज्ज्वायतो लोकः श्रूयते, अत्र तु किञ्चित्साधिकत्वमुक्तं, तत्त्वं तु केवलिनो विदन्तीति गाथार्थः ॥ १८४ ॥ आह-ननु यदि त्रिधा विभक्तोऽयं लोकस्तर्हि कथ्यतां तिर्यग्लोके जीवादेः किं स्पर्शनीयमस्तीत्याशङ्कयाह 18॥१७९॥ मज्झे य मझलोयस्स जंबुदीवो य वसंठाणो। जोयणसयसाहस्सो विच्छिपणो मेरुनाभीओ ॥ १८५ ॥ ऊर्ध्वलोकाधोलोकयामध्यवर्तित्वान्मध्यलोकः- तिर्यग्लोकस्तस्य मध्यभागे समस्तद्वीपसमुद्राभ्यन्तरे जम्बूद्वीपनामा द्वीपः समस्ति, स Page #186 -------------------------------------------------------------------------- ________________ द्वीपसमुद्रा हैमीवृत्ती जीवसमासे BI तत्र द्वाभ्यां प्रकाराभ्यां स्थानदातृत्वाहाराद्युपष्टम्भहेतुत्वलक्षणाभ्यां प्राणिनः पातीति द्वीपः, शाश्वतेन रत्नमयजम्बूवृक्षणोपलक्षितो द्वीपो जम्बूद्वीपः, सच सम्पूर्णचन्द्रमण्डलमिव वृत्तसंस्थानो-चर्तुलाकारस्तथा वृत्तत्वादेव पूर्वापरेण दक्षिणोत्तरेण च योजनशतसहक्षेत्रद्वारे | सविस्तीर्णो-लक्षयोजनविस्तारः, अपर च मेरु भौ-मध्यप्रदेशे यस्यासौ मेरुनाभिक इति गाथार्थः ॥ १८५ ॥ तस्यापि पार्वतः ॥१८॥ किमस्तीत्याहतं पुण लवणो दुगुणेण वित्थडो सव्वओ परिक्खिवइ । तं पुण धायइसंडो तदुगुणोतंच कालोओ ॥१८६॥ तं पुनर्यथोक्तस्वरूपं जम्बूद्वीपं 'लवणो' लवणरसास्वादो लवणसमुद्रस्ततो द्विगुणेन विस्तीर्णो द्विलक्षयोजनविस्तार इत्यर्थः सर्वतः-सर्वेषु पार्वेषु परिक्षिपति-वेष्टयति, तमपि लवणसमुद्रं शाश्वतरत्नमयधातकीवृक्षखण्डोपलक्षितो द्वीपो धातकीखण्डस्तद्विगुणोलवणसमुद्रप्रमाणाद् द्विगुणप्रमाणश्चतुर्लक्षयोजनविस्तार इत्यर्थः, सर्वतः परिक्षिपतीत्यत्रापि सम्बध्यते, तमपि धातकीखण्डद्वीप शुद्धोदकरसास्वादः कालोदनामा समुद्रः सर्वतः परिक्षिपति, तद्विगुण इतीहापि सम्बध्यते, धातकीखण्डद्वीपप्रमाणादपि द्विगुणप्रमाणोऽयमष्टयोजनलक्षविस्तीर्ण इत्यर्थ इति गाथार्थः ॥ १८६ ॥ ततोऽपि किमित्याह तं पुण पुक्खरदीवो तम्मज्झे माणुसोत्तरो सेलो । एतावं नरलोओ बाहिं तिरिया य देवा य ॥१८७॥ तमपि कालोदसमुद्रं पुष्कराणि-पद्मानि तैः शाश्वतरत्नमयैरुपलक्षितो द्वीपः पुष्करद्वीपः, सर्वतः परिक्षिपति तद्विगुण इतीहाप्यपक्षणोयम् , कालोदप्रमाणाद् द्विगुणप्रमाण इत्यर्थः, पोडशयोजनलक्षविस्तार इति हृदयम् , तस्य च पुष्करद्वीपस्य मध्ये SASARVASCRIKA RECAAAAAACHAR ॥१८०॥ Page #187 -------------------------------------------------------------------------- ________________ द्वीपसमुद्रा हैमीवृत्ती मध्यभागे. कालोदसमुद्रादष्टंभिर्योजनलक्षवलयाकारो मानुषोत्तरनामा शैलः-पर्वतः समस्ति, एतावानेव च-मानुषोत्तरपर्वतपर्यन्तो जीवसमासे नराणां जन्ममृत्युसदाऽवस्थितिस्थानभूतो लोको नरलोको विज्ञेयः, परतो नराणां जननमरणसदाऽवस्थानाभावात् , तर्हि तबहिः क्षेत्रद्वारे | किमस्तीत्याह- मानुषोत्तरपर्वताद् बहिस्तियञ्चो देवास्तन्नगर्यश्चावास्थिताः सर्वदैव प्राप्यन्ते, न मनुष्या इति गाथार्थः ॥ १८७ ॥ आह-ननु पुष्करद्वीपात् परतो द्वीपसमुद्राः सन्ति न वेत्याह॥१८॥ एवं दीवसमुद्दा दुगुणदुगुणवित्थरा असंखेज्जा । एवं तु तिरियलोगो संयंभुरमणोदहिं जाव ॥ १८८॥ ___एवं यथा पूर्वमुक्तास्तथाऽन्येऽपि द्वीपसमुद्रा वक्तव्याः, कियन्त ? इत्याह- असंख्येया द्वीपसमुद्राः, असंख्येयकस्य च प्रमाणं प्रागेव निर्णीतम् , कथम्भूतास्ते वक्तव्याः ? इत्याह- यथोत्तरं द्विगुणद्विगुणविस्ताराः, तथाहि-पुष्करद्वीपात् परतस्ततो द्विगुणप्रमाणः लशुद्धोदकरसास्वाद एव पुष्करोदः समुद्रो वाच्यः, ततोऽपि वरुणवरो द्वीपः वारुणीरसास्वादो वरुणोदः समुद्रः ४, ततः क्षीरवरो द्वीपः क्षीररसास्वादः क्षीरोदः समुद्र ५, ततोऽपि घृतवरो द्वीपः, घृतरसास्वादो घृतोदः समुद्रः ६, ततोऽपीक्षुवरो द्वीपः, इक्षु| रसास्वाद एवेक्षुरसः समुद्रः ७, इत ऊर्ध्व सर्वे समुद्रा द्वीपसदृशनामानोऽवगन्तव्याः , अपरं च-स्वयम्भूरमणवर्जाः सर्वेऽपि ते इक्षु| रसास्वादा विज्ञेयाः, तत्र द्वीपनामान्यमूनि, तद्यथा- इक्षुरससमुद्रादनन्तरं नन्दीश्वरो द्वीपः ८, अरुणवरः ९ अरुणावासः १० | कुण्डलवरः ११ शंखवरः १२ रुचकवरः १३ इत्यनुयोगद्वारचूर्ण्यभिप्रायेण त्रयोदशो रुचकवरः, अनुयोगद्वारसूत्रे त्वरुणावासशंखवरद्वीपो लिखितौ न दृश्येते तस्तदभिप्रायेणैकादशो रुचकवरः, परमार्थ तु योगिनो विदन्तीति, नन्दीश्वरादिद्वीपानामन्तरे 25AAAAAAD ASARAMA ॥१८॥ Page #188 -------------------------------------------------------------------------- ________________ हैमीवृत्तो. जीवसमासे क्षेत्रद्वारे ॥१८२॥ समुद्राः स्वद्वीपसदृशनामानः स्वयमेव बोद्धव्या इत्युक्तमेव, एते च जम्बूद्वीपादयो रुचकवरपर्यन्ता द्वीपसमुद्रा नैरन्तर्येणावास्थताः नामतः प्रतिपादिताः, इत ऊर्ध्व नैरन्तर्येणावस्थितानां द्वीपानामसंख्येयत्वात् प्रत्येकं नामानि कथयितुं न शक्यंते, अतोऽसंख्याततमद्वीपानां कियतामपि नामानि कथ्यन्ते, तद्यथा-रुचकवरद्वीपादसंख्येयान् द्वीपसमुद्रान् गत्वा भुजगवरो नाम द्वीपः समवसेयः, ततोऽप्यसंख्येयांस्तानतिक्रम्य कुशवरो नाम द्वीपो ज्ञातव्यः, ततोऽप्यसंख्येयांस्तानुल्लङ्घ्य क्रौञ्चवरो नाम द्वीपः, एवमसंख्येयान|संख्येयान् द्वीपसमुद्रानतिवयं- "आभरणवत्थ गंधे उप्पल तिलए य पुढविनिहिरयणे । वासहरदहनईओ विजया वक्खार कप्पिदा ॥१॥ कुरु मंदर आवासा कूडा नक्खत्त चंद सूरा य । देवे नागे जक्खे भूए य सयंभुरमणे य ॥२॥" अस्मिन् सिद्धान्तोक्तगाथाद्वयप्रतिपादिताभरणवस्त्रगन्धोत्पलतिलकादिवस्तुपर्यायसदृशनामक एकैको द्वीपस्तावद्वक्तव्यो यावदन्ते स्वयम्भुरमणो द्वीपः, तत्परतस्तु शुद्धोदकरसास्वादः स्वयम्भुरमणः समुद्रः, आह- यद्येवं तीसंख्येयानसंख्येयान् द्वीपानातक्रम्य ये वर्तन्ते तेषामेव द्वीपानामेतानि नामान्यभिहितानि, ये तु तदन्तरालेषु द्वीपास्ते किंनामका इति वक्तव्यम् , सत्यं, लोके पदार्थानां शंखध्वज| कलशस्वस्तिकश्रीवत्सादीनि यावन्ति शुभनामानि तैः सर्वैरप्युपलक्षितास्ते द्वीपाः प्राप्यन्त इति स्वयमेव द्रष्टव्यम् , उक्तं च समयसागरे-"दीवसमुदाणं भंते! केवइया नामधेज्जेहिं पण्णता? गोयमा! जावइया लोए सुभा नामा सुभा रूवा सुभा गन्धा सुभा रसा सुभा फासा एवइया णं दीवसमुद्दा नामधेज्जेहिं पण्णत्त"ति, यावन्ति शंखध्वजादीनि शुभनामानि यावन्तश्च शुभरूपगन्धादिवाचका ध्वनयस्तद्वाच्या असंख्येया द्वीपा ज्ञातव्या इति भावः, समुद्रास्तु द्वीपसदृशनामान इत्युक्तमेव, तदेवमेते यथोत्तरं द्विगुणाद्वगुणविस्तारा असंख्येया द्वीपसमुद्राः परिभावनीयाः, एवं चासंख्येयद्वीपसमुद्रान्वितः स्वयम्भुरमणसमुद्रं यावत् तिर्यग्लोको मन्तव्यः, Page #189 -------------------------------------------------------------------------- ________________ जीवसमासे ऊर्ध्वलोकोऽधोलोकयोः समयपरिभाषया तियङ्-मध्ये व्यवस्थितो लोकस्तिर्यग्लोकः, अथवा तियकशब्दोऽत्र मध्यमत्ववाचकः,त अधोलोक हैमीवृत्ती तश्च तिर्यङ्-मध्यपरिणामवन्ति द्रव्याणि लोक्यन्ते-दृश्यन्ते केवलिना अस्मिन्निति तिर्यग्लोकः, अत्र हि क्षेत्रानुभावादेव सर्वाण्यपि स्पेशना क्षेत्रद्वारे प्रायो मध्यमपरिणामवन्ति द्रव्याणि भवन्ति, न तूर्ध्वलोकवदुत्कृष्टपरिणामवन्ति नाप्यधोलोकवनिकृष्टपरिणामवन्तीति भाव ॥१८३॥ | इति गाथार्थः ॥१८८॥ ननु-उक्तं तिर्यग्लोके जीवादेः स्पर्शनीयं वस्तु, अधोलोके किं जीवादेः स्प्रष्टव्यमस्तीति निवेद्यताम् , उच्यते | रत्नप्रभादिकाः सप्त पृथिव्यः,तर्हि तासां किं तिर्यक् प्रमाणमिति कथ्यता, सान्तरा निरन्तरा वा एता इति चावेद्यतामधोऽधोवर्तिन्यश्चोपर्युपरिवर्तिपीथवीभ्यः सकाशात् किं अधिकविस्तराः समानविस्तरा वा इत्येतच्च प्रतिपाद्यताम् , इत्याशंक्याह-13 तिरियं लोगायाम पमाण हेठ्ठा उ सबपुढवीणं । आगासंतरियाउ विच्छिन्नयरा उ हेट्टेट्ठा ॥ १८ ॥ का तिर्यग्लोके स्पर्शनीयं वस्तूक्तम्, हेट्ठा उ' ति अधस्तात् पुनः सप्त नरकपृथिव्यो द्रष्टव्या इत्युपस्कारः, 'सव्वपुढवीण'प्रति तासां च सर्वपृथिवीनां 'तिरियं ' तिर्यक् पूर्वापरेण दक्षिणोत्तरेण वा प्रमाणं विज्ञेयमिति सण्टङ्कः, कियदित्याह लुप्तविभक्तिकत्वानिर्देशस्य लोकायाम, इदमुक्तं भवति यावत्प्रमाणं तियग्लोकाकाशं तावत्प्रमाणास्तिर्यगता अपि सप्त पृथिव्यो भवन्ति, अत्राह-तिर्यग्लोकायामो लोकं यावदस्ति, न चैताः सप्त पृथिव्योऽलोके स्पृष्टाः, पृथिव्यलोकयोरन्तरे “ छच्चेव अद्धपंचमजोयणमद्धं च हुँति रयणाए " इत्यादिना ग्रन्थेन घनोदधिधनवाततनुवातवलयानां केवलस्य स्तोकाकाशस्य चागमे प्रतिपादितत्वात् तत् कथमुच्यते लोकायामस्तासां तिर्यक्प्रमाणमिति, सत्यं, किन्तु बहुतरे AASAASAASAASAAN Page #190 -------------------------------------------------------------------------- ________________ ऊर्ध्वलोक स्पर्शना जीवसमासे हैमीवृत्ती क्षेत्रद्वारे ॥१८४॥ लोकाकाशे तिर्यक् पृथिव्यस्तावत् सर्वा अपि वर्तन्ते, यत्र तु पर्यन्तवर्तिनि कियत्यपि स्वल्पे न वर्तन्ते, तदिहाल्पत्वादेव न विव| क्षितमित्यदोषः, अत्र च "तिरियं लोयपमाणं, तिरियं लोगायाम पमाण" मित्यादि पाठान्तराणि दृश्यन्ते, तान्यप्युक्तानुसारेण व्याख्येयानि । 'आगासंतरिया उ' त्ति आकाशेन-असङ्घथेययोजनसहस्रविस्तीर्णनभःखण्डेन सप्तापि पृथिव्यः परस्परमन्तरिता आकाशान्तरिताः, इदमुक्तं भवति-रत्नप्रभायाः परतोऽधस्तादसङ्ख्थेययोजनसहस्रविस्तीर्णाकाशखण्डेनान्तरिताव्यवहिता शर्कराप्रभा व्यवस्थिता, न पुनर्निरन्तरा, तदधस्ताद्वालुकाप्रभापीत्थमेव स्थिता, एवं यावत् षष्ठपृथिव्याः परेणाधस्तादसंख्यातयोजनसहस्रविस्तरेणाकाशेन व्यवहिता सप्तमपृथ्वी व्यवस्थिता, न तु निरन्तरा, उक्तञ्च-"इमीसे णं भंते ! रयणप्पभाए | पुढवीएय सकरप्पभाए पुढवीएय केवइयं अबाहाए अंतरे पण्णत्ते? गोयमा! असंखेज्जाई जोयणसहस्साई अबाहाए अंतरे पण्णत्ते, एवं | ताव छट्ठीणं भत्ते! तमाए पुढवीए अहे सत्तमाए य पुढवीए केवइयं अबाहाए अंतरे पण्णत्ते ? गोयमा ! असंखेज्जाइ जोयणसह स्साई अबाहाए अंतरे पण्णत्ते ॥" 'विच्छिण्णयराउ हिडे?' ति अधोऽधोविस्तीर्णतराश्चैताः सप्तापि पृथिव्यो मन्तव्याः, 8लोकोऽधस्तात् क्रमेण विस्तीर्णः, तिर्यग्वदायतप्रमाणाश्चैताः समनन्तरमेव निरूपिता इति सामााल्लोकविस्तारानुसारतः पृथिवीनामधोधो विस्तरः सिद्ध एवेति गाथार्थः॥ १८९ ॥ तदेवं निरूपितमधोलोकेऽपि स्पर्शनीयं वस्तु, साम्प्रतमू लोकस्य तावत् स्वरूपनिर्णयमाह उड्डे पएसवुड्डी निद्दिट्टा जाव बंभलोगोत्ति । अझुट्ठा खलु रज्जू तेण परं होइ परिहाणी ॥१९॥ ॥१८॥ Page #191 -------------------------------------------------------------------------- ________________ जीवसमा से वृत् क्षेत्रद्वारे ॥१८५॥ पूर्वोक्तलोकमध्यगतरत्नप्रभाप्रतरद्वयमध्ये उपरितनपतरादूर्ध्व मंगुलासंख्येयभागारोहेऽङ्गुलासंख्येयभागवृद्धया प्रदेशवृद्धिर्नन्यादौ ' निर्दिष्टा ' कथिता, कियद्दूरं यावदित्याह - ' ब्रह्मलोकं ' पञ्चमं कल्पं यावदिति, ननु रज्जुप्रमाणेन कियत्प्रमाणेयं प्रदेशवृद्धिरवगन्तव्येत्याह- 'अबुट्ठा खलु रज्जु ' त्ति अर्द्धचतुर्थरज्जुप्रमाणासौ लोकस्योर्ध्वं प्रदेशवृद्धिरित्यर्थः, ' तेण परं होइ परिहाणी' त्ति, ततोऽर्द्धचतुर्थरज्जुभ्यः परेणांगुलासंख्येयभागारोहांगुलासंख्येयभागहान्या प्रदेशहानिर्लोकान्तं यावद्भवति, साप्यर्द्धचतुर्थरज्जुप्रमाणेत्यवसेयम्, अर्द्धचतुर्थशब्दस्योभयत्रापि सम्बन्धाद्, अत्राह ननु यदि ऊर्ध्वलोके अर्धचतुर्थरज्जुप्रमाणा प्रदेशवृद्धि| स्तत्प्रमाणैव च परतः प्रदेशहानि:, तर्हि सम्पूर्णसप्तरज्जुप्रमाण एवोर्ध्वलोकः प्रोक्तो भवति, किञ्चिन्न्यून सप्तरज्ज्वात्मकश्चैष सिद्धान्ते श्रूयते, सत्यं किञ्चिन्न्यूनत्वस्याल्पत्वेनेहाविवक्षितत्वाददोषः, तदेवं ब्रह्मलोकं यावदर्द्धचतुर्थरज्जुप्रमाणं लोकपर्यन्तेन तु सप्तरज्जुप्रमाणं क्षेत्र जीवाजीवानां स्पर्शनीयत्वेनात्रोक्तमित्यप्यवगन्तव्यमिति गाथार्थः ॥ १९० ॥ ननु यद्येवं तर्हि प्रत्येकमीशानादीनपि देवलोकान् यावत् कियद्रज्जुप्रमाणं जीवादिस्पर्शनीय क्षेत्रमस्तीत्युच्यतामित्याशंक्याह ईसाणम्मि दिवड्ढा अड्डाइज्जा य रज्जु माहिंदे | पंचेव सहस्सारे छ अच्चुए सत्त लोगंते ॥ १९१ ॥ पूर्वोक्ताल्लोकमध्यात् सौधर्मेशानदेवलोकौ यावत् सार्द्धरज्जुः सार्द्धरज्जुप्रमाणं स्पर्शनीयं क्षेत्रमित्यर्थः एवं सनत्कुमारमा - हेन्द्रौ यावत् सार्द्धरज्जुद्वयमानं सहस्रारं यावत् पञ्चरज्जुप्रमाणं आरणाच्युतौ यावत् षड्ज्जुप्रमाणं लोकान्तं यावत् सप्तरज्जुप्रमाणं, अनन्तरगाथायामूर्ध्वप्रदेश वृद्धिहानिप्रसंगेन लोकान्ते सप्त रज्जवः प्रोक्ताः, इह तु मुख्यत इति न पौनरुक्त्यमाशंकनी - सौधर्मादिषु रज्जुमाने समुद् घाताश्व ।। १८५ ।। Page #192 -------------------------------------------------------------------------- ________________ जीवसमासे हैमीवृत्तौ. क्षेत्रद्वारे ॥१८६॥ | यमिति गाथार्थः ॥ १९१ ॥ आह-ननूक्तं सर्वमपि लोकगतं स्पर्शनीयं वस्तु, केवलमेतद्वक्तव्यम्-किमेत वक्ष्यमाणाः स्पर्शका समुद्घाताः | मिथ्यादृष्ट्यादयो जीवाः स्वरूपस्था एवैतत् स्पृशन्त्याहोश्चित् केनचिदवस्थाविशेषणेति, अत्रोच्यते, उभयथापि स्पृशन्ति, यद्येवं | | तर्हि स्वरूपस्थता तावद् बुध्यत एव, अवस्थाविशेषस्तु क इति निवेद्यतां, अत्राभिधीयते, समुद्घातसप्तकलक्षणोऽवस्थाविशेषः,* के तर्हि ते सप्त समुद्घाता इत्यत्राह वेयण कसाय मरणे वेउब्बिय तेयए य आहारे । केवलियसमुग्घाए सत्त य मणुएसु नायब्वा ॥ १९२॥ सम्-एकीभावेन उत्-प्राबल्येन हननं वेदनीयादिकर्मप्रदेशानां निर्जरणं घातः, समेकीभावमापन्नस्य जन्तोरुत्प्राबल्येन घातः हा समुद्घातः, तत्र केन सहकीभावगमनं जीवस्येति चेदुच्यते, यदा आत्मा वेदनादिसमुद्घातगतस्तदा वेदनाद्यनुभवज्ञानपरिणतो | भवति नान्यज्ञानपरिणत इति वेदनाद्यनुभवज्ञानेन सहकत्वापत्तिर्जीवस्यावगन्तव्या, प्राबल्येन घातः कथं तर्हि ?, अत्रोच्यते, यस्माद्वेदनादिसमुद्घातपरिणतो जन्तुहुन् वेदनीयादिकर्मप्रदेशान् कालान्तरानुभवयोग्यानुदीरणाकरणेनाकृष्योदये प्रक्षिप्यानुभूय च निर्जरयतीति तस्यामवस्थायां प्राबल्येन घात उच्यते इति समुद्घात इति स्थितं, स च वेदनादिभेदेन सप्तधा भिद्यते, तद्यथा-वेदनासमुद्घातः कषायसमुद्घातो मारणान्तिकसमुद्घातो वैक्रियसमुद्घातस्तैजससमुद्घात आहारकसमुद्घातः केवलिसमुद्घात इति । तत्र वेदनया-असद्वेदनीयोदयजनितया पीडया हेतुभूतया समुद्घातो वेदनासमुद्घातः, वेदनाऽऽकुलितो | ह्याकुलीभूतो जीवः स्वप्रदेशाननन्तानन्तकर्मस्कन्धवेष्टितान् शरीराद् बहिरपि प्रक्षिपति, तैश्च प्रदेशैर्जठरमुखबाह्लादिशुीषराणि कर्ण-18॥१८६॥ Page #193 -------------------------------------------------------------------------- ________________ जीवसमासे स्कन्धाधन्तरालानि चापूर्यायामता विस्तरतश्च शरीरमात्र क्षेत्रमभिव्याप्यान्तर्मुहत यावत्तिष्ठति, तस्मिश्चान्तर्मुहूर्ते प्रभूतासातहैमीवृत्तौ वेदनीयकर्मपुद्गलशातं करोति, ततः समुद्घातानिवृत्य स्वरूपस्थो भवति १,कषायैः-क्रोधादिभिर्हेतुभूतैः समुद्घातः कषायसमुद्घातः, समुद्घाताः द्र तीवकषायोदयाकुलितो हि प्राणी स्वप्रदेशाननन्तानन्तकर्मस्कन्धवेष्टितान् बहिः प्रक्षिपति, तैश्च प्रदेशैरुदरास्यकण्ठादिशीषराणित कर्णस्कन्धाधन्तरालानि च पूरयित्वा आयामविस्तराभ्यां देहमानं क्षेत्रमभिव्याप्यान्तर्मुहूर्त यावत्तिष्ठति, तत्र चान्तर्मुहूर्ते प्रभूत॥१८७॥ कषायमोहनीयकर्मपुद्गलशातं विदधाति, समुद्घातानिवृत्त्य स्वरूपस्थो जायत इति २, मरणमेव प्राणिनामन्तकारित्वादन्तो मरणांतः | तत्र भवो मारणान्तिकः स चासौ समुद्घातश्च मारणान्तिकसमुद्घातः, मरणसमयेऽन्तर्मुहूर्त्तशेषे स्वायुषि केचिदसुमन्तोऽमुं कुर्वन्तीति मारणान्तिक उच्यते, अयं चेत्थं द्रष्टव्यस्तद्यथा-कश्चिज्जीवोऽन्तर्मुहूर्त्तशेषे स्वायुषि स्वशरीरविष्कम्भबाहल्यान्वितमायामतस्तु जघन्यतोऽङ्गुलासंख्ययभागमात्रं उत्कृष्टतस्त्वसंख्येयानि योजनानि शरीराद बहिःस्वप्रदेशदण्डं निसृजति,निसृज्य च यत्र स्थाने ग्रेतनभवे समुत्पत्स्यते तत्र स्थाने तं स्वप्रदेशदण्डं प्रक्षिपति,तच्चोत्पत्तिस्थानं ऋजुगत्या एकेनैव समयेन प्रदेशदण्डं प्राप्नोति,विग्रहगत्या तूत्कृष्टतः पूर्ववच्चतुर्थे । समये प्रामोति, अयमपि च मारणान्तिकसमुद्घातोऽन्तमौहर्तिक एव, तस्मिंश्चान्तमुहर्ते प्रभूतायुःकर्मपुद्गलशातं करोति ३,वैक्रियशरीरनामकर्मविषयः समुदधातो वैक्रियसमुद्घातः, अथवा वैक्रियशरीरकरणकालविषयः समुदघातो वैक्रियसमुद्घातः,अयमपि चेत्थं प्रतिपत्तव्यो, ॥१८७॥ यथा वैक्रियशरीरलब्धिमान् जीवो वैक्रियकरणकाले विष्कम्भवाहल्याभ्यां शरीरप्रमाणं आयामतस्तु जघन्यतोऽगुलसंख्येयभागBI मात्र उत्कृष्टतः पुनः संख्येयानि योजनानि शरीराद् बहिः स्वप्रदेशदण्डं निसृजति, निसृज्य च यथास्थूलान् वैक्रियशरीरनामकर्म पुद्गलान् प्रागवध्धान् शातयति, यत उक्तम्-'वेउब्धियसमुग्याएणं समोहणइ समोहणित्ता संखेज्जाई जोयणाई दंडं निसिरइ २ अहाबायरे AULAGAKALASSICAL 20-562 SAMADAM Page #194 -------------------------------------------------------------------------- ________________ जीवसमासे 3 | पुग्गले परिसाडेई' त्ति, अयमपि च समुद्घातोऽन्तमौहर्तिक एव, ततः परं वैक्रियसमाप्त्या स्वरूपस्थत्वादिति ४, तेजःशब्देन तैजस-1 हैमीवृत्ती शरीरमभिधीयते, तत्कारणभृतं चोपचारात्तैजसशरीरनामकर्माप्युच्यते, ततश्च तेजोविषयः समुद्घातस्तेजःसमुद्घातः, अयमपीत्थं | घाताः क्षेत्रद्वारे भावनीयः- यथा तेजोनिसर्गलाब्धमान् क्रुद्धः साध्वादिः सप्ताष्टौ पदान्यवष्वष्कथ विष्कम्भवाहल्याभ्यां शरीरमानं आयामतस्तु ॥१८८॥ जघन्यतोऽङ्गुलसंख्येयभागमुत्कृष्टतः पुनः संख्येयानि योजनान्यनन्ततैजसशरीरस्कन्धवेष्टितानां जीवप्रदेशानां दण्डं शरीराद् बहिः प्रक्षिपति, ततः क्रोधविषयीकृतं मनुष्यादि निर्दहति, एषोऽपि समुद्घातोऽन्तमुहूर्तप्रमाण एव, तत्र चान्तर्मुहूर्ते प्रभूताँस्तैजःशरीर| नामकर्मपुद्गलान् शातयति, ततोऽन्तर्मुहूर्त्तात् समुद्घातानिवृत्त्य स्वरूपस्थो भवति ५, आहारकशरीरनामकर्मविषयः समुद्घात: आहारकसमुद्धातः, यदिवा आहारकशरीरकरणकालविषयः समुद्घात आहारकसमुद्घातः, अयमपि वैक्रियसमुद्घातवेदव भावनीयः, तथाहि-आहारकशरीरलब्धिमान् चतुर्दशपूर्वविद् आहारकशरीरकरणकाले विष्कम्भवाहल्याभ्यां शरीरमानं आयामतस्तु जघन्यतो गुलसंख्येयभागमुत्कृष्टतस्तु संख्येयानि योजनानि शरीराद् बहिःस्वप्रदेशदण्डं निसृजति, निसृज्य च यथास्थूलान् प्रभूतानाहारकशरीर नामकर्मपुद्गलान् प्राग्बद्धान् शातयति, अयमप्यन्तर्मुहूर्त्तमानः, अन्तर्मुहूर्ताच्च समुद्घातान्निवर्त्तत इति ६,केवलिनः समुद्घातः केवलिसमु द्घातः,तत्करणसमये च भगवान केवली अन्तर्मुहूर्तमुदीरणावलिकायां कर्मप्रक्षेपव्यापाररूपमावर्जीकरणं करोति, ततः समुद्घातं गच्छति है। | तस्य चायं क्रमः, तद्यथा-प्रथमसमये तावत् स्वदेहविष्कम्भवाहल्योपेत आयामतस्तृाधोलोकान्तगामिनं जीवप्रदेशसंघातरूपं दण्डं वा॥१८८॥ केवलज्ञानाभोगतः करोति, द्वितीयसमये तु तमेव दण्डं पूर्वापरदिग्द्वयप्रसारणात्तिर्यग्लोकान्तगामिनं कपाटमिव कपाटं विदधाति, तृतीयसमये तमेव कपाट दक्षिणोत्तरदिग्द्वयप्रसारणात्तिर्यग्लोकान्तगामिनमेव मन्थानमिव मन्थानं करोति, एवं च लोकस्य प्रायो titSACREAtos Page #195 -------------------------------------------------------------------------- ________________ *** समुद्घातस्वामिनः तत्कालश्च है बहु पूरितं भवति, मथ्यन्तराणि चापूरितानि प्राप्यन्ते, जीवप्रदेशानामनुश्रेणिगमनादिति, चतुर्थसमये तान्यपि सह लोकनिष् कुटैः पूरयति, तथा च समस्तोऽपि लोकः पूरितो भवति, ननु लोकमध्ये स्थितो यदा केवली समुद्घातं करोति तदा तृतीयेऽपि समये हैमीवृत्ती लोकः पूर्यत एव, किं चतुर्थसमयेऽन्तरपूरणेनेति, नैतदेवं, लोकस्य मध्यं हि मेरुमध्य एव सम्भवति, तत्र च प्रायः समुद्घातर्कतुः क्षेत्रद्वारे | केवलिनोऽसम्भव एव, अन्यत्र च समुद्घातं कुर्वतस्तस्य तृतीयसमयेऽन्तराण्युद्धरन्त्येवेति परिभावनीयम्, तदनन्तरं च पंचमसमये ॥१८॥ यथोक्तक्रमात् प्रतिलोमं मथ्यन्तराणि संहरति, प्रसूतान् जीवप्रदेशान् सङ्कोचयतीत्यर्थः, षष्ठे समये मन्थानमुपसंह- रति, | सप्तमे तु समये कपाटं सङ्कोचयति, अष्टमे तु समये दण्डमपि संहृत्य शरीरस्थ एव भवति, तदेवमष्टसामयिकः केवलिसमु| घातः, पूर्वोक्तास्तु षडपि समुद्घाता अन्तहिर्तिका एव, एतेषु चाष्टस्वपि समयेषु केवली प्रभूतान् वेदनीयादिकर्मपुद्गलान् शातयतीति ७ आह-नन्ववगताः स्वरूपतः सप्ताप्येते समुद्घाताः, केवलममी सर्वेऽपि केषां जन्तूनां प्राप्यन्ते इत्याशङ्कयाह-सत्त मणुएसु नायव्य ' ति सप्ताप्येते पूर्वोक्ताः समुद्घाताः, मनुष्येषु-मनुष्यजातौ नानाजीवानाश्रित्य प्राप्यन्त इत्यर्थ इति गाथार्थः ॥ १९२ ।। शेषजीवानां मध्ये तर्हि कस्य कियन्तः समुद्घाताः प्राप्यन्त इत्याशंक्याह पज्जत्तबायरानिल नेरइएमु य हवंति चत्तारि । पंचसु तिरियपंचिदिएसु सेसेसु तिगमेव ॥ १९३ ॥ वैक्रियकरणलब्धिमतां पर्याप्तवादरवायूनां नारकाणां चाद्याश्चत्वारः समुद्घाता भवंति, तेजःसमुद्घातस्त्वमीषां न भवति, तल्लब्धेरेतेष्वभावाद्, आहारकसमुद्घातोऽपि न भवति, चतुर्दशपूर्व विदामेव तत्सम्भवात्, केवलिसमुद्घातोऽप्येषु न भवति, क्षायिक *+-99%** %*% 18॥१८९॥ C4999; Page #196 -------------------------------------------------------------------------- ________________ जीवसमासे 8 मिथ्याहज्ञानदर्शनचारित्रवतामेव ततसम्भवादिति, सुरेषु संज्ञिपंचन्द्रियतिया चाद्याः पंच समुद्घाता भवन्ति, तेजःसमुद्घातलब्धरपि तेषु हैमीवृत्तो. गादीनां सम्भवाद्, आहारककवालसमुद्घाताभावे तु हेतुः पूर्वोक्त एव, उक्तशेषषु पृथिव्यप्तेजोबादरपर्याप्तवर्जवायुवनस्पतिषु द्वित्रिचतुरिन्द्रियाक्षेत्रद्वारे स्पर्शना संज्ञिपंचेन्द्रियतियग्लक्षणेषु च जीवेष्वाद्यसमुद्घातत्रिकमेव भवति, वैक्रियसमुद्घातादिलब्धिशून्यत्वादेषामिति गाथार्थः ॥१९॥ ॥१९०॥ तदेवं निरूपिताः समुद्घातानां स्वामिनोऽथ तेषामेव कालविशेषनिरूपणार्थमाह दंड कवाडे रुयए लोए चउरो य पडिनियत्तते । केवलिय अठ्ठसमए भिन्नमुहुन्नं भवे सेसा ॥ १९४ ॥ पूर्वोक्तन्यायेन प्रथमे समये दण्डो, द्वितीये कपाटः, तृतीये रुचको मन्था इत्यर्थः, चतुर्थे तु लोकः सर्वोऽप्यापूर्यत इत्येवं चत्वारः समयाः, प्रतिनिवर्तमानेऽपि समुद्घाते पूर्वोक्तयुक्त्यैव चत्वार एव समया भवन्तीत्येवं केवलिसमुद्घातोऽष्टसामयिका, शेषास्तु समुद्घाताः सर्वेऽप्यन्तौहूर्तिका इत्येतत् सर्व प्रागेव भावितार्थमिति गाथार्थः ॥ १९४ ॥ तदेवं प्राग् निरूपितं लोकादिकं ६ स्पर्शनीयं क्षेत्रं, ततः स्पर्शकानामवस्थाविशेषश्च समुद्घातरूपो निदर्शितः, स्पर्शकास्तु मिथ्यादृष्टिसास्वादनादयश्चतुर्दश जीवस-14 *मासाः प्रस्तुता एव, अतस्तेषां मध्ये कः कियत् क्षेत्रं स्पृशतीत्याह ॥१९॥ मिच्छेहिं सव्वलोओ सासणमिस्सेहिं अजयदेसहिं । पुट्ठा चउदसभागा यारस अट्ठष्ट छच्चेव ।। १९५ ॥ मिथ्यादृष्टिभिः सूक्ष्मैकेन्द्रियादिभिः यथास्वं स्वरूपस्थैः समुद्घातगतैश्च प्रत्येक प्रागुक्तयुक्त्या सर्वोऽपि लोकः सर्वदेव स्पृष्टः Page #197 -------------------------------------------------------------------------- ________________ * जीवसमासे हैमीवृत्ती क्षेत्रद्वारे SEX ॥१९॥ STORI प्राप्यते, सास्वादनादीनां द्वादशादिभिः सह यथासंख्येन सम्बन्धः, स चेत्थं द्रष्टव्यः-'पुट्ठा चउदस भागा बारसेति चतुर्दशानां पूरणश्चतुर्दशः भागः-सर्वस्यापि लोकस्यांशः, ततश्च सर्वस्यापि लोकस्य चतुर्दशरज्वात्मकत्वात् तच्चतुर्दशभाग एका रज्जुरुच्यते, ता मिथ्याहद्वादश पुनश्चतुर्दशभागा द्वादश रज्जवोऽभिधीयन्ते, अतः सामान्येन सास्वादनसम्यग्दृष्टिदिश रज्जूः स्पृशतीत्यर्थः, लोकस्य गादीनां स्पर्शना | द्वादशरज्जुप्रमाण क्षेत्रं स्पृशतीति यावदिति, तथाहि-षष्ठपृथिवीतो नारकः सास्वादनसम्यक्त्वसमन्वितो यदात्र तिर्यग्लोके 51 समुत्पद्यते तदा पञ्चरज्जुप्रमाणं क्षेत्रं स्पृष्टं भवति, यदा पुनरिहत्य एव तियग्मनुष्ययोरन्यतरः सास्वादनसम्यक्त्वान्वित है। उपरि लोकान्ते कार्मग्रन्थिकमतेन ईपत्प्राग्भारपृथिव्यादित्वनोत्पद्यते तदा तस्य सप्तरज्जुप्रमाणक्षेत्रस्पर्शो लभ्यत इति, WI इत्थमेक सास्वादनगुणस्थानमाश्रित्य द्वादशानां लोकचतुर्दशांशानां स्पर्शना प्राप्यते, न त्वेकं सास्वादनजीवमाधिकृत्य, एवम न्यत्रापि यथासम्भवमेकगुणस्थानापेक्षयैव स्पर्शना द्रष्टव्या, प्रस्तुतसूत्राभिप्रायाच्चाधोलोकपृथ्वीकायिकादिषु अतः स्थानात् सास्वादनो न गच्छत्येव, अन्यथा तिर्यग्लोकात्तस्योर्ध्वमधश्चोत्पद्यमानस्य त्रयोदशरज्जुस्पर्शोऽपि लभ्येत. सप्तमपृथ्वीनारकश्च सास्वादनभावं परित्यज्यैवात्रोत्पद्यत इति षष्टनरकपृथिवीनारक एवेह निर्दिष्टः, मिश्रः-सम्यग्मिथ्यादृष्टिगुणस्थानकजीवैरष्टी लोकस्य चतुर्दशांशाः स्पृष्टाः प्राप्यन्ते, लोकस्यैतेऽष्ट रज्जूः स्पृशन्तीत्यर्थः, कथमित्यत्रोच्यते, यदा सम्यग्मिथ्यादृष्टिर्भवनवास्यादिदेवः पूर्वसांगतिकेनाच्युतदेवलोकदेवेन स्नेहात्तत्र नीयते तदा पड्रज्जुसंस्पर्शः 'छ अच्चुए' इति वचनात् , तथा सम्यग्मिथ्यादृष्टयः सहस्रारान्ता देवाः पूर्वसांगतिकस्य नारकस्य वेदनोपशमनार्थ पूर्ववैरिकस्य वा वेदनोदीरणार्थं यदा तृतीयनरकपृथिव्यां गच्छन्ति । ४ ॥१९१॥ तदा भवनवासिदेवेभ्योऽधस्ताद्रज्जुद्वयेन तृतीयनरकपृथिव्याः सद्भावात् पूर्वोक्तषड्रज्जुभ्य उपर्यधिक रज्जुद्वयं लभ्यत इति HERS RECORESANSAROSAGAR ES Page #198 -------------------------------------------------------------------------- ________________ जीवसमासे हमीवृत्ती क्षेत्रद्वारे ॥१९२॥ CASSACRECI | सामान्यतः सम्यग्मिथ्यादृष्टिजीवा अष्टरज्ज्वात्मकं क्षेत्रं स्पृशन्ति, अथवा सम्यग्मिथ्यादृष्टिः सहस्रारदेवलोकामरः पूर्वोक्त- प्रमचाकारणात्तृतीयनरकपृथ्वीं गच्छन् सप्त रज्जूः स्पृशतीति, स एव च सहस्रारदेवोऽच्युतदेवेन स्नेहात्तत्र नीयमानो रज्जुमेकामन्यामपि दा दीनां स्पृशतीति सर्वा अप्यष्ट रज्जव इति, आनतादिदेवास्त्वल्पस्नेहादिभावात् सांगतिकादिप्रयोजनेनापि नरकं न गच्छन्तीत्यत्र स्पशेना सहस्रारान्तग्रहण, सम्यग्मिथ्यादृष्टयश्च तद्भावे वर्तमानाः कालं न कुर्वन्तीत्यत्र भवस्थानामेव तेषां स्पर्शना चिन्तितेति भावनीयम् , अविरतसम्यग्दृष्टयोऽप्यष्ट रज्जूः स्पृशन्ति, भावना विह सम्यग्मिथ्यादृष्टिवदेवेति प्रस्तुतगाथाभिप्रायो लक्ष्यते, चिरन्तनटीकाकृतापीत्थमतिदेश एव दत्तो, भावनिका तु तथाविधा न काचित् कृता, प्रज्ञप्त्याद्यभिप्रायेण पुनरस्य द्वादशानामपि रज्जूनां स्पर्शना लभ्यते, तथाहि-अनुत्तरसुरस्य तत्रोत्पद्यमानस्य तत आगच्छतो वा सप्तरज्जुस्पर्शना तावदुक्तैव, अपरं च नरतिरश्चामन्यतरोऽविरतसम्यग्दृष्टिः पूर्वबद्धायुः क्षायोपशमिकसम्यक्त्वेन गृहीतेनापि प्रज्ञप्याद्यभिप्रायेण षष्ठनरकपृथिव्यां नारकत्वेनोत्पद्यते, ततोऽपि वा नारकः क्षायोपशमिकसम्यक्त्ववानत्रागत्य मनुष्येषूत्पद्यत इत्येवमविरतसम्यग्दृष्टिः षष्टनरकपृथिव्या गच्छन्नागच्छन् वा पञ्च रज्जूः स्पृशतीति सर्वा अपि द्वादश रज्जव इति, सप्तमपृथिव्यां पुनः सम्यक्त्वसहितस्य गमनमागमनं वा प्रज्ञप्त्यामपि निषिद्धमिति षष्ठनरकपृथ्वीग्रहणमित्यलं विस्तरेणेति । देशविरतस्तु मनुष्य इतः स्थानान्मृत्वाऽच्युतदेवलोक उत्पद्यमानः षड् रज्जू : स्पृशति, न च वक्तव्यं कथं तत्रोत्पद्यमानो देवत्वादविरतसम्यग्दृष्टिरेवायं न देशविरत इति सत्यम् , यो हि ऋजुगत्या एकेन समयेन तत्रोत्पद्यते तस्य पूर्वभवायुः क्षीयमाणं न क्षीणं पूर्वभवशरीरमपि च मुच्यमानममुक्तमिति प्राग्भवायुःशरीरसम्पन्नत्वादृजुगत्यां देशविरत एवायमित्यदोषः, तदेवं च 'पुट्ठा चउदसभागा बारसे' त्यादिको ग्रन्थो ||॥१९२॥ CASSACROCOGE0 CIA Page #199 -------------------------------------------------------------------------- ________________ 46 :0 जीवसमासे है यथासंख्येन सास्वादनादीनां योजित इति गाथार्थः ॥ १९५ ॥ अथोक्तशाणां प्रमत्तादीनां स्पर्शनामाह मिथ्याहहैमीवृत्तौ सेसेहसंखभागो फुसिओ लोगो सजोगिकेवलिहिं। एगाईओ भागो बीयाइमु णरग पुढवीम् ॥१९६।। गादिदेवाक्षेत्रद्वारे उक्तशेषैः-प्रमत्ताप्रमत्तापूर्वकरणादिगुणस्थानकजीवैलॊकस्यासंख्येयतमो भागः स्पृष्टः, एते हि भवान्तराले वर्तमानाः प्रमत्त 18नांस्पर्शना ॥१९३॥ संयतादिभावं परित्यज्यासंयतत्वं प्रतिपद्यन्ते, अतः स्वस्थानस्था एप गृह्यन्ते, यच्चामीषां भरतैरवतादिकं स्वस्थानं तल्लोकस्याहै संख्येयभाग एवेति ततस्पर्शिन एवामी निर्दिष्टाः, अत्राह-नवमीपामप्युपशान्तमोहपर्यन्तानामृजुगत्याऽनुत्तरसुरेषूत्पद्यमानानां सप्तरज्ज्वात्मिका स्पर्शना लभ्यत एव तत् किमिति लोकासंख्येयभाग एवोच्यते ?, यथा हि ऋजुगत्यां समयमेकं देशावरतत्वमवाप्यते तथाऽमीषां प्रमत्तदिभावोऽपि प्राप्यत एव, उक्ता चैयां सप्तरज्जुस्पर्शना पञ्चसंग्रहे- “सग सेसा उ फुसंती रज्जू खीणो असंखंस" मिति वचनात् , सत्यम् , किन्तु सूत्रगतिचिन्यादेव प्रकारोव न विवक्षित इत्यदोषः, सयोगिकेवलिभिस्तु केवलिसमुद्घातस्य चतुर्थसमये सर्वोऽपि लोकः स्पृष्टः प्राप्यते ॥ तदेवं चतुर्दशानामपि जीवसमासानां निर्दिष्टा स्पर्शना, ते च जीवसमासा नरकगत्याद्याश्रिता इत्यतो नरकगतो तावत् स्पर्शनां निरूपयितुमाह--'एकादिकः' आदिशब्दाद् द्विव्यादिपीरग्रहः भागो-लोकस्य | रज्जुस्वरूपश्चतुर्दशोअंशः, द्वितीयादिकासु नरकपृथिवीपु स्पर्शना द्रष्टव्या, तथाहि-द्वितीयनरकपृथिव्या य इहागच्छति यो वाऽतः स्थानात्तस्यां गच्छति स लोकस्य चतुर्दशांशरूपामेकां रज्जु स्पृशति, तृतीयनरकपृथिव्यां तु गच्छन्नागच्छन् वा रज्जुद्वयं स्पृशति, चतुर्थपृथिव्यां तु रज्जुत्रयं, एवं यावत् सप्तमपृथिव्यां गच्छनागच्छन् वा जन्तुः पड़ रज्जूः स्पृशतीति गाथार्थः ।।१९६ ।। अथ % A 4 %9-' Page #200 -------------------------------------------------------------------------- ________________ जीवसमासे हैमीवृत्तौ क्षेत्रद्वारे %ARC5 ॥१९४॥ % किञ्चित् समानवक्तव्यत्वात्तिर्यमनुष्यगीतस्पर्शना युगपदेव पश्चाद्वक्ष्यत इति चेतसि निधाय देवगतिमाधिकृत्य तावदाह- मिथ्याहईसाणंता मिच्छा सासण नव मिस्स अविरया अट्ठ। अट्ठ सहस्सारातिय छलच्चुयाऽसंखभागुप्पिं ॥१९७॥ गादिदेवा नां स्पर्शना भवनपत्यादय ईशानान्ता देवा मिथ्यादृष्टयः सास्वादनाच नव रज्जूः स्पृशन्ति, तथाहि-भवनपतिव्यन्तरा ज्योतिष्कास्तावत् पूर्वोक्तकारणादधस्तृतीयनरकपृथ्वीं यावद्गच्छन्तो रज्जुद्वयं स्पृशन्ति, उपरि चेषत्प्रारभारादिपृथिवीकायिकेषूत्पद्यमानाः सप्त रज्जूः ४. स्पृशन्तीति सर्वा अपि नव, सौधर्मेशानदेवा अपि मिथ्यादृष्टिसास्वादनाः तृतीयपृथिवीं यावत् गच्छन्तः सार्धं रज्जुत्रयं । स्पृशान्त, उपरि चेषत्प्रारभारादिपृथ्वीकायिकेषु उत्पद्यमानाः सार्ध पंचरज्जुकं स्पृशन्तीति सर्वा अपि नव रज्जव इति, 'मिस्स अविरया अदुत्ति । एत एव भवनपत्यादय ईशानान्ता देवाः सम्यग्मिथ्यादृष्टयोऽविरताश्चाष्ट रज्जूः स्पृशन्ति, इयं चाष्टरज्जुस्पर्शनाऽमीषामधस्तात् तृतीयनरकपृथ्वी यावद्गच्छतामुपरि च पूर्वसांगतिकदेवनाच्युतदेवलोकं यावन्नीयमानानां भावनीया, तृतीयपृथिव्यच्युतदेवलोकयोरन्तरऽष्टरज्जुसद्भावादिति, ' अट्ठ सहस्सारतिय 'त्ति सामान्येन मिथ्यादृष्टयादिस्वरूपाः सनत्कुमारादिसहस्रारान्तिका अपि देवा अष्ट रज्जूः स्पृशन्ति, इयमप्यष्टरज्जुस्पर्शना एतेषामधस्तात् तृतीयपृथ्वीं यावद्गच्छतामुपरि चाच्युतदेवलोके पूर्वसाङ्गतिकदेवेन नीयमानानां तथैव परिभावनीया, अत्राह-ननु 'अट्ठ य पाणयअंतिय' ति कस्मात्रोक्तं ?, प्राणतान्तानामपि देवानामनया युक्त्याऽष्टरज्जुस्पर्शनासम्भवादिति, सत्यम् , किन्त्वेवं मन्यते अल्पमोहत्वादानतादयो देवा नरकेषु वेदनोदीरणादिनीमत्तं न गच्छन्त्येव, पूर्वसाङ्गतिकदेवेनापि च नीय-18 ॥१९४॥ CE%ERS Page #201 -------------------------------------------------------------------------- ________________ जीवसमासे मानानामुपर्यच्युतगमनेच्छापि न भवति, अतो ' अट्ट सहस्सारंतिय'त्ति इत्थमेव पठितं, 'छलच्चुय' त्ति अच्युतदेवलोकात् हैमीवृत्ती त्रिदशाः श्रीमज्जिनवन्दनाद्यमिहागच्छन्तः षड् रज्जूः स्पृशन्ति, तृतीयपृथिव्यां वेदनोदीरणादिनिमित्तं त्वस्य मतेनेतेऽपि न क्षेत्रद्वारे गच्छन्त्येवाल्पमोहत्वाद्,येषां तु मतेन सीतेन्द्रश्चतुर्थपृथिव्यां लक्ष्मणवेदनोपशमनार्थ गतः श्रूयते तन्मतेनामीषां रज्जुषद्कात् परतोऽपि स्पर्शना भवत्येव, व्याख्याप्रज्ञप्त्यभिप्रायतस्तु सप्तमपृथिव्या अप्यधस्तनप्रेदश याबद्वैमानिकदेवानां गमनमस्ति, यदाह॥१९५॥ "अत्थि णं भंते ! इमीसे रयणप्पभाए पुढवीए अहे उराला बलाहया-मेघा" इत्यर्थः, "संसेयंति-संमुच्छंति ?, हंता! अत्थि, तं भंते! | किं असुरो पकरेइ नागो पकरेइ देवो पकरेइ ?, गोयमा ! असुरोवि पगरेइ, नागोवि देवोवि" देवोत्र वैमानिकोऽभिप्रेतः, “ एवं हैदोच्चाएऽवि पुढवीए अहे एवं तच्चाएऽवि नवरं असुरोवि पकरेइ, देवोवि पकरेइ, नो नागो पकरेइ, नागकुमारस्य तृतीयपाथिव्या अधोगमनासामादिति, 'हेडिल्लासु चउसु पुढवीसु अहे एगो देवो पकरेइ' असुरनागयोस्तत्र गमनाभावादिति, तदेवमिह ५ सप्तमपीथव्यधोदेशमपि यावद्वैमानिकदेवानां गमनमुक्तम् , प्रस्तुतग्रन्थे तु तृतीयपृथिवीमेव यावत्तद्गमनमावदितं, तत्त्वं तु केवलिनो | विदन्तीति, 'असंखभागुप्पि ' ति अच्युतदेवलोकोपरिवर्तिनां ग्रैवेयकानुत्तरविमानवासिदेवानामन्यत्र गमनागमनाभावात् | स्वस्थानगतैव स्पर्शना, सा च लोकासंख्येयभागरूपैवेत्यर्थः, म्रियमाणस्पर्शनाविवक्षा रिवह न कृतैवेति गाथार्थः ॥ १९७ ॥ | अथ तिर्यग्मनुष्यगतिस्पर्शनामाह नरतिरिएहि य लोगो सत्तासाणेहि छऽजयगिहीहिं । मिस्सेहऽसंखभागो विगलिंदीहिं तु सब्वजगं ॥ १९८॥ ॐCREASEX ॥१९५|| Page #202 -------------------------------------------------------------------------- ________________ जीवसमासे 18 नरतिर्य हैमीवृत्ती क्षेत्रद्वारे ॥१९६॥ नरैस्तिर्यग्भिश्च सर्वोऽपि लोको व्याप्तः प्राप्यते, तत्र नराणां केवलिसमुद्घातचतुर्थसमये सर्वलोकव्यापिताऽवगन्तव्या, अन्ये तु व्याचक्षते-मिथ्यादृष्टयो मनुष्याः सर्वत्रोलमधस्तिर्यक् चोत्पद्यमानास्तत्र आगच्छन्तश्च वेदनामारणान्तिकसमुद्घाताभ्यां है विकलेंद्रिय 51 स्पर्शना सर्वलोकं व्याप्नुवंतीति, एतच्च व्याख्यानं वयं तावत्रागच्छामः, यतोऽ तृतीयद्वीपसमुद्रमध्यमात्रवर्तित्वेन स्तोका एव मनुष्याः, अतो यदि ते शेषजीवेषूत्पद्यमाना विवक्ष्यन्ते, शेषजीवाश्च तेषूत्पद्यमानास्तद्रूपत्वेन गृह्यन्ते, वेदनामारणान्तिकसमुद्घातावस्था च विवक्ष्यते, तथापि सर्वलोकव्यापित्वममीषां नावगम्यते, अपरं च पंचेन्द्रिया " उपवाएणं समुग्धाएणं सट्ठाणेणं लोयस्स असंखज्ज| इभागे" इति वचनात् प्रज्ञापनायां सर्वेषामपि पंचेन्द्रियाणां सर्वलोकव्यापिता निषिद्धा, किं पुनः केवलमनुष्याणां ?, तस्मात् I केवल्यपेक्षयैव नराणां सर्वलोकव्यापित्वमवगम्यत इति, तिर्यचस्तु मिथ्यादृष्टयः सूक्ष्मैकेन्द्रियाद्यपेक्षया सर्वलोकव्यापिनो बुध्यन्त एवेति। 'सत्तासाणेहि' त्ति सास्वादनस्तिर्यग्मनुष्यैरोपतप्रारभारापृथिव्यादिषूत्पद्यमानैः सप्त रज्जवः स्पृष्टा, इतश्च मृतःला सास्वादनः किश्चित् शुभत्वादूर्ध्वमेव गच्छति, नाधस्ताद्,अत एव सूत्रोपन्यासाद् , यदि पुनरधस्तादपि गच्छेत्तदा त्रयोदशरज्जुसंस्पर्शोभा प्युक्तः स्यादिति, यस्तु सास्वादननारकः षष्टनरकपृथिव्यादिभ्यः समागत्येह तिग्मनुष्यत्वेनोपजायते सोऽपान्तराले वर्तमानो-18 |ग्रेतनायुष्कोदयेऽप्यग्रेतनशरीराप्राप्तनारकत्वेनैव विवक्षितः, अन्यथा सास्वादनतिर्यग्मनुष्याणां द्वादश रज्ज्वात्मिकापि स्पर्शना है स्यादिति, ' छऽजयगिहहिं ' ति अयताः-अविरतसम्यग्दृष्टयो गृहिणस्तु देशविरतश्रावका इह गृह्यन्ते, तैरयतैहिभिश्च प्रत्येकमतः स्थानादच्युतदेवलोके समुत्पद्यमानैः पड़ रज्जवः स्पृश्यन्ते, एते चेहायता गृहिणश्च सामर्थ्यान्मनुष्या एव बोद्धव्याः, न नतु तिर्यश्चः, तेषां सहस्रारमेव यावदुत्पत्तेः षड्रज्जुसंस्पर्शाभावादिति, निस्सहप्तख भागो' त्ति मिश्रः-सम्यग्मिथ्यादृष्टि-1 ॥१९६।। Page #203 -------------------------------------------------------------------------- ________________ वादपर्या जीवसमासे हैमीवृत्ती कालद्वारे केन्द्रिय स्पर्शना ॥१९७॥ भिस्तिर्यमनुष्यैस्तदवस्थायां मरणासम्भवेनान्यत्रोत्पत्त्यभावात् स्वजन्मस्थानरूपो लोकासंख्येयभाग एव स्पृष्टः ॥ तदेवं तिरश्वां सामान्येन स्पर्शना प्रोक्ता, साम्प्रतं तेषामेव बादरैकेन्द्रियादिभेदभिन्नानां विशेषतस्तामभिधित्सुरिदमाह- 'विगलिंदीहिं' ति 'सव्वजगं' ति द्वित्रिचतुरिन्द्रियलक्षणैर्विकलेन्द्रियैरुत्पादसमुद्घातावस्थयोः सर्व जगत्-सर्वोऽपि लोको व्याप्तः प्राप्यते इत्यर्थः, एष तावत् प्रस्तुतग्रन्थाभिप्रायः, प्रज्ञापनायां तूत्पादसमुद्घातस्वस्थानोंकासंख्येयभागवर्तिन एव विकलेंद्रियाः सर्वेऽप्युक्तास्तदेव च युक्तिसङ्गतं बुध्यते, स्वल्पत्वादमीषां, तत्त्वं तु बहुश्रुता एव विदन्तीति गाथार्थः ॥ १९८ ॥ उक्तमेवार्थ साविशेषमाभिधित्सुराह___ बायरपज्जत्तावि य सयला वियला य समुहउववाए । सव्वं फोसंति जगं अह एवं फोसणाणुगमो ॥ १९९। पृथिव्यादिबादरपर्याप्तकीन्द्रयाः सम्पूर्णपंचेन्द्रियतिर्यग्लक्षणा सकलाः द्वित्रिचतुरिन्द्रियस्वरूपा विकलाश्च ‘समुह'. त्ति समुद्घातावस्थायां ' उववाए' त्ति विग्रहगतिलक्षणोत्पादावस्थायां च ' सर्व जगत् ' सर्व लोकं स्पृशन्तीत्येषोऽपि प्रस्तुतग्रन्थाभिप्राय एव, प्रज्ञापनाऽभिप्रायतस्तु तिर्यंचो बादरपर्याप्तपृथिव्यप्तेजःकायिकाः पंचेन्द्रियाः विकलेन्द्रियाश्च सर्वेऽपि स्वल्पत्वादुत्पादसमुद्घातस्वस्थानः प्रत्येकं लोकासंख्येयभाग एवं प्राप्यन्त इति, अस्यां च गाथायां सूक्ष्मैकेन्द्रिया नोक्ताः, सर्वलोकव्यापित्वेन तेषां प्रागेवोक्तत्वाद्,अपर्याप्तबादरैकेन्द्रियास्त्वस्य ग्रन्थस्याभिप्रायेण स्वस्थानेनापि सर्वलोके व्यापिन एवेति तेपीह नोपात्ताः, प्रज्ञापनाभिप्रायतस्तु बादरापर्याप्तैकेन्द्रिया अप्युत्पादसमुद्घाताभ्यामेव लोकं व्याप्नुवन्ति, न स्वस्थानेन,पयों| केन्द्रियनिश्रयैव तेषामुत्पत्तेः, विकलेन्द्रियाणां सर्वलोकव्यापित्वमनन्तरगाथापर्यन्ते सामान्येनाभिहितं, अत्रोत्पादसमुद्घातावस्था 4595 ॥१९७|| Page #204 -------------------------------------------------------------------------- ________________ SHREAC जीवसमासेमा | विशेषितं तदपि प्रोक्तामति न पुनरुक्तता शंकनीयेति, तदेवं जीवगतां स्पर्शनामभिधायोपसंहरबाह-'अह एवं फोसणाणु 8 अजीवस्पहैमीवृत्ती गमो' त्ति अथानन्तरमपरोऽप्येवमुक्तानुसारेण जीवसमासस्पर्शनाया अनुगमो-विचारो बुद्धिमताऽभ्युह्य कर्त्तव्य इति गाथार्थः दशना भवाकालद्वारे | ॥ १९९ ॥ तदेवमभिहिता जीवस्पर्शना, साम्प्रतं तत्प्रतिपक्षभूतत्वप्रत्यासत्याज्जीवस्पर्शनामभिधित्सुराह युः काय स्थितयः ॥१९८॥ आइदुगं लोगफुडं गयणमणागाढमेव सव्वगयं । कालो नरलोगफुडो पोग्गल पुण सव्वलोगफुडा ।। २००॥ इह तावत् पञ्चाजीवद्रव्याणि-धर्माधर्माकाशास्तिकायाः पुद्गलाः कालश्च, तत्रादौ द्विकमादिद्विकं-धर्माधर्मास्तिकायलक्षणं | लोकस्पृष्टं, सर्वमपि लोकं स्पृष्ट्वा स्थितमित्यर्थः, गगनम्-आकाश पुनरनवगाढं, इदमुक्तं भवति-सर्वेऽपि जीवा अजीवाश्चाकाश एवावगाढाः, आकाशं पुनरन्यत्र क्वचिदपि नावगाढं, अतस्तदेवाकाशं जीवरजविश्च स्पृष्टत्वेन प्ररूप्यते, आकाशेन पुनरन्यत् किमपि स्पृष्टं नोच्यत इति भावः, तर्हि तद्गगनं कियत्प्रमाणमित्याह-तं तु सव्वगयं 'ति तत् पुनर्गगनं सर्वत्र-लोकऽलोके च गतं-स्थितं लोकालोकव्यापीत्यर्थः, 'काल' चन्द्रसूर्यगतिक्रियाऽभिव्यङ्गयोऽर्द्धतृतीयद्वीपसमुद्रलक्षणं नरलोकमेव स्पृशति, परतः पुनश्चन्द्रसूर्याणां गतिक्रियाया एवाभावात् समयावलिकादिरूपकालस्यासम्भव एवेतिभावः, पुद्गलास्तु सर्वमेव लोकं स्पृशन्ति, सर्वलोकाकाशवर्तित्वात्तेषामिति गाथार्थः ॥२०० ॥ तदेवमजीवानामप्यभिहिता स्पर्शना, तदभिधाने च स्पर्शनाद्वारं समाप्त| मिति । ' अथ संतपयपरूवणया दव्वपमाणं चे' त्यादिगाथाभिहित क्रमप्राप्त कालद्वारमभिधित्सुराह कालो भवाउकायट्टिई य तह गुणविभागकालं च । वोच्छामि एकजीवं नाणाजीवे पडुच्चा य ॥ २०१॥ ॥१९८॥ H ECIPE Page #205 -------------------------------------------------------------------------- ________________ जीवसमासे हैमीवृत्ती कालद्वारे ॥१९९॥ 54: Ashot 'कालो' त्ति कालः पूर्वोक्तशब्दार्थः समयावलिकादिरूपस्तावदिह प्ररूपणीय इति शेषः, स च प्राक् प्ररूपित एवेति नेह प्ररूप्यते, सामान्यन कालप्ररूपणानन्तरं च भवायुःकालं कायस्थितिकालं गुणविभागकालं च वक्ष्यामीति, द्वितीयान्तः कालशब्दः |नारकाणां सर्वत्र सम्बध्यते, तत्र नारकादिभवानामन्यतरो विवक्षित एको भवः-एकं जन्मस्थानं तत्र भवे आयुभवायुस्तद्विषयः कालो दशवर्ष-द्रमवार सहस्रादिकस्तमेकजीवं नानाजीवांश्चाश्रित्य वक्ष्यामीति सम्बन्धः, तथा 'कायः' पृथिव्यप्कायादिस्तत्रैकैकस्मिन् काये मृत्वा पुनः पुनरुत्पद्यमानस्य तद्भावमपरित्यजतो जीवस्य स्थितिः कायस्थितिस्तद्विषयः कालः कायस्थितिकालोऽसंख्येयोत्सर्पिण्यवसर्पिण्यादिकस्तं । च वक्ष्यामीति सण्टंकः, तथा गुणाः-मिथ्यादृष्टिसास्वादनादिगुणस्थानलक्षणाश्चतुर्दश तेषां विभागेन-पार्थक्येन तद्भावापरित्यागविषयः कालो गुणविभागकालः तं च एकजीवं नानाजीवाश्चाश्रित्य वक्ष्यामीति योगः, तदेवं भवायुष्कादिविषयभेदा त्रिविधः* कालोऽत्र वक्तव्य इति गाथार्थः ॥ २०१ ॥ तत्र क्रमेण सप्तसु नरकपृथ्वीष्वेकैकनारकस्यककभवायुलक्षण कालं तावद्वक्तुमाह एगं च तिणि सत्त य दस सत्तरसेव हुँति बावीसा । तेत्तीस उयहिनामा पुढवीसु ठिई कमुक्कोसा ।।२०२॥ | महत्त्वसाम्यादुदाधिनामशब्देन सागरोपममिहाभिप्रेतं, ततश्चैकैकनारकस्यै ककस्मिन् भवे रत्नप्रभादिषु सप्तसु पृथ्वीषु क्रमणोत्कृष्टा स्थितिरियं प्रतिपत्तव्या, तद्यथा-रत्नप्रभायामेकस्य नारकस्यैकस्मिन् भवे एकं सागरोपममुत्कृष्टा स्थितिः, शर्करप्रभायां त्रीणि वालुकाप्रभायां सप्त पङ्कप्रभायां दश धूमप्रभायां सप्तदश तमःप्रभायां द्वाविंशतिः सागरोपमाणि एकस्य नारकस्यैकत्र ॥१९९॥ भवे उत्कृष्टा स्थितिः, सप्तमनरकपीथव्यामकस्य नारकस्यैकत्र भवे त्रयस्त्रिंशत् सागरोपमान्युत्कृष्टा स्थितिरिति गाथार्थः ॥२०२।। Page #206 -------------------------------------------------------------------------- ________________ जविसमासे हैमीवृत्ती. कालद्वारे ॥२०॥ नारकादिषु जघन्या भवस्थिति RECENE अर्थतास्वेव सप्तसु नरकपृथिवीषु नारकायुषो जघन्यां स्थितिमाहपढमादि जमुक्कोसं बीयादिसु सा जहणिया होइ । घम्माए भवणवंतर वाससहस्सा दस जहण्णा ॥२०३।।। प्रथमादिपृथिवीषु यदुत्कृष्टमायुः प्रतिपादितं द्वितीयादिषु पृथिवीषु सैव जघन्या स्थितिर्भवतीति मन्तव्यम् , तथाहिप्रथमपृथिव्यां या सागरोपमलक्षणा उत्कृष्टा स्थितिरुक्ता द्वितीयपीथव्यां सैव जघन्या स्थितिः, द्वितीयपृथिव्यां तु या सागरोपमत्रयलक्षणा उत्कृष्टा स्थितिरभिहिता तृतीयपृथिव्यां सैव जघन्या स्थितिः, एवं तावन्नेयं यावत् षष्ठपृथिव्यां या द्वाविंशतिसागरोपमलक्षणा उत्कृष्टा स्थितिरावेदिता सैव सप्तमपृथिव्यां जघन्या स्थितिर्वेदितव्या, नन्वेवं सति धर्माभिधानायां पृथमपृथिव्यामद्यापि जघन्या स्थितिर्न निवेदिता भवति, अतः सा निवेद्यतामित्याशंक्य प्रथमपृथिवीनारकाणां तत्प्रसंगतो जघन्यस्थित्या समानत्वाद् भुवनपतिव्यन्तराणां च जघन्यां स्थितिमभिधित्सुराह-' घम्माए' इत्यादि, धर्माभिधानप्रथमपृथ्वीनारकाणां भवनपतिव्यन्तराणां च दश वर्षसहस्राणि जघन्या स्थितिर्विज्ञेयेति गाथार्थः ।।२०३॥ ननु यदि भवनपतिव्यन्तराणां दश वर्षसहस्राणि जघन्या स्थितिस्तदा उत्कृष्टा तेषां कियत्प्रमाणाऽसौ भवतीत्याशङ्कथासुरकुमारादिभवनपतीनां व्यन्तराणां चोत्कृष्टां स्थितिमाह असुरेमु सारमाहियं सट्टे पल्लं दुवे य देसूणा । नागाईणुकोसा पल्लो पुण बंतरसुराण ॥ २०४॥ ॥२०॥ Page #207 -------------------------------------------------------------------------- ________________ असुराणां भवस्थितिः जीवसमासे हैमीवृत्तौ इह भवनपतयोऽसुरकुमारदिभेदाद्दशधा श्रुतसागरे पठ्यन्ते, तद्यथा-" असुरा नाग सुवण्णा विज्जू अग्गी य दीव उदही या। कालद्वारे दिसि वाउ तथा थणिया दसभेया हुंति भवणवई ॥१॥" ति, एते चासुरकुमारादयो दशापि पुनाबिभेदाः-मेरुगिरेर्दक्षिणदिग्वर्तिनः | उत्तरदिग्वर्तिनश्चः तत्र 'असुरेसु सारं' ति मेरुदक्षिणदिग्वतिष्वसुरकुमारेषत्कृष्टा स्थितिरेकं सागरोपममित्यर्थः, 'अहियं' ति ॥२०१॥ उत्तरदिग्वर्तिषु त्वसुरकुमारेषु तदेव सागरोपमं किञ्चिदधिकमुत्कृष्टा स्थितिख़तव्यति, नागकुमारादीनामादिशब्दात् सुवर्णकुमार | विद्युत्कुमारादीनां दक्षिणदिग्वर्तिनां सार्द्धपल्योपममुत्कृष्टा स्थितिः, उत्तरदिग्वर्तिनां तु तेषामेव नागकुमारादीनां देशोनपल्योपमद्वय| मुत्कृष्टा स्थितिर्भवति, उत्तरदिग्वतिनो ह्येते स्वभावादेव शुभाश्चिरायुषश्च भवन्ति, दक्षिणदिग्वर्तिनस्तु तद्विपरीता इति, व्यन्तरसुराणां तु पिशाचभूतयक्षादिभेदतोऽष्टविधानामपि पल्योपममेवोत्कृष्टा स्थितिर्भवति, दक्षिणदिग्वय॑सुरकुमारप्रभुचमरेन्द्रदेवीनां तु | सार्द्ध पल्यापमत्रयमुत्कृष्टमायुः, उत्तरदिगसुरकुमाराधिपवलीन्द्रदेवानां तूत्कृष्टमायुः सार्दानि चत्वारि पल्योपमानि, नागकुमारादि|| नवनिकायदेवीनां तूत्तरदिग्वर्तिनीनां देशोनं पल्योपममुत्कृष्टमायुः, दक्षिणदिग्वर्तिनीनां तु तासामेव देवीनां व्यन्तरीणां चार्द्धपल्यो पममुत्कृष्टमायुरित्येतत् स्वयमेव द्रष्टव्यम्, जघन्यं तु सर्वत्र प्रागभिहितं दशवर्षसहस्ररूपंमेवेति गाथार्थः ।।२०४॥ अथ ज्योतिष्कदेवानामायुःप्रमाणमाह पल्लट्ठभाग पन्नं च साहियं जोइसे जहणियर । हेडिल्लु कोसठिई सकाईणं जहण्णा सा ॥ २०५॥ सामान्येन ज्योतिषां पल्योपमस्याष्टमो भागो जघन्यमायुः,इतरत् पुनः उत्कृष्टं तेषामेव साधिकं पल्योपममायुः,वर्षलक्षाधिकं पल्यो SHRASIRSASS २०१॥ Page #208 -------------------------------------------------------------------------- ________________ जीवसमासे हैमीवृत्तौ कालद्वारे ॥२०२॥ पममित्यर्थः, विशेषतः कस्य ज्योतिषः किमायुरिति चेद् ? उच्यते- ज्योतिष्कदेवास्तावच्चन्द्रादित्यग्रहनक्षत्रतारकेभदात् पञ्चविधास्तद्देव्योऽपि पञ्चविधा इति सर्वेऽपि दशविधाः, तत्र चन्द्राणां पल्योपमचतुर्थांशो जघन्यमायुरुत्कृष्टं तु वर्षलक्षाधिकं पल्योपममिति, तद्देवीनां पल्योपमचतुर्थांशो जघन्यमायुरुत्कृष्टं तु पञ्चाशद्वर्षसहस्राधिकं पल्योपमार्द्धमिति २, आदित्यानामपि जघन्यमायुश्चन्द्रवदेव, उत्कृष्टं तु वर्षसहस्राधिकं पल्योपममिति ३, तद्देवीनामपि जघन्यं चन्द्रदेवीवदेव, उत्कृष्टं तु पंचवर्षशताधिकं पल्योपमार्द्धमिति ४, भौमबुद्धादीनां तु शेषग्रहाणां जघन्यं सूर्यवदेव, उत्कृष्टं तु पल्योपमं ५, तद्देवीनामपि जघन्यं सूर्यदेवीसदृशमेव उत्कृष्टं तु पल्योपमार्द्धमिति ६, अश्विन्यादिनक्षत्राणां तु जघन्यं ग्रहतुल्यमेव, उत्कृष्टं तु पल्योपमार्द्धमिति ७, तद्देवीनां तु जघन्यं । ग्रहदेवीसमानमेव, उत्कृष्टं तु साधिकः पल्योपमचतुर्थांश इति ८, तारकदेवानां जघन्यं पल्योपमस्याष्टमांशः, उत्कृष्टं तु पल्योपमचतुर्थांशः ९, तदेवीनां तु जघन्यं पल्योपमस्याष्टभागः, उत्कृष्टं तु साधिकः पल्योपमाष्टभाग एव १०, तदेतद्दशस्वपि स्थानेषु विशेषतो ज्योतिष्काणां जघन्येतरभेदभिन्नमायुः द्रष्टव्यम्, तदुक्तम्- " चंदाइच्चगहाणं नक्खत्ताणं च देविसहियाणं । अट्ठण्हंपि जहण्णं आऊ पलियस्स चउभागो || १ || पलिओ मट्टभाओ तारयदेवाण तह य देवणं । होइ जहणणं आउं एत्तो उक्कोसगं वोच्छं ॥२॥ पलियं च वरिसलक्खं चंदाणं सूरियाण पलियं तु । वरिससहस्सेणऽहियं गहाण पलिओवमं पुण्णं ॥ ३ ॥ नक्खत्ते पलियर्द्ध तारयदेवाण पलियचउभागो । ससिदेवीणं आउं उक्कोस होइ पलियद्धं ॥ ४ ॥ पण्णाससहस्सेहिं वासाणऽहियं तहेव पलियद्धं । पणवाससयन्भहियं रविदेवीणं परं आउं ।। ५ ।। पलिओ मस्स अर्द्ध गहदेवीणं तहेव सविसेसो । पलिओवमचउमागो आउं नक्खत्तदेवांण || ६ || तारयदेवीर्णपि उक्कोसं आउयं विणिद्दि । पलिओ मट्टभाओ अहिओ किंची विसेसेण ॥ ७ ॥ " ज्योतिष्क भवस्थिति ॥२०२॥ Page #209 -------------------------------------------------------------------------- ________________ हैमीवृत्तौ । | इत्यलं प्रसंगेन । अथ वैमानिकदेवानां जघन्यस्थितिनिरूपणार्थमाह- हेविल्लुकोसे ' त्यादि, शक्रशब्दन पूर्ववत् सौधर्मजीवसमासे | | देवलोकोभिधीयते, ततश्च सौधर्मादिदेवलोकानां ग्रेवेयकानुत्तरविमानसहितानां मध्ये उपर्युपरितनानां 'हेडिल्ल 'शब्दोपादा वैमानिनादयं सामर्थ्यलब्धोऽध्याहारः, सा जघन्या स्थितिय किमित्याह-'हेट्टिल्लु कोसहि' ति, अधोऽधोवर्तिनां या उत्कृष्टा कालद्वारे कानां जघ| स्थितिः उपर्युपरिवर्त्तनां सैव जघन्या स्थितिरित्यर्थः, तथाहि-यैव सौधर्मदेवलोके सागरोपमद्वयलक्षणा उत्कृष्टा स्थितिर्वक्ष्यते न्यास्थिविः ॥२०३॥ | सैव तदुपरिवर्तिनि सनत्कुमारे जघन्या, यैव चेशाने सातिरेकसागरोपमद्वयस्वरूपा उत्कृष्टा स्थितिरभिधास्यते सैव तदुपरिवर्तिनि | माहेन्द्रे जघन्या, सनत्कुमारोत्कृष्टस्थितिस्तु सागरोपमसप्तकलक्षणा ब्रह्मलोके जघन्या, तदुत्कृष्टस्थितिस्तु दशसागरोपमात्मिका लान्तके जघन्या, तदुत्कृष्टस्थितिरपि चतुर्दशसागरोपमरूपा महाशुके जघन्या, तदुत्कृष्टस्थितिस्तु सप्तदशसागरोपमस्वरूपा | सहस्रारे जघन्या, तदुत्कृष्टस्थितिः पुनरष्टादशसागरोपमलक्षणा आनते जघन्या, तदुत्कृष्टस्थितिरेकोनविंशतिसागरोपमस्वरूपा प्राणते जघन्या, तदुत्कृष्टस्थितिरपि विंशतिसागरोपमात्मिका आरणे जघन्या, तदुत्कृष्टस्थितिस्त्वेकविंशतिसागरोपमस्वरूपात | अच्युतदेवलोके जघन्या, तदुत्कृष्टस्थितिः पुनाविंशतिसागरोपमरूपा नवानां अवेयकविमानप्रस्तटानां मध्येऽधस्तनप्रस्तटे | जघन्या, एवमेतेषु नवसु अवेयकविमानप्रस्तटेष्वेकैक सागरोपमं वर्द्धयद्भिस्तावनेयं यावन्नवमप्रस्तटे त्रिंशत्सागरोपमानि जघन्या स्थितिः, तदुत्कृष्टस्थितिस्त्वेकत्रिंशत्सागरोपमलक्षणा विजयादिषु चतुर्धनुत्तविमानेषु जघन्या स्थितिः, सर्वार्थसिद्धविमाने तु जघन्या स्थितिरेव नास्ति, त्रयस्त्रिंशत्सागरोपमलक्षणाया अजघन्योत्कृष्टाया एव स्थितस्तत्राभिधास्यमानत्वादिति, नन्वेवं सति ॥२०३॥ 'हेठिल्लु कोसठिई सकाईणं जहण्णा सा' इत्यनेन सनत्कुमारादीनामेव जघन्या स्थितिनिरूपिता भवति, न सौधर्मेशान AARA% Page #210 -------------------------------------------------------------------------- ________________ जीवसमासे हैमीवृत्तौ . कालद्वारे ॥२०४॥ योः, सत्यं, तयारसा स्वयमेव द्रष्टव्या, तद्यथा - सौधर्मे जघन्या स्थितिरेकं पल्योपमं, ईशाने तु सातिरेकं पल्योपममित्यलं वैमानिकाविस्तरेणेति गाथार्थः ॥ २०५ ॥ अधामीषामेव वैमानिकानामुत्कृष्टां स्थितिमाह- दो साहि सत्त साहिय दस चउदस सत्तरेव अट्ठारा। एकाहिया य एतो सकाइस सागरुवमाणा ॥ २०६ ॥ सागरेण महत्त्वसामान्यात् समुद्रेणोपमानम्-उपमा येषां ते सागरोपमानाः- कालप्रमाणविशेषाः, पूर्वोक्तस्वरूपाण्यद्धासागरोपमाणीत्यर्थः तानि च द्वयादीनि शक्रादिषु पूर्ववत् सौधर्मादिदेवलोके यथाक्रममुत्कृष्टा स्थितिरिति सामर्थ्याल्लभ्यते, तथाहिसौधर्मदेवलोके द्वे सागरोपमे उत्कृष्टा स्थितिः, ईशाने तु ' साहि ' त्ति, ते एव द्वे सागरोपमे साधिके, सनत्कुमारे तु सप्त सागरोपमाणि, माहेन्द्रे ' साहि 'ति तान्येव सप्त साधिकानि, ब्रह्मलोके दश लांतके चतुर्दश महाशुक्रे सप्तदश सहस्रारे अष्टादश 'एकाहिया एत्तो' त्ति इत ऊर्ध्व प्रतिस्थानमेकैकं सागरोपममधिकं वाच्यम्, तद्यथा - आनते एकोनविंशातिः प्राणते विंशतिः आरणे एकविंशतिः अच्युते द्वाविंशतिरित्येवं ग्रैवेयकविमानप्रस्तटेष्वाप्येकैकं सागरोपमं वर्धयितव्यं यावन्नवमग्रैवेयकप्रस्तटे एकत्रिं शत्रूसागरोपमान्युत्कृष्टा स्थितिरिति, इह च ' एक्काहिया य एत्तो ' इति सामान्योक्तावपि व्याख्यानतो विशेषप्रतिपत्तेर्नवर्मग्रैवेयकपर्यन्तमेवैकाधिकत्वं द्रष्टव्यम्, अनुत्तरविमानेषु तु सागरोपमद्वयेनैवाधिक्यं वाच्यम्, तेषु त्रयस्त्रिंशत्सागरोपमलक्षणाया उत्कृष्टस्थितेरागमेऽनेकस्थानेषु प्रतिपादितत्वाद् तत्रापि सर्वार्थसिद्धे विमाने जघन्यस्थितेरभावात् त्रयस्त्रिंशत्सागरोपमान्यजघन्योत्कृष्टा स्थितिरिति विशेष इति गाथार्थः ॥ २०६ ॥ अथ तिर्यग्गतौ भवायुःकालमभिधित्सुरे केन्द्रियाणां तावदाह नायुत्कृष्टा भवस्थितिः ॥२०४॥ Page #211 -------------------------------------------------------------------------- ________________ जीवसमासे हैमीवृत्ती कालद्वारे ॥२०५॥ बावीस सत्त तिन्नि य वाससहस्साणि दस य उक्कोसा । पुढविदगानिलपत्तेयतरुसु तेऊ तिरायं च ॥२०७॥ पृथ्व्यादि द्वाविंशत्यादिभिः सह पृथिव्यादीनां यथासंख्येन सम्बन्धः, पृथिव्यायेकेन्द्रियाच सूक्ष्मवादरायनेकभेदभिमाः सिद्धान्ते पठ्यन्ते, तत्रेह बादरैकेन्द्रियाणामेवोत्कृष्टमेव चायुर्वक्तव्यम् , बादराणां तु जघन्य सूक्ष्मादीनां जघन्येतरभेदभिनं चायुरुपरिष्टाद् दीनां वक्ष्यते, तत्र बादराणां पृथिवीकायिकानां 'बावीस' ति द्वाविंशतिः वर्षसहस्राण्युत्कृष्टा भवस्थितिः, 'सत्त' ति यादराप्कायिकानां भवस्थितिः सप्त वर्षसहस्राणि बादरानिलानां त्रीणि वर्षसहस्राणि बादरप्रत्येकतरूणां दश वर्षसहस्राणि बादरतेजःकायिकानां पुनखिरात्रं|त्रीण्यहोरात्राण्युत्कृष्टा भवस्थितिरित्यर्थ इति गाथार्थः ॥ २०७ ॥ अथ द्वीन्द्रियादीनामुत्कृष्टं भवायुःकालमाह पारस अउणप्पन्नं छप्पिय वासाणि दिवसमासा य । बेइंदियाइयाणं नरतिरियाणं तिपल्लं च ॥ २०८॥ द्वादश वर्षाणि द्वीन्द्रियाणामुत्कृष्टा भवस्थितिरित्यादि यथासंख्येन सम्बन्धः, एकोनपञ्चाशदिवसास्त्रीन्द्रियाणां, षण्मासाश्चतुरिन्द्रियाणां, गर्भजानां नराणां पञ्चेन्द्रियतिरश्चां च त्रीणि पल्योपमान्युत्कृष्टा भवस्थितिः, इह च तिर्यग्गतिभवायुःकालप्ररूपणे प्रस्तुतेऽपि यन्मनुष्याणामुत्कृष्टायुःप्रतिपादनं तत् पल्योपमत्रयोत्कृष्टायुःसाम्याल्लाघवार्थमिति नासम्बद्धभाषित्वमाशङ्कनीयमिति गाथार्थः ॥ २०८ ॥ इह पञ्चेन्द्रियतिरश्चां सामान्येनैवोत्कृष्टमायुः प्रतिपादितं , विशेषचिन्तायां त्वमी सम्मूछेनजलचरादिभेदतो 131 |बहुधा भियन्त इति सम्मूच्र्छजजलस्थलचराणां भवायुःकालमाह - Page #212 -------------------------------------------------------------------------- ________________ जीवसमास जलथलखहसंमुच्छिमपज्जतुकोस पुव्वकोडीओ । वरिसाणं चुलसीई षिसत्तरि चेव य सहस्सा ॥ २०९ ॥ तिर्यक् पचेहैमीवृत्ती. | द्रिय भवकालद्वारे इहापि जलचरादीनां पूर्वकोव्यादिभिः सह यथासंख्येन संवन्धः, तत्र पर्याप्तसमूर्छजजलचराणां पूर्वकोटी वर्षाणामुत्कृष्टा SITE दा भवस्थितिः, पर्याप्तसंमूर्छजस्थलचराणां चतुरशीतिवर्षसहस्राण्युत्कृष्टमायुः, पर्याप्तसम्मूर्छजखचराणां द्विसप्ततिवर्षसहस्राण्युत्कृष्टो ॥२०६॥ भवायुःकाल इति गाथार्थः ॥ २०९ ॥ अथैषामेव जलचरादीनां पर्याप्तगर्भजानामुत्कृष्टं भवायुःकालमाह-- तेसिं तु गब्भयाणं उक्कोसं होइ पुवकोडीओ । तिण्णि य पल्ला भणिया पल्लस्स असंखभागो उ ॥२१०॥ ___ तेषामेवानन्तरगाथोक्तानां जलचरादीनां गर्भजानां पूर्वकोव्याद्युत्कृष्टमायुरितीहापि यथासंख्येन सम्बन्धः, तत्र पर्याप्तगर्भज-13 जलचराणां पूर्वकोटिर्वर्षाणामुत्कृष्टमायुः पर्याप्तगर्भजस्थलचराणां त्रीणि पल्योपमान्युत्कृष्टमायुः पर्याप्तगर्भजखचराणां पल्योपमस्यासंख्येयभाग उत्कृष्टमायुभणितामति.गाथार्थः ।। २१० ॥ अथ पूर्वोक्तानामेव बादरपृथिव्यायेकेन्द्रियाणां तथा पर्याप्तसम्मूछेजजलचरस्थलचरखचराणां पूर्वमनुक्तानां साधारणवनस्पत्यादीनां च जघन्यायायुःस्वरूपं भवायुःकालमाहएएसिं च जहण्णं उभयं साहार सब्बसुहमाणं । अंतोमुहुत्तमाऊ सव्वापज्जत्तयाणं च ॥ २११॥ २०६॥ एतेषां पूर्वनिर्दिष्टानां बादरपृथिव्यप्तेजोवायुप्रत्येकवनस्पतीनां पर्याप्तसंमूर्छजगर्भजजलचरस्थलचरखचराणां च 'जहणं'. ति उत्कृष्टस्य प्रागेव प्रतिपादितत्वात् जघन्यमन्तर्मुहर्तमायुरित्युत्तरेण सम्बन्धः, तदेतत् पूर्वमुत्कृष्टायुःप्रतिपादनक्रमेणोक्ताना Page #213 -------------------------------------------------------------------------- ________________ जीवसमासे हैमीवृत्तौ. कालद्वारे | एकजीव ॥२०७॥ मेव जन्तूनां जघन्यमायुः प्रतिपादितम् , अथ पूर्वमनुक्तानामुभयस्वरूपमप्यायुः प्रतिपादयन्नाह-'साहारे' ति साधारणा-अनन्त-8 कायिकवनस्पतयस्तेषां सूक्ष्मवादरभेदभिन्नानां तथा 'सव्वसुहमाणं' ति उक्तशेषाणां सर्वेषां पृथिव्यतजोवायुलक्षणानां सूक्ष्माणां वनस्पतीनां तु सूक्ष्माणां साधारणवनस्पतिद्वारेणैवोक्तत्वादिति 'उभयं' ति जघन्योत्कृष्टस्वरूपमुभयमप्यायुरन्तर्मुहू नानाजीव मेवेत्यत्रापि सम्बध्यते, जघन्यपक्षे तदेवान्तर्मुहूर्त लघुस्वरूपं उत्कृष्टपक्षे तु तदपि बृहत्तरमित्ययमेव जघन्योत्कृष्टयोमेंदो नान्य भवस्थितिः इति भावः, एवमुत्तरत्रापि 'सव्वापज्जत्तयाणं चे' ति ये पृथिव्यादयोऽपर्याप्ता एव म्रियन्ते न तु पर्याप्तीः सर्वा समर्थयन्ते तेषामपर्याप्तानामप्युभयं-जघन्योत्कृष्टस्वरूपमायुरन्तर्मुहूर्तमेवेति गाथार्थः ॥ २११ ॥ तदेवमेकैकं जीवमधिकृत्य भवायुःकालोभिहितः, साम्प्रतं तदुपसंहारपूर्वकं नानाजीवानाश्रित्य तमाह एकगजीवाउठिई एसा बहुजीविया उ सव्वद्धं । मणुयअपज्जत्ताणं असंखभागो उ पल्लस्स ॥ २१२ ॥ एषा पूर्वोक्ता ' एक्कगजीवाउठिइ ' ति एकैकस्य रत्नप्रभानारकादिजीवस्यायु:स्थितिरुक्ता, बहुजीवियाउ सव्वद्धं' ति बहवो जीवा विषयो यस्याः सा बहुजीविका स्थितिः, बहुजीवसम्बन्धिनीत्यर्थः, 'सर्वाद्धं ' सर्वकालं द्रष्टव्या, न स कालोऽस्ति यत्र नारकाः सर्वेऽपि मृत्वा अन्यत्रोत्पद्यन्ते, नरकगतिस्तु तैः शून्या भविष्यतीति, एवं तिर्यग्गत्यादिष्वपि वाच्यम् , तस्मानानाजीवानां सर्वकालं स्थितिः, आह-ननु जीवेषु मूलोत्तरभेदभिनंषु सर्वेष्वप्ययं न्यायोऽथ केषुचिदेवेत्या २०७॥ शस्याह-'मणुये' त्यादि, अपर्याप्सा मनुष्याः कदाचिदेकः कदाचिद् द्वा कदाचित्तु बहवः प्राप्यन्ते तावद्यावदुत्कृष्टतः पल्योपमा Page #214 -------------------------------------------------------------------------- ________________ पुष्यग सर्वकालं सा न लभ्यते, किन्तव, पर केनाप्यभिप्रायेण नारकातदेवमेकजीवं नाना जीवसमास संख्येयभागः, ततः परमवश्यमेवोत्कृष्टतो द्वादश मुहर्लान् यावत् पर्याप्ता एव सर्वेऽपि मनुष्याः प्राप्यन्ते, नैकोऽप्यपर्याप्तो, द्वादश देवनारक हैमीवृत्ती मोहूर्तिकस्य मनुष्यगत्युत्पत्तिविरहकालस्यागमे प्रतिपादितत्वादित्यभिप्रायः, ततश्च नानाजीवानप्याश्रित्यायुःस्थितौ चिन्त्यमा नरपंचेंद्रिय कालद्वारे कायस्थिति | नायामपर्याप्तमनुष्याणां सर्वकालं सा न लभ्यते, किन्तु पल्योपमासंख्ययभाग एवेति भावः, नरकगतिदेवगत्योवीन्द्रियादि-II ॥२०८॥ ५ तिरश्चां च कस्यापि कियानपि विरहकालः समये प्रोक्त एव, परं केनाप्यभिप्रायेण नारकादयोऽपर्याप्ताः कियन्तमपि कालमव्यव-13 च्छिन्नाः प्राप्यन्त इतीह न निर्दिष्टं स्थानान्तराच्चावसेयमिति गाथार्थः ॥ २१२ ॥ तदेवमेकजीवं नानाजीवांश्चाश्रित्योक्तो | भवायुःकालः, अथ कायस्थितिकालमधिकृत्याह एकेकभवं सुरनारयाओ तिरिया अणंतभवकालं । पंचिंदियतिरियनरा सत्तद्भवा भवग्गहणे ॥ २१३ ॥ इह कायशब्देन पृथिव्यादिकायोऽभिप्रेतः, तत्र काये स्थितिः-अवस्थानं कायस्थितिः,मृत्वारपुनस्तत्रैवोत्पत्तेः,तमेव च विवक्षित है कायमपरित्यजतो जीवस्य या स्थितिरवस्थानं साकायस्थितिस्तद्विषयः कालोवाभिधातुमिष्ट इति भावः, तत्र सुरा नारकाच स्वकीय| स्वकीयनिकाये एकैकमेव भवं यावनिरन्तरं भवन्ति, ततः परं मृत्वा तिर्यङ्मनुष्ययोरेवोत्पद्यन्ते न पुनस्तत्रैवत्यथः, अतो मृत्वा । मृत्वा पुनस्तत्रैवोत्पत्तिलक्षणा कायस्थितिरमीषां न सम्भवति, किन्तु भवस्थितिरेवैतेषु सम्भविनीत्युक्तं भवति, 'तिरिया अणंत-181 कालं' ति सामान्येन तिर्यचो मृत्वा मृत्वा पुनस्तियक्ष्वेवोत्पद्यमाना अनन्तभवकालं यावत्तिष्ठन्ति, अनन्तानन्तान् भवान्तावद्भवसम्बन्धिनमनन्तानन्तोत्सार्पण्यवसर्पिणीलक्षणं कालं यावदवतिष्ठन्त इत्यर्थः, क्षेत्रतस्त्वसंख्ययान् पुद्गलपरावर्तान् यावदवतिष्ठन्ते, 3॥२०॥ SORCASRA%5C% Page #215 -------------------------------------------------------------------------- ________________ जीवसमासे हैमीवृत्ती कालद्वारे ॥२०९॥ उक्तंच प्रज्ञापनायाम्-"तिरिक्खजोणिए ण भंते! तिरिक्खजोणिएत्ति कालओ केचिरं होइ?, गोयमा जहणेणं अंतोमुहुत्तं उक्कोसेणं एकेन्द्रिया | अणंतं कालं, अनंताओ उस्सप्पिणीओसप्पिणीओ कालओ त्ति, खेत्तओ अणंता लोगा असंखेज्जा पोग्गलपरियट्टा, ते णं पोग्गलपरियट्टा | सणां कायआवलियाए असंखज्जइभागो' ति, अथ पंचेन्द्रियतिर्यचः पंचेद्रियातियक्ष्वेव मनुष्यास्तु मनुष्येष्वेव पुनः पुनरुत्पद्यमानाः कियतो स्थितिः भवान् कियन्तं च कालं यावदवतिष्ठन्त इत्याशंक्याह- 'पंचिंदिये' त्यादि, भवानां ग्रहणं पुनः पुनरुत्पादनं भवग्रहणं तस्मिन्-भवग्रहणे विचार्यमाणे, भवग्रहणान्याश्रित्य कायस्थितौ चिन्त्यमानायामिति भावः, सप्त वा अष्टौ वा भवान् यावत्ते तत्रैवोत्पद्यमाना उत्कृष्टतस्तिष्ठन्ति, कालतस्तु सप्त पूर्वकोटीस्तदधिकानि च त्रीणि पल्योपमान्युत्कृष्टतस्तिष्ठन्ति , इदमत्र हृदयम्- यदि संख्यातवर्षायुषः पूर्वकोटीस्थितिकाः पचेंद्रियतियचो नराश्च संख्यातवर्षायुष्केषूत्कृष्टतः पूर्वकोटोस्थितिकेष्वेव च यथाक्रमं पंचेंद्रियतिर्यक्षु नरेषु च पुनः पुनरुत्पद्यन्ते तदा सप्तव भवग्रहणान्युत्कृष्टतः प्रत्येकममीषां प्राप्यन्ते, कालतस्तूत्कर्षतः सप्तैव पूर्वकोटयो लभ्यन्ते, | यदि पुनः संख्यातवर्षायुः सम्बन्धिसप्तमभवग्रहणादनन्तरमेते उत्कृष्टस्थितिष्वसंख्यातवर्षायुष्केषु पंचेन्द्रियतिर्यक्षु नरेषु च यथाक्रममेवाष्टमभवे समुत्पद्यन्ते तदाऽनया गत्या संख्यातवर्षायुषामसंख्यातवर्षायुषां च भवमीलने प्रत्येकं पंचेन्द्रियतिरश्चा नराणां चाष्टौ भवग्रहणानि लभ्यन्ते, नवमं तु भवग्रहणं न प्राप्यते, असंख्यातवर्षायुष्कभवादनन्तरमवश्यं देवेषूत्पादादिति, कालतस्तु त्रीणि पल्योपमानि सप्तभिः पूर्वकोटीभिरधिकानि प्राप्यन्ते इति, तस्मात् संख्यातवर्षायुषोऽसंख्यातवर्षायुषश्चापेक्ष्य ॥२०९॥ 'सत्तट्ठभवग्गहणा' इत्यक्तमिति गाथार्थः ॥ २१३ ॥ अथैकेन्द्रियतिरश्चां कायस्थितिमाह ॐॐॐॐ Page #216 -------------------------------------------------------------------------- ________________ जीवसमासे हैमीवृत्तौ कालद्वारे ॥२१०॥ 36-436 एगिंदियहरियंति य पोग्गलपरियद्द्या असंखेज्जा । अड्डाइज्ज निओया असंखलोया पुढविमाई ॥ २१४ ॥ 'हरियति य'त्ति हरितानि - वनस्पतयोऽन्ते - पर्यन्ते अवधौ येषां ते हरितान्ताः - पृथिव्याद्येकेन्द्रियाः, पृथिव्यप्तेजोवायुवनस्पतिलक्षणाः सर्वेऽप्येकेन्द्रिया इत्यर्थः किमित्याह- ' पोग्गले ' त्यादि, पुनः पुनरेतेष्वेवैकेन्द्रियेषूत्पद्यमानास्तद्रूपतामपरित्यजन्तो ऽसंख्येयान् पुद्गलपरावर्त्तान् यावदवतिष्ठन्ते, उक्तंच प्रज्ञापनायाम्- 'एगिंदिए णं भंते! एगिदिएत्ति कालओ केच्चिरं होइ १, गोयमा ! जहणणं अंतोमुहुत्तं उक्कोसेण अणतं कालं, अणंताओ उस्सप्पिणिओसप्पिणीओ कालओ खेत्तओ अनंता लोगा असंखज्जा पोग्गलपरियट्टा, ते ण पोग्गलपरियट्टा आवलियाए असंखेज्जइभागो "त्ति, ननु यदैकेन्द्रियेभ्यः पृथक्कृत्य निगोदवनस्पतीनामेव | केवलानां कार्यस्थितिश्चिन्त्यते तदा कियती सा भवतीत्याह- ' अड्डाइज्जे ' त्यादि, निगोदवनस्पतयः पुनः पुनस्तत्रैवोत्पद्यमानास्तद्भावममुंचन्तोऽर्द्धतृतीयान् पुद्गलपरावर्त्तान् यावदासते, ततः परमन्यत्रोत्पद्यन्ते, उक्तंच " निओए णं भंते ! निओएत्ति कालओ केच्चिरं होइ ?, गोयमा !. जहण्णेणं अंतोमुहुत्तं उक्कोसेणं अनंतं कालं अनंताओ ओसप्पिणीउस्सप्पिणीओ कालओ खेत्तओ अड्डाइज्जा पोग्ग लपीरयट्टात्ति, 'असंखलोगा पुढविमाइ 'त्ति वनस्पतेः पृथग्वक्तव्यत्वात् पृथिव्यादयः पृथिव्यप्तेजोवायव इत्यर्थः, प्रत्येकं निजनिजकायेषु पुनः पुनरुत्पद्यमाना असंख्येयांल्लोकान् यावदवतिष्ठन्ते, इदमुक्तं भवति-पृथिवीकायिकाः पृथिवीकायिकेष्वेव पुनः पुनरुत्पद्यमानाः कालतो संख्येया उत्सपिण्यवसर्पिणीर्यावदवतिष्ठन्ते, क्षेत्रतस्त्वसंख्येयांल्लोकानिति, असंख्येयेषु लोकेषु प्रतिसमयं प्रदेशापहोरणापहियमाणेषु यावत्य उत्सर्पिण्यवसर्पिण्यो भवन्ति तावतीर्यावदवतिष्ठन्त इतीह तात्पर्य्यम् उक्तंच- “ पुढविकाइए णं भंते ! पुढवि पृथ्व्यादीनां कायस्थितिः ॥२१०॥ Page #217 -------------------------------------------------------------------------- ________________ जीवसमासे हैमवृत कालद्वारे ॥२११॥ काइएत्ति कालओ केच्चिरं होइ ?, गोयमा ! जहण्णेणं अतोमुहुत उकोसेणं असंखज्जं कालं असंखज्जाउ उस्सप्पिणिओसप्पि - णीओ कालओ, खेत्तओ असंखज्जा लोग " त्ति, एवमप्तेजोवायूनामपि प्रत्येकं स्वकीयस्वकीयकाये उत्पद्यमानानामेतावती स्थितिर्वाच्येति, पूर्वमेकेन्द्रियेषु मध्ये स्वकाये परकाये चोत्पद्यमानानां पृथिव्याद्येकेन्द्रियाणां सामान्येनैकेन्द्रियकालः प्ररूपितः, इदानीं तु निजनिजकाय एवोत्पद्यमानानां तेषां पृथक् पृथिव्यादिकालभेदेन चिन्तित इति पूर्वस्माद् भेद इति गाथार्थः ॥ २१४ ॥ अथ विशेषतः पृथिव्यादीनामेव बादरादिभेदतः कायस्थितिमाह कम्मट्टिबायराणं सुहुमा अस्संख्या भवे लोगो । अंगुलअसंखभागो बायर एगिंदियतरूणं ॥ २१५ ॥ 'कम्मठियायराणं ' ति कर्म्मशब्देनेह मोहनीयं कर्म विवक्षितं अपरं च यद्यपि बादराणामिति सामान्येनोक्तं तथाऽप्ययं विशेषो द्रष्टव्य :- अविवक्षितपर्याप्त पर्याप्तभेदानां बादरपृथिव्यप्तेजोवायूनां प्रत्येकं निजनिजकाये पुनः पुनरुत्पद्यमानानां मोहनीयस्य कर्मणो या उत्कृष्टा सप्ततिः सागरोपमकोटीकेटिलक्षणा स्थितिर्गीयते साऽमीषामुत्कृष्टा कायस्थितिः, इदमुक्तं भवतिबादरपृथ्वीकायिको बादरेष्वेव पृथिवीकायिकेषु पुनः पुनर्वादरपृथ्वी कायरूपतया जायमान उत्कृष्टतः सप्ततिसागरोपमकोटीकोटिप्रमाणं कालमवतिष्ठते, एवमप्तेजोवायूनामपि स्वकीये स्वकीये काये बादरत्वमपरित्यजतां प्रत्येकमिदमेव कालमानं वाच्यमिति, आह च - " बायरपुढविकाइए णं भंते ! बायरपुढविकाइएत्ति कालओ केच्चिरं होइ ?, गोयमा ! जहण्णेणं अंतोमुडुतं उक्कोसेणं सत्तरं सागरोवमकोडाकोडीउ, एवं आउकाइयतेउकाइयवाउकाइएवि " ति 'सुहुमा असंख्या भवे लोग ' त्ति सूक्ष्माः- सूक्ष्मनाम बादरकायस्थितिः ॥२११॥ Page #218 -------------------------------------------------------------------------- ________________ पर्याप्तवा|दरादीनां जोवसमासे हैमीवृत्ती कालद्वारे ॥२१२॥ काय स्थितिः | कर्मोदयिनो जीवाः सूक्ष्मेष्वेव पुनः पुनरुत्पत्त्या सूक्ष्मत्वमपरिहरन्तोऽसङ्घयानेव लोकान् यावदवतिष्ठन्ते, इदमुक्तं भवति-सूक्ष्म- नामकर्मोदयवर्ती जीवः पुनः पुनः सूक्ष्मत्वेनोत्पद्यमानस्तद्भावमपरित्यजन्नसङ्खयेयेषु लोकाकाशेषु प्रतिसमय प्रदेशापहारेणापहियमाणेषु यावन्त्योऽसङ्घचेया उत्सर्पिण्यवसर्पिण्यो भवन्ति तावतीर्यावदवतिष्ठते, अभ्यधायि च-" मुहुमे णं भंते ! सुहुमेत्ति कालओ केच्चिरं होइ ?, गोयमा! जहण्णणं अंतोमुहुत्तं उक्कोसेणं असंखेज्जं कालं असंखेज्जाओ उस्सप्पिणीओसप्पिणीओ कालओ खेत्तओ असंखज्जा लोग' ति, एवं सुहुमपुढविआउतेउवाउवणस्सईणं सुहुमनिओयाण य भाणियव्वं " ति, आह-ननु पूर्व पृथिव्यतेजोवायुलक्षणानामेव बादरैकेन्द्रियाणां प्रत्येकं सप्ततिसागरोपमकोटीकोटिलक्षणा कायस्थितियाख्याता वनस्पतिस्वरूपाणां तु बादरैकेन्द्रियाणां कियती साऽवगन्तव्येत्यत्राह- 'अंगुलअसंखभागो बायरएगिदियतरूणं' ति बादरैकेन्द्रियाश्च ते तरवश्च बादरैकेन्द्रियतरवस्तेषां बादरैकेन्द्रियतरूणां बादरैकेन्द्रियतरुष्वेवोत्पद्यमानानामंगुलासख्येयभागक्षेत्रखण्डप्रदेशराशिप्रमाणा कायस्थितिर्वक्तव्या, इदमुक्तं भवति-बादरवनस्पतिकायिको जीवः बादरवनस्पतिकायिकेष्वेव पुनः पुनर्भवन्नंगुलासंख्येयभागरूपे क्षेत्रे प्रतिसमयं प्रदेशापहारेणापहियमाणे यावत्योऽसंख्येया उत्सर्पिण्यवसर्पिण्यो भवन्ति तावन्तं कालमवतिष्ठते, यदिवाऽत्रैकेन्द्रियश्च | तरुश्चैकेन्द्रियतरू बादरौच तो एकेन्द्रियतरू च बादरैकेन्द्रियतरू तयोरित्येवं समासः कार्यः, ततश्चायमर्थः-अविवक्षितपृथिव्यादिभेदस्य 5. सामान्यचिन्तया पूर्वमनुक्तस्य बादरेकेन्द्रियस्य विशेषचिन्तयापि प्रागभिहितस्य बादरवनस्पतिजीवस्य चेयं कायस्थितिरवगन्तव्या, उक्तञ्च 'बादरेणं भंते ! बादरेत्ति कालओ केच्चिर होइ ?, गोयमा ! जहण्णेणं अंतोमुहुत्तं उक्कोसण असंखज्जं कालं असंखज्जाओ उस्सप्पिणिओसप्पिणीओ कालओ खेत्तओ अंगुलस्स असंखेज्जइभागो' त्ति, "बादरवणस्सइकाइए णं चादरवणस्सइकाइएत्ति कालओ ॐॐॐ | ॥२१२॥ Page #219 -------------------------------------------------------------------------- ________________ हैमीवृत्ती विकलोन वय पंचेन्द्रि कालद्वारे ॥२१३॥ कायस्थिी केचिरं होइ?, एवं चेव वत्तव्यं " ति, इति गाथार्थः ।। २१५॥ अथ विशेषचिन्ताप्रक्रमादेव बादरादीनां पर्याप्ताना कायस्थितिमाह वायरपज्जत्ताणं वियलसपज्जत्त इंदियाणं च । उसोसा कायठिई वाससहस्सा उ संखेज्जा ॥ २१६ ॥ 'वायरपज्जत्ताणं' ति बादरपर्याप्तानामुत्कृष्टा कायस्थितिः संख्येयानि वर्षसहस्राणीति, इह चैवं मुकुलितभणनेजप सिद्धान्तसिन्धुसमीक्षितविशेषतो व्याख्याध्वगन्तव्या, सा चेयम्-यदा सामान्येन बादरपयाप्तजन्तो दरपर्याप्तेष्वेव पुनः पुनरुत्पद्यमानस्य तस्य तद्भावमपरित्यजतः कायस्थितिर्विवक्ष्यते तदोत्कर्षतः सातिरेकसागरोपमशतपृथक्त्वमसौ वेदितव्या, यत उक्तम्| "बादरपज्जत्तए णं भंते ! बादरपज्जत्तएत्ति कालओ केच्चिरं होइ ?, गोयमा जहण्णेणं अंतोमुहुत्तं उक्कोसेणं सागरोवमसयपुडुत्तं साइरेगं" ति, अथ विशेषेण बादरपर्याप्तानां कायस्थितिश्चिन्त्यते तदा बादरपर्याप्तपृथ्वीकायिकस्य तद्भावमपरित्यजतः संख्ये| यानि वर्षसहस्राण्यसौ मन्तव्या, एवमप्कायिकवायुकायिकप्रत्येकशरीरवनस्पतिकायिकानामपि बादरपर्याप्तानां प्रत्येकं संख्ये| यानि वर्षसहस्राणि कायस्थितिर्वक्तव्या, तामेव च विशेषचिन्तामुररीकृत्य सूत्रे संख्येयवर्षसहस्रस्थितिप्रक्रमे बादरपर्याप्ताभिधानमिति मन्तव्यम्, बादरपर्याप्ततेजःकायिकस्य तु विशेषतः कायस्थितौ चिन्त्यमानायां संख्येयान्येवाहोरात्राणि सा वक्तव्या, यत उक्तम्-" वायरतेउकाइयपज्जत्तए णं भंते ! बायरतेउकाइयपज्जत्तएत्ति कालओ केचिरं होइ १, गोयमा ! जहण्णेणं अंतोमुहुत्तं | उक्कोसेणं संखेज्जाइं राईदियाई" बादरपर्याप्त निगोदस्तु तद्भावमपरिहरन् जघन्यत उत्कृष्टतश्चान्तर्मुहर्तमेव तिष्ठति, 'वियल' त्ति | विकलानि-असम्पूर्णानि इन्द्रियाणि येषां ते विकलेन्द्रिया-द्वित्रिचतुरिन्द्रियलक्षणास्तेषां प्रत्येकमागमानुसारेण कायस्थितिरभ्यूह्य RASIKASI-505 Page #220 -------------------------------------------------------------------------- ________________ जीवसमासे हैमीवृचौ कालद्वारे ॥२१४॥ स्वयमेव वक्तव्येति शेषः, संख्यातवर्षसहस्रलक्षणा त्विह न योज्यते, सिद्धांतसंवादाभावादिति, सिद्धान्तोक्तापि त मीषां कार्यस्थितिः कियतीति कथ्यतामिति चेदुच्यते, यदि पर्याप्तापर्याप्तविशेषमकृत्वा सामान्येन द्वीन्द्रियादिविकलेन्द्रियाणां प्रत्येकं कायस्थितिर्वक्तुमिष्यते तदोत्कृष्टा संख्येयकालस्वरूपाऽसौ मन्तव्या यत उक्तम् “ बेईदिए णं भंते ! ' बेईदिएति कालओ केचिरं होइ ?, गोयमा ! जहण्णेणं अंतोमुडुतं उक्कोसेणं संखेज्जकालं, एवं तेईदियचउरिंदियाणवि' अथ प्रस्तुतगाथायामादौ निर्दिष्टं पर्याप्तविशेषणमिहापि योजयित्वा चिन्त्यते तदा पर्याप्तद्वीन्द्रियाणां संख्यातानि वर्षाणि पर्याप्तत्रीन्द्रियाणां संख्यातान्यहोरात्राणि पर्याप्तचतुरिन्द्रियाणां संख्येया मासाः कायस्थितिः, तदुक्तम्- ' बेइंदियपज्जत्तए णं भंते! बेईदियपज्जतए - त्ति कालओ केचिरं होइ ?, गोयमा ! जहण्णेणं अंतोमुहुतं उक्कोसेणं संखेज्जाई वासाई, एवं तेइंदियपज्जतएवि, नवरं उक्कोसेण संखेज्जाई राइंदियाई, एवं चउरिदियपज्जत्तएवि, नवरं उक्कोसेणं संखेज्जवासत्ति, 'सपज्जत्तइंदियाणं ' ति, सह पर्याप्तैः परिपूर्णः पञ्चभिरपीन्द्रियैर्वर्तन्त इति सपर्याप्तेन्द्रियाः पञ्चेन्द्रिया इत्यर्थः, तेषां पर्याप्तापर्याप्तविशेषणरहितानां सामान्येन पञ्चेन्द्रियाणां सातिरेकं सागरोपमसहस्रमुत्कृष्टा काय स्थितिर्वक्तव्या, यदाह- 'पंचिदिए णं भंते ! पंचिदिएत्ति कालओ केचिरं होइ ?, गोयमा ! जहण्णेणं अतोमुहुत्तं उक्कोसेणं सागरोवमसहस्सं साइरेगं' अथात्रापि पर्याप्तविशेषणमनुवर्त्यते तदा पर्याप्तानाममीषां सागरोपमशतपृथक्त्वमुत्कृष्टा कायस्थितिः, तथा चोक्तम्- 'पंचिदियपज्जत्तए णं भंते! पंचिदियपज्जत्तएत्ति कालओ केचिरं होइ ?, गोयमा ! जहणणं अतोमुहुत्तं उकासेणं सागरोवमसयपुदुत्तं ' ति, तस्मादिहाप्यसंख्येयवर्षसहस्रलक्षणामेव कायस्थितिर्न योज्यते, किन्त्वपाकृत्य यथोक्तैव सा वाच्या, अन्ये तु विकलेन्द्रियेषु पञ्चेन्द्रियेषु च पर्याप्तविशेषणमनुवर्त्य सर्वत्र संख्ययवर्ष - पंचेन्द्रियातिर्यङ्नराणां काय स्थितिः ॥२१४॥ Page #221 -------------------------------------------------------------------------- ________________ हैमीवृत्ती ACAERA पर्याप्तपंचेन्द्रियत्रसानां पराशेपाणामपराच | सहस्रलक्षणामेव कायस्थितिं वर्णयन्ति, तदभिप्रायं तु यदि पर त एव जानन्तीति गाथार्थः ॥ २१६ ।। एवमनन्तरं सामान्येन जीवसमासे पश्चेन्द्रियाणां सामान्येन पञ्चेन्द्रियेषु पुनः पुनरुत्पद्यमानानां कायस्थितिरुक्ता, साम्प्रतं तु संख्यातवर्षायुषां पंचन्द्रियतियनराणां | संख्यातासंख्यातवर्षायुष्केषु पंचेन्द्रियतियङ्नरवृत्पद्यमानानां कायस्थितिमाहकालद्वारे तिण्णि य पल्ला भणिया कोडिपुहुत्तं च होइ पुव्वाणं । पंचिंदियतिरियनराणमेव उक्कोसकायठिई ॥ २१७ ॥ ॥२१५॥ इह तावत् पूर्वकोटिवर्षायुष्कपंचेन्द्रियतिर्यक पूर्वकोट्यायुकेषुपंचेन्द्रियतिर्यक्षु पुनः पुनरुत्पद्यमान उत्कृष्टतः सप्त वाराः समुत्पद्यते, | एवं च पूर्वकोटिपृथक्त्ववाच्यत्वेनहीभेप्रताः सप्त पूर्वकोटयो जाता:, अष्टम्यां तु वारायां यद्यसौ तिर्यक्षुत्पद्यते तदा नियमादसं8 ख्येयवर्षायुष्केष्वेवैति प्रोक्तम्, तत्र चोत्कृष्टतखोणि पल्योपमान्यायुर्भवन्ति, एवं च पंचेन्द्रियतिरथामष्टभिर्भस्त्रीणि पल्योपमानि पूर्वकोटिपृथक्त्वाधिकानि कायस्थितिः संपद्यते, एवं संख्येयवर्षायुषो मनुष्यस्याप्युत्कृष्टस्थितिषु संख्येयासंख्येयवर्षायुष्केषु जायमानस्य निरवशेषा भावना कार्येति गाथार्थः ॥ २१७ ॥ अथ पर्याप्तादीनां कायस्थितिमाहपज्जत्तयसयलिंदियसहस्समभहियमुयहिनामाणं । दुगुणं च तसत्तिभवे सेसविभागो मुहुत्तंतो ।। २१८॥ पर्याप्तस्य पर्याप्तेष्वेव पुनः पुनरुत्पद्यमानस्य कदाचिल्लब्धितः कदाचित् करणतस्तद्भावमपरित्यजतः सातिरेकं सागरोपमशत-| पृथक्त्वमुत्कृष्टा कायस्थितिर्भवतीति वाक्यशेषः, उक्तंच- 'पज्जत्तए णं भंते ! पज्जत्तएत्ति कालओ केच्चिरं होइ ?, गोयमा ! ॥२१५| % Page #222 -------------------------------------------------------------------------- ________________ % जोवसमासे हैमीवृत्ती. कालद्वारे मिथ्यात्वादः कायस्थितिः ॥२१६॥ ARRRRRRRRRRRC जहण्णेणं अंतोमुहुत्तं उक्कोसेणं सागरोवमसतपुहुत्तं साइरेंग' ति, 'सयलिंदिय' ति सकलानि-परिपूर्णानि पंचापीन्द्रियाणि येषां ते सकलेन्द्रियाः, पंचेन्द्रिया इत्यर्थः, तेषामुदधिनामानि-सागरोपमानि तेषां सहस्रमभ्यधिकमत्कृष्टा कायस्थितिर्भवति, एतच्च इतः प्रागेकान्तरितगाथायां निर्णीतमेव, यद्येवमिह पुनरपि किमित्यभिधानमिति चेत् सत्यं, किन्तु पूर्व व्याख्यानद्वयं कृतं, तत्र प्राक् पर्याप्तविशेषणव्याख्यानपक्षे पर्याप्तविशेषणानां पंचेंद्रियाणां कायस्थितिरुक्ता, अत्र तु निर्विशेषणानामिति विशेषः, प्राग् निर्विशेषणव्याख्यानपक्षस्त्वस्यानभिप्रेत इव लक्ष्यते, अन्ये तु पर्याप्तपंचेन्द्रियाणां सातिरेकं सागरोपमसहस्रं कायस्थितिरितीह व्याख्यानयंति, तच्चायुक्तमेव, सातिरेकसागरोपमशतपृथक्त्वप्रमाणाया एव कायस्थितेस्तेषां समये प्रतिपादितत्वात् पौनरुक्त्यादिदोषप्रसङ्गाचेति, 'दुगुणंच तसत्तिभवे' ति द्विगुणं च सातिरेकसागरोपमसहस्रं त्रसानां कायस्थितिः, द्विगुणितेन च संख्येयवर्षाधिकसागरोपमसहस्रद्वयमवगन्तव्यम् , यदाह- 'तसकाइए णं भंते ! तसकाइएत्ति कालओ केच्चिरं होइ ?, गोयमा ! जहण्णेण अंतोमुहुत्तं उक्कोसेणं दो सागरोवमसहस्साई संखेज्जवासभहियाई" ति, तदेवमभिहिता उत्कृष्टा कायस्थितिः, साम्प्रतं जघन्यामभिधित्सुराह- 'सेसविभागो मुहत्ततो' ति उत्कृष्टकायस्थितिपक्षाद्योऽसौ शेषः कायस्थितेरेव विभागपक्षः स चेह जघन्यकायस्थितिलक्षण एव विवक्षितो, जघन्योत्कृष्टयोरुक्तयोर्मध्यमस्य तदन्तरालरूपस्य सुखोग्नेयत्वात्, स च जघन्यकायस्थितिलक्षणो | विभागो मुहूर्तान्तः सर्वत्र ज्ञातव्यः, येषु येषु स्थानेषूत्कृष्टा स्थितिः पूर्वमुक्ता तेषु सर्वेषु जघन्याऽन्तर्मुहूर्तप्रमाणासौ मन्तव्येति भाव इति गाथार्थः ॥२१८॥ तदेवं प्रतिपादितो जघन्येतरभेदाभिन्नः कायस्थितिकाल एकैकजीवस्य, नानाजीवाश्रयस्तु कायस्थितिकालः आदावपि न प्रतिज्ञातो नानाजीवानां सदैव स्थितत्वेन तद्विचारस्य किलहासम्भवादिति ॥ साम्प्रतं गुणविभागकालं विवक्षुराह ARA. २१६॥ Page #223 -------------------------------------------------------------------------- ________________ मिच्छा अविरयसम्मा देसविरया पमत्तु इयरे य । नाणाजीव पडुच्च उ सब्वे कालं सजागीय ॥ २१९॥ | सास्वादन गुणा-मिथ्यात्वसास्वादनत्वामित्वाविरतिदेशविरत्यादयस्तेषां विमागेन-पार्थक्येन कालोऽभिधानीयः, ते गुणा निराश्रया न जीवसमासे मिश्रयोः कालमान हैमीवृत्तौ सम्भवन्ति अतस्तद्वतां मिथ्यादृष्टयादीनां काल उच्यते, तत्र मिथ्यादृष्टयस्तावनानाजीवान् ' पडुच' प्रतीत्य- आश्रित्य सर्वकालद्वारे कालमव्यवच्छिमा भवन्ति, तेषां नरकमनुष्यदेवगतिषु प्रायः प्रत्येकमसंख्येयानां तिर्यग्गतो त्वनन्तानां सर्वदैवाव्यवच्छेदादिति, एवमविरतसम्यग्दृष्टयादयो देशविरताः प्रमत्ता इतरे च-अप्रमत्ताः सयोगिकेवलिनश्च सर्वकालं भवन्ति, अविरतसम्यग्दृष्टीनां देशविर॥२१७॥ प्रतानां च प्रत्येक क्षेत्रपन्योपमासंख्येयभागप्रदेशराशिप्रमाणानां प्रमत्तसंयतानां तु कोटिसहस्रपृथक्त्वमानानां अप्रमत्तयतीनां पुन: संख्यातानां सयोगिकेवलिनां च कोटिपृथक्त्वप्रमाणानां सर्वदैवाव्यवच्छेदेन प्राक् प्रतिपादितत्वादिति गाथार्थः ॥ २१९ ।। अथ सास्वादनसम्यग्मिध्यादृष्टीना कालमानमाह पल्लासंखियभागो सासणमिस्सा य हुंति उक्कोसं । अविरहिया य जहण्णण एकसमयं मुहुत्तंतो ॥ २२० ।। सास्वादनसम्यक्त्वाः सम्यगमिथ्यादृष्टयश्च नानाजीवानाश्रित्य जघन्यतो यथासंख्य समयमन्तर्मुहूत्तं च, उत्कृष्टतस्तु प्रत्येकमुभयेऽपि क्षेत्रपल्योपमासंख्येयभागप्रमाणं कालं यावदव्यबाच्छनाः पाप्यन्ते, परतोऽवश्यमन्तरसद्भावाद,इदमुक्तं भवति-सास्वादनसम्यग्दृष्टयो जघन्यतः समयमुत्कृष्टतस्तु क्षेत्रपल्योपमासंख्येयभागवर्तिप्रदेशराशेः प्रतिसमयं प्रदेशापहारेण यावान् कालो लगति,स 18 ॥२१७॥ चासंख्येयोत्सर्पिण्यवसर्पिणीलक्षणो मन्तव्यः, एतावन्तं कालं यावदुत्कृष्टतश्चतसृष्वपि गतिष्पविरहिता-निरंतरं भूत्वा ततः परमवश्यं ARCASEANGA Page #224 -------------------------------------------------------------------------- ________________ जोवसमासे हैमीवृत्ती. कालद्वारे ॥२१८॥ व्यवच्छित्तिमनुभवन्ति, एवं सम्यमिथ्यादृष्टीनामपि भावना कार्या, नवरं जघन्यपदेऽमीषामन्तर्मुहर्तमव्यवच्छेदो वक्तव्यः, सास्वादनअन्तर्मुहूर्तेऽसम्पूर्णे एषां तद्गुणाभावनिषेधात्, सास्वादनसम्यग्दृष्टानां तु समयादप्यूर्व तत्सम्भवादिति गाथार्थः ॥ २२० ॥ तदेवं नानाजीवानाश्रित्य मिथ्यात्वसास्वादनत्वादीनामष्टानां गुणानां कालमानमुक्तम्, साम्प्रतं त्वमीषामेव गुणानामेकैक | एक जीव कालः |जीवमाश्रित्य तदभिधित्सुः सास्वादनमिश्रयोस्तावदाह मिथ्यात्वं | सासायणेगुजीविय एकगसमयाइ जाव छावलिया। सम्मामिच्छट्ठिी अवरुकोसं मुडुत्तंतो ॥ २२१ ॥ 'सासायणेगजीविय'चि एको जीवो यत्र काळविशेषे स एकजीविकः सास्वादनस्यैकजीविकः सास्वादनकजीविकः काल उच्यत इति शेषः, कः पुनरसावित्याह-'एकगसमयाइ जाव छावलिय 'ति इदमुक्तं भवति-एकः सास्वादनो जीवः पूर्वगुणस्थानकविचारनिर्दिष्टन्यायेन प्राप्तसास्वादनभावः कश्चित् समयमेकमवतिष्ठते,अन्यस्तु द्वौ समयौ अपरस्तु बीन् समयानेवं यावत् कोऽप्युत्कृष्टतः षडावलिकास्तद्भावे स्थित्वा तत ऊर्ध्वमवश्यं मिथ्यात्वमुपगच्छतीत्येवमेकस्य सास्वादनजीवस्य जघन्यतः समय उत्कृर्षतस्तु पडावलिकामानः कालोभिहितः स्यादिति, सम्यग्मिध्यादृष्टिस्त्वेकः 'अवरुमोसं'ति अपरं-जघन्यतः | उत्कृष्टम्-उत्कर्षतश्च मुहूर्तान्तः-अन्तर्मुहूर्तमेव भवति, इदमत्र हृदयं-एकः सम्यग्मिथ्यादृष्टिजीवो गुणस्थानकवर्णितक्रमण प्राप्तसम्यग् २१८॥ मिथ्यात्वः तद्भावे जघन्यत उत्कृष्टतश्चान्तर्मुहूर्तमेव भवति, जघन्यपदे तदेवान्तमूहर्त लघुतरं उत्कृष्टपदे तु बृहत्तरमिति विशेष इति गाथार्थः ।। २२१ ॥ अथ मिथ्यात्वकाल उच्यते, तत्र चानाद्यपर्यवसितादिभंगकचतुष्टयप्ररूपणा तावदवगन्तव्या, तद्यथा-2 SUC4X446 Page #225 -------------------------------------------------------------------------- ________________ जीवसमासे हैमीवृचौ. कालद्वारे ॥२१९॥ अनाद्यपर्यवसितमित्येको भंगः १, अनादि सपर्यवसितमिति द्वितीयः २ साद्यपर्यवसितमिति तृतीयः ३ सादिसपर्यवसितमिति चतुर्थः ४, एतेषु च तृतीयभंगकं मुक्त्वा शेषेषु त्रिषु मिथ्यात्वमेकजीवमाश्रित्य सम्भवतीति दर्शयन्नाह - मिच्छतमणाईयं अपज्ञ्जबसियं सपज्जबसियं च । साइयसपज्जवसियं मुहुत्त परियहमद्धूणं ॥ २२२॥ 'मिच्छत्त मणाईयं अपज्जवसियं । ति मिध्यात्वं सम्यक्त्वावारकपुद्गलोदयापादितविपर्यस्तरुचिरूपं अभव्यलक्षणस्यैकस्य जीवस्थानाद्य पर्यवसितस्त्ररूपे प्रथमभंगे भवतीत्यर्थः, अनादिकालात्तस्य तत्र सद्भावाद् आगामिकालेऽपि च तदभावासम्भवादिति भावः, ' सपज्जवसियं ' चेति अनादीत्यनुवर्त्तमानं सम्बध्यते, ततश्चानादिसपर्यवसितमिति द्वितीयभंगके मिध्यात्वमेकस्यानादिमिथ्यादृष्टेर्भव्यजीवस्य प्राप्यत इत्यर्थः, अनादिकालात्तस्य तत्रापि सद्भावाद् आगामिकाले तु भव्यत्वान्यथानुपपत्तेरवश्यं तत्र तत्पर्यवसानसम्भवाच्चेति, ' साइय सपज्जवसिय ति इह कश्चिदनादिमिध्यादृष्टिर्भव्यजीवस्तथा भव्यत्वपाकवशात् कदाचित् सम्यक्तत्रं लब्ध्वा यदा केनापि कारणेन पुनरपि प्रतिपतितो मिथ्यात्वं गच्छति तदा तस्य तन्मिथ्यात्वं सादि भवति, सम्यक्त्वलाभादनन्तरं तत्प्राप्तेः सादित्वादिति, प्राप्तसम्यक्त्वस्य च यः पुनरपि मिध्यात्वोपगमः सोऽवश्यं सपर्यवसान एव भवति, उत्कृष्टतोऽप्यपार्द्धपुद्गलपरावर्त्तपर्यन्ते तस्यावश्यं मुक्तिप्राप्तेरित्यस्य सम्बन्धि मिध्यात्वं सपर्यवसितमेव भवति, तदेवं प्रतिपतितसम्यग्दृष्टेर्भव्यस्य यन्मिथ्यात्वं तत् सादिसपर्यवसितमिति चतुर्थभंगे लभ्यत इत्युक्तं भवति, साद्यपर्यवसितमिति तृतीयभंगे तु मिध्यात्वं न सम्भवत्येव प्रतिपतितसम्यग्दृष्टेरेव मिथ्यात्वसादितायाः सम्भवात्तस्य चापापुद्गलपरावर्त्त मिथ्यात्वस्यान्तरं ॥२१९॥ Page #226 -------------------------------------------------------------------------- ________________ हैमीवृत्ती जीवसमासे पर्यन्तेऽवश्यं सम्यक्त्वभावेन मिथ्यात्वस्य नियमेन सपर्यवसितत्वादपर्यवसिततायाः सर्वथैवासम्भवादिति प्ररूपणामात्रमेवेष भंगो-18/ अविरतसबेति, कियन्तं पुनः कालं सादिसपर्यवसितं मिथ्यात्वमवतिष्ठत इत्याशंक्याह-' मुहुत्त परियमणं' ति इह गाथाभंगभ लम्यक्त्वादिकालद्वारे यादन्तःशब्दानिर्देशेऽपि · भीमो भीमसेन ' इत्यादिन्यायादेवं द्रष्टव्यम्- जघन्यतोऽन्तर्मुहूर्तमुत्कृष्टतस्तु देशोनमर्द्धपुद्गलपरावर्त | P] काल: ।।२२०॥ यावदेतत् सादिसपर्यसितं मिथ्यात्वमवतिष्ठते, तथाहि-कश्चिदनादिमिथ्याष्टिः सम्यक्त्त्वं लब्ध्वा पुनरपि प्रतिपतितो मिथ्यात्व मुपसङ्गतस्तत्र चान्तर्मुहूर्त स्थित्वा पुनरपि सम्यक्त्वं लभत इति सादिसपर्यवसितमिथ्यात्वस्य जघन्यपदावस्थितिः, अपरस्तु सम्यक्त्वं प्राप्य पुनर्मिथ्यात्वं गतोऽर्हदाशातनादिपापबहुलतयापापुद्गलपरावर्त्तप्रमाणं कालं यावद्भवं परिभ्रम्य ततोऽवश्य सम्यक्त्वमवामोतीत्युत्कृष्टपदावस्थितिरिति गाथार्थः ॥ २२२ ॥ तदेवं नानाजीवाश्रयकालविचारोक्तानामष्टानां गुणानां मध्ये मिथ्यात्वसास्वादनमिश्रलक्षणगुणत्रयस्यकजावाश्रयोऽपि कालविचारो निर्दिष्टः, इदानीमविरतसम्यग्दर्शनदेशविरातिसयोगित्वरूपस्य गुणत्रयस्य तमभिधित्सुराह तेत्तीस उयहिनामा साहीया हुंति अजयसम्माणं । देसजइसजोगीण य पुवाणं कोडिदेसूणा ॥ २२३॥ 'अयतसम्यग्दृष्टीनाम् ' अविरतसम्यग्दृष्टीनां मध्ये एकमविरतसम्यग्दृष्टिजीवमाश्रित्य त्रयस्त्रिंशत् सागरोपमाणि द साधिकान्युत्कृष्टा स्थितिर्भवति, तथाहि कश्चिदितः ( ग्रन्थानम् ५०००) स्थानादुत्कृष्टस्थितिष्वनुत्तरविमानेघूत्तमः ॥२२०॥ | तत्र चाविरतसम्यग्दृष्टित्वेन त्रयस्त्रिंशत् सागरोपमाणि स्थितः, ततश्युत्वाऽत्राप्यायातो यावदद्यापि विरतिं न लभते तावत्तदा CARECANSAR Page #227 -------------------------------------------------------------------------- ________________ ERIA है वेनैव स्थित इति, एवमेकस्याविरतसम्यग्दृष्टेरुत्कृष्टतः साधिकरयस्त्रिंशत्सागरोपमप्रमाणः कालोऽवस्थितिः सिद्धा भवति, अविरताजीवसमासे अत्राह-कश्चिननु विजयादिविमानेषु त्रयस्त्रिंशत्सागरोपमाण्यविरतसम्यग्दृष्टित्वेन स्थित्वा योत्रायातोपे विरतिं न प्रतिपद्यते | दीना जपहैमीवृत्ती किन्तु तद्भावेनैव स्थित्वा पर्यन्ते द्वादशदेवलोके समुत्पद्यते तस्य निर्दिष्टादिना क्रमेण पंचपंचाशत्सागरोपमादिकोऽपि कालः लन्य शेषाणां कालद्वारे जघन्येतरौ सम्भाव्यते, तत् कथमेतावानेवोक्तः, सत्यम्, किन्त्वनेन क्रमेण सन्ततमविरतसम्यग्दृष्टित्वमेव किं न भवति अन्यद्वा किंचित् कारण॥२२॥ मिति बहुश्रुता एव विदन्तीति । 'देसजइसजोगीण ये' त्यादि, 'देशयतिः' देशविरतः 'सयोगी तु' सयोगकेवली, अनयोर्द्वयोरप्येकजीवाश्रयेण प्रत्येकमुत्कृष्टवो देशोनपूर्वकोटिः स्थितिकालो भवति, गर्भस्थो हि किल साबिरेकान् जब मासान् ममयति, जातोपि चाटौ वर्षाणि यावद् विरतेरनों भवति, तत ऊर्ध्व देशविरतिं प्रतिपद्य सर्ववितिप्रतिपत्त्या केवलज्ञानं चोत्पाद्य यौ देशविरतसयोगिकेवलिनी प्रत्येक पूर्वकोटिं जीवतस्तयोरुक्तस्वरूपेण किंचिदननववर्षलक्षणेन देशेन न्यूनः पूर्वकोटिस्वरूपोऽयमुत्कृष्टोऽवस्थितिकालः पृथगवगन्तव्य इति माथार्थः ॥ २२३ ॥ अथैषामेवाविरतदेशविरतसयोगिकेवलिना जघन्यकालं पूर्वमनुक्तानां तु गुणानां जघन्येतरभेदभिन्नं च कालमभिधित्सुराह एएसिं च जहण्णं खवगाण अजोगि खीणमोहाणं । नाणा जीवे एगं परापरठिई मुहत्तंतो॥ २२४ ।। 'एएसिं च जहणति चकारो भित्रक्रमे उपरिष्टाद् योक्ष्यते, एतेषामनन्तरगाथोक्तानामविरतसम्यग्दृष्टिदेशविरतिसयोगिकेवलिनां प्रत्येकं जघन्यं कालमाश्रित्य 'मुहुत्तंतो'त्ति अन्तर्मुहूर्तमवगन्तव्यमिति पर्यन्ते सम्बन्धः, तथाहि-अनादि ACAA Page #228 -------------------------------------------------------------------------- ________________ तरकालः जीवसमासे 51 मिथ्यादृष्ट यादिः कश्चिदविरतसम्यग्दृष्टित्वं प्रतिपद्यान्तर्मुहात पुनरपि मिथ्यात्वं गत इत्येवमविरतसम्यग्दृष्टेजघन्योऽन्तर्मुहूर्त- 1 प्रमत्तादीहैमीवृत्ती. | मवस्थितिकालः, अविरतादिश्च कश्चिद्यदाऽन्तर्मुहूर्तमेकं देशविरतिं प्रतिपद्य पुनरप्यविरतादित्वमेवाभ्युपगच्छति तदा देशविरतेरपि | दिनां जघन्येकालद्वारे जघन्यकालसिद्धिः, अन्तकृत्केवलिनश्च सयोगिकेवलित्वमन्तर्मुहूर्तमेव भवति, ततः परमयोगित्वं प्रतिपद्य निर्वाणप्राप्तेरिति, ॥२२२॥ तदेवं नानाजीवाश्रितकालविचारोक्तगुणाष्टकस्य मध्ये मिथ्यादृष्टिसास्वादनमिश्राविरतदेशविरतित्वसयोगित्वरूपाणां षण्णां गुणानामेकजीवाश्रयोऽपि जघन्येतरभेदभिन्नोऽभिहितः कालः, प्रमत्ताप्रमत्तगुणद्वयस्य तूपरिष्टादेष वक्ष्यते, साम्प्रतं पूर्वमनुक्तानां क्षपकश्रेणिगतापूर्वकरणादिगुणानां नानाजीवाश्रितमेकजीवाश्रितं च जघन्येतरभेदभिन्न कालमाह- खवगाण अजोगी खीणमोहाणं ' ति मोहनीयं कर्म क्षपयन्तीति क्षपकास्ते चापूर्वकरणानिवृत्तिबादरमुक्ष्मसम्परायलक्षणाः क्षपकश्रेण्यन्तर्गतास्त्रयो मन्तव्या, अपूर्वकरणोऽपि हि यद्यपि मोहनीयं न क्षपयति तथापि तत्क्षपणार्हत्वाद्राज्यार्हकुमारो राजवत् क्षपक उच्यते, ततश्चैषां त्रयाणां क्षपकाणां तथाऽयोगिकेवलिनां सर्वथा क्षीणमोहानां च नानाजीवानाश्रित्य एकजीवं च प्रतत्यि पराउत्कृष्टा अपरा तु-जघन्या स्थितिरन्तर्मुहर्तमेव भवति, क्षपकश्रेणिहि सर्वाप्यन्तर्मुहर्तमेव भवति, अतस्तदन्तर्गतानामपूर्वकरणादीनां | क्षीणमोहान्तानां जघन्यत उत्कृष्टतश्चान्तर्मुहूर्तप्रमाणा स्थितिः सुखावबोधैव, अन्तर्मुहूर्तस्य बहुभेदत्वादिति, नानाजीवाश्रयपक्षेऽपि निरन्तरं क्षपकश्रेणिरन्तर्मुहूर्तमेव लभ्यते, परतोऽवश्यमन्तरस्य सम्भवाद् , अतस्तदन्तवृत्तयोऽपूर्वकरणादयोऽप्यन्तर्मुहूर्तमेव भवन्ति, अयोगिकवलिनस्तु शैलेश्यवस्थायां हस्वपंचाक्षरोद्गिरणमात्रकालमेव भवन्ति, शैलेश्यवस्थापि च निरन्तरं भवन्त्यपि | अन्तर्मुहूर्तात् परं न भवत्येव, तस्मादेतेऽप्येकजीवं नानाजीवांश्चाश्रित्य जघन्यत उत्कृष्टतश्चान्तर्मुहूर्तमेव भवन्तीति गाथार्थः॥२२४॥ २२२॥ SENSESUSA Page #229 -------------------------------------------------------------------------- ________________ जीवसमासे अथ प्रमत्ताप्रमत्तानामकजीवाश्रितं उपशमकोपशान्तानां त्वेकजीवाश्रितं नानाजीवाश्रितं च प्रागनुक्तं जघन्येतरभेदभिन्न कालमाभि 1 मिध्याहंगहैमीवृत्तीधित्सुराह नारकदेवकालद्वारे एगं पमत्त इयरे उभए उवसामगा य उवसंता। एग समयं जहन्न भिन्नमुहत्तं च उक्कोसं ॥ २२५ ॥ स्थितिः ॥२२३॥ 'पमत्त' ति प्रमत्तसंयताः इतरे च-अप्रमत्तसंयताः 'एगं' ति एकैकं जोवमाश्रित्य जघन्यत एकं समयं भवन्ति, तदनन्तरमरणभावेनाविरतत्वोपगमादिति, उत्कृष्टतस्त्वतर्मुहूतं भवति, परतः प्रमत्तस्याप्रमत्तत्वादिभावान् मरणाद्वा, अप्रमत्तस्य तु प्रमत्त| तादिसम्भवात् कालकरणाद्वेति, मोहनीय कर्मोपशमयन्तीत्युपशमका-उपशमश्रेण्यन्तर्गताः, अपूर्वकरणानिवृत्तिबादरसूक्ष्मसम्परायाख्या इत्यर्थः, अपूर्वकरणो यद्यपि मोहनीयं कर्म न किञ्चिदुपशमयति तथापि पूर्ववत्तदर्हत्वादुपशमक उच्यते, उपशान्ताः-सर्वथैवोपशान्तमोहनीयकर्माणः, उपशान्तमोहच्छबस्थवीतरागा इत्यर्थः, एते सर्वेऽपि च 'उभए' ति उभयपक्षेऽपि एकजीवाश्रितपक्षे नानाजीवाश्रितपक्षे चेत्यर्थः, किमित्याह-जघन्यतः समयं भवन्ति, तदनन्तर मृत्वाऽनुत्तरविमानेषत्पत्तिसम्भवेनाविरतत्वप्राप्तेः, उत्कष्टतस्त्वन्तर्मुहर्त भवति, परतो गुणस्थानकान्तरगमनात् कालकरणाद्वेति गाथार्थः॥ २२५ ॥ तदेवं सामान्येन चतुर्दशानामपि गुणस्थान| कानामेकजीवाश्रितो नानाजीवाश्रितश्च जघन्येतरभेदभिन्नोऽप्युक्तः कालः, साम्प्रतं तु केषांचिद् गुणस्थानकानां विशषतो नरकादिगतिषु तमभिधातुकामः प्राह 18 ॥२२॥ मिच्छा भवडिईया सम्मं देसूणमेव उकोसं । अंतोमुत्तमवरा नरएसुसमा य देवेसु ॥ २२६ ।। SAAMANA Page #230 -------------------------------------------------------------------------- ________________ जीवसमासे हैमीवृत्ती कालद्वारे ॥२२४॥ AASARAKASRANA मिथ्यादृष्टयो भवस्थितिका नरकेषु भवन्तीति सम्बन्धः, इदमुक्तं भवति-मिथ्यादृष्टिनारकाणां सर्वास्वपि नरकपृथ्वीषु यथा मिथ्याग्स्वं भवस्थिति यावन्मिथ्यात्वं भवति, ये ह्यतः स्थानान्मिथ्यात्वानुगता एव रत्नप्रभादिकास्वधःसप्तमीपर्यन्तासु पृथ्वीपूत्पद्यन्ते नारकदेव तत्र गताश्च सम्यक्त्वं न लभन्ते तेषामुत्कृष्टतः सागरोपमादिकं त्रयस्त्रिंशत्सागरोपमपर्यन्तमात्मीयात्मीयां भवस्थितिं यावन्मिथ्यात्वं । स्थितिः | भवतीति सुबोधम्, एवं 'सम्मं देसूणमेव उक्कोसं ति सम्यक्त्वमप्युत्कृष्टं कालमाश्रित्य एवमेव सागरापेमादिभवस्थितिप्रमाणं वक्त| व्यम्, केवलं देशोनं, कासुचित्ररकपृथिवीषु भवस्थितेर्देशोनता वक्तव्येत्यर्थः, यासु हि नरकपृथ्वीषु सम्यक्त्वयुक्तस्योत्पत्तिः पूर्व निषिद्धा तासु मिथ्यात्वसमनुगतः समुत्पन्नोऽपर्याप्तः सम्यक्त्वं न लभते, किंतु पर्याप्त एव तदामोति, अतोऽपर्याप्तकालेन न्यूनता भवस्थितेईष्टव्या, सप्तमनरकपृथिव्यामप्यष्टाविंशतिसत्कर्मादिः कोऽपि पर्याप्तावस्थायां सम्यक्त्वं लभते, किन्तूद्वर्तनाकालेऽ|न्तर्मुहूर्तशेषे स्वायुष्यवश्यमेव तदसी परित्यजति, तिर्यक्ष्वेव तत उत्पादात् तेषु च सम्यक्त्वस्योत्पत्तिनिषेधात्,तस्मात्तस्यां त्रयस्त्रिंशत्सागरोपमलक्षणा उत्कृष्टा सम्यक्त्वस्य भवस्थितिः किंचिबृहत्तरण देशेन न्यूना द्रष्टव्येति विशेषः, यासु पुनर्नरकपृथिवीषु सम्यक्त्वान्वितोऽप्युत्पद्यते उद्वर्त्तते च तासु सम्यक्त्वस्यापि यथास्वमुत्कृष्टा भवस्थितिः सम्पूर्णापि द्रष्टव्या, तदेवं | मिथ्यात्वस्य सम्यक्त्वस्य चोक्तो नरकगतावुत्कृष्टः कालः,अथ तयोरेव जघन्यं तमभिधित्सुराह-' अंतोमुहुत्तमवर'ति | सवास्वपि नरकपृथ्वीपु मिथ्यात्वस्य सम्यक्त्वस्य चापरा-जघन्या स्थितिः प्रत्येकमन्तर्मुहूर्तमेव भवति, तथाहि-सम्बग्दृष्टि रकः ॥२४॥ कश्चित् प्रतिपय मिथ्यात्वं गतस्तत्र चान्तर्मुहृतं स्थित्वा पुनः सम्यक्त्वमवामोतीत्येवं मिथ्यात्वस्य जघन्यतोऽन्तर्मुहूर्तप्रमाणा स्थितिः, योपि पूर्वभवाद् गृहीतीमथ्यात्वो नरकेवृत्पद्यतेऽन्तर्मुहाच्च परं सम्यक्त्वं लभते तस्यापि नारकस्ययमवा 5555 Page #231 -------------------------------------------------------------------------- ________________ प्यते, नरकगतिमाश्रित्य तन्मिथ्यात्वस्याप्यन्तर्मुहस्थितिकत्वादिति, यस्तु मिथ्या दृष्टिनारकः सम्यक्त्वं प्रतिपद्यान्तर्मुहुर्तात् पुनर- नरतिरश्चा जीवसमासे | पि मिथ्यात्वमुपगच्छति. तमाश्रित्य सम्यक्त्वस्यापि जघन्या अन्तर्मुहूर्त्तप्रमाणा स्थितिर्लभ्यत इति, 'समा य देवेसु ' ति | सम्यक्त्व हैमीवृत्ती भवनपत्यादिषु देवेषु पुनर्मिथ्यात्वसम्यक्त्वयोरुत्कृष्टस्थित्या सह भवस्थितिः समैव भवति, न तु देशानेति भावः, तथाहि-भवन मिथ्यात्वकालद्वारे पत्यादिषु नवमवेयकनिवासिपर्यन्तेषु देवेषत्पत्तेः प्रभृति मरणान्तं यावन्मिथ्यात्वयुक्ता देवाः सम्भवन्त्येव, अत एतेषां या यस्य श्योःस्थितिः देवस्यात्मीया उत्कृष्टा एकत्रिंशत्सागरोपमपर्यन्ता भवस्थितिः सा उत्कृष्टमिथ्यात्वस्थित्या सह समा भवतीति प्रतीतमेव, अनुत्त॥२२५॥ रविमानेषु तु मिथ्यादृष्टिः सर्वथैव न सम्भवतीति, येऽपि भवनपत्यादिष्वनुत्तरविमाननिवासान्तेषु देवेषूत्पत्तिसमयादारभ्य मरणकालं | यावत् सम्यक्त्वसहिताः सुराः प्राप्यन्ते, तेषामपि या यस्यात्मीया उत्कृष्टा त्रयस्त्रिंशत्सागरोपमावसाना भवस्थितिः सा उत्कृष्ट| सम्यक्त्वस्थित्या समा भवतीत्यपि विदितमेवेति, आह-ननु वैमानिकदेवानामुत्पत्तेः प्रभृति सम्यक्त्वसम्पन्नता युक्तव, पूर्वभवाद् | गृहीतसम्यक्त्वस्य तेषूत्पत्तेः, भवनपतिव्यन्तरज्योतिष्केषु तु सा कथं?, प्राग्भविकसम्यक्त्वान्वितस्य तेषूत्पत्तेरभावात् , 'सम्मदिट्ठी | जीवो विमाणवज्जं न बंधए आउ' मित्यादिवचनादिति, ताद्भविकसम्यक्त्वलाभापेक्षया तेष्वप्यसौ भविष्यतीति चेन्नैतदेवम्,अपर्या६ सावस्थायां सम्यक्त्वलाभासम्भवादत्रापि तत्कालस्वरूपेण देशेन भवस्थिते!नताप्रसंगात् , सत्यमुक्तं, किन्तु कार्मग्रान्थक| मतेनैव सम्यक्त्वसहितो भवनपत्यादिषु नोत्पद्यते, सैद्धान्तिकाभिप्रायेण तु विराधितश्रामण्यादिः कश्चित् सम्यक्त्वयुक्तोऽपि तेषु जायते, तदेव चेह विवक्षिमित्यूदोष इति गाथार्थः॥ २२६ ॥ तदेवं नरकगातदेवगत्योर्दिङ्मात्रप्रदर्शनार्थ मिथ्यात्वसम्यक्त्वगुण ४॥२२५॥ योदर्शितः कालः, साम्प्रतं तियङ्मनुष्यगत्योस्तमुपदर्शयत्राह S:RASRA- Page #232 -------------------------------------------------------------------------- ________________ जीवसमासे हैमीवृत्ती. कालद्वारे ॥२२६॥ SARA ONSOLOSIRISIS | मिच्छाणं कायठिई उकोस भवडिई य सम्माणं । तिरियनरेगिदियमाइएसु एवं विभायव्वा ।। २२७ ॥ नरतिरश्चा 'तिरियनर'त्ति सामान्येन तिर्यग्गतिवर्तिनां तिरश्वां मनुष्यगतिचारिणां मनुष्याणां च 'मिच्छाणं' ति मिथ्यादृशां सम्ब-15 मिथ्यात्व|न्धिनो मिथ्यात्वस्योत्कृष्टः स्थितिकालो भवतीत्युपस्कारः, कियान् पुनः स इत्याह- कायठिई उकोस 'ति यावती सामान्येन यो स्थितिः | तिरश्चां मनुष्याणां च प्रत्येकमुत्कृष्टा कायस्थितिरुक्ता तावानेव मिथ्यादृष्टितिर्यङ्मनुष्याणां सम्बन्धिनो मिथ्यात्वस्याप्युत्कृष्टः स्थितिकाल इत्यर्थः, इदमुक्तं भवति-सामान्येन तिरश्वा तावद सङ्ख्येयाः पुद्गलपरावर्ताः कायस्थितिरुत्कृष्टात्रैव ग्रन्थे प्रागभिहिता, यदा च मिथ्यादृष्टिस्तिर्यसूत्पनस्तावममुञ्चन्नुत्कृष्टत एतावन्तं कालमास्ते तदा तत्सम्बन्धिनो मिथ्यात्वस्याप्येषोऽसङ्खयेयपुद्गलपरावर्तस्वरूप उत्कृष्टः स्थितिकालः सिद्धो भवति, मनुष्याणामपि सामान्येनाष्टसु भवेषु पूर्वकोटिपृथक्वाधिक पल्योपमत्रयमुत्कृष्टा कायस्थितिरभिहिता, अतो मिथ्यादृष्टरुत्कृष्टतो मनुष्येष्वप्यविच्छेदेनैतावन्तं कालं भ्राम्यतस्तत्सम्बन्धिनो मिथ्यात्वस्यायमुत्कृष्टः स्थितिकालो युक्तित एव भवति । तदेवं भावितस्तिर्यमनुष्यगतिद्वये मिथ्यात्वस्योत्कृष्टः स्थितिकालोऽथ सम्यक्त्वस्यैष भाव्यते-तत्रैषां तिरश्वा मनुष्याणां च 'सम्माणं' ति सम्यग्दशा सम्बन्धिनः सम्यक्त्वस्योत्कृष्टः स्थितिकालो भवतीत्यत्राप्युपस्कारः, कियान पुनः स इत्याह-'भवद्विाय 'ति'उकोस' ति एतदिहापि योज्यते, ततश्च यावती तिरश्चा मनुष्याणां ॥२२६॥ च प्रत्येकमुत्कृष्टा भवस्थितिरुक्ता तावानेव सम्यग्दृष्टितिर्यङ्मनुष्याणां सम्बन्धिनः सम्बत्स्योत्कृष्टः स्थितिकालो भवतीत्यर्थः, इदमत्र हृदयं-तिरश्चां मनुष्याणां च प्रत्येकमुत्कृष्टा भवस्थितिः पल्योपमत्रयलक्षणा प्रागभिहिता, यदा च कर्मभूमिजमनुष्यः प्राग Page #233 -------------------------------------------------------------------------- ________________ जीवसमासे हैमीवृत्तौ कालद्वारे SAROKA सा ॥२२७॥ संख्येयवर्षायुस्तिर्यक्षु बद्धायुष्कः पश्चाद्दर्शनसप्तक क्षपयित्वा क्षायिकसम्यग्दृष्टि त्वा देवकुरूत्तरकुर्वादिवर्तिषु त्रिपल्योपमायुष्केषु है एकेन्द्रियेषु | तिर्यक्षुत्पद्यते तदा तस्य क्षायिकसम्यग्दृष्टितिर्यक्सम्बन्धिनः सम्यक्त्वस्य पल्योपमत्रयलक्षणोत्कृष्टभवस्थितिप्रमाण उत्कृष्टः सम्यग्मिस्थितिकालः सिद्धो भवति, यदा तु स एव कर्मभूमिजमनुष्यः पूर्वमसंख्येयवर्षायुष्कमनुष्येषु च बद्धायुष्कः पश्चात् क्षायिकसम्यक्त्वं थ्यात्वयोः प्राप्य देवकुर्वादिवर्तिषु त्रिपल्योपमस्थितिषु मनुष्येपूत्पद्यते तदा तस्य क्षायिकसम्यग्दृष्टिमनुष्यसम्बन्धिनोऽपि सम्यक्त्वस्यायमुत्कृष्ट- नरतिरश्चा भवस्थितिप्रमाण उत्कृष्टः स्थितिकालः सम्पद्यत इति, क्षायोपशमिकसम्यक्त्वं तु प्रतीत्य न प्राप्यते, तद्धि पारभविकमसंख्येयवर्षा- सास्वानायुषां न लभ्यते, तद्युक्तस्य वैमानिकेष्वेवोत्पादात,ताद्भविकंतु पर्याप्तावस्थायामेव भवति, नत्वपर्याप्तकाले, तथा च सति भवस्थिति दिषु कालः | कालो देशोन एव स्यात्, न सम्पूर्ण इति । आह-कश्चित् ननु भवत्वेवं, किन्तु तिरश्चां तावत् क्षपकश्रेण्यारम्भस्य निषेधात्तत्सम्यक्त्व|स्थितिकालस्य भवस्थितिकालसमानताऽस्तु, मनुष्यस्तु यदा कर्मभूमिजावस्थायां प्रागेव क्षायिकसम्यक्त्वं प्राप्य त्रिपल्योपमस्थितिषु | मनुष्येष्वेव जायत इति भवताऽप्युक्तम्, तदाऽवस्थाद्वयेऽपि मनुष्यगतित्वस्य समानत्वान्मनुष्यसम्यक्त्वस्थितिकालस्य प्राग्भविकेन | सम्यक्त्वलाभकालेन भवस्थितिकालात् सातिरेकता भवन्ती केन वार्यत इति, सत्यं, न कोऽपि निवारयिता, केवलं स्वल्पत्वेन सूत्रकृता | तदिह न विवक्षितं, उपलक्षणव्याख्यानातु स्वयमेवैतद्भवस्थितेरिह सातिरेकत्वं द्रष्टव्यम्, जघन्याच मिथ्यात्वसम्यक्त्वस्थितिरिह प्रागुतानुसारेण स्वयमेव बोद्धव्येति तदेवं मनुष्यगतो मिथ्यात्वसम्यक्त्वयोः प्रोक्तः स्थितिकालः, तिर्यग्गतावप्ययमभिहितः सामान्येन ॥२२७॥ नत्वेकेन्द्रियादिभेदतः अत एकेन्द्रियादीनां तमतिदिशन्नाह-एगिदियमाइएसु' इत्यादि, एकेन्द्रियादिष्वादिशब्दाद् द्वीन्द्रियादिपरिग्रहः, एवमुक्तानुसारेण सम्भवनीमथ्यात्वादिगुणानां स्थितिर्विभजनीया, स्वयमेवाभ्यूह्य ज्ञातव्या, इह तु साक्षानोच्यते, ISADSONGS R Page #234 -------------------------------------------------------------------------- ________________ हमीवृत्ती योगवेद संज्ञित्वादि काल: जीवसमासेडू ग्रन्थगहनताभयात् , तथाविधोपयोगाभावाच्चेति गाथार्थः ।। २२७ ।। तदेवं विशेषचिन्तायामपि मिथ्यात्वसम्यक्त्वगुणयोरभिहितो गतिचतुष्टयेऽपि स्थितिकालः, साम्प्रतं पुनर्मनुष्यगतावेव सास्वादनमिश्रगुणयोनानाजीवानकजीवं चाश्रित्य तमभिधित्सुराहकालद्वारे सासायणमिस्साणं नाणाजीवे पडुच्च मणुएसु । अंतोमुत्तमुकोसकालमवरं जहुरिट्ठ ॥ २२८॥ ॥२२८|| सास्वादनसम्यग्दृष्टीनां सम्यमिथ्यादृष्टीनां च मनुष्येषु नानाजीवानाश्रित्य उत्कृष्टकालं च प्रतिपादयितव्यं प्रतीत्यान्त| मुहूर्त यावदवस्थितिः, इदमुक्तं भवति-सास्वादना मिश्राश्च मनुष्येषु नानाजीवानाश्रित्य निरन्तरं भवन्त उत्कृष्टतः प्रत्येकमन्तर्मुहूर्तमेव भवन्ति, न परतः, परतोऽवश्यमन्तरस्य सद्भावादिति, आह शिष्यो-यदि नाना जोवानाश्रित्येयमुत्कृष्टा भवस्थितिस्तहि जघन्या किंप्रमाणेति कथ्यता तथैकजीवं समाश्रित्योत्कृष्टा जघन्या च किंमाना सेत्यपि चावेद्यतामित्यत्राह-'अवरं जहुद्दि' ति अवरम्-अन्यदुक्तशेष नाना जीवानाश्रित्य जघन्यस्थितेर्मानं एकजीवाश्रितायास्तु जघन्याया उत्कृष्टायाश्च तस्याः प्रमाणं यथोद्दिष्ट विजे| यम् 'यथा' येन प्रकारेणाविशेषितगतिचतुष्टयाश्रिते औधिकविचारे सास्वादनमिश्राणामेतस्थितिप्रमाणं "पल्लासखियभागो सासण मिस्सा य हुंती" त्यादिना ग्रन्थेन प्रागुद्दिष्ट-कथितं तथैवहापि वाच्यमित्यर्थः, इदमुक्तं भवति-अविशेषितगतिचतुष्टयाश्रित| सामान्यविचारे सास्वादनमिश्राणां नानाजीवानाश्रित्य प्रत्येकमुत्कृष्टतः पल्योपमासङ्खधेयभागप्रमाणोऽवास्थितिकालः प्रागभिहि तः, अत्र वेकामेव मनुष्यगतिमाश्रित्य विशेषतोऽमीपामा चिन्त्यमानोऽन्तर्मुहर्त्तमान एव निर्दिष्ट इति विशेषः, शेष त्ववस्थिति| कालमानममीषां प्रागुद्दिष्टमेवेहापि मन्तव्यम् , तच्चेदम्-सास्वादनाना नानाजीवान् प्रतीत्य जघन्यतः समयः, सम्यग्मिध्यादृष्टीनां HISTARSAA % Page #235 -------------------------------------------------------------------------- ________________ जीवसमासे हैमीवृत्तौ कालद्वारे ॥२२९॥ त्वन्तर्मुहूतं, एकजीवं त्वाश्रित्य सास्वादनानां जघन्यतः समय उत्कृष्टतस्तु पडावलिकाः, मिश्राणां जघन्यत उत्कर्षतश्चान्तर्मुहर्त्तमेवेति गाथार्थः ॥ २२८ ॥ तदेवं मिथ्यात्वसास्वादनत्वमिश्रत्वादिगुणानां मार्गणाद्वारेषु मध्ये गतिद्वारेऽपि दिक्प्रदर्शना थं दर्शितोऽवस्थितिकालः, ततोऽनया दिशा शेषेष्वपीन्द्रियादिद्वारष्वमीषां गुणानां स्वबुद्धयैवावस्थितिकालोऽभ्यूह्यः, साम्प्रतं गुणकालाभिधानप्रस्तावाद्येोगवेद संज्ञित्वादीनामपि गुणानां तमभिधित्सुराह - कागतकालं वाससहस्सा उराल बावीसं । समयतिगं कम्मइओ सेसा जोगा मुहुत्तंतो ।। २२९ ।। 'काओगsicकालं ' तिचीयत इति कायः शरीरं युज्यते सम्बध्यते कर्मादिभिः सह जोवोऽनेनेति योगः कायश्चासौ योगश्च काययोगस्तत्रैव च केवलं वर्त्तमानो जन्तुरनन्तकालमवतिष्ठते, स च जन्तुरत्रैकेन्द्रिय इति प्रतिपत्तव्यम्, तस्य हि प्रागसंख्येपुद्गलपरावर्त्तलक्षणोऽनन्तः कालः कायस्थितौ निर्दिष्टः, एतावन्तं च कालमसौ केवले काययोग एव वर्तते, एकेंद्रियाणां वाङ्मनोयोगयोरभावादित्युत्कृष्टतः काययोगस्यानन्तो ऽवस्थितिकाल इति, अथ काययोगस्यैव विशेषतोऽवस्थितिकालमाह- ' वाससहस्सा उराल बाबीस' त्ति औदारिककाययोगो द्वाविंशतिर्वर्षसहस्राणि खरबादर पृथ्वीकायिकस्योत्कृष्टतः प्राप्यते, आह- नन्वयमौदारिककाययोगस्य किं नाना भवानाश्रित्यावस्थितिकाल उच्यते आहोस्विदेकमेव भवं?, यद्याद्यः पक्षस्तर्हि प्रतिभवं निरन्तरमृजुगत्योत्पद्यमानस्यै केन्द्रियादेरुत्कृष्टतोऽसंख्येयमपि कालमौदारिककाययोगः समये निर्द्दिश्यते, किमित्येतावानेवोक्तः, अथ द्वितीयः पक्षस्तसंख्येयवर्षायुषामेकस्मिन्नपि भवे त्रीणि पल्योपमान्युत्कृष्टत औदारिककाययोगो लभ्यते, किमिति द्वाविंशतिवर्षसहस्रमान 4 योगवेद संज्ञित्वादि कालः ॥२२९॥ Page #236 -------------------------------------------------------------------------- ________________ जीवसमासे हैमीवृत्तौ कालद्वारे ॥२३०॥ एवोक्तः, सत्यं, द्वितीय एव पक्षोऽत्राश्रितः, ततः केवलं य एव वाङ्मनोयोगरहितः केवल औदारिककाययोगस्तस्यैवावस्थितिकालाच - न्तयितुमत्राभिप्रेतः, एवंभूतश्वासंख्येयवर्षायुषां न प्राप्यते, वाङ्मनोयोगयोरपि तेषां सद्भावाद, एकेन्द्रियाणां तु केवल एवासौ लभ्यते, तस्य चैकभविकस्योत्कृष्टो द्वाविंशतिवर्षसहस्रमान एवावस्थितिकालो भवतीत्यलं विस्तरेण । 'समयतिगं कम्महगो ' त्ति | कार्मणकाययोगः केवलो भवान्तराल एव लभ्यते, नान्यत्र तत्र च पूर्वप्रतिपादितचतुःसामयिकविग्रहे त्रीन् समयानुत्कृष्टतोऽसौ प्राप्यते, पंचसामायिकस्तु विग्रहः स्वल्पजीवभावित्वेनेह न विवक्षित इति, आह विनेयः ननु तैजसकाययोगः कार्मणात् पृथक् केवलः कदाचिदपि न लभ्यते, अतः कार्मणकाययोगावस्थितिकालप्रतिपादनेनैव तेजसस्यासौ प्रतिपादित एवेत्यवगच्छामः, शेषषोस्तु वैक्रियाहारककाययोगयोः वाङ्मनोयोगयोश्वावस्थितिकालः प्रतिपाद्यतामित्याशंक्याह - 'सेसा जोगा मुहत्तंतो 'ति उक्तशेषा योगा वैक्रियाहारकवा मनोयोगलक्षणा प्रत्येकमुत्कृष्टतोऽप्यन्तर्मुहूर्त्तमेव भवन्ति, तथाहि य एव वाङ्मनोयोगरहितः केवलो वैक्रियकाययोगस्तस्यैवेह स्थितिकालोऽभिवित्सितः, केवलश्चायं वैक्रियलाब्धिमतां वायूनामेव लभ्यते, न देवादीनाम् तेषां वाङ्मनोयोगयोरपि सद्भावाद, वायूनां चोत्कृष्टतोऽपि वैक्रियकाययोगोऽन्तर्मुहूर्तमेवावतिष्ठते, आहारककाययोगस्य तु चतुर्दश पूर्वविदो विहायान्यत्र सम्भव एव नास्ति, स च तेषामन्तर्मुहूर्तात् परं न तिष्ठतीति प्रतीतमेव, वाग्योगमनोयोगावपि प्रत्येकमन्तर्मुहूर्त्तमेव भवतः, अयं च योगानामुत्कृष्टोऽवस्थितिकालः प्रोक्तः, जघन्यतस्तु स्वयमेव काययोगवाग्योगमनोयोगानां प्रत्यवसेयः, स चायं - सामान्येन काययोगस्य विशेषत औदारिकाहारक काययोगयोश्च प्रत्येकमन्तर्मुहूतं जघन्योऽवस्थितिकालः, वैक्रियकार्मणकाययोगवाग्योगमनोयोगानां प्रत्येकं प्रत्येकं जघन्यतः समय एवेति गाथार्थः ।। २२९ ।। अथ वेदादिगुणावस्थितिकालमाह वेद स्थितिः ||२३०॥ Page #237 -------------------------------------------------------------------------- ________________ . . . * . देवी पणपण्णाऊ इत्थित्तं पल्लसयपुहुत्तं तु । पुरसत सणितं च सयपुहुत्तं च उयहीणं ॥ २३० ॥ जीवसमासे इह वेदस्यैकमाविकी नानाभवाश्रया च स्थितिरुच्यते, तत्रकभविकी स्थितिमाश्रित्याह- 'देवी पणपण्णाऊ इत्थित्तं ' ति पंचहैमीवृत्तौ कालद्वारे पंचाशत्पल्योपमायुषो द्वितीयकल्पापरिगृहीतदेव्या एकं भवमाश्रित्योत्कृष्टतः पंचपंचाशदेव पल्योपमानि स्त्रीत्वं, प्राप्यत | इति शेषः, अथ स्त्रीवेदस्यैव नानाभविकीमुत्कृष्टां स्थिातिमाह- 'पल्लसय'ति पल्योपमशतं तथा 'पुहुत्त'ति, पूर्वकोटी॥२३१॥ पृथक्त्वं च नानाभवेषु निरन्तरमुत्कृष्टतः खीत्वं प्राप्यत इतीहाप्युपस्कारः, इह च निरन्तरस्त्रीवेदस्थितिविषये सिद्धान्ते पंचादेशा Bान्तराण्यभिहितानि, तद्यथा- इत्थीवए णं भंते ! इत्थीवेएत्ति कालओ केच्चिरं होइ ?, गोयमा ! एगेणं आएसणं जहण्णणं एक समयं + उक्कोसणं दसुत्तरपलिओवमसयं पुव्वकोडिपुहुत्तमब्भहियं ति, १ एगेणं आएसेण जहणेणं एकं समयं उक्कासेणं अट्ठारसपलिओव माई पुम्बकोडिपुहुत्तमब्भहियाइंति २, एगेणं आएसेणं जहण्णेण एकं समयं उक्कोसेण चोद्दस पलिओवमाई पुव्वकोडिपुहुत्तमब्भ४ हियाइंति ३, एगेण आएसेण जहण्णेणं एक समयं उक्कोसेणं पलिओवमसयं पुव्वकोडिमन्भहियंति ४, एगेणं आएसेणं जहण्णेणं एकं समयं उक्कोसेण पलिओवमपुहुत्तं पुव्वकोडिपुहुत्तमम्भहियति ५, इह च प्रथमे आदेशान्तरे इयं भावना-काचिद्योषिदुपशम श्रेण्यां वेदत्रयोपशमेनावेदकत्वमनुभूय प्रतिपतन्ती स्त्रीवेदोदयप्रथमसमय एव कालं कृत्वा देवेषूत्पद्यते, तत्र च तस्याः पुंस्त्व 8. मेव भवतीति एवं जघन्यतः समयः, यदातु कश्चिज्जीवः पूर्वकोट्यायुष्कासु नारीतिरश्चीषु कांश्चिद् भवान् ईशानदेवलोके चोत्कृष्टायु कास्वपरिगृहीतदेवीषु भवद्वयं निरन्तरमुपजायते तदा पूर्वकोटिपृथक्त्वाधिकं दशोत्तरपल्योपमशतं स्त्रीवेदस्योत्कृष्टा स्थितिर्भव ॐॐॐॐॐॐॐ Page #238 -------------------------------------------------------------------------- ________________ जीवसमासे | ति, आह- यदि देवकुरूत्तरकुर्वादिषु पल्योपमत्रयस्थितिकासु स्त्रीपुत्पद्यते तदाऽधिकाऽप्यस्य स्थितिरवाप्यते, किमित्येतावत्ये 18 पुरुषादिवेवोच्यते ?, सत्यं, किन्तु देवेभ्यस्तावदसंख्येयवर्षायुष्केषु नोत्पद्यते, असंख्येयवर्षायुष्कापि योषिदुत्कृष्टायुष्कासु देवीषु नोत्पद्यते, टू कालद्वारे अतो यथोक्तैव स्त्रीवेदस्योत्कृष्टा स्थितिर्भवति, एवमन्येष्वपि चतुर्बादेशान्तरेषु भावना कार्या, नवरं द्वितीये आदेशान्तरे ईशान॥२३॥ देवलोकपरिगृहीतास्वेव नवपल्योपमलक्षणोत्कृष्टायुष्कासु देवीषु वारद्वयं समुत्पादनीयः, शेष सर्व तथैव, तृतीये तु सौधर्मदेवलोकपरिगृहीतास्वेव सप्तपल्योपमलक्षणोत्कृष्टायुष्कास्वमरीषु वारद्वयमुत्पादनीयः, चतुर्थे त्वादेशे सौधर्मदेवलोक एवापरिगृहीतासु पञ्चाशत्पल्योपमलक्षणोत्कृष्टायुष्कासु सुरसुन्दरीषु वारद्वयं नेतन्यः, पश्चमे त्वादेशान्तरे देवाकुर्वादिघृत्पद्यमानस्य जन्तोः पूर्वकोटी६ पृथक्त्वाधिकपल्यापमपृथक्त्वलक्षणा स्त्रीवेदस्योत्कृष्टा स्थिति वनीया, एतानि च पञ्चाप्यादेशान्तराण्यस्मादृशां छद्मस्थानांप्रमाणानि,18 M केवलिनां त्वेकमेव किञ्चित् प्रमाणं, सूत्रकारेण त्विह ग्रन्थ एकमेव चतुर्थमादेशान्तरमभिहितं, न शेषाणि, ग्रन्थविस्तरभयादिकार| णादित्यलं विस्तरेण । अथ पुरुषवेदादीनां स्थितिमाह-'पुरिसत्त'मित्यादि, पुरुषत्वं-पुरुषवेदस्तावनानाभवेषु निरन्तरमुदीनांसागरोपमाणां शतपृथक्त्वं सातिरेक, जघन्यतस्त्वतमुहूतं भवतीति स्वयमपि द्रष्टव्यम् , परतो वेदान्तरस्यावेदकत्वस्य वा भावात्,तदुक्तम्-"पुरिसवेए णं भंते ! पुरिसवेएत्ति कालओ केच्चिर होइ ?, गोयमा ! जहण्णेणं अंतोमुहुत्तं उक्कोसेणं सागरोवमसयपुहत्तं साइरेग" ति, जघन्यपदे स्त्रीवेदवदस्य समयो न लभ्यते, उपशान्ताद्धायां मृतस्य देवेष्वपि पुरुषवेदस्यैव सद्भावाद्,अन्तमुहूर्त तु पुरुषवेदवतोऽन्तर्मुहूर्त जीवित्वा मृतस्य वेदान्तरे उत्पन्नस्य प्राप्यत इति भावनीयम् , नपुंसकवेदस्यह स्थिति!क्ता, सा चोपल 10॥२३२॥ क्षणव्याख्यानाज्जघन्यतः समयलक्षणा उत्कृष्टतस्त्वनन्तकालात्मिका स्वयमेव द्रष्टव्या, यदाह-"नपुंसकवेयए णं भंते ! नपुंसग CHARSIPANISHAXSA Page #239 -------------------------------------------------------------------------- ________________ योगोपजीवसमासे & वेययत्ति कालओ केच्चिर होइ ?, गोयमा ! जहणेणं एक समयं उक्कोसण अणतं कालं, अणता ओसप्पिणिउस्सप्पिणीओ कालओ योगादिहैमीवृत्ती खत्तओ अणता लोगा असंखज्जा पोग्गलपरियट्टा, ते णं पोग्गलपरियट्टा आवलियाए असंखज्जहभागो" ति, अत्र च नपुंसकस्य स्थितिः कालद्वारे वेदत्रयमुपशमय्य प्रतिपतितस्य समयमेकं नपुंसकवेदमनुभूय मृत्वा देवेपत्पन्नस्य जघन्यतः समयो लभ्यते, उत्कृष्टकाल॥२३३॥ स्तु वनस्पत्यादिषु निरन्तरनपुंसकवेदमनुभवतो भावनीयः, संजित्वमपि पुरुषवेदवज्जघन्यतोऽन्तर्मुहत्तं उत्कृष्टतस्तु सातिरेकं सागरोपमशतपृथक्त्वं प्राप्यते, परतस्तदभावाद्,असन्नित्वमपि जघन्यत एवमेव, उत्कृष्टतस्तु नपुंसकवेदवदेव स्वयमपि द्रष्टव्यमिति गाथार्थः ॥ २३० ॥ अथ योगोपयोगादिगुणानां स्थितिकालमाह अंतमुहुत्तं तु परा जोगुवओगा कसाय लेसा य । मुरनारएमु य पुणो भवडिई होइ लेसाणं ।। २३१ ॥ 'योगा' कायवाङ्मनोयोगलक्षणास्तषां उपयोगाः-तद्विषयज्ञानोपयोगरूपाः, विभक्तिव्यत्ययात्तेषां योगोपयोगानां परा-उत्कृष्टा स्थितिः प्रत्येक भवति, कियतीत्याह-अन्तर्मुहुर्तमिति, इदमुक्तं भवति-इह यदा कायेन धावनवल्गनचपेटाप्रदानभङ्गकवर्त्तनादिकं व्यापारमुपयुक्तः करोति तदा काययोगस्य प्राधान्येन व्यापारात् काययोगस्योपयोगः काययोगोपयोग इत्यसौ व्यपदिश्यते, अयं 8 |चोत्कृष्टतोऽप्यन्तर्मुहूर्तमेव भवति, परतोऽनुपयोगस्योपयोगान्तरायस्य वा सद्भावादिति, यदा तु निश्चलगात्रो वचनावशोपयुक्तो| नवरतं वक्त्येव केवलं तदा वाग्योगस्य प्राधान्यन व्यापारादयं वाग्योगोपयोगोऽभिधीयते, यदा पुनर्निष्पकम्पशरीरो निरुद्धवा-1 ॥२३॥ ग्व्यापारश्च केवलेनैव मनसा उपयुक्तः किञ्चिद्विचिन्तयति तदा मनोयोगस्यैव प्राधान्येन व्यापारादसौ मनोयोगोपयोग इत्युच्यते, Page #240 -------------------------------------------------------------------------- ________________ हैमीवृत्ती नसो इयरे तत्थेक दो व ना केवलिनो वाच्युत्कटाया कामाय' ति कषायाः क्रोध जीवसमासे एतावपि च वाग्योगोपयोगमनोयोगोपयोगी प्रत्येकमुत्कृष्टतोऽप्यन्तर्मुहूर्तमेव भवतः, इह यद्यप्येकयागव्यापारकालेऽन्ययोगव्या कषाय| पारोऽप्यन्तर्गतः सम्भाव्यते तथापि वातादिदोषाणामिवोत्कटानुत्कटतामाश्रित्य तत्तद्व्यपदेशाव्यपदेशासद्धिः, उक्तश्च- वायाई स्थितिः कालद्वारे धाऊण जाहे जो होइ उक्कडो धाऊ । कुविओत्ति सो पवुच्चइ न य इयरे तत्थ दो नत्थि ॥१॥ एमेव य जोगाणं तिण्हवि जो जाहेर ॥२३४॥ | उक्कडो जोगो । तस्स तहिं निदेसो इयरे तत्थेक्क दो व नवा ॥२॥' इयरे तत्थेक्क दोवनव' ति उत्कटाद्योगादितरोऽनुत्कटस्तवैको वा भवेत् द्वौवा भवेतां न वा भवेदिति, इयमत्र भावना-केवलिनो वाच्युत्कटायां कायोऽप्यस्ति, अस्मदादीनां तु मनःकायाविति, शैलेश्यवस्थायां तु केवलिनः कायनिरोधकाले स एव केवलो भवति नान्य इति । 'कसाय' ति कषायाः क्रोधमानमायालक्षणास्तेषामपि परा-उत्कृष्टा स्थितिः प्रत्येकमन्तर्मुहर्तमेव, जघन्यतोSपि त्रयाणामन्तर्मुहूर्तमेव, लोभस्य तु समयोऽवस्थितिः, विशिष्टं | चोपयोगमाश्रित्य क्रोधादीनामियं स्थितिः, अन्यथा सत्तामात्रेण क्रोधादयः सदैव विद्यन्त एवेति, ततश्चेदमुक्तं भवति-क्रोधमान मायास्पयुक्तः प्रत्येकं जघन्यत उत्कृष्टतश्चान्तर्मुहर्त्तमवतिष्ठते, लोभोपयुक्तस्तु जघन्यतः समयमुत्कृष्टतस्त्वन्तर्मुहूर्तमेवः उक्तञ्चदा'कोहकसाईणं भंते ! कोहकसाइत्ति कालओ केच्चिरं होइ ?, गोयमा ! जहण्णेणवि उक्कोसेणऽवि अंतोमुहुत्तं, एवं माणमायाकू साइवि, लोभकसाई जहण्णेणं एक समयं उक्कोसेणं अतोमुहुत्तं 'ति, अयमत्रार्थः-क्रोधमानमायोपयुक्तः प्रत्येकं जघन्यतोऽन्तर्मुहर्त्तमुत्कृष्टतोऽपि तदेव बृहत्तरमवतिष्ठते, लोभोपयुक्तस्तु जघन्यतः समयं, कथमिति ?,उच्यते, य उपशान्तमोहः प्रतिपतन्नेक समयं लोभपुद्गलान् वेदयित्वाऽनन्तरं कालकरणादनुत्तरसुरेघृत्पद्यते, तस्य किल युगपत् सर्वेऽपि कषायाः प्रदेशोदयेनोदयमागच्छन्ति, न तु केवलो लोभ एवेत्येवं जघन्यतो लोभकषायोदयः केवलः समयमैकमवाप्यते, उत्कृष्टतस्त्वन्तर्मुहूर्त क्रोधादिवदेव मन्तव्यम् , SARKARISM SHARॐॐॐAE ॥२३४॥ Page #241 -------------------------------------------------------------------------- ________________ - - हैमीवृत्ती टू आह-यद्येवमनया नीत्या क्रोधाधुपयोगोऽपि जघन्यपदे समयप्रमाणः कस्मान्न लभ्यते ?, सत्यं, किन्तु श्रेणिमस्तकात् प्रतिपततोलेश्यादेः जीवसमासे यदा क्रोधादय उदयमागच्छन्ति तदोदयप्राप्तकषायादपरेऽपि कषायाः प्रदेशोदयन युगपदेव वेद्यन्ते, अतो लोभवत् केवलः | मत्यादेश्व क्रोधाद्युदयो न लभ्यते इति वृद्धा व्याचक्षत, तत्त्वं तु केवलिनो विदन्तीति, 'लेसा य'त्ति लेश्यानामपि कृष्णनलिादीनां स्थितिः कालद्वारे पण्णां तियङ्मनुष्येषु द्रव्यलेश्या भावलेश्यां चाश्रित्य जघन्यत उत्कृष्टतश्चान्तर्मुहर्त स्थितिः, देवनारकयोस्तु भावलेश्यामेवाधिकृत्य ॥२३५॥ बघन्यत उत्कृष्टतश्चान्तर्मुहूर्त स्थितिः, द्रव्यलेश्यानां तर्हि देवनारकयोः कियती स्थितिरित्याह-'सुरनारएसु ये' त्यादि, सुरेषु यथासम्भवं तिसृणां कृष्णाद्यशुभलेश्यानां या यस्य देवस्य नारकस्य वाऽऽत्मीया भवस्थितिरुक्ता तत्प्रमाणैव स्थितिरवगन्तव्या, तत्र सप्तमपृथ्वीनारकाणामुत्कृष्टतः कृष्णलेश्या त्रयस्त्रिंशत्सागरोपमानि प्राप्यते, नलिलेश्या तूत्कृष्टतः पञ्चमपृथिव्यामाद्यप्रस्तटे पल्योपमासंख्ययभागाधिकानि दश सागरोपमान्यवाप्यते, कापोतलेश्या तूकपतस्तृतीयपृथिव्यामाद्यप्रस्तटे पल्योपमासंख्येयभागाभ्यधिकानि त्रीणि सागरोपमानि लभ्यते, तैजसी पुनरुत्कृष्टत ईशानदेवलोके पल्योपमासंख्येयभागाधिकं सागरोपमदयमवाप्यते, पद्मलेश्या तूत्कृष्टतो ब्रह्मलोके दश सागरोपमानि शुक्ललेश्या पुनरुत्कृष्टतोऽनुत्तरविमानेषु त्रयस्त्रिंशत्सागरोपमानि प्राप्यते, कृष्णनीलकापोतलेश्या भवनपतिव्यन्तरेषु देवेष्वपि सम्भवन्ति परमुत्कृष्टस्थितिप्रदिपादनार्थ नरकेष्वेव भाविता इति गाथार्थः ॥ २३१ ॥ अथ मतिज्ञानादिगुणानां स्थितिमाह ॥२३५॥ छावहिउयहिनामा साहिया मइसुओहिनाणाणं । ऊणा य पुवकोडी मणसमइयछेयपरिहारे ॥ २३२ ।। ॐAAAA Page #242 -------------------------------------------------------------------------- ________________ जीवसमा से हैमीवृत्तौ . कालद्वारे ॥२३६॥ मतिश्रुतावधिज्ञानानि नैरन्तर्येणोत्कृष्टतः सातिरेकानि षट्षष्टिः सागरोपमानि प्राप्यन्ते, तथाहि अत्रोत्पन्नमतिश्रुतावधिज्ञानः कश्विदेशोनां पूर्वकोटिं जीवित्वा त्रयस्त्रिंशत्सागरोपमस्थितिष्वनुत्तरविमानेषूत्पन्नः, ततः पुनरत्रागतो नरजन्मन्यप्रतिपतितप्रस्तुतज्ञानत्रयः पूर्वकोटिं जीवित्वा तावस्थितिष्येवानुत्तरविमानदेवेषूत्पन्नः पुनरप्रतिपतितप्रकृतज्ञानत्रयो मनुष्येष्वागत इत्येवं वारात्रयं मनुष्यभवायुष्केनाधिकानि षट्षष्टिः सागरोपमान्यधिकृतज्ञानत्रयमुत्कृष्टोऽवाप्यते, अथवा स एव मनुष्योऽप्रतिपतितानुत्क्रान्तज्ञानत्रयो द्वाविंशतिसागरोपमस्थितिष्वच्युतदेवेष्वनेनैव क्रमेण वारात्रयमुत्पाद्येत इत्येवमपि प्रस्तुतः स्थितिकालो लभ्यते, तदुक्तम्- 'दो वारे विजयाइसु गयस्स तिष्णच्चुए अहव ताई । अरेंगे नरभवियं नाणाजीवाण सम्बद्धं ॥ १ ॥ " अयं चोत्कृष्टोऽमीषां स्थितिकालः सूत्रेऽभिहितः, जघन्यतस्तु मतिश्रुतज्ञानयोरन्तर्मुहूर्त्त अवधिज्ञानस्य तु समयः, कथमिति चेदुच्यते, तिर्यङ् मनुष्यो वा विभङ्गज्ञानी कश्चित् सम्यक्त्वं प्रतिपद्यते, तस्य च तद्विभंगज्ञानं प्रथमं समयमेकमवधिरूपतां प्रतिपद्यते, ततोऽवधिज्ञानावरणोदयान्मूलत एव यदा प्रतिपतति तदाऽवधिज्ञानं जघन्यतः समयमेकमवाप्यत इति उक्तञ्च - ' मइनाणी जहण्णेणं अंतो मुहुतं, एवं सुयनाणीवि, ओहीनाणी जहण्णेणं एवं समयं ति, ऊणा य पुव्वकोडी 'त्यादि, मनःपर्यायज्ञानस्य किश्चिन्न्यूनवर्षनवकेन न्यूना पूर्वकोटिरुत्कृष्टा स्थितिः, चारित्रिण एव मनःपर्यायज्ञानं भवति, चारित्रं च गर्भकालादारभ्य किञ्चिन्यूनवर्षनवक एवातिक्रान्ते प्रायः सम्पद्यते, अत एतावता न्यूना पूर्वकोटिः, जघन्यतस्त्विदमेकमेव समयमवाप्यते समुत्पन्नमनःपर्यायज्ञानस्याप्रमत्तसंयतस्य समयादूर्ध्वं मरणसम्भवेन देवेषूत्पादात् तेषु च मनःपर्यायज्ञानस्याभावादिति, सामायिकच्छेदोपस्थाप| नीये अपि चारित्रे, अतोऽनयोरप्येतावत्यैव न्यूना पूर्वकोटिः प्रत्येकमुत्कृष्टा स्थितिः, जघन्यतोऽनयोरपि प्रत्येकं समयमानैव स्थितिरवसेया, मत्यादिज्ञानानां चारित्राणां च स्थितिः ॥२३६॥ Page #243 -------------------------------------------------------------------------- ________________ विभंगस्य जीवसमासे हैमीवृचौ. कालद्वारे ॥२३७॥ REARREARS तदनन्तरं मृत्वा देवेषूत्पादसम्भवादिति, परिहारविशुद्धिकचारित्रस्यापि जघन्यतः समयः, उत्कृष्टतस्तु किंचिन्न्यूनरेकोनविंशद्भिव चक्षुरादेव |पैरूना पूर्वकोटिः स्थितिः, उक्तश्च-"परिहारविसुद्धिए णं भंते ! परिहारविसुद्धिएत्ति कालओ केचिरं होई , गोयमा ! जहण्णेणं है। एकं समयं उक्कोसेणं देसूणाए एगूणतीसाए वासहिं ऊणिया पुचकोडि" त्ति, इह जघन्यपदं पूर्ववन्मरणापेक्षयव, उत्कृष्टपदभावना त्वेवम्-इह परिहारविशुद्धिकचारित्रं जघन्यतोऽपि नवमस्य पूर्वस्य तृतीयमाचारवस्तु यावद् दृष्टिवादेऽधीत एव सति प्रतिपद्यते, ततश्च देशोननववर्षपर्यायेण केनापि पूर्वकोट्यायुषा प्रव्रज्या प्रतिपन्ना, तस्य च विंशतिवर्षपर्यायस्य दृष्टिवादोऽनुज्ञातः, एतावत्प्रवज्यापर्यायादर्वाग् दृष्टिवादानुनायाः समये प्रतिषिद्धत्वात् , ततश्चासौ परिहारविशुद्धिकचारित्रं प्रतिपद्यते, तच्चाष्टादशमासमानमप्यविच्छिन्नतत्परिणामेनतेनाजन्म परिपालितमिति देशोनकोनत्रिंशद्वर्षोना पूर्वकोटिस्तस्योत्कर्षतः स्थितिकालो भवति, सूक्ष्मसम्परायचारित्रस्य जघन्यतः समय उत्कृष्टतस्त्वन्तर्मुहूर्त, यथाख्यातचारित्रस्य तु जघन्यतः समय उत्कृष्टतस्तु देशोना पूर्वकोटिः स्थितिकाल इति प्रागपि वस्तुतो निर्णीतप्रायमिति नेहोक्तम् , केवलज्ञानस्यापि सादिरपर्यवसितः स्थितिकालः प्रतीत एवेति, इह | ज्ञानस्थितिकालाभिधानप्रस्तावेऽपि नोक्त इति गाथार्थः ।। २३२ ॥ अथ विभंगज्ञानादिगुणानां स्थितिकालमाहविभंगस्स भवढिइ चक्खुस्सुदहीण बे महस्साइं । साई अपज्जवसिओ सपज्जवसिओ तिय अचक्खु ॥२३३।। ज्ञानस्य स्थितिकालस्तावदनन्तरमभिहितः, साम्प्रतं तु ज्ञानप्रतिपक्षत्वादज्ञानस्य स्थितिकालोभिधानीयः, तच्चाज्ञानं त्रिविधम् ॥२३७॥ मत्यज्ञानं श्रुताज्ञानं विभङ्गज्ञानं च, तत्र मत्यज्ञानं श्रुताज्ञानं चानाद्यपर्यवसितमभव्यानां भव्यानां त्वनादिमिथ्यादृशां तदेवानादि Page #244 -------------------------------------------------------------------------- ________________ जीवसमासे हमीवृत्ती कालद्वारे ॥२३८॥ -%AE%AA-RECE सपर्यवसितं भवति, प्रतिपतितसम्यग्दृष्टीनां पुनर्जघन्यतोऽन्तर्मुहूर्तमुत्कृष्टतस्त्वपापुद्गलपरावर्त इत्येवंरूपं सादिसपर्यवसित ज्ञानदर्शन कालं यावत् प्राप्यते, उपलक्षणव्याख्यानादिदं तावत् स्वयमेव द्रष्टव्यम् , विभङ्गज्ञानस्य तु स्थितिं सूत्रकार एवाह- 'विभंगस्साल स्थितिः भवडिई' ति यत्र तिर्यग्भवे मनुष्यभवे वा स्थितस्य जन्तोर्विभंगज्ञानमुत्पन्नं यत्र च भवे तेन गृहीतेन गच्छति तयोर्भवयोरुत्कृष्टा स्थितिः सा किंचिन्न्यूना विभंगज्ञानस्य नैरन्तर्येणोत्कृष्टाऽवस्थितिकालरूपतया विज्ञेयेति तात्पर्यम् , तथाहि-तिरश्चो मनुष्यस्य वा किंचिद् व्यक्तस्य सतः कस्यचिद् विभंगज्ञानमुत्पन्नम् , तेन चोत्पन्नेन देशोनां पूर्वकोटिमिहासौ जीवितः, गुणाभासेन हि केनचिद् विभंगज्ञानमुपजायते, स च गुणाभासः किंचिदव्यक्तस्यैव भवति, अतः पूर्वकोटर्देशोनता, ततश्चाप्रतिपतितविभंग एवं अधःसप्तमपृथिव्यामुत्पन्नस्त्रयस्त्रिंशत्सागरोपमानि जीवित इत्येवं विभंगज्ञानस्य भवद्वय नरन्तर्येण देशोनपूर्वकोट्याऽधिकानि त्रयस्त्रिंशत् सागरोपमान्युत्कृष्टतः स्थितिकालः सिद्धो भवति, जघन्यतस्तु समयरूपः, स चेत्थभवगन्तव्यः-मिथ्यादृष्टः कस्यचिद्विशुद्धिमासादयतः समयमेकं विभंगज्ञानमुत्पन्न, तदनन्तरं च प्रकर्षमनुभवन्त्यां विशुद्धौ सम्यक्त्वे लब्ध तदेव विभंगज्ञानमवधिरूपतया परिणतमित्येवं जघन्यतः समयप्रमाणोऽस्यावस्थितिकालः, उक्तं च-“विभंगनाणी णं भंतेविभंगनाणित्ति कालओ केच्चिरं होइ, गोयमा! जहण्णेणं एक समयं उक्कोसेण तेत्तीस सागरोवमाई देसृणाए पुवकोडीए अब्भहियाई" ति, तदेवं ज्ञानानामज्ञानानां च प्रोक्तः स्थिति| कालः,अथ चक्षुरादिदर्शनानां तमभिधित्सुराह- 'चक्खुस्सुदहीण बेसहस्साई 'ति चक्षुषः-चक्षुर्दर्शनलब्धिरूपस्य सागरोपम- २३८॥ सहस्रद्वयं नैरन्तर्येणोत्कृष्टोऽवस्थितिकाल इति तावत् सूत्रकारभिप्रायः, एष चासंगत इव लक्ष्यते, समयविसंवादाधुक्तिविरोधाच्च तथाहि-समये तावदुक्तम्-'चक्खुदंसणी णं भंते ! चक्खुदंसणित्ति कालओ केच्चिरं होइ , गोयमा ! जहण्णेणं अंतोमुहुत्तं उकोसेणं Page #245 -------------------------------------------------------------------------- ________________ 1 - अचक्षुर्दर्शनादि स्थिति काल: 6 RAO सागरावमसहस्सं साइरेग' ति, तदनेन सातिरेकसागरोपमसहस्रस्थितिप्रतिपादकेन सिद्धान्तवचनेन सह एतत् सागरोपमसहस्र द्वयस्थित्याभिधायकं वचनं विसंवदति, अपरं च- पज्जत्तयसयलिन्दिय सहस्समम्भाहियमुहिनामाणं । दुगुणं च तसत्ति भवे' हैमीवृत्तौ इत्यादिप्रागुक्तगाथायामस्मिन्नेव ग्रन्थे तथा सिद्धान्त च सर्वेषामेव द्वीन्द्रियादित्रसानां सातिरेकसागरोपमसहस्रद्वयलक्षणः कालद्वारे | स्थितिकालः प्रतिपादितः स कथं केवलानामेव चक्षुर्दर्शनिनां चतुरिन्द्रियपंचेन्द्रियाणां सम्भवति?, चतुरिन्द्रियाणां हि संख्येयः काल 8. पंचेन्द्रियाणां तु सातिरेकं सागरोपमसहस्रमकं प्रस्तुतग्रन्थे सिद्धान्ते च कायस्थितिरुक्ता, न चैताँश्चतुःपंचेंद्रियान् विहायान्येषां ॥२३९॥ चक्षुर्दर्शन सम्भवति, ततः सिद्धान्तोक्त एव चक्षुर्दर्शनस्य स्थितिकाला युक्त्या संगच्छते, न तु प्रस्तुतग्रन्थोक्तो, युक्तिविरोधादिति, 'अचक्खु 'त्ति, अचक्षुर्दर्शनी जीवः चक्षुर्वजशेषेन्द्रियचतुष्टयदर्शनलब्धिमान् जन्तुरिति तात्पर्यम्, अभव्यमाश्रित्यासौ अकारस्य | लुप्तस्येह दर्शनादनादिरपर्यवसितश्च भवति, अभव्यानां स्पर्शनेन्द्रियमाश्रित्याचक्षुर्दर्शनलब्धेरनादित्वादपर्यवसितत्वाच्चेति, 'सपज्जवसिओत्ति य' त्ति अनादिरित्यनुवर्तमानमेव सम्बध्यते, ततश्च स एवाचक्षुदर्शनी जन्तुर्भव्यमाश्रित्यानादिः सपर्यवसितश्च | भवति, भव्यानां स्पर्शनेन्द्रियमपेक्ष्याचक्षुर्दर्शनलब्धेरनादित्वात् केवलज्ञानोत्पत्तिकाले पर्यवसितत्वाच्चेति, अवधिदर्शनकेवलदर्शनद्रा योस्तु स्थिातिकालो ग्रन्थविस्तरभयादिकारणात् सूत्रकृता नोक्तः, स चागमे इत्थं प्रतिपादितः स्वयमेव द्रष्टव्यः- 'ओहिदसणी णं भंते ! ओहिदंसणित्ति कालओ केच्चिर होइ ? गोयमा ! जहण्णेण एकं समयं उक्कोसेण दोछावट्ठीओ सागरोवमाणं साइरंगाउ 'त्ति, 51 अस्य भावना- इह तियङ्मनुष्याणामन्यतरः कश्चिद्विभंगज्ञानी सप्तमनरकपृथिव्यां त्रयस्त्रिंशत्सागरोपमस्थितिषु नरकेषत्पन्नः, तत्र चोद्वर्तनाकालासन्नं सम्यक्त्वं प्रतिपद्य पुनः प्रतिपत्य च विभंगज्ञानान्वित एवाविग्रहेण पूर्वकोटीस्थितिषु तिर्यक्षु जातः, स्वायुःपर्यन्ते R - RECE ।२२। ENफर Page #246 -------------------------------------------------------------------------- ________________ जीवसमासे हैमीवृत्ती. कालद्वारे ॥२४०॥ चाप्रतिपतितविभंग एवं पुनरपि सप्तमपृथिव्यां त्रयस्त्रिंशत्सागरोपमायुर्नारको जातः पुनरप्युद्वर्त्तनाकालप्रत्यासत्तौ सम्यक्त्वं प्रतिपद्य पुनः परित्यज्य चाप्रतिपतितविभंग एवाविग्रहेण पूर्वकोट्यायुष्केषु तिर्यभूत्पन्नः, इत्येवं तावदेका षट्षष्टिः सागरोपमाणां सातिरेका सिद्धा, द्वितीया त्वसावित्थमवगन्तव्या स एव जीवोऽप्रतिपतितविभंगस्तिर्यग्भ्यो मनुष्येष्वविग्रहेणोत्पन्नः, तत्र च सम्यक्त्वं अवधिं च प्राप्य 'दो वारे विजयाइसु गयस्स तिनच्चुए अहव ताई' इत्यादिप्रागुक्तक्रमेणाप्रतिपतितमवधिज्ञानं धारयनवधिदर्शनस्य द्वितीयां सातिरेकषट्षष्टिसागरोपमाणां पूरयति, परतस्तु मुक्तिमवाप्नोतीति, इह च विभंगज्ञानावधिज्ञानयोः परस्परं भेदो दर्शनं तु सामान्यावबोधरूपं द्वयोरपि तुल्यत्वादवधिदर्शनमुच्यते, आगमे तथैवाभ्युपगतत्वादित्यवधिदर्शनस्य सातिरेके द्वे प षष्टी सागरोपमाणां नैरन्तर्येणावस्थितिकालः सम्पन्नो भवति, आह- कस्मात् पुनः सप्तमनरकपृथिव्यां विभंगज्ञानी वाराद्वयं स्वायुः पर्यन्ते सम्यक्त्वं ग्राहितः ?, उच्यते, विभंगज्ञानस्य निरन्तरं परतः स्थित्यभावाद, तथा च प्रागुक्तम्- 'विभंगगाणी जहण्णेण एकं समयं कोण तेत्तीस सागरोवमाई देणार पुव्वकोडीए अब्भहियाई' ति, पुनरप्याह - तिर्यङ्मनुष्येषु तर्हि किमर्थमविग्रहेण विभंगज्ञानी उत्पादितः सत्यं विग्रहेण अनाहारकत्वप्रसङ्गात् तिर्यग्मनुष्येषु च विभंगज्ञानिनोऽनाहारकत्वस्य निषेधात्, तदुक्तम्-विभंगनाणीणं पंचदियतिरिक्खजोणिया मणूसा य आहारगा अणाहारगा?, आहारगा नो अणाहारग" त्ति, तदेवमेतेषां व्याख्यानमुपदर्शितम्, अन्ये त्वेवं व्याचक्षते किं नः सप्तमनरकपृथिवीनिवासिनारकादिपरिकल्पनया ?, सामान्येनैव नारकतिर्यङनरामरभवेषु पर्यटतः खल्ववधिविभंग निरन्तरं सातिरेकसागरोपमपट्षष्टिद्वयं भवतस्ततोऽवधिदर्शनस्य निरन्तरमेतावानवस्थितिकाल इत्यलं विस्तरेण, केवलसामान्यावबोधस्वरूपस्य तु केवलदर्शनस्य सादिरपर्यवसितः स्थितिकाल इति गाथार्थः ॥ २३३ ॥ अथ भव्यत्वादिगुणानां स्थितिकालमाह अचक्षुर्दशनादि स्थिति कालः Page #247 -------------------------------------------------------------------------- ________________ जीवसमासे हेमीवृतो. कालद्वारे ॥२४१॥ भव्वो अणाइ संतो अणाइऽणंतो भवे अभव्वो य सिद्धो य साइऽणतो असंखभागंगुलाहारो ॥ २३४ ॥ भव्यस्तावदनादिः सान्तश्च भवति, इदमुक्तं भवति भव्यस्य जन्तोर्योऽसौ भव्यत्वगुणः सोऽनादिकालात् प्रवृत्तत्वादनादिरुच्यते, सिद्धावस्थायां तु नियमानिवर्त्तिष्यतीति सान्तः प्रतिपाद्यते, सिद्धो हि न भव्यो नाप्यभव्यः तथाहि भविष्यति मुक्तिपर्यायेणेति भव्य उच्यते, न भविष्यति मुक्तिपर्यायेण कदाचिदपीति चाभव्यो व्यपदिश्यते, सिद्धस्य चैतद् द्वितयमपि नास्ति, मुक्तिपर्यायस्य तेनानुभूयमानत्वात् तस्माद्भव्यत्वस्य सिद्धावस्थायां निवृत्तत्वात् सान्तत्वमवसेयम्, अभव्यस्त्वनाद्यनन्तः अनादिकालात् प्रवृत्तत्वादनादि तस्याभव्यत्वं, मुक्तिपर्यायस्य च कदाचिदप्यप्राप्तेस्तस्य तदनन्तमित्यर्थः, 'सिद्धो य साइऽणतो 'ति सिद्धस्य सिद्धत्वं विशुद्धज्ञानदर्शनचारित्रानुष्ठानानन्तरभावित्वात् सादि भवति, लब्धस्य च कदाचिदपि प्रतिपाताभावादनन्तमितिभावः, आहारकत्वगुणस्य स्थितिकालमाह – 'असंखभागगुलाहारो' ति, आहारको जीवस्तद्भावेन निरन्तरमंगुलासङ्घयेय भागक्षेत्रप्रमाणं कालं यावदवतिष्ठते, इदमुक्तं भवति -' अंगुलअसंखभागो ओसप्पिणिओ असंखेज्जा' इति वचनादंगुला संख्येय भागप्रमाणे क्षेत्रेऽसंख्येया उत्सर्पिण्यो भवन्ति, ततश्वाहारकः प्राणी निरन्तरमाहारकपुद्गलान् गृह्णानः कश्चिज्जघन्यतस्त्रिसमयोनक्षुल्लकभवग्रहणं यावत् प्राप्यते इत्येतत् सूत्रे ऽनुपात्तमपि स्वयमेव द्रष्टव्यम्, उत्कृष्टतस्त्वसङ्ख्येया उत्सर्पिण्यवसर्पिणीर्यावन्निरन्तरमाहारको लभ्यत इत्येत सूत्रे ऽप्यभिहितमिति, तत्र जघन्यपदमित्थं भावनीयम - कश्चिदेकेन्द्रियादिर्जीवो मृतः पूर्वाभिहितप्रकारेण च विग्रहे समयत्रयमनाहारको भूत्वा क्षुल्लकभवग्रहणायुष्केषु पृथिव्यादिषूत्पन्नः, तत्र च तावन्तं कालं निरन्तरमाहारको भूत्वा मृतः पुनरपि विग्रहेऽनाहारको जात भव्याभव्य सिद्ध स्थिति कालः ॥२४१॥ Page #248 -------------------------------------------------------------------------- ________________ हैमीवृत्ती 4% C4% जीवसमासे 3 इत्येवं जघन्यतस्त्रिसमयोनं क्षुल्लकभवग्रहणमाहारकत्वमिति, उत्कृष्टपदभावनायां त्वसंख्येया उपिण्यवसर्पिणीर्यावद्भवान्तरेषत्प- 1अन्तमुहूचे द्यमानोऽविग्रहणैवोत्पद्यते, ततश्चैतावन्तं कालं उत्कृष्टतो निरन्तरमाहारको लभ्यते उक्तञ्च-"छउमत्थाहारए णं भंते ! छउमत्था भाविनो कालद्वारे भावाः | हारएत्ति कालओ केच्चिरं होइ !, गोयमा! जहण्णेणं खुड्डागभवग्गहणं तिसमऊणं उक्कोसेणं असंखेज कालं. असंखेज्जाओ ॥२४२॥ कालओ ओसप्पिणीउस्सप्पिणीओ खेत्तओ अंगुलस्स असंखज्जइभागं "ति इति गाथार्थः ॥ २३४ ॥ अथ काययोगादि गुणानां पूर्वसूत्रेऽनभिहितं जघन्यस्थितिकालमाभिधित्सुराह काओगी नरनाणी मिच्छं मिस्सा य चक्खु सण्णी य । आहारकसायीवि य जहण्णमंतोमुहुत्तंतो ॥ २३५॥ | चीयत इति कायः-शरीरं तस्य केवलस्य सम्बन्धी योगो-व्यापारः स यस्यास्त्यसौ काययोगी, अस्य च जघन्यतोऽन्तर्मुहर्तम| वस्थितिकालः, उत्कृष्टतस्तु प्रागेव 'काओओऽणतकाल' मित्यादिगाथायामाभिहितः, जघन्यकालस्य भावनाऽप्येतद्गाथावृत्ती प्रागुक्तेति नेहोच्यते, 'नर' ति भावप्रधानत्वानिर्देशस्य नरत्वमित्यर्थः, तच्चेह पुरुषवेदरूपं पुंस्त्वं मनुष्यत्वं वा, तत्र पुरुषवेदस्य | जघन्यतोऽन्तर्मुहर्तलक्षणः स्थितिकालः पूर्वमेव 'देवी पणपण्णाऊ इत्थित्त' मित्यादिगाथावृत्तौ भावितः, मनुष्यत्वं तु जघन्यतोऽन्तर्मुहृतं भवतीति प्रतीतमेव, मनुष्याणां जघन्यतोऽन्तर्मुहुर्तायुष्कत्वेन प्रागत्रैव प्रतिपादितत्वादिति, उत्कृष्टोऽप्येतत्कालः प्रागेवोक्तः, 'नाणि' ति सामान्येन ज्ञानमस्यास्तीति ज्ञानी, स च जघन्यतोऽन्तर्मुहुर्तमुत्कृष्टतोऽपर्यवसितलक्षणमनन्तं कालमवाप्यते, ॥२४२॥ तत्र मिथ्यादृष्टिः सम्यक्त्वे प्राप्ते ज्ञानी सञ्जातस्तद्भावेन चान्तर्मुहूर्त स्थित्वा पुनर्मिथ्यात्वं गतोऽज्ञानी सम्पम इत्येवं जघन्येन A 4 Page #249 -------------------------------------------------------------------------- ________________ 215 अन्तर्मुहूर्त स्थापिनो भावाः जीवसमासे हैमीवृत्ती कालद्वारे ॥२४॥ *** ज्ञानिनोऽन्तर्मुहर्तमवस्थितिकाल हीत, उत्कृष्टतस्तु केवलज्ञानलक्षणं ज्ञानमाश्रित्य ज्ञानी अपर्यवसितलक्षणमनन्तं कालं लभ्यत इति सुखोन्नेयमेवेति, 'मिच्छं' ति मिथ्यात्वं जघन्यतोऽन्तर्मुहूत्तं भवति, तच्च सम्यग्दृष्टेः प्रतिपत्य मिथ्यात्वं गतस्य तत्र चान्तर्मुहूर्त स्थित्वा पुनर्लब्धसम्यक्त्वस्य प्रागेव 'मिच्छत्तमणाईयं अपज्जवसिय'मित्यादिगाथावृत्तौ उत्कृष्ट कालभावानां प्रक्रमे भावितमेव, 'मिस्सा य'त्ति मिश्रं सम्यग्मिथ्यात्वमिति तात्पर्यम् , तदपि जघन्यतोऽन्तर्मुहुर्त भवति, अस्य च सम्यग्मिथ्यात्वस्य | जघन्य उत्कृष्टश्च स्थितिकालः 'सासायणेगजीवियेत्यादिगाथायां सूत्रकृता प्रागप्युक्तः, किन्तु जघन्यतोऽन्तर्मुहूर्त्तस्थितिकगुणाभिधानप्रस्तावात् पुनरप्याभिहित इति, 'चक्खु'त्ति चतुःपंचेंद्रियाणां चक्षुद्वारोत्पन्नसामान्योपयोगलक्षणं चक्षुदर्शनं, तदपि जघन्यतोऽन्तर्मुहुर्तमेव भवति, उत्कृष्टस्त्वेतदवस्थितिकालः पूर्व विभंगस्स भवडिईत्यादिगाथायामुक्तः, 'सण्णी यत्ति संज्ञिपंचेंद्रियगर्भजो जीवः, सोपि निरंतरं तद्भावेन जघन्यतोऽन्तर्मुहूर्तमेवावतिष्ठते, उत्कृष्टावस्थितिकालस्तु 'पुरिसत्तं सण्णित्तं च सयपुहुत्तं च उदहीण 'मित्यत्रैव प्रतिपादितः, 'आहार'त्ति आहारयतीत्याहारको जीवः, सोऽपि निरंतरं तद्भावे जघन्यतोऽन्तर्मुहूर्तमवाप्यते, आह-ननु 'असंखभागंगुलाहारो'त्ति उत्कृष्टाहारकस्थितिकालप्रीतपादकगाथाऽवयवविवरणप्रक्रमे त्रिसमयोन क्षुल्लकभवग्रहणमाहारकत्वस्य जघन्यः स्थितिकाल उक्तोत्र त्वन्तर्मुहर्त्तलक्षण इति कथं न विरोध इति, नैतदेवं, भावार्थापरिज्ञानाघतोत्राप्याहारकत्वस्य जघन्यस्थितिरूपतया यदन्तमुहूर्त्तमुच्यते तदपि त्रिसमयोनक्षुल्लकभवग्रहणमानेमवावसेयम्, अन्तर्मुहुर्त्तस्यानकभेदत्वादिति न कश्चिद्विरोध इति, 'कसायाविय'त्ति कषायाः सामान्येन कषायमोहनीयकर्मोदयरूपा इह गृह्यन्ते, सामान्येन सकपायित्वमात्र कषायशब्दवाच्यत्वेनेह विवक्षितमित्यर्थः, तच्चागमे स्थितिकालमपेक्ष्य भंगकत्रयवर्तित्वेनोक्तम् , DIR४३॥ * Page #250 -------------------------------------------------------------------------- ________________ जीवसमासे हैमीवृत्ती. समयमात्र स्थितिका भावाः कालद्वारे ॥२४४॥ AAAAAAA तद्यथा-" सकसाई णं भंते ! सकसाइत्ति कालओ कीच्चर होइ ?, गोयमा ! सकसाई तिविहे पण्णत्ते, तंजहा-अणाईए वा अपज्जवसिए अणाईए वा सपज्जवसिए साईए वा सपज्जवसिए, तत्थ णं जे से साई सपज्जवसिए से जहण्णेणं अंतोमुहुत्तं उक्कोसेणं अवड्डपोग्गलपरियट्टू देसूर्ण"ति, तत्र मिथ्यात्वस्येव प्रथमभंगकोत्राप्यभव्यानां, द्वितीयस्त्वनादिमिथ्यादृशां भव्यानां, तृतीयभंगके तु य उपशान्तवीतरागावस्थायामकषायीभृत्वा प्रतिपत्य पुनः सकषायित्वं प्रतिपद्यतेऽन्तर्मुहर्ताच्च पुनरप्युपशमश्रेणी कृतायामकषायो सम्पद्यते तस्यान्तर्मुहूर्तप्रमाणं जघन्यपदवर्ति सकपायित्वं लभ्यते, यस्तूपशान्तवीतरागावस्थायाःप्रतिपत्य सकषायीभूत्वाऽपाद्धेपुद्गलपरावर्त्त यावत् संसारसागर परिभ्रम्य पुनरप्यकषायी भवति तस्योत्कृष्टपदोक्त सकषायित्वं द्रष्टव्यम् , प्रस्तुतविचार्यमाणगाथायां तु सकषायित्वस्य तृतीयभंगकजघन्यपदमेवोक्तम्, शेषं तूपलक्षणत्वात् स्वयमेव द्रष्टव्यम् , अन्तर्मुहूर्त्तस्थितिगुणकालस्यैव प्रस्तुतगाथायामभिधातुमिष्टत्वादिति, 'जहण्णमंतोमुहत्तंतो' त्ति एतत पदं काययोगादिषु प्रत्येकं सर्वत्र योजनीयं, तच्च योजितमेवति गाथार्थः ॥ २३५ ॥ तदेवमन्तर्मुहर्तस्थितिकगुणाः सम्पिण्ड्योक्ताः, साम्प्रतं तु जघन्यतः समयस्थितिकान् मनोयोगादीन् गुणान् संगृह्य विवक्षुराहमणवइउरलविउब्बिय आहारयकम्म जोग अणरित्थी । संजमविभागविन्भंग सासणे एगसमयं तु ॥ २३६ ॥ जघन्यत इति पूर्वगाथातोऽनुवर्तमान सम्बध्यते, योगशब्दोऽपि 'कम्मजोग 'त्ति अस्मिन् पदे उपाचोऽपि यथासम्भवमन्यत्रापि योज्यते, ततश्च मनोयोगस्तावज्जघन्यतः समयमेकं भवति,कस्यचिद्गर्भजपंचेंद्रियस्य समयमेकं मनःपर्याप्त्या पर्याप्तत्वमा ॥२४४॥ Page #251 -------------------------------------------------------------------------- ________________ समयमात्र स्थितिका भावा: साद्य तदनन्तरं मरणसम्भवादिति, एवं वाग्योगोऽपि जघन्यतः समयमेकं भवति, कस्यापि द्वीन्द्रियादिजीवस्य समयमेकं जीवसमासे I भाषापर्याप्त्या पर्याप्तत्वमनुभूय तदनन्तरं मरणभावादिति, ' उरल'त्ति, औदारिकशरीरी वैक्रियं कृत्वा प्रयोजनसिद्धौ हैमीवृत्ती परित्यज्य च पुनरौदारिकमागतः समयमेकं जीवित्वा मृतः कार्मणयोगी वैक्रिययोगी वा सञ्जात इत्यनया विवक्षया कालद्वारे औदारिककाययोगो जघन्यतः समयस्थितिको भवति, वैक्रियलब्धिरहितानां तु पृथिव्यादीनामौदारिककाययोगो ॥२४५॥ जघन्यतोऽप्यन्तर्मुहर्तिक एव विज्ञेयः, ' वेउब्विय ' त्ति औदारिकशरीरिणा वाय्वादिना वैक्रियमारब्धं, तदारम्भे च समयमेकं जीवित्वा मृतो योगान्तरं चापन इत्येवं वैक्रियकाययोगोऽपि जघन्यतः समयमवाप्यते, ' आहारय '. त्ति चतुर्दशपूर्वधर आहारकशरीरयोग्यान् पुद्गलान् समयमेकं गृहीत्वा मृत इत्याहारककाययोगो जघन्यतः समय इत्येवं तावत् केचिद् व्याचक्षते, एतच्चानागमिकमिव लक्ष्यते, आहारकशरीरस्यागमे जघन्यतः उत्कृष्टतश्चान्तर्मुहूर्त्तस्थितिकदत्वेनोक्तत्वात् तस्मात् कृताहारकशरीरश्चतुर्दशपूर्वघरः कार्यसिद्धिप्रत्यासत्तिकाले मनोयोगाद्वाग्योगाद्वा उत्तोर्य पुनरपि च समयमेकमाहाहैरककाययोगमनुभूयौदारिकशरीरं प्रतिपद्यत इत्यनया कयाचिद् विवक्षया यदि परं जघन्यतः समयस्थितिकोऽयमाहारककाययोगो भवतीत्यलं विस्तरण । 'कम्भजोग'त्ति विग्रहे यदा एकं समयमनाहारको भवति तदा कार्मणकाययोगस्य जघन्यतः समयस्थितिकत्वमवगन्तव्यम्, 'अणरित्थि' ति न नरोज्नरः पयुदासाश्रयणानपुंसकोत्र विवक्षितः ततश्चानरश्च स्त्री चानरस्त्रियौ, नपुंसकवेदस्त्रीवेदाविति भावः, तयोरपि प्रत्येकं जघन्यतः समयः स्थितिकालः, एतच्च 'देवी पणपण्णाऊ' इत्यादिगाथावृत्तौ भावनासहितं निर्दिष्टमेवेति, 'संजमविभाग'त्ति संयमः सामान्येन चारित्ररूपोत्र विवक्षितस्तस्य विभागा-भेदाः सामायिकच्छेदोपस्था *SAASEASEASN-% NASHIKASHREERSIS ॥२४५॥ प्रत्येक जब नरोऽनरः पर्युदासामनाहारको भवति जयन्यतः सम TECH Page #252 -------------------------------------------------------------------------- ________________ जावसमासादापनीयपरिहारविशुद्धिकसूक्ष्मसम्पराययथाख्यातचारित्रलक्षणाः पंच, एतेऽपि प्रत्येकं जघन्यतः समयस्थितिका भवंति, एतदपि 18 छेदोपस्थाहैमीवृत्ती. भावनासहितं 'छावहिउयहिनामा साहीया' इत्यादिगाथाविवरणे दर्शितमेवेति, 'विन्भंग' त्ति विभङ्गज्ञानमपि जघन्यतः नीय परिकालद्वारे हार समयस्थितिकमेव, यथा चैवं तथा विन्भंगस्स भवद्विई' त्यादिगाथावृत्ती प्रोक्तमेवेति, 'सासणे' ति सासादनसम्यक्त्व स्थितिः ॥२४६॥ | मपि जघन्यतः समयस्थितिकं, एतच्च सूत्रकृताऽपि 'सासायणेगजीविये ' त्यादिगाथायां प्रागुक्तमेव, केवलं समयस्थितिकगुण संग्रहप्रक्रमात् पुनरप्युक्तमिति न पुनरुक्ततादोषो भावनीय इति, मनोयोगादीनां चोत्कृष्टोऽवस्थितिकालः सूत्रे तत्र प्रागेवोक्त इति | नेहाभिहित इति गाथार्थः ॥ २३६ ॥ पूर्व सामायिकादिचारित्रविभागानां पंचानामप्येकैकजीवाश्रितो जघन्य उत्कृष्टश्चोक्तः स्थि४ातिकालः, साम्प्रतं छेदोपस्थापनीयं परिहारविशुद्धिकं च चारित्रं नानाजीवेष्वव्यवच्छिन्नं जघन्यत उत्कृष्टतश्च कियन्तं कालमवाप्यते | इत्येतद्विशेषतीश्चन्तयितुकामो जघन्यतस्तावच्चिन्तयति अड्डाइज्जा य सया वीसपुहुत्तं च होइ वासाणं । छेयपरिहारठाणं जहण्णकालाणुसारो उ ॥ २३७ ।। जघन्यतः सार्धं वर्षशतद्वयं नानाजीवेष्वव्यवच्छिन्नं 'छेय'त्ति छेदोपस्थापनीयं चारित्रमवाप्यत इति सम्बन्धः, एत- ॥२४६।। च्चोत्सर्पिण्यास्तृतीयारके नवाशीतिपक्षेषु गतेषु प्रथमतीर्थकरोत्पत्तौ छेदोपस्थापनायचारित्रे प्रवृत्ते तृतीयवर्षशतलक्षणे तत्तीर्थे द्रष्टव्यम्, द्वितीयतीर्थकरतीर्थे छेदोपस्थापनीयचारित्राभावादिति, परिहारगाणं' ति परिहारविशुद्धिकचारित्रिणां पुनर्जघन्यकालस्यानुसारः-अनुसरणं निरन्तरप्रवृत्तिरित्यर्थः, विंशतिपृथक्त्वं वर्षाणां भवति, कथमिति चेदुच्यते, वर्षशतायुषा केनापि नवकेन | Page #253 -------------------------------------------------------------------------- ________________ जीवसमासे | गणेन पूर्वोक्तहेतोरेकोनत्रिंशद्वर्षेषु गतेष्ववसर्पिणीचरमतीर्थकरसमीपे परिहारविशुद्धिकचारित्रं प्रतिपद्यैकसप्ततिं वर्षाणि निरन्तरम-IM छेदोपहैमीवृत्तौनुपालितं, तदायुःपर्यन्ते च तत्समीप वर्षशतायुषैवान्येन नवकगणेन पूर्वोक्तयुक्तित एवैकोनत्रिंशद्वर्षेषु स्वायुषोऽतिक्रान्तेषु || स्थाप्य कालद्वारे प्रस्तुतचारित्रमङ्गीकृत्यैकसप्ततिमेव वर्षाणि निरन्तरमनुष्ठितं, अतः परमिदं न कोऽपि प्रतिपद्यते, तीर्थकरं तत्समीपप्रतिपनप्रकृ. परिहार काल: ॥२४७॥ | तचारित्रं वा विहायान्यस्यान्तिके तत्प्रतिपत्तेनिषेधादिति, एवं च सति द्विचत्वारिंशं वर्षशतं निरन्तरमेतत्प्रतिपत्तिरुक्ता भवति, एतदेव च विंशतिपृथक्त्ववाच्यत्वेन विवक्षिवमत्रावगन्तव्यम्, वर्षद्वयाधिकाभिः सप्तभिर्विशतिभिर्मध्यमस्य विंशतिपृथक्त्वस्य भावादिति गाथार्थः ॥ २३७ ॥ एतयोरेव चारित्रयो नाजीवगतमुत्कृष्टं कालमाह कोडिसयसहस्साई पन्नासं हुंति उयाहनामाणं । दो पुवकोडिऊणा नाणाजीवहि उकोस्सं ॥ २३८ ॥ नानाजीवेत्कृष्टं कालमाश्रित्य पूर्वगाथातोऽनुवर्तमानं छेदोपस्थापनीयचारित्रं पंचाशत्कोटिशतसहस्राण्युदधिनाम्नां सागरोपमानां भवति, पंचाशत्कोटिलक्षसागरोपमप्रमाणेऽवसर्पिणीकालप्रथमतीर्थकरतीर्थ निरन्तरमव्यवच्छिन्नं प्राप्यत इत्यर्थः, | द्वितीयादितीर्थकृतीर्थेषु छेदोपस्थापनीयचारित्राभावादिति, पूर्वगाथाया एवानुवर्तमान परिहारविशुद्धिकं चारित्रं नानाजीवेत्कृष्टतो द्वे पूर्वकोटी देशोने निरन्तरमवाप्यते, तथाहि-अवसर्पिणीकालप्रथमतीर्थकरस्यान्तिके पूर्वकोव्यायुषा नवकेन गणेनकोनत्रिंशद्वर्षेः स्वायुषोऽतिक्रान्तैः परिहारविशुद्धिकचारित्रं प्रतिपन्नमामरणान्तं च परिपालितं, तदायुःपर्यन्ते च तत्समीपे पूर्वकोट्यायुषैवान्येन नवकग ॥२४७॥ | णेन स्वायुष्कादेकोनत्रिंशद्वर्षेः स्वायुषः समतिक्रान्तः परिहारविशुद्धिकचारित्रं प्रतिपन्नमामरणान्तं च परिपालितम् , अतः परमिदं न Page #254 -------------------------------------------------------------------------- ________________ जीवसमासेमा हैमीवृत्ती विक्रियाहारक मिश्रकाल: कालद्वारे ॥२४८॥ | कोऽपि प्रतिपद्यते, तीर्थकरतदासेवको विहायान्यसमीपे तत्प्रतिपत्त्यनुज्ञाऽभावाद् , एवं च सत्यष्टंपचाशद्वर्षलक्षणेन देशेन न्यूने द्वे पूर्वकोटी यावदुत्कृष्टतो निरन्तरमिदमवाप्यत इत्युक्तं भवति, एते च छेदोपस्थापनीयपरिहारविशुद्धिकचारित्रे उत्सर्पिण्यवसर्पिणीकालप्रथमचरमतीर्थकरतीर्थेष्वेव भवतः, मध्यगतद्वाविंशतितीर्थकरकाले महाविदेहेषु च तदभावाद्, अतो न तत्र ते दर्शिते इति भावः, उक्तंच प्रज्ञप्तौ-"छेओवट्ठावणियसंजयेणं भंते ! कालओ केचिरं होंति ?, गोयमा ! जहणेणं अड्डाइज्जाई वाससयाई उकोसेण पन्नासं सागरोवमकोडिसयसहस्साई" ति, " परिहारविसुद्धियसंजया णं भैते ! कालओ केचिरं हुति ?, गोयमा! जहण्णेणं देसूणाई | दो वाससयाई उक्कोसेणं देसूणाओ दो पुवकोडिउ" ति, आह-यद्येवमनेन रूपेण सामायिकादिचारित्राणामपि कालो वक्तव्यः सम्भ वत्येव, किमिति तत्परिहारण प्रस्तुतचारित्रद्वयस्यैवायमुक्त इति, सत्यं, किन्तु सामायिकयथाख्यातचारित्रे तावन्महाविदेहादिषु सर्वका&ालं भावात् सर्वदैव भवतः, सूक्ष्मसम्परायचारित्रं तु जघन्यतः समय उत्कृष्ट तस्त्वन्तर्मुहूतं भवतीति स्वयमेव द्रष्टव्यम्, उक्तंच-"सुहु मसंपरायसंजया णं भंते ! कालओ केचिरं हुति ?, गोयमा ! जहण्णेणं एक समय उकासगं अंतोमुहुत्तं" ति, ततः परं क्षपकश्रेण्यु४. पशमश्रेण्योरन्तरसद्भावाच्छेणेश्चान्यत्र सूक्ष्मसम्परायचारित्राभावादिति भाव इति गाथार्थः ॥२३८॥ योगानामप्येकजीवाश्रितः स्थि| तिकालः प्रागभिहितो, नानाजीवाश्रितं तु तमभिधित्सुराह पल्लासंखियभागो वेउब्बियमिस्सगाण अणुसारो । भिन्नमुहुत्तं आहारमिस्ससेसाण सम्वद्धं ॥ २३९ ॥ वैक्रिय कार्मणेन सह मिश्रं येषु ते वैक्रियमिश्राः काययोगास्तेषां पल्योपमासंख्येयभागं यावदनुसरणमनुसारो-निरन्तरप्रवृत्ति ॐॐॐॐ%%% M॥२४॥ Page #255 -------------------------------------------------------------------------- ________________ है जीवसमासे रित्यर्थः, नरकगतिदेवगत्योः पल्योपमासंख्येयभाग यावदुत्कृष्टतो वैक्रियमिश्रकाययोगो निन्तरमवाप्यते, परतोऽन्तरसद्भावादिति भावः शेष काल हैनीवृत्तौ । यदि पुनक्रियलब्धिमतां तिर्यङ्मनुष्याणां चैक्रियशरीरारम्भकाले तत्परित्यागसमये वा यो वैक्रियमिश्रकाययोगोऽन्यत्राभि-विभागातिकालद्वारे हितः सोऽपीह विवक्ष्यते तदा सर्वदेवासौ निर्दिश्यते, न कदाचनापि तद्व्यवच्छेदो, यदाह-"ओघतो वैक्रियमिश्रशरीरकाययोगिनो देशः नारकादयः सदैव भवन्तीति," "भिन्न मुहुत्तं आहारमिस्स 'त्ति आहारकमौदारिकेण मिश्रं यत्रासौ आहारकमिश्रः काययोगः, ॥२४९॥ स भिन्नमुहर्तमन्तर्मुहुर्त यावनिरन्तरमवाप्यते न परतः, इदमुक्तं भवति-पंचदशस्वपि कर्मभृमिष्वाहारकामश्रकाययोगवृत्तयश्चतुर्दशपूर्वविदो निरन्तरमन्तर्मुहूर्तमेव लभ्यन्ते, परतः सम्पूर्णाहारकवृत्तेस्तदभावस्य वा सम्भवादिति, सेसाण सव्वद्धं ' ति उक्त| योगद्वयं आहारककाययोगं च तृतीयं वर्जयित्वा शेषयोगानां सत्यासत्यादिभेदभिन्नमनोवाग्योगादारिकामश्रेवैक्रियकार्मणकायप्रयोगलक्षणानां नानाजीवेषु सर्वाद्धं-सर्वकालमवस्थितिः, नानाजीवेषु हि द्वित्रिचतुःपंचेन्द्रियेषु सत्यासत्योभयानुभयभेदभिन्ना | मनोवाग्योगास्तावत् सर्वदेवाव्यवच्छिन्नाः प्राप्यन्ते, तथौदारिकाण्यौदारिकमिश्राणि च शरीराणि प्रत्येकमसंख्येयलोकाकाशप्रदेशराशिप्रमाणानि सामान्येन तिर्यङ्मनुष्येषु सर्वदैवाव्यवच्छिन्नानि लभ्यन्ते, वैक्रियशरीराण्यपि नारकादिनानाजीवेष्वसंख्येयश्रेणिप्रदेशराशिप्रमाणानि सर्वदैव लोकेऽस्मिन्नव्यवच्छिन्नानि भवन्ति, कार्मणशरीराणि तु सर्वसंसारिजीवानामनन्तानि सदैव न व्यवच्छिद्यन्ते, आहारककाययोगस्तर्हि किं सर्वकालं न लभ्यते येनात्र वर्जित इति चेदेवमेवैतत् , तथा चोक्तम्-" आहारगाई लोए छम्मासं जा न हुतिवि कयाइ । उक्कोसेणं नियमा एक समयं जहण्णेणं ।। १ ।। हुंताई जहण्णेणं एक दो तिन्नि पंच व हवति । ॥२४९।। उकासेणं जुगवं पुहुत्तमेगं सहस्साणं ॥ २॥" ति. इह च गाथायां यद्यपि 'सेसाण सम्वद्ध' मिति भणनादाहारककाययो लामवन्ते, तधौदारिकाण्यानालन्यन्ते, वैक्रियशु सर्वसंसारि ARRC46 Page #256 -------------------------------------------------------------------------- ________________ अजीव जीवसमासेगस्याप्युपादानं प्राप्नोति तथाऽपि गाथाऽवयवस्यास्य प्रायोवृत्त्या प्रवृत्तेः सिद्धान्तानुरोधात् स्वयमपि तद्वर्जनं द्रष्टव्यमिति हैमीवृत्तौ गाथार्थः ॥ २३९ ॥ तदेवं भवस्थितिकायस्थितिगुणविभागस्थितिलक्षणं जीवसमासविषयं त्रिविधमपि कालमभिधायोपसंहरनाह स्थितिअंतरद्वारं काल: एत्थ य जीवसमासे अणुमज्जिय सुहमानउणमइकुसलो । सुहुमं कालविभागं विभएज्ज सुयम्मि उवउत्तो॥२४०॥ ॥२५०॥ अनन्तः श्रुतसमुद्रोऽपरिमितास्तदभिहिता जीवसमासविषयाः पदार्थास्तत् कियतां प्रत्येकमहं स्थितिकालं वच्मि, तस्माद् | ए वचनव्यत्ययेन जीवसमासेष्वेतेषु कालद्वारमाश्रित्य विचारणीयत्वेन प्रक्रान्तेषु स्थूलस्य कियतोऽपि मयाऽप्यभिहितत्वात् सूक्ष्ममति गम्यं सूक्ष्ममपरमपि सम्भविन जीवसमासविषयं कालविभाग-स्थितिकालभेदं श्रुते उपयुक्तः तदनुसारेणैव विभजेत् --स्वयमपि | विभागेन प्रतिपादयेत्, किं कृत्वा ?-'अनुमज्ज' विमृश्य विमर्श द्वारेण तस्यैव श्रुताम्भोधेरन्तः समवगाह्य, क इत्याह-सूक्ष्मनिपुणमति | कुशलः, अतिनिविडानामपि पदाथोनामन्तः प्रविश्य तत्त्वावगमात सूक्ष्मा, तथा सूक्ष्मसूक्ष्मतरसूक्ष्मतमपदाथेपरिच्छेददक्षत्वानिपुPणा यासौ मतिस्तया कुशलो-विज्ञः सूक्ष्मनिपुणमतिकुशलः, इदमुक्तं भवति-अन्यस्य कथितमात्रावधारणऽपि सन्देहात् स्वमत्याऽभ्यूह्य है दूरस्थितत्वाद्यथोक्तमतिरेव कश्चिच्छुतानुसारेण विमृश्य जीवसमासविषयमपरमपि कालविभाग यथोचितमभिदध्यादिति गाथार्थः १॥२४० ।। तदेवमभिहितो जीवसमासविषयः स्थितिकालः, साम्प्रतमजीवविषयं तमभिधित्सुराह तिण्णि अणाइअणता तीयद्धा खलु अणाइया संता । साइअणंता एसा समओ पुण वट्टमाणद्धा ॥२४१॥ त॥२५०॥ धर्माधर्माकाशास्तिकायाः कालपुद्गलाश्चेति पश्च तावदजीवद्रव्याणि, एतेषु च मध्ये द्रव्यार्थतया धर्माधर्माकाशास्तिकायलक्षणानि HAR Page #257 -------------------------------------------------------------------------- ________________ जीवसमासे हैमीवृत्तौ अंतरद्वारं ॥२५१॥ त्रीण्यजीवाख्यद्रव्याण्यनाद्यनन्तानि भवन्ति, अनादिकालात्तत्सामान्यरूपस्य प्रवृत्तत्वाद्, भविष्यत्काले तु कदाचिदप्यव्यवच्छेदादिति, कालोऽपि सामान्यरूपेण अनयैव युक्त्याऽनाद्यनन्त एव, विशेष रूपतया तु चिन्त्यमानः स तावत् त्रिधा भवति, तद्यथा अतीताद्धा एष्याद्धा वर्तमानाद्धा चेति, तत्राद्धाशब्दः स्त्रीलिङ्गप्रतिरूप कोऽव्ययः कालवाची, ततश्वातीता चासौ अद्धा चातीताद्धा, अतीतकाल इत्यर्थः, सेयमतीतकालरूपाऽतीताद्धा खलुरवधारणे अनादिका सान्तैव च भवति, न विद्यते आदिर्यस्याः साऽनादिका, सहान्तेन वर्तते इति सान्ता, प्रज्ञापकप्ररूपणाकालवर्त्तिनं हि समयमवधौ कृत्वाऽतीतकालस्यातीताद्धारूपता व्यवस्थाप्यते, ततस्तस्या अनादिकालात् प्रवृत्तत्वादनादिता वर्त्तमानसमयपर्यन्तत्वात्तु सान्तता, 'साइ अनंता एस ' चि एष्यति वर्त्तमानसमयादूर्ध्वं प्रवर्त्तिष्यत इत्येष्या, सा पुनः सादिरनन्ता च भवति, वर्त्तमानसमयादनन्तरं तत्प्रवृत्तिरिति सादित्वं पुरतस्त्वपर्यवसानत्वादनन्तत्वमिति, ' समओ पुण वहमाणद्ध'त्ति प्रज्ञापकप्ररूपणापेक्षया इदानीं वर्तत इति वर्त्तमाना सा चासौ अद्धा च वर्त्तमानाद्धा, सा पुनरेकसमयरूपैव भवति, अतीत समयस्य तीताद्धाऽनुप्रवेशादनागतसमयस्य त्वेष्याद्धा मीलनात् पारिशेष्यत एव वर्त्तमानाद्धा एकसमयरूपैवावतिष्ठत इतिभाव इति गाथार्थः ।। २४१ ।। अथ पुद्गललक्षणानामजीवानां स्थितिकालमाह काल परमाणु यदुपएसाईणमेव खंधाणं । समओ जहण्णमियरो उस्सप्पिणिओ असंखज्जा ॥ २४२ ॥ परमाणोर्द्विप्रदेशादीनां च स्कन्धानां प्रत्येकं कालो भवति, कियानित्याह- जघन्यः समय इतरस्तु उत्कृष्टेऽसङ्घयेया उत्सर्पिण्यवसर्पिण्यः, इदमुक्तं भवति एकाकी परमाणुस्तद्रूपतया जघन्यतः समयमुत्कृष्टतस्त्वसङ्घयेया उत्सर्पिण्यवसर्पिणीर्यावदवतिष्ठते, एवं अजीवानां स्थितिः ॥२५१॥ Page #258 -------------------------------------------------------------------------- ________________ रूपम् SHARE जीवसमासे ४ व्यणुकस्कन्धोऽपि तद्भावेनैतावस्थितिमान् वक्तव्यः, तथा व्यणुकस्कन्धोऽपि तथा चतुरणुकस्कन्धोऽपि एवं यावदनन्ताणु- अन्तर स्वहैमीवृत्ती. कस्कन्धोऽप्येतावस्थितिमान् वाच्य इति गाथार्थः ॥२४२॥ तदेवं पञ्चानामप्यजीवद्रव्याणामाभहितः स्थितिकालः, तदभिधाने च अंतरद्वारं जीवानामजीवानां चावसितः कालविचारः, तदवसाने च काललक्षण पश्चमद्वारं समाप्तमिति ॥ अथ 'संतपयपरूवणये त्यादि॥२५२॥ गाथोपन्यस्तमेवान्तरलक्षणं षष्ठं द्वारमभिधित्सुः यदिह द्वारे वक्तव्यं तस्य तावत् प्रतिज्ञा कत्तु अन्तरस्वरूपं चाभिधातुमाह जस्स गमो जत्थ भवे जेण य भावेण विरहिओ वसइ । जाव न उवह भावो सो चेव तमंतरं हवइ ॥ २४३ ॥ द्व यस्य मनुष्यादेम॒तस्य भवान्तरं यियासोर्यत्र नरकगतितिर्यग्गत्यादौ गमो-गमनमुत्पत्तिस्तदिह द्वारे तावद् वक्तव्यमिति शेषः, अन्तरस्वरूपं पुनरेतदवगन्तव्यं,किं तदित्याह-येन च पूर्वानुभूतेन तावद् नारकादिपर्यायेण विरहितो-वियुक्तो जन्तुरन्यत्र-मनुष्यादिपर्याय वसति, सच पूर्वानुभूतो भावो यावत्पुनरपि नोपैति-अनुभवविषयतां नागच्छति तावद्यः कश्चनाप्यन्तरालकालो भवति तत्स्वरूपमन्तरं विज्ञेयम्, यथाऽनुभूतनारकपर्यायः कश्चित्ततो निर्गत्य नारकपर्यायविरहितोऽनन्तकालं मनुष्यादिपर्यायेष्वेव वर्तते तदन्ते च मुक्तिमप्राप्नुवंस्तस्य नियमानारकपर्यायो भवत्येव, ततो नरकगतेरन्यत्र पर्यटतो यस्तस्य कालो जातस्तत्स्वरूपमन्तरमवगन्तव्य 51॥२५२॥ मिति, उपलक्षणं चेदं गत्युपपातबिरहादिलक्षणस्याप्यन्तरस्येहाभिधास्यमानत्वादिति गाथार्थः ॥२४३ ॥ अथान्तरकालाभिधानोपकारकत्वात् कस्य जीवस्य कस्यां गतावुत्पत्तिरित्येतदभिधित्सुराहसव्वा गई नराणं सन्नितिरिक्वाण जा सहस्सारो । घम्साएँ भवणवंतर गच्छइ सयलिंदिय असण्णी ॥२४४॥ Page #259 -------------------------------------------------------------------------- ________________ जीवसमासे नराणां परलोकगमने सति सर्वा अपि गतयो भवन्ति, ते हि मृताः सन्तो नारकतिर्यग्नरामरलक्षणासु संसारवर्तिनीषु चतसृ- नरसंझ्यसहैमीवृत्ती. प्वपि गतिषु तबाहर्भूतायां सिद्धिगतौ च गच्छन्तीत्यर्थः, तियचस्तु पंचेन्द्रियास्तावद् द्विविधाः- संझिनोऽसविनय, तत्र संन्नि- शितिर्यगुअंतरद्वारं ४ पंचेन्द्रिया नारकतिर्यग्नरामरसम्बन्धिनीषु चतसृष्वपि गतिवृत्पद्यन्ते, केवलं देवगतौ य एषां विशेषस्तमाह-सण्णितिरिक्खाणे- त्पतिः & त्यादि, संज्ञिपंचेंद्रियतिरश्चां देवगतावुत्पद्यमानानां भवनपतिव्यन्तरज्योतिष्केष्वावशेषेण सर्वत्रोत्पत्तिर्भवति, वैमानिकेषु त्वष्टमं ॥२५३॥ | सहस्रारदेवलोकमेव यावदुत्पद्यन्ते, न तु परेणानतदेवलोकादिषु, तथाविधयोग्यताऽभावादिति भावः, असंज्ञिपंचेन्द्रिया अपि ४ तिर्यचश्चतसृष्वपि नारकादिगतिघृत्पद्यन्ते, केवलं नरकदेवगत्योरुत्पद्यमानानाममीषां यो विशेषस्तमुपदर्शयति- 'धम्माए' इत्यादि, सकलानि-सम्पूर्णानि पंचापीन्द्रियाणि यस्यासौ सकलेन्द्रियः-पंचेंद्रियोऽसंज्ञा-समूर्छजस्तिर्यग्नारकेपुत्पद्यमानस्तावद् धर्माभिधानायामेव प्रथमनरकपृथिव्यामुत्पद्यते, न शेषासु द्वितीयादिपृथ्वीषु, तत्राप्युत्कृष्टतोऽपि पल्योपमासंख्येयभागायुष्केष्वेव जायते, | नाधिकायुष्केष्विति विशेषः, देवगतौ पुनरुत्पद्यमानो भवनपतिव्यन्तरेष्वेवोत्पद्यते, न तु ज्योतिष्कवैमानिकेषु, तत्रापि पूर्ववत् पल्योपमासंख्येयभागायुष्कष्वेव जायते, न परत इति गाथार्थः ॥ २४४ ॥ ननु संजिनामसंज्ञिनां च पंचेन्द्रियतिरश्चां गतिरुक्ता, शेषास्त्वेकेन्द्रियादयस्तिय॑चः क्वोत्पद्यन्त इत्याह तिरिएसु तेउवाऊ सेसतिरिक्खा य तिरियमणुएसु । तमतमया सयलपसू मणुपगई आणयाईया ॥ २४५ ॥ 8 ॥२५॥ | तेजाकायिका वायुकायिकाश्चैकेन्द्रियतियंचस्तिर्यक्ष्वेवोत्पद्यन्ते नान्यत्र, अग्निवायूनामेकैव तिर्यग्गतिरुत्पत्तिस्थानं, शेपासु पुन रकम ब Page #260 -------------------------------------------------------------------------- ________________ एकेन्द्रिय नारकदेवगतिः A क जीवसमासे नुष्यदेवगतिलक्षणासु तिसृष्वपि गतिष्वमी नोत्पद्यन्त एवेत्यर्थः, 'सेसतिरिक्खाये'त्यादि,उक्तशेषास्तु तियच पृथिव्यवनस्पतिलक्षणा हैमीवृत्तौ। एकेंद्रिया द्वित्रिचतुरिंद्रियलक्षणा विकलेंद्रियाश्च तिर्यक्षु मनुष्येषु चोत्पद्यन्ते,न देवनारकेष्विति भावः, आह-नन्वेवं तिरचा मनुष्याणां अंतरद्वारं च निरूपितमुत्पत्तिस्थानं, नारकदेवास्तु क्वोत्पद्यत इत्याह-'तमतया सयलपसुति सकलशब्देनेंद्रियाण्याश्रित्य परिपूर्णा इह विव॥२५४॥ ४ क्षिताः, ते च पंचेन्द्रिया एव भवन्ति, पशवस्तु तिर्यचः, ततश्च तमस्तमजाः सप्तमपृथिवीनारकास्तावत्तत उद्वृत्ताः संतः पंचेंद्रिय |तियंच एव भवंति, न मनुष्यादिरूपा इत्यर्थः, 'मणुयगई आणयाई य'त्ति आनतं नवमदेवलोकमादौ कृत्वा ये उपरि वर्तते | प्राणतारणाच्युतवेयकानुत्तरविमानवासिनस्त आनतादयो देवाः केवलमनुष्यगतय एव भवति, मनुष्येष्वेवोत्पद्यते न तिर्यगादि|विति भाव इति गाथार्थः ।। २४५ ।। शेषास्तर्हि नारकदेवाः क्व जायत इत्याह-- पंचेन्दियतिरियनरे सुरनेरइया य सेसया जति । अह पुडविउदय हरिए ईसाणंता सुरा जंति ॥२४६॥ है उक्तशेषा भवनपतिव्यंतरज्योतिष्कलक्षणाः सौधर्मेशानसनत्कुमारमाहेन्द्रब्रह्मलोकलांतकमहाशुक्रसहस्रारदेवलोकवासिनश्च सुरा रत्नप्रभादिषष्ठपृथवीवर्तिनश्च नारकाः ' पंचिंदियतिरियनरे ' पंचेंद्रियेषु तिर्यक्षु नरेषु च 'यान्ति' उत्पद्यंत इत्यर्थः, आह-नन्वमी | | भवनपत्यादयो देवास्तिर्यमृत्पद्यमानाः किमिति पंचेंद्रियेष्वेव निर्दिष्टाः, अन्यत्र एकेंद्रियेष्वपि केषांचिदुत्पादश्रवणादित्याह'अह पुढविउदयहरिए ' इत्यादि, अथशब्दो विशेषोपदर्शनार्थः, भानपत्यादय ईशानदेवलोकपर्यता देवा विशेषतश्चिन्त्यमाना बादरपर्याप्तपृथिव्यप्कायिकेषु प्रत्येकपर्याप्तहरितकाये चोत्पद्यन्ते, न पुनः शेषेकेंद्रियविकलेंद्रियष्विति भावः, सनत्कुमारादिवर्तिनस्तु ॐॐॐॐॐ रक- ॥२५४॥ CA Page #261 -------------------------------------------------------------------------- ________________ जीवसमासे हैमीवृत्तौ अंतरद्वारं ॥२५५॥ देवाः पंचेंद्रिय तिर्यग्नरेष्वेवोत्पद्यन्ते, नान्यत्रेति गाथार्थः ॥ २४६ ॥ तदेवं चतुर्गतिकानामपि जीवानां निरूपितमुत्पत्तिस्थानम्, अथ गत्युपपाताद्वर्त्तनाविरहलक्षणस्यान्तरस्याग्रे प्रतिपादयिष्यमाणत्वात् येषां जन्तूनां निरन्तरमुत्पतिर्निरंतरं चोद्वर्तना, तद्विरह एव तावन्न सम्भवति, तदेतद्दर्शयन्नाह--- चणुवाओ एगिंदियाण अविरहियमेव अगुसमयं । हरियाणंता लोगा सेसा काया असंखेज्जा ॥ २४७ ॥ पृथिव्यप्तेजोवायु बनस्पतिलक्षणानामेकेंद्रियाणां च्यवनमुद्वर्त्तनं मरणमिति तात्पर्यम् उपपातः- उत्पत्तिर्जन्मेति हृदयं तदेतद् द्वितयमपि सर्वेषां प्रत्येकमनुसमयं प्रतिसमयमविरहितं - निरंतरं भवति, पृथिव्याद्ये केंद्रियेषु प्रत्येकं प्राणिनामुत्पत्तिः प्रतिसमयं निरंतरैव सम्पद्यते, मृत्वा जन्मान्तरगमनलक्षणं च्यवनमपि तेषु प्रत्येकमसुमतां प्रतिसमयमविरहितमेव जायत इत्यर्थः, जन्तूनामुत्पश्युद्वर्त्तनयोः प्रतिसमयमेव भावात् एतेष्वन्तरं कदाचिदपि न प्राप्यत इति भावः तर्हि कियन्तो जीवाः प्रत्येकमेतेषु पृथिव्याद्येकेन्द्रियेषु समये समये उत्पद्यन्ते उद्वर्त्तन्ते वा इत्याह-' हरिये ' त्यादि, हरितेषु सामान्येन वनस्पतिलक्षणेष्वेकेन्द्रियेषु तावदनन्त लोकाकाशप्रदेशराशिप्रमाणा जीवाः समये समये उत्पद्यन्ते उद्वर्त्तन्ते च ' सेसा काया असंखज्ज ' त्ति विभक्तिव्यत्ययाच्छेषेषु पृथिव्यप्तेजोवायुलक्षणेषु चतुर्ष्व केन्द्रियकायेषु प्रत्येकमसंख्येयाः, लोका इत्यत्रापि वर्तते, ततश्चासंग्ब्येयलोकाकाशप्रदेश शिप्रमाणा जीवाः समये समये उत्पद्यन्ते उद्वर्त्तन्ते चेति स्वयमेव द्रष्टव्यम्, वनस्पतिजीवा धनन्तानन्तसंख्यास्तत एषूत्पद्यमाना उद्वर्त्तमानाश्च जीवाः प्रतिसमयमनन्ताः प्राप्यन्ते, शेषास्तु पृथिव्यादिकायाः प्रत्येकम संख्या असंख्येयस्वरूपा एव भवन्ति, अतस्तेषु जायमाना श्रियमाणाश्च जन्तवः प्रति एकेन्द्रियोत्पादः ॥२५५॥ Page #262 -------------------------------------------------------------------------- ________________ तनाविषयो विचार , अतो द्वन्द्रिवार द्वित्रिचतुरिन्द्रियस्येयजी जीवसमासे | | समयमसंख्येया एव लम्यंत इति भाव इति गाथार्थः ।। २४७ ॥ अथ त्रसजीवाः कियन्तः प्रतिसमयमुत्पद्यन्ते विनश्यन्ति च, कि-151 घसकायोहैमीवृत्तौ. | | यन्तं च कालं नैरन्तर्येण जायन्ते म्रियन्ते चेत्येतनिरूपायितुमाह । त्पात: अंतरद्वारं आवलियअसंखेज्जइभागो संखेज्जरासि उववाओ। संखियसमये सखेज्जयाण अद्वैव सिद्धाणं ॥ २४८ ॥ ॥२५६॥ इह पृथिव्यादिस्थावरजीवानामुत्पादोद्वर्तनाविषयो विचारस्तावदनन्तरगाथायामपि निर्दिष्ट इति सामर्थ्यादेव प्रस्तुतगाथायां द्वीन्द्रियादित्रसजन्तूनामुत्पादोद्वर्त्तने विचारयितव्ये इति प्रतिपत्तव्यम् , अतो द्वीन्द्रियादयः सूत्रेऽनुक्ता अपि गम्यन्ते, ततश्च 'असंखेज्जरासि उववाउ' त्ति जीवानां प्रत्येकमसङ्कथेयो राशियेषु तेऽसङ्कयेयराशयो द्वित्रिचतुरिन्द्रियपञ्चेन्द्रियतिर्यक्| सम्मूछेजमनुष्याप्रतिष्ठाननरकावासवर्ण्यनारकाः सर्वार्थसिद्धविमानवयंदेवात्मकास्त्रसजन्तुसङ्घाताः, एते हि प्रत्येकमसङ्खयेयजी| वराशिस्वरूपास्ततश्च लुप्तसप्तमीबहुवचननिर्देशात् प्रत्येकमेतेषु सप्तसु त्रसजीवासङ्ख्ययराशिषु जीवानां प्रतिसमयमुपपात:- उत्पादो | भवति, कियन्तं कालं यावदित्याह-'आवलिय असंखेज्जइभागु' ति आवलिकाया असंख्येयतमे भागे यावन्तः समयास्तावतः समयान् यावदुत्कृष्टत एतेषु सप्तस्वपि राशिष्वनवरतं जन्तवः समुत्पद्यन्ते, परतो द्वित्रिचतुरिन्द्रयाणां प्रत्येकं जघन्यतः समयमानस्योत्कृष्टतस्त्वन्तर्मुहूर्त्तप्रमाणस्यान्तरकालस्यागमे निर्दिष्टत्वात, पञ्चेन्द्रियतिर्यगाद्यन्तरकालस्य त्वत्रापि वक्ष्यमाणत्वादिति, एवं चावलिकाऽसंख्ययभाग यावज्जघन्यत एक उत्कृष्टतस्त्वसंख्याताः प्रतिसमयमेतेषु सप्तस्वपि राशिषु प्रत्येकं जीवाः समुत्पद्यन्त इत्युपलक्षणव्याख्यानात् स्वयमपि द्रष्टव्यम् , एवमुत्कृष्टत आवलिकाऽसंख्येयभाग यावज्जघन्यत एकस्योत्कृष्टतस्त्व 4984****** Page #263 -------------------------------------------------------------------------- ________________ 64 RCTCRECRUCK जीवसमासे संख्येयानां प्रतिसमयमुद्धर्तनाऽप्येतेषु सप्तसु राशिषु प्रत्येकं द्रष्टव्या, परतस्तूत्पादवदन्तरसद्भावादिति । संख्येयेषु राशिषु तर्हि का सिद्धिगताहैमीवृत्तौ- वार्तेत्याह-'संखिये ' त्यादि, ये तु गर्भजमनुष्या अप्रतिष्ठाननरकावासनारकाः सर्वार्थासद्धविमानदेवाश्च प्रत्येकं संख्येयास्तेषां वत्पादः अंतरद्वारं |संख्येयानां सतां त्रिषु राशिषु प्रत्येकमुत्कृष्टतः सङ्ख्थेयानेव समयान् यावदुत्पाद उद्वर्त्तना च नैरन्तर्येण भवति, परतोऽन्तराल | सद्भावादेवेति, इह च प्रत्येकं त्रिष्वपि राशिषु जघन्यत एको द्वौ वा यावदुत्कृष्टतः संङ्खयेया एव जीवा उत्पद्यन्ते उद्वर्त्तन्ते च, ॥२५७॥ नासङ्खयेया इति स्वयमपि द्रष्टव्यम् , एते हि त्रयोऽपि राशयः प्रत्येकं सङ्ख्यातस्वरूपा एव, सङ्ख्यातेषु चासङ्खयेयानामुत्पादोद्वर्त्तने न सम्भवत इति भावः। 'अव सिद्धाणं' ति सिद्धानां पुननिरन्तरमुत्कृष्टतोष्टौ समयान् यावदुत्पादः, उद्वर्तना तु तेपांन सम्भवति, अपुनरावृत्त्यैव सिद्धत्वभावादिति, अष्टौ च समयान् यावदुत्कृष्टतः सिद्धानां निरन्तरमुत्पत्तिस्तदैव भवति यदा प्रथमसमये आएको द्वौ वा यावदुत्कृष्टतो द्वात्रिंशत् सिद्धयन्ति, एवं द्वितीयसमयेऽप्येको द्वौ वा यावदुत्कृष्टतो द्वात्रिंशत् सिद्धयन्ति, एवं तृतीयसमयेऽपि चतुर्थसमयेऽपि यावदष्टमेऽपि समये एको द्वौ वा यावदुत्कृष्टतो द्वात्रिंशदेव सिद्धयन्ति, ततः परमवश्यमेव समयादिक मन्तरं भवति, एवं निरन्तरमष्टौ समयानुत्कृष्टतो जन्तूनां सिद्धिरवाप्यते, यदि पुनर्जघन्यतस्त्रयस्त्रिंशत आरभ्योत्कृष्टतोऽष्टचत्वारिं ४ शतं यावत् प्रतिसमयं सिद्धथंति तदा सप्तैव समयान् यावदुत्कृष्टतः सिद्धयन्तो लभ्यन्ते, न परतः, समयाद्यन्तरसद्भावादिति, अथ | जघन्यत एकोनपंचाशत आरभ्योत्कृष्टतः षष्टिं यावत् प्रतिसमयं सिद्धयन्ति तदोत्कर्षतः षडेव समयान् यावत् सिद्धत्वपर्यायोत्पत्तिनिरन्तरमवाप्यते, न परतः, अन्तरद्भावादिति, यदा त्वेकषष्टेः प्रारभ्य द्वासप्ततिं यावत् प्रतिसमयं निरन्तरमेव सिद्धयन्ति तदोत्क ४ ॥२५७॥ ष्टतः पंचैव समयान यावन्निरन्तरं सिद्धिरवाप्यते, न परतः, अन्तरसद्भावादिति, त्रिसप्ततेस्त्वारभ्य चतुरशीतिं यावत् प्रतिसमयं ५ Page #264 -------------------------------------------------------------------------- ________________ जीवसमासे हैमीवृत्ती अंतरद्वारं 45A4 ॥२५८॥ सिध्यतां चतुर एव समयान् यावत् निरन्तरं सिद्धिः, पंचाशीतेस्त्वारम्य षण्णवतिं यावत् सिध्यतां त्रीनेव समयान् यावत् निरन्तरं सिद्धिमतासिद्धिः, सप्तनवतेस्त्वारभ्य व्यत्तरशतं यावत् सिद्ध्यतां द्वावेव समयौ सिद्धिः, यदा तु व्युत्तरशतादारभ्याष्टोत्तरं शतं यावदुत्कृष्टतः त्पादः समयेनैव युगपत् सिद्धयन्ति तदा तमेवैक समयं सिद्धिः, परतस्तु समयादिकमन्तरं सम्पद्यत इति, अन्ये तु व्याचक्षते-प्रथमसमये जघन्येनैकः सिद्धयति उत्कृष्टतस्तु द्वात्रिंशदिति, द्वितीयसमये तु जघन्येनैकः उत्कृष्टतस्त्वष्टचत्वारिंशदिति, एवं तृतीयसमये उत्कृष्टतः षष्टिः चतुर्थसमये तूत्कृष्टतो द्वासप्ततिः पंचमसमये चतुरशीतिः षष्ठसमये षण्णवतिः सप्तमसमये व्यत्तरं शतम्, एवमष्टमसमये जघन्यत एको द्वौ वा उत्कृष्टतस्त्वष्टोत्तरं शतं सिद्धथति, एवं जीवाः प्रतिसमयं निरन्तरमेव सिद्धयन्त उत्कृष्टतोऽष्टौ समयान् यावल्लभ्यन्ते, एतच्च व्याख्यानं प्रज्ञापनादिभिः सह व्यभिचरतीति फल्गु वल्गु वेति बहुश्रुता एंव विदन्तीति गाथार्थः ॥२४८॥ अथ यथोक्तानामेव द्वात्रिंशदादीनामुत्कृष्टसिद्धपदानां संग्रहगाथामाह बत्तीसा अडयाला सट्ठी वावत्तरी य योद्धब्बा । चुलसीई छण्णउइ दुरहिय अठुत्तरसयं च ।। २४९ ॥ यदा प्रतिसमयं जघन्यपदे एकादय उत्कृष्टतस्तु द्वात्रिंशत् सिद्धयन्ति तदा निरन्तरमष्टौ समयान् सिद्धकालः, यदा पुनस्वय-2 खिंशदादयः पर्यन्तेऽष्टचत्वारिंशत् प्रतिसमयं सिद्धान्त तदा सप्त समयाः, यदा त्वेकोनपंचाशदादयोऽवसाने षष्टिस्तदा षट् समयाः, यदा त्वेकषष्टयादयोऽन्ते द्वासप्ततिस्तदा पंच समयाः, यदा तु त्रिसप्तत्यादयो निधने तु चतुरशीतिस्तदा चत्वारः समयाः, ॥२५८॥ यदा तु पञ्चाशीत्यादयोऽवसाने षण्णवतिस्तदा त्रयः समयाः, यदा त्वादौ सप्तनवतिरन्ते पुनयुत्तरशतं तदा द्वौ समयो, यदा क- %AHAR G Page #265 -------------------------------------------------------------------------- ________________ ऽनन्तरमवश्यं समयान्तरसहासयतामष्टव्या, एतदेव चेह सिद्धिाभिहिता सा प्रसङ्गमुखेनवात स्पाद जविसमास हेमीवृत्ती अंतरद्वार ॥२५९॥ 5453 पुनर्जघन्यादिपदे व्युत्तरशतादय उत्कृष्टतस्त्वेकसमयेनैव युगपदष्टोत्तरशतं सिद्धयति तदा स एवैकः समयो जीवानां सिद्धिप्राप्तिकालः | नरकेषततोऽनन्तरमवश्यं समयाधन्तरसद्भावादित्येतत् सर्व प्रागपि गतार्थ, शिष्यानुग्रहार्थ तु पुनरप्युक्तमिति, तदेवमष्टौ समयाः सिद्धानां निरन्तरं सिद्धिात्रिंशत्पर्यतानामेव सिद्धयतामष्टव्या, एतदेव चेह प्रकृतम्-'अद्वेव सिद्धाण'मिति निर्देशादिति, या तु त्रय &ामनुष्येषुच | स्त्रिंशदाद्यष्टचत्वारिंशत्पर्यन्तादीनां सिद्धयतां नैरंतर्येण सप्तसमयादिका सिद्धिरभिहिता सा प्रसङ्गमुखेनैवीत, अनया च गाथया | द्वात्रिंशदादीन्युत्कृष्टपदानि संगृहीतानि, जघन्यानि तु स्वयमेव परिभावनीयानि, अष्टसप्तसमयादिसंग्रहोऽप्यनया गाथया | द्रष्टव्यस्तद्यथा-"अट्ठ य सत्त य छप्पंच चेव चत्तारि तिनि दो एकं । बत्तीसाइपएसु समया भाणया जहासख ॥ १॥"x द्वितीयव्याख्याने तु सप्तसमयादिपक्षो नोक्त एव, अष्टसु च समयेषु यथासंख्य यानि द्वात्रिंशदायष्टपदान्युक्तानि तान्यनया | गाथया संगृहीतानि, जघन्यादिपदानि त्वष्टस्वपि सययेवेकद्वयादीनि, तानि च सुखस्मरणीयान्येवेत्यलं विस्तरण, प्रक्षेपगाथा चेय, पूर्वटीकाकारण साक्षादव्याख्यातत्वात् , सूत्रादर्शेषु च केष्वप्यदर्शनात् , केवलं संग्रहाथिनामुपयोगिनीति व्याख्यातेति गाथार्थः ॥ २४९ ॥ तदेवं येषु जीवेषु यावन्तं कालमुत्पादोद्वर्तनयोरन्तरं न सम्भवति तदेतदुपदर्शितम् , साम्प्रतं तु नरकगत्यादिघूत्पादोदर्तनयोर्यावन्तं कालमन्तरं सम्भवति तदुपदर्शयबाहचउवीस मुहुत्ता सत्त दिवस पक्खो य मास दुग चउरो । छम्मासा रयणाइसु चउवीस मुहुत्त सण्णियरे ॥२५॥ ॥२५९|| इह नरकगतौ तिर्यग्मनुष्यगतिका जीवास्तावदनवरतं सर्वदैवोत्पद्यते कदाचिदन्तरमपि भवति, कियन्तं कालं यावदिति ASS Page #266 -------------------------------------------------------------------------- ________________ या साकराप्रभायालयां चत्वारो मावा कदाचिना रना जीवसमासे चेदुच्यते-सामान्येन समपि नरकगतिमाश्रित्य जघन्येनैका समय उत्कृष्टतस्तु द्वादश मुहूर्ताः, एतावन्तं कालमन्यत आगत्यै द्र नरकेषहैमीवृत्तौ. कोऽपि जन्तुर्नरकगतौ नोत्पद्यते इति भावः, इदं तु सूत्रेऽनुक्तमपि स्वयमेव द्रष्टव्यम् , यत उक्तमागमे-“निरयगई णं भंते ! केवइयं त्पादः अंतरद्वारं | कालं विरहिया उववाएणं पण्णत्ता ?, गोयमा ! जहण्णेणं एकं समयं उक्कोसेणं बारस मुहुत्त " ति, तदेवं सामान्येन नरकगतौ | मनुष्येषु च ॥२६॥ उत्पादस्यान्तरमुक्तम्, विशेषचिन्तायां तु रत्नप्रभादिकासु नरकपृथ्वीषु यदुत्पादस्यान्तरं तत् सूत्रकारः स्वयमेवाह-'चउवीसे' | त्यादि, रत्नप्रभानरकपृथिव्यामन्यत आगत्योत्पद्यमानानां जन्तूनां जघन्यतः समय उत्कृष्टतस्तु चतुर्विंशतिमुहूर्ती अन्तरं भवतीति गाथायां साध्यमध्याहृत्य प्रक्रमात स्वयमपि योजनीयम्, मुहर्तस्तु घटिकाद्वयप्रमाणो मन्तव्यः, एवं जघन्यमन्तरं सर्वत्र समय एव, उत्कृष्टं तु शराप्रभायामुत्पादस्य सप्त दिनान्यन्तरं वालुकप्रभायां पश्चदशदिवसलक्षणः पक्षोऽन्तरं पङ्कप्रभायां मासः धूमप्रभायां मासद्वयं तमायां षष्ठपृथिव्यां चत्वारो मासास्तमस्तमायां तु सप्तमपृथिव्यां षण्मासा उत्कृष्टमन्तरं भवति, निजनिजोक्तकालं यावदेतासु पृथ्वीष्वन्यत आगत्यैकोऽपि जोवः कदाचिन्नोत्पद्यत इति भावः, अत्र मुग्धः प्रेरकः कश्चिदाह-ननु सामान्येन नरकगतौ द्वादशमुहूत्तेप्रमाणो विरहकाल उक्तः, तद्विशेषभूतासु च रत्नप्रभादिनरकपृथ्वीषु चतुर्विशतिमुहूर्तादिकः षण्मासावसानोऽयमीभहितो, न तु क्वापि द्वादशमुहूर्त्तमानः, यश्च विशेषभृतासु नरकपृथ्वीषु क्वापि नास्ति स कथं तत्सामान्यरूपायां नरकगतौ द्वादशमुहूर्तमानो विरहकालो भविष्यति, न हि सिकताकगविशेषेषु प्रत्येकमविद्यमानं तैलं ततसामान्यरूपायां सर्वस्यामपि सिकतायां 181 1 ॥२६॥ & भावतुमर्हति, अत्रोच्यते, अयुक्तमिदमभिहितं भवता, सर्वस्यां हि नरकगतौ सप्तापि नरकपृथिव्यः पिण्डिताः प्राप्यन्ते, ततस्तासु | प्रत्येकमविद्यमानोऽपि समुदायापेक्षया द्वादशमुहूर्तमानो विरहकालो नगरदृष्टान्तन प्राप्यत एव, तथाहि-कस्मिंश्विनगरे सप्त महा-| SARA Page #267 -------------------------------------------------------------------------- ________________ नरकेषत्पादः मनुष्येषुच | पाटकाः, तवैकस्मिन् पाटके जघन्यतः समयनोत्कृष्टतस्तु चतुर्विशतिमुहूरतिक्रान्तैः कापि योषिदवश्यमेव पुत्र प्रसूते, द्वितीयहैमीवृत्ती. पाटके तु सप्ताभदिवसैः तृतीयपाटके तु पक्षण एवं यावत् सप्तमे पाटके जघन्यतः समयेनोत्कृष्टतस्तु षड्भिर्मासैरतिक्रान्तैः कापि अंतरद्वार ट्रयोषित्रियमेन तनयं प्रसूते, एवं च सति यद्येकस्मिन् पाटके उत्कृष्टा स्थितिर्लगति तदाऽन्यस्मिन् जघन्यस्थितिक्रमेऽप्युत्पद्यते | पुनरन्यस्मिस्तु मध्यमायां स्थितो जायते तनय इत्येवं तावद्यावत् समस्तपाटकापेक्षया जघन्यतः समयेनोत्कृष्टतस्तु द्वादशभिर्मुहू॥२६॥ भरवश्यमेव काचिद्योषित् प्रसूते बालकम्, एवमिहापि भावनीयम्, न च विशेषेष्वविद्यमान समुदाये न भवति, तंत्वादौ प्रत्येकमदृष्टस्याMपि पटादेस्तत्समुदाये दर्शनादित्यत्र बहु वक्तव्यं तत्तु नोच्यते, ग्रन्थान्तरगम्यत्वात्तस्येति, तिर्यमनुष्यगतिद्वयमाधिकृत्याह 'चउवीस मुहुत्त सण्णियरे' ति सामान्येन तियर्गतौ शेषगतिकानामुत्पद्यमानानां जीवानामुत्पादस्य जघन्यतः समय उत्कृष्ट| तस्तु द्वादशमुहूर्तप्रमाणमन्तरनवगन्तव्यम् , एवं मनुष्यगतावपि, उक्तञ्च-" तिरियगई णं भंते ! केवइयं कालं विरहिया उववाए| णं पण्णत्ता, गोयमा जहण्णेणं एक समयं उकोसेणं बारस मुहुत्ता, एवं मणुयगईवि" ति, विशेषचिन्तायां तु तिर्यग्गतौ संज्ञिनो गर्भजा इतरे चासंज्ञिनः सम्मूर्च्छजास्तावत् पंचेन्द्रिया भवन्ति, मनुष्यगतावपि संन्जिनोः गर्भजा इतरे च-सज्ञिनः-असम्मूछेजा | मनुष्या भवन्ति, तत्र गर्भजपंचेन्द्रियतिर्यक्षु गर्भजमनुष्येषु चान्यत आगत्योत्पद्यमानानां जन्तूनामुत्पादस्य जघन्यतः समय उत्कृष्टतस्तु द्वादश मुहूर्ताः प्रत्येकमन्तरमवसेयम्, सम्मूछेजपंचेन्द्रियतिर्यक्षु जघन्यतः समय उत्कृष्टतोऽन्तर्मुहूर्तमन्तरम्, सम्मूछेजमनुप्येषु त्वन्तरं जघन्यतः समय उत्कृष्टतस्तु चतुर्विशतिर्मुहर्ताः, एतदेव च सूत्रे साक्षादुक्तम् , शेषं तु सूचितत्वादस्माभिरेव दर्शितमवगन्तव्यम् , यत्र च यावानुत्पादस्यैष विरहकाल उक्तस्तत्रोदनाया अपि तावानेव विरहकालो बोद्धव्यः, सिद्धान्ते तथैव प्रति ॥२६॥ Page #268 -------------------------------------------------------------------------- ________________ न्तरं जावसमासापादितत्वात् , केवलं विवाक्षितजीवेभ्य उदृत्य निर्गत्यान्यत्र गमनलक्षणा उद्वर्तना द्रष्टव्यति गाथार्थः ॥ २५० ॥ अथ सामान्येनै- प्रस्थावरत्रसहमावृत्ताव सादिजीवानां प्रथमप्रतिज्ञातलक्षणमन्तरं प्रतिपादयन्नाह बादरखअंतरद्वारं 8 क्ष्माणामथावरकालो तसकाइयाण एगिदियाण तसकालो। वायरसुहमे हरिएअरे य कमसो पउंजेजा ॥२५॥ ॥२६२॥ चीयते-प्रतिक्षणमुत्पद्यमान वैः पुष्टि नीयत इति कायः-संघातः साना कायः त्रसकायस्तेन चरन्तीति त्रसकायिका जीवास्तेषां |सकायं परित्यज्यान्यत्रोत्पन्नानां पुनरपि त्रसकायोत्पत्तौ जघन्यतोऽन्तर्मुहूर्त्तमुत्कृष्टतस्तु स्थावराणाम्-एकेंद्रियाणां जीवानां & सम्बन्धी कालोऽन्तरं भवति, स चात्रैव पूर्व कालद्वारे एकेन्द्रियकालाभिधानप्रस्तावेऽभिहित आवलिकाऽसंख्येयभागवर्निसमय| राशिप्रमाणपुद्गलपरावर्तरूपो मन्तव्यः, 'एगिंदियाण तसकालो 'त्ति पृथिव्यायेकेन्द्रियाणां जीवानां तद्भावं परिहत्यान्यत्रोत्प| नानां पुनरप्येकेन्द्रियत्वप्राप्तौ जघन्यतोऽन्तर्मुहूर्त उत्कृष्टतस्तु त्रसकालोऽन्तरं भवति, स चेहैव ग्रन्थे पूर्व कालद्वारे त्रसजीवकाला| भिधानप्रक्रमे निर्दिष्टः सातिरेकसागरोपमसहस्रद्वयलक्षणोऽवगन्तव्यः, तदेवं दिङ्मात्रं प्रदर्श्य शेषाणां बादरादीनामन्तरकालमति| दिशनाह- 'वायरसुहुमोत्ति यथा त्रसानां स्थावरकालः स्थावराणां तु त्रसकाल उक्तप्रकारेणोत्कृष्टमन्तरं, एवं बादराणां सूक्ष्मकालः सूक्ष्माणां तु बादरकाल उत्कृष्टमन्तरमित्याद्यपि क्रमेण प्रत्येकं योजयेत् बुद्धिमानितीह तावत् समुदायार्थः, इदमुक्तं भवति-बादरनामकर्मोदयवर्तिनां पृथिव्यादिजीवानां बादरेभ्य उद्धृत्यान्यत्रोत्पन्नानां पुनरपि बादरेवृत्पत्तौ जघन्यतोऽन्तर्मुहर्तमुत्कृष्ट-12 तस्तु सूक्ष्मनामकर्मोदयवर्तिनः सूक्ष्मा ये जीवास्तत्सम्बन्धी कालोऽन्तरं भवति, स चात्रैव पूर्व कालद्वारे सूक्ष्मजीवकालाभिधान ॥२६२॥ Page #269 -------------------------------------------------------------------------- ________________ जीवसमासे वृत्त अंतरद्वारं ॥२६३॥ प्रस्तावे प्रतिपादितोऽसंख्येयलोकाकाशप्रदेशराशिप्रतिसमयापहारनिष्पन्नःसंख्येयोत्सर्पिण्यवसर्पिणीलक्षणो मन्तव्यः, सूक्ष्माणामपि पृथिव्यादिजीवानां सूक्ष्मेभ्य उद्वृत्त्यान्यत्रोत्पन्नानां पुनरपि सूक्ष्मेत्पत्तौ जघन्यतोऽन्तर्मुहूर्त्तमुत्कृष्टतस्तु बादरजीवस्थितिकालोऽन्तरं भवति, स च बादरस्थितिकालाभिधाने प्रतिपादितः सप्ततिसागरोपमकोटकिोटिस्वरूपो विज्ञेयः, 'हरिएयरे य' ति हरितानिवनस्पतिकायः इतरस्तु - पृथिव्यप्तेजोवायुत्रसकायः, ततश्च वनस्पतिकायिकानां पुनर्वनस्पतिकायिकत्वे पृथिव्यादिस्थितिकालोऽन्तरं, पृथिव्यादिकायस्य तु पुनरपि पृथिव्यादिरूपतायां वनस्पतिस्थितिकालोऽन्तरं भवतीति क्रमेण प्रत्येकं योजयेदिति, इदमुक्तं भवति| सामान्येन वनस्पतिकायिकानां जीवानां वनस्पतिकायादुद्वृत्त्यान्यत्रेात्पन्नानां पुनरपि वनस्पति काय भवने जघन्यतोऽन्तर्मुहूर्त्तमुत्कृष्टतस्तु पृथिव्यादिशेषजीवस्थितिकालोऽन्तरं भवति, स चासंख्येयलोकाकाशप्रदेशराशिप्रतिसमय पहार निर्वृत्तासंख्येयोत्सर्पिण्यवसर्पिणीमानः प्रागुक्तो द्रष्टव्यः, इतरेषां तु पृथिव्यप्तेजोवायुत्रसजीवानां पृथिव्यादिभ्य उद्वृत्त्य वनस्पतिषु भ्राम्यतां पुनरपि पृथिव्यादिषूत्पत्तौ जघन्यतो ऽन्तर्मुहूर्त्तमुत्कृष्टतस्तु वनस्पतिकालोऽन्तरं भवति, स चावलिका संख्येयभागवर्त्तिसमयराशिप्रमाण पुद्गलपरावर्त्तस्वरूपः प्रागुक्तो | मन्तव्य इति गाथार्थः ॥ २५९ ॥ किंचित्प्रकारान्तरविशेषितमिदमेवाह हरिएयरस्स अंतर असंख्या होंति पोग्गलपरद्वा । अड्डाइज्जपरहा पत्तेयतरुस्स उक्कासं ॥ २५२ ॥ हरितस्य - सामान्येन वनस्पतिकायस्येतरः- पृथिव्यप्तेजोवायुत्रसजीवराशिस्तस्य हरितेतरस्य एतेभ्यः पृथिव्यादिभ्य उद्वृत्त्य वनस्पतिषूत्पन्नस्य पुनः पृथिव्यादिरूपतापत्तौ जघन्यमन्तर्मुहूर्त्तमुत्कृष्टं त्वावलिकाऽसंख्येय भागवर्त्तिसमयराशिप्रमाणाः पुद्गलपरावर्त्ता अन्तरं स्थावरादीनां प्रत्येकादीनां चान्तरं - ॥२६३॥ Page #270 -------------------------------------------------------------------------- ________________ चान्तरं हैमीवृत्ती. वसमासाका भवति, 'अड्डाइज्जपरहा पत्तेयतरुस्स' त्ति प्रत्येकतरु:- प्रत्येकशरीरवनस्पतिकायस्तस्य उपलक्षणत्वात सर्वेऽपि प्रत्येकशरीरिणः प्रत्येकापृथिव्यप्तेजोवाय्वादयोऽत्र गृह्यन्ते, ततश्च सामान्येन प्रत्येकशरीरिणां जीवानां प्रत्येकराशेरुद्वर्त्य साधारणशरिषूत्पन्नानां पुनरपि मदीनां बाद अंतरद्वारं | प्रत्येकशरीरित्वभवने जघन्यतोऽन्तर्मुहर्त्तमुत्कृष्टतस्त्वर्द्धतृतीयाः पुद्गलपरावा अन्तरं भवति, प्रत्येकशरीरेभ्यो ह्युद्वृत्तानां साधारण 18 रनिगोदा दीना ॥२६४॥ शरीरेष्वेवोत्पत्तिः, तेषु चोत्कृष्टतो तृतीयपुद्गलपरावलक्षणः स्थितिकालः प्रागभिहितः, एतावन्तं च कालमिह स्थित्वोवृत्तानां प्रत्येकशरीरेष्वेव गमनं. प्रत्येकसाधारणराशिभ्यामन्यस्य जीवराशेरेवाभावात , तस्मात् प्रत्येकशीरिभ्य उद्वर्त्य पुनरपि प्रत्येकशरी| रिष्वेवोत्पत्तौ युक्तमेवा तृतीयपुद्गलपरावर्त्तलक्षणमुत्कृष्टमन्तरं, अन्ये तूपलक्षणव्याख्यानं न कुर्वन्ति, किन्तु केवलप्रत्येकतरोः स्वका-13 यादुद्वृत्यान्यत्रोत्पन्नस्य पुनरपि प्रत्येकतरुत्वभवन एव यथोक्तमन्तरं व्याख्यानयन्ति, तच्चायुक्तमिव लक्ष्यते, यतः केवलानामेव साधारणवनस्पतिकायिकानामर्द्धतृतीयपुद्गलपरावर्तलक्षणा कायस्थितिरभिहिता, प्रत्येकतरुभ्यश्चोवृत्तानां न साधारणवनस्पतिकायिका एव स्थानं येन तत्कायस्थितिरेवान्तरं स्यात् , किन्तु पृथिव्यप्तेजोवायुत्रसा अपि, एतेषां च षण्णामपि राशीनां समुदिता | कायस्थितिरसंख्याता अपि पुद्गलपरावर्ताः सम्भाव्यन्ते, युक्तिसंगतत्वाद, यथा प्रत्येकाप्रत्येकस्वरूपाणां सामान्येन वनस्पतिकायिकानां, ततश्च यथा पृथिव्यप्तेजोवायुत्रसेभ्य उद्वर्त्य वनस्पतिवृत्पन्नानां पुनरपि पृथिव्यादिरूपतायामसंख्याताः पुद्गलपरावर्ताः प्रागुत्कृष्टमन्तरमभिहितम्, एवं केवलप्रत्येकतरुभ्य उद्वर्त्य साधारणवनस्पतिपृथिव्यप्तेजोवायुत्रसेषूत्पन्नानां जन्तूनां पुनरपि प्रत्येक-18 तरुत्वभवनेऽप्युक्तं स्यात्, न चैवमभिहितं, तस्मादुपलक्षणव्याख्यानात् सर्वेऽपि प्रत्येकशरीरिणोत्र गृह्यन्ते, एतेभ्यश्चोवृत्तानां साधारणवनस्पतय एवोत्पत्तिस्थानं, ततस्तेषूत्कृष्टतो तृतीयान् पुद्गलपरावर्त्तानतिवाह्य पुनः प्रत्येकशरीरिष्वेवोत्पत्तिः, अतो युक्तं Page #271 -------------------------------------------------------------------------- ________________ जीवसमासे हैमीवृत्तौ अंतरद्वारं ॥२६५॥ प्रत्येकशरीरिणाम्रवृत्तानां पुनः प्रत्येकशरीरित्वेऽर्द्धतृतीयपुद्गलपरावर्त्तलक्षणमुत्कृष्टमन्तरमिति गाथार्थः ।। २५२ ।। अथ बादरनिगोदादीनामन्तरकालमाह बायरसुहुमनिओया हरियत्ति असंख्या भवे लोगा । उयहीण सयपुहुत्तं तिरियनपुंसे असण्णी य ॥ २५३॥ बादरनिगोदजीवानां बादरेभ्य उद्वर्त्यान्यत्रोत्पन्नानां पुनरपि बादरनिगोदत्वप्राप्तौ जघन्यतोऽन्तर्मुहूर्त्तमुत्कृष्टतस्त्वसंख्येया लोका अन्तरं भवति, असंख्येयलोकाकाशप्रदेशराशिप्रतिसमयापहारनिष्पन्नासंख्येयोत्सर्पिण्यवसर्पिणीमान मुत्कृष्टमन्तरं भवतीत्यर्थः, बादरनिगोदेभ्य शुद्वृत्तानां बादरनिगोदानां सूक्ष्मनिगोदजीवाः पृथिव्यप्तेजोवायुप्रत्येकवनस्पतित्रसाश्चोत्पत्तिस्थानं, तेषु चोत्कर्षतोऽ| प्येतावानेव स्थितिकाल इतिभावः, एवं निगोदजीवानामपि सूक्ष्मनिगोदजीवेभ्य उद्वर्त्यान्यत्रोत्पन्नानां पुनरपि सूक्ष्मनिगोदत्वभवने एतदेवोत्कृष्टमन्तरं भावनीयम्, एतेषां हि स्वकायादुद्वृत्तानां बादरनिगोदाः पृथिव्यादयश्च जन्मस्थानं, तेष्वपि चोत्कर्षतोऽप्येतावानेव स्थितिकाल इति परमार्थः, 'हरिय ' ति सामान्येन वनस्पतयस्तेषामपि स्वकायान्निर्गत्यान्यत्रोत्पन्नानामिदमेवान्तरं, यतस्तेषामपि तत उद्वृत्तानां पृथिव्यप्तेजोवाय्वादयो गमनस्थानं, तेष्वपि चोत्कृष्टत एतावानेवावस्थानकाल इति हृदयम्, इह च यत् प्रागुक्तमप्यन्तरं पुनरुच्यते तदस्य राशित्रयस्यापि तुल्यान्तरताख्यापनार्थमित्यदोषः, अन्यस्यापि राशित्रयस्य तुल्यमन्तरं दर्शयन्नाह- 'उयहीण सयपुहुत्त ' मित्यादि, ' तिरिय ' ति तिरवां तावत्तिर्यग्गतेर्निर्गत्य शेषगतित्रये पर्यटतां पुनरपि तिर्यक्त्व प्राप्तौ जघन्यतोऽन्तर्मुहूर्त्तमुत्कृष्टतस्तु सातिरेकसागरोपमशतपृथक्त्वमन्तरं भवति, सातिरेकत्वं चाल्पत्वेनेहानुक्तमपि स्वयमेव द्रष्टव्यं, शेष निगोदहरिततियग्नपुंसका संज्ञि नामन्तरं ॥२६५॥ Page #272 -------------------------------------------------------------------------- ________________ जीव समासे हैमवृत्त अंतरद्वारं ॥२६६॥ गतित्रये उत्कृष्टतोऽप्येतावन्तमेव कालमवस्थानादिति, 'नपुंसे'त्ति नपुंसकस्मापि तद्भावं परित्यज्य स्त्रीपुंवेदयोरुत्पन्नस्य पुनरपि नपुंसकत्वप्राप्तौ इदमेवान्तरं भावनीयं, स्त्रीपुरुषवेदयोरुत्कर्षतोऽप्येतावन्तमेव कालं स्थितिभावात्, न च वक्तव्यं पुरुषवेदे केवलेऽप्येतावानवस्थितिकालः प्रागुक्तोऽतः स्त्रीवेदकालोऽतिरिच्यत इति, यस्मादसौ स्वल्प एव ततश्च सातिरेकसागरोपमशतपृथक्त्वलक्षणपुरुषवेदस्थितिकालोऽप्यन्तर्भवतीत्यदोषः । ' असण्णी य' त्ति न संज्ञी असंज्ञीतिव्युत्पत्तेर्गर्भजपंचेन्द्रियसंज्ञिनोऽन्यः सर्वोऽप्येकेन्द्रियादिरसंज्ञित्वेनेह विवक्षितः, तस्याप्यसंज्ञित्वं परिहृत्य गर्भजपंचेंद्रियलक्षणेषु संज्ञिषूत्पन्नस्य पुनरप्यसंज्ञित्वभवने एतदेवान्तरं, यतः संज्ञिनां प्रागेवावस्थितिकालो यथोक्तमान एवोक्त इति, यदि पुनरिहासंज्ञी सम्मूर्च्छजपंचेंद्रियलक्षणः समयपरिभाषित एव गृह्येत तदा तस्यान्यत्रेोत्पद्य पुनरसंज्ञित्वभवने वनस्पत्यादिकालः सर्वोऽप्यन्तरे लभ्येत, तथा च सत्यसंख्येयाः पुद्गलपरावर्त्ता अन्तरं ग्रामोति, न चैवमुक्तं, तस्माद्यथोक्त एवासंज्ञीह गृह्यत इति, अन्ये तु तिर्यग्नपुंसकासंज्ञिलक्षणस्यैकस्यैव राशेरन्यत्रोत्पद्य पुनस्तद्भावे उत्कृष्टतः सागरोपमशतपृथक्त्वमन्तरमिति व्याचक्षते, एतच्चानेकदोषदुष्टत्वादयुक्तमिव लक्ष्यते, ते च दोषाः सिद्धान्तपरिकर्मितमतिभिः पूर्वापरोक्तार्थवेत्तृभिश्च सुव्यक्तत्वात् स्वयमेवाभ्युद्या इति गाथार्थः ।। २५३ ॥ अथ देवगतौ देवानामादौ प्रतिज्ञातलक्षणमन्तरमभिधित्सुराह- जावीसाणं अंतोमुहुत्तमपरं सणंकुसहसारो । नव दिण मासा वासा अणुत्तरोक्कोस उयहिदुगं ॥ २५४ ॥ ' जावीसाणं'ति भवनवास्यादीन् देवानादौ कृत्वा ईशानं द्वितीयदेवलोकं यावद् ये देवास्तेभ्यश्च्युतस्य मत्स्यादिषूत्पन्न - असंज्ञिनां देवाना मन्तरम् ॥२६६॥ Page #273 -------------------------------------------------------------------------- ________________ देवानामन्तरम् हैमीवृत्तौ स्य देवस्य पुनरपि स्वदेवालय एवोत्पद्यमानस्यापरं-जघन्यमन्तर्मुहूर्तमन्तरं, उत्कृष्टं तु वनस्पत्यादिषु पर्यटतस्तस्यैवावलिकासंख्येयजीवसमासे NIभागवर्त्यसंख्येयपुद्गलपरावर्त्तमानं तत् स्वयमेवावगन्तव्यम् , एवमुपरितनवेयकदेवान् यावत् सर्वोत्कृष्टमिदमेवान्तरं द्रष्टव्यम् , जघन्य अंतरद्वारं & तूच्यते-'सणंकु सहसारो नवदिण' त्ति सनत्कुमारदेवलोकादारभ्य यावत् सहस्रारदेवलोकस्तावद् ये देवास्तेभ्यः च्युतस्य देवस्य पुनरपि स्वकीयामरलोक एवोत्पद्यमानस्य नव दिनानि जघन्यमन्तरं भवति, नवदिनेभ्योर्वाक् तत्रासौ नोत्पद्यत इति भावः, ॥२६७॥8'मास'त्ति नवेत्यत्रापि सम्बध्यते, ततश्चानतप्राणतारणाच्युतदेवलोकेभ्यश्च्युतो मनुष्येषूत्पन्नो देवः पुनरपि स्वस्थान एवोत्पद्यमानो | जघन्यतोऽपि नवभिर्मासैरतिक्रान्तरुत्पद्यते, नार्वा गित्यर्थः, 'वास' ति नवेतीहाप्यनुवर्तते, अतश्च नववेयकेभ्यः सर्वार्थसिद्धवर्जानुत्तरविमानचतुष्टयाच देवश्च्युतो मनुष्येषु जातः पुनरपि स्वस्थान एवोपजायमानो जघन्यतोऽपि नवभिवरतिक्रान्तैरुपजायते, नागिति भावः, नवमग्रैवेयकर्पयन्तः प्रागसंख्येयपुद्गलपरावर्तात्मकाऽनन्तः काल उत्कृष्टतोऽन्तरे सिद्धान्तोक्तो दर्शितः, सर्वार्थसि वर्जानुत्तरविमानदेवानां तूत्कृष्टमन्तरं स्वयमेवाभिधित्सुराह- ' अणुत्तरुक्कोस उयहिदुगं' ति विजयाद्यनुत्तरविमानचतुष्टयात् च्युतो देवो मनुष्येषु परिभ्रमन् मुक्तिं चाप्राप्नुवन् उत्कृष्टतः सागरोपमद्वयात् पुनरपि विजयादिविमानेषूत्पद्यते, सर्वार्थसिद्धविमाने त्वन्तरचिन्ता नास्ति, ततश्च्युतस्य तद्भव एवावश्यमुक्तिगमनादिति भावः, एष तावत् प्रस्तुतग्रन्थाभिप्रायः, व्याख्याप्रज्ञप्ती तु भवनपत्यादिभ्यः सहस्रारान्तेभ्यो देवेभ्यश्युतस्य कस्यचिज्जीवस्येह तिर्यसूत्पद्यान्तर्मुहूर्त्त जीवित्वा पुनरपि स्वकीयदेवस्थाने उत्पद्यमानस्य जघन्यतोऽन्तर्मुहूर्तमन्तरमुक्तं, मनुष्यस्तु य ईशानान्तदेवेषूत्पद्यते सोऽगुलपृथक्त्वावगाहनाया मासपृथक्त्वमानाचानयुषोऽर्धाग नोत्पद्यते, यस्तु सनत्कुमारादिष्वनुत्तरविमानपर्यन्तेषु देवेषु मनुष्यो जायते स हस्तपृथक्त्वावगाहनाया वर्षपृथक्त्वप्रमाणा 54456 ॥२६७॥ Page #274 -------------------------------------------------------------------------- ________________ ह त्पादोदरी मनुष्यानेवाश्रित्य सिद्ध, प्रस्तुतग्रन्थे ताण सहस्रारान्तदेवेवल जीवसमासे चायुषोभंग नोत्पद्यते, अतस्तिरश्वः, समाश्रित्य सहस्रारान्तदेवेषु जघन्यतोऽन्तर्मुहर्तमन्तर तत्राभिहितमिति भावः, आनताद्यनुत्त-18| देवानामहैमीवृत्तौ. रविमानपर्यन्तेभ्यस्तु देवेभ्योऽत्र समायाता मनुष्या एव भवन्ति, मनुष्या एव च तेषु देवेषत्पद्यन्ते, अत आनताद्यनुत्तरविमानान्तअंतरद्वार देवेभ्यश्युतानिह वर्षपृथक्त्वं जीवित्वा पुनरपि स्वदेवस्थान एवोत्पद्यमानान् मनुष्यानेवाश्रित्य भगवत्यां जघन्यतो वर्षपृथक्त्व- नयारन्तरम् ॥२६८॥ Bामन्तरमभिहितं, तदेवं भगवतीनिर्दिष्टाभिप्रायेण सहस्रारान्तदेवेष्वन्तर्मुहर्त जघन्यमन्तरं, परतस्त्वानतादिषु सर्वत्राविशेषण वर्षपृथक्त्वमेवान्तरं सिद्ध, प्रस्तुतग्रन्थे तु काप्यन्तमुहर्त कापि नव दिनानि कचिन्मासपृथक्त्वं क्वचित्तु वर्षपृथक्त्वमन्तरमावेदितं, तत्त्वं न ज्ञायते, केवलिगम्यत्वात्तस्येति गाथार्थः ॥ २५४ ॥ अथ देवगतावेव देवानामुत्पादोद्वर्तनयोविरहकाललक्षणमन्तरं प्रतिपादयितुमाहनवदिण वीसमुहुत्ता वारस दिण दस मुहुत्तया हुंति । अद्धं तह बावीसा पणयाल असीद दिवससयं ॥२५५ ॥ | संखेज्जमासवासा सया सहस्सा य सयसहस्सा य । दुसु २ तिसु २ पंचसु अणुत्तरे पल्लऽसंखइमा ॥ २५६ ॥ ___ इह भवनपतिव्यन्तरज्योतिष्केषु सौधर्मेशानयोश्च तिर्यङ्मनुष्यगतिका जीवास्तावनिरन्तरमुत्पद्यन्ते कदाचित्तु विरहोऽपि भवति, कियन्तं कालमिति चेदुच्यते, जघन्यतः समयः, उत्कृष्टतस्तु चतुर्विंशतिर्मुहर्ताः, एतचेहानुक्तमपि सिद्धान्ते प्रतिपादितत्वात् ।। स्वयमपि द्रष्टव्यं, यदाह-'असुरकुमारा णं भंते ! केवइयं कालं विरहिया उववाएणं पण्णता ?, गोयमा! जहण्णेणं एवं समय | उक्कोसेणं चउवीस मुहुत्ता, एवं जाव थणियकुमाराण, एवं वाणमंतराणं जोइसियाण सोहम्मीसाणकप्पेसुवि' 'नवदिण वीसमुहुत्त'-12 18| ॥२६॥ RECESSARANASIC Page #275 -------------------------------------------------------------------------- ________________ | देवानामत्पादोद्वर्त्तनयोरन्तरम् जीवसमासे ति सनत्कुमारकल्पे तिर्यङ्मनुष्यगतिकानां जीवानां जघन्यतः समय उत्कृष्टतस्तु नव दिनानि विंशतिर्मुहूर्त्ता उत्पादस्य विरहहैमीवृत्ती. कालः, एवं जघन्यतः सर्वत्र समय एव, उत्कृष्टस्त्वन्तरकाल उच्यते, माहेन्द्रे कल्पे द्वादश दिनानि दश मुहूर्त्ता उत्कर्षेणोत्पादस्याअंतरद्वार न्तरकालः, 'अद्ध तह बावीस ' ति ब्रह्मलोके सार्दानि द्वाविंशतिर्दिनानि, लान्तके पञ्चचत्वारिंशद्दिनानि महाशुक्र अशीतिम र्दिनानि सहस्रारे तु दिनशतं, 'संखेजमासे' त्यादीनां 'दुसुदुसु' इत्यादिभिः सह यथासङ्खयेन सम्बन्धः, ततश्चानतप्राणतयोः संख्येया मासा वर्षादागेव उत्कर्षेणोत्पादस्यान्तरं भवति, आरणाच्युतकल्पद्वये तु संख्येयानि वर्षाणि शतादागेव, अधस्तनौवे& यकप्रस्तटत्रये पुनः संख्येयानि वर्षशतानि, सहस्रादागेव, मध्यमग्रैवेयकप्रस्तटत्रये तु संख्येयानि वर्षसहस्राणि, लक्षादागेव, | उपारितनौवेयकप्रस्तटत्रये तु संख्येयानि वर्षलक्षाण्युत्कृष्टत उत्पादस्यान्तरं भवति, पंचसु अणुत्तरे' इत्यादि पश्चस्वनुत्तरविमानेषु मनुष्यगतरुत्पद्यमानानां जन्तूनामुत्पादस्य जघन्यतः समय उत्कृष्टतस्तु पल्योपमासंख्येयभागोऽन्तरं भवति, एवमिहानुतरविमानेषु पञ्चस्वपि सामान्येनैकस्वरूपमेवान्तरमुक्तं, सिद्धान्ते तु विशेषेणेत्थमभिहितं-- विजयवेजयन्तजयन्तापराजितदेवाणं भंते ! केवइयं कालं विरहिया उववाएणं पण्णता ?, गोयमा ! जहण्णेणं एक समयं उक्कोसेण असंखेज कालं, सव्वट्ठसिद्धदेवा गं भंते ! पुच्छा, गोयमा ! जहण्णेणं एक समयं उक्कोसेण पलिओवमस्स असंखेज्जइभागं' ति, तत्त्वं तु केवलिनो विदन्तीति । इह यत्र यावानुत्पादस्यान्तरकालः प्रोक्तः प्रागुक्तलक्षणाया उद्वर्तनाया अपि तत्र तावनिर्विशेषोऽन्तरालकालो विज्ञेयः, सिद्धिगतौ तु सिद्धानामुत्पादस्य जघन्यतः समय उत्कृष्टतस्तु षण्मासा विरहकालः स्वयमेवावगन्तव्यः, यदाह-'सिद्धा णं भंते ! केवइयं कालं विरहिया सिझणयाए पण्णता ?, गोयमा ! जहण्णेणं एक समयं उक्कोसेणं छम्मासा' उद्वर्तनाविरहकालस्तु सिद्धिगती न ॥२६९॥ Page #276 -------------------------------------------------------------------------- ________________ गुणस्थानां जीवसमासे हैमीवृत्ती अंतरद्वारं ॥२७॥ SMSTU054 वक्तव्यः, उद्वर्त्तनाया एवाभावादिति गाथाद्वयार्थः ॥ २५५-२५६ ॥ तदेवं दर्शितो नारकादिगत्याश्रितजन्तूनामन्तरकालः, साम्प्रतं गुणस्थानलक्षणानां जीवसमासानां तमुपदर्शयन्नाह परमन्तरम् मिच्छस्स उयहिनामा बे छावट्ठी परं तु देसूणा । सम्मत्तमणुगयस्स य पुग्गलपरियट्टमधूणं ॥२५७।। मा मिथ्यादृष्टेः परित्यक्तमिथ्यात्वस्य पुनस्तद्भावप्राप्तौ परम्-उत्कृष्टमन्तरं भवति, कियदिति चेदुच्यते, द्वे षट्पष्टी उदधि| नाम्नां सागरोपमाणां 'परंतु' ति तुशब्दश्वशब्दार्थे स च भिन्नक्रमे योज्यते, देशोना च मुहूर्ताद्धा इति शेषः, अन्तर्मुहूर्त| मित्यर्थः, उक्तं च कम्मप्र [६०००] कृतिचूाम्-" कोऽवि मिच्छत्ताओ सम्मत्तं गओ छावद्विसागरोवमा सम्मत्तकालो, तओ अंतो| मुहुत्तं सम्मामिच्छत्तं गओ, पुणो सम्मत्तं पडिवन्नो छाव िसागरोवमाई अणुपालेइ, तयंते य सिज्झइ मिच्छत्तं वा पडिवजइ, एव-12 | मुक्कोसेणं अंतोमुहुत्तब्भहियाओ दो छावट्ठीओ सागरोवमाणं मिच्छत्तस्स अंतरकालो हवइ"त्ति, पंचसंग्रहेऽपि जीवसमासद्वारे वृत्तिकृता |प्रोक्तम्-"कोऽपि मिथ्यादृष्टिः सम्यक्त्वगुणं प्रतिपन्नः पक्षष्टिः सागरोपमाणि स्थितः, ततश्चासौ सम्यक्त्त्वगुणी सम्यग्मिथ्यात्वेऽन्तर्मु-* | हृतं स्थित्वा भूयोऽपि सम्यक्त्वं गच्छति, ततस्तत्र पक्षष्टिः सागरोपमाणि स्थित्वा योऽद्यापि न सिद्ध्यति सोऽवश्यं मिथ्यात्वं गच्छति, यत उत्कर्षेणैतदन्तरं मिथ्यात्वस्येति, कार्मग्रन्थिकमतं चेदं, सैद्धान्तिकमतेन तु सम्यक्त्वान्मिश्रगमनं प्राग् निषिद्धमेवेति, ॥२७॥ अन्ये तु व्याचक्षते-देशोने-अन्तर्मुहूर्तोने द्वे षषष्टी सागरोपमाणां मिथ्यात्वस्योत्कृष्टमन्तरमिति, तदेतदयुक्तमिव लक्ष्यते, ग्रन्थान्तरैः सह व्यभिचारादिति, सम्मत्तमणुगये'त्यादि सम्यक्त्वानुगतस्य-सम्यक्त्वयुक्तस्याविरतदेशविरतप्रमत्ताप्रमत्तोपशमीणगता 55555 Page #277 -------------------------------------------------------------------------- ________________ पूर्वकरणानिवृत्तिबादरसूक्ष्मसम्परायोपशान्तमोहलक्षणस्य जीवसमूहस्य स्वकीयस्वकीयपर्यायपरित्यागे पुनस्तत्पर्यायप्राप्तौ किंचि- गुणस्थानां जीवसमासे दूनं पुद्गलपरावर्तार्द्धमुत्कृष्टमन्तरं भवति, सम्यक्त्वानुगतग्रहणेन च सर्वेऽप्यमी अविरतादय उपशान्तमोहान्ता जीवाः संगृहीता कोपरमन्तरम् हैमीवृत्ती अंतरद्वारं भवन्ति, सम्यक्त्वमात्रस्य सर्वत्र भावादिति सम्यक्त्वानुगतोपादानं, एते चाविरतादयः सम्यक्त्वगुणादपि परिभ्रष्टा उत्कृष्टतः किंचिन्न्यूनं पुद्गलपरावर्तार्द्ध संसारसागरमवगाहन्ते, तदन्ते पुनरप्यवश्यं सम्यक्त्वादिगुणमवाप्य सिद्धयन्तीति, सम्यक्त्वपुंजस्य प्रायः ॥२७॥ सत्तायामवश्यं भावात् सास्वादनमिश्रा अपीह सम्यक्त्वानुगतत्वेन विवक्षिता द्रष्टव्याः, तेपि च तद्भावपरित्यागे उत्कृष्टतोऽपार्द्ध पुद्गलपरावर्त्त यावद्भवं परिभ्रमन्ति, तदन्ते च केचित् पुनरपि तद्भावं प्राप्य केचित्त्वप्राप्यैव विशुद्धां सम्यक्त्वादिगुणसामग्री लब्ध्वाऽवश्यं सिद्धयन्तीति, क्षपकक्षीणमोहसयोग्ययोगिकेवलिनां त्वन्तरचिन्ता नास्ति, तेषां प्रतिपातस्यैवाभावाद् , अतः सम्यक्वानुगतत्त्वे सत्यपि तेषां नेह ग्रहणम् ।। अथ कोऽयं पुद्गलपरावर्तो यदर्दू किंचिन्न्यूनमुत्कृष्टतः सास्वादनादयो भवं भ्राम्यन्तीति, उच्यते, यदा चतुर्दशरज्ज्वात्मकलोकवर्तिनः सर्वेऽपि पुद्गलाः संसारसागरे पर्यटता एकजीवेनानन्तेषु भवेष्वौदारिकवैक्रियतैजसकार्मणभाषानापानमनोलक्षणपदार्थसप्तकरूपतया पारणमय्य मुक्ता भवन्ति तदाऽसौ पुद्गलपरावर्त्तः परिभाष्यते, अन्ये त्वाचार्या द्रव्यक्षेत्रकालभावभेदाचतुर्दा पुनः प्रत्येकं बादरसूक्ष्मभेदतो द्विधा पुद्गलपरावर्त्त वर्णयन्ति, तत्र द्रव्यतो बादरः किल तदा भवति में यदा संसारे पर्यटन्नेको जीवः सर्वानपि सर्वलोकवर्तिनः पुद्गलान् सामान्येनौदारिकवैक्रियतैजसकामणशरीरचतुष्टयरूपतया परिण-10 मय्य मुंचति, यदा तु यथोक्तौदारिकादिशरीरचतुष्टयमध्ये प्रत्येकमेकैकशरीररूपतया सर्वानपि सर्वलोकपुद्गलान् परिणमय्य विस ॥२७॥ जति विवक्षितशरीराच्छेषशरीरादिरूपतया तु परिणमिता अपि न गण्यन्ते तदा द्रव्यत एव सूक्ष्मपुद्गलपरावर्तो भवति । क्षेत्र +91956 Page #278 -------------------------------------------------------------------------- ________________ जीवसमासे हैमीवृत्ती. अंतरद्वार ॥२७२॥ तस्तु नानाभवपरम्परासु निरन्तरेषु व्यवहितेषु वाज्न्यान्याकाशप्रदेशेषु प्रियमाणो यदा सर्वानपि लोकाकाशप्रदेशान् स्पृशति तदा गुणस्थानां क्षेत्रतो बादरः पुद्गलपरावतः, यदा तु येष्वाकाशप्रदेशेष्ववगाढ एकदा मृतस्तेषामेवानन्तरानाकाशप्रदेशानवगाह्यान्यदा म्रियतेऽपर-1 परमन्तरम् स्यां तु वेलायां तेषामपि निरन्तरानन्यान् अन्यस्यां तु वारायां तन्निरन्तरस्थितानपरानेवं तावद्यावदित्थं म्रियमाणो जन्तुरनन्तानन्तेषु जन्मसु नैरन्तर्यस्थितानमःप्रदेशान् क्रमेण स्पृशन् सर्वानपि लोकप्रदेशान् स्पृशति याँश्चापरप्रदेशवृद्धिरहितान् पूर्वावगाढान् व्यवहितत्वान्नमा प्रदेशानवगाह्य मृतः ते न गण्यन्ते तदा क्षेत्रतः सूक्ष्मपुद्गलपरावतः। कालतो यदोत्सर्पिण्यवसर्पिणीकालचक्रसम| येषु सर्वेष्वपि क्रमेणोत्क्रमेण वाऽनन्तानन्तर्भवैरेको जन्तुम॒तो भवति तदा बादरः पुद्गलपरावर्त्तः, अत्र पक्षे येषु समयेष्वेकदा मृतो| ज्यदापि यदि तेष्वेव म्रियते तदा ते न गण्यन्ते, यदा तु प्रथमाद्वितीयतृतीयचतुर्थपंचमादिसमयक्रममुलंध्याप्यपूर्वेषु समयेषु म्रियते तदा ते व्यवहिता अपि समया गण्यन्ते, सूक्ष्मे तु कालपुद्गलपरावर्तेऽयं विशेषो यत् प्रथमद्वितीयतृतीयादिसमयक्रमेणव म्रियमाणस्य ते समया गण्यन्ते यावत् सर्वेऽपि कालचक्रसमया आदितोऽन्तं यावत् क्रमेण मरणैाप्ता भवन्ति, येषु तु प्रथमादिसमयक्रममुल्लंघ्य म्रियते ते व्यवहितसमया न गण्यन्ते एवेति । इदानीं भावतः पुद्गलपरावों निरूप्यते, तत्र तावद् ये एकस्मिन् समये समुत्पद्यन्ते सूक्ष्माग्निकायिका जीवाः तेऽसंख्येयलोकाकाशप्रदेशराशिप्रमाणाः तेभ्यस्तु सूक्ष्माग्निकायिकाः सर्वेऽप्यसंख्येय| गुणाः, कथमिति चेदुच्यते, एकः सूक्ष्माग्निकायिको जीवः समुत्पन्नोऽन्तर्मुहूर्त जीवति, एतावन्मात्रायुष्कत्वात् तेषां, तस्मिँश्चान्त ॥२७२॥ | मुहूर्ते ये समयास्तेषु प्रत्येकमसंख्येयलोकाकाशप्रदेशप्रमाणाः सूक्ष्माग्निकायिकाः समुत्पद्यन्ते, इतः सिद्धमेकसमयोत्पन्नसूक्ष्माग्नि| कायिकेभ्यः सर्वेषां सूक्ष्माग्निकायानामसंख्येयगुणत्वं, तेभ्योऽपि सर्वसूक्ष्माग्निकायिकेभ्यस्तेषां कायस्थितिरसंख्येयगुणा, एकैक Page #279 -------------------------------------------------------------------------- ________________ जीवसमासे हैमीवृत्ती अंतरद्वार ॥२७३॥ स्यापि सूक्ष्माग्निकायिकस्यासंख्येयोत्सर्पिण्यवसर्पिणीप्रमाणायाः कायस्थितेः प्रतिपादितत्वादिति, तस्या अपि कायस्थितेः सका *गुणस्थाना नांपरमन्तरं शात् संयमस्थानानि अनुभागबन्धाध्यवसायस्थानानि च प्रत्येकमसंख्येयगुणानि, कायस्थित्यामसंख्येयानां स्थितिबन्धानां भावाद, जघन्य च एकैकस्मिँश्च स्थितिबन्धेऽसंख्येयानामनुभागवन्धाध्यवसायस्थानानां सद्भावादिति, संयमस्थानान्यप्यनुभागबन्धाध्यवसायस्थानस्तुल्यान्येवेति, तत्र यदा एकैकस्मिन्ननुभागवन्धाध्यवसायस्थाने क्रमेणोत्क्रमेण वा म्रियमाणो जन्तुः सर्वाण्यप्येतानि स्पृशति तदा बादरो भावपुद्गलपरावर्तः, अत्र पक्षे यदध्यवसायस्थानमेकदा नियमाणेन स्पृष्टं यद्यन्यदापि तदेव स्पृशति तदा न गण्यते, अपूर्व तु दूरव्यवहितमपि स्पृष्ट गण्यते, यदा तु येनैव विशुद्धविशुद्धतरविशुद्धतमादिक्रमेण व्यवस्थितान्येतान्यनुभागबन्धाध्यवसायस्थानानि तेनैव क्रमेणानन्तानन्तर्भवैम्रियमाणः सर्वाण्यपि स्पृशति व्यवहितानि तु स्पृष्टान्यपि न गण्यन्ते तदा सूक्ष्मो भावपुद्गलपरावर्तो भवतीत्यलं विस्तरेणेति गाथार्थः ॥२५७ ॥ तदेवमुक्तं मिथ्यादृष्ट्यादिगुणानामुत्कृष्टमन्तरं, साम्प्रतं तेषामेव जघन्यं तदेवाह सासाणुवसमसम्मे पल्लासंखज्जभागमवरं तु । अंतोमुहत्तमियरे खवगस्स उ अंतरं नस्थि ।। २५८ ।। 'सासाणुवसमसम्मेत्ति सास्वादनश्च औपशमिकं सम्यक्त्वं यस्यासौ औपशमिकसम्यक्त्वश्च सास्वादनौपशामिकसम्य ॥२७३॥ क्वौ एतयोयोरपि तद्भावपरित्यागे पुनस्तत्पर्यायप्राप्ती अपरं हि जघन्यमन्तरं पल्योपमासङ्खथेयभागः, य उपशमश्रेण्याः प्रतिपतन् ला सास्वादनो भवति यश्चोपशमश्रेण्यामौपशमिकसम्यग्दृष्टिः प्राप्यते तो द्वावप्यल्पत्वान्नेह विवक्षितौ, किं तर्हि ?, योऽनादिमिथ्या Page #280 -------------------------------------------------------------------------- ________________ नानां जघ जविसमासे | दृष्टिरुद्वर्तितसम्यक्त्वमिश्रपुञ्जो वा मिथ्यादृष्टिः षड्विंशतिसत्कर्मा सन् पूर्वोपवर्णितक्रमणौपशमिकं सम्यक्त्वमवामोति यश्च 181 हैमीवृत्तौ है। तस्यामेवौपशमिकसम्यक्त्वाद्धायां पूर्वोक्तेनैव न्यायेन सास्वादनो भवति तौ द्वावपि चतुर्गतिवत्तित्वादिना प्रभूतत्वादिहाभिधिअंतरद्वार त्सितौ, एतौ च लब्धमापशमिकं सम्यक्त्वं सास्वादनत्वं च परित्यज्य यदि पुनरपि तदेव प्राप्नुतस्तदा जघन्यतोऽपि पल्योपमा न्यमन्तरं ॥२७४|| संख्येयभागादेव, नार्वाक, तथाहि-औपशमिकसम्यग्दृष्टिसास्वादनयोमिथ्यात्वं गतयोः प्रथमं तावदवश्यं सम्यक्त्वमिश्रपुञ्जी | सत्तायां भवत एव, न च तयोः सत्तायां तिष्ठतोः पुनरप्यौपशमिकसम्यक्त्वलाभसास्वादनभावौ सम्भवतः, तौ च सम्यक्त्वमिश्रपुञ्जी | मिथ्यात्वगतो जीवः प्रतिसमयमुद्वलयति, तद्दलिक मिथ्यात्वपुञ्ज प्रतिसमय प्रक्षिपतीत्यर्थः, एवं च क्रमेणोद्वय॑मानावेतौ पल्यो|पमासंख्येयभागेनैवोद्वय॑ते, सर्वथैवाभावरूपतामापयेते, नार्वाक् , कर्मप्रकृत्यादिषु तथैवाभिहितत्वादिति भावः, एवं च पल्योप| मासंख्येयभागेन सम्यक्त्वमिश्रपुञ्जयोरुद्वार्त्तितयोस्तदन्ते कोऽपि जीवः पुनरप्यौपशमिकं सम्यक्त्वं सास्वादनत्वं च प्रामोतीति, एवमनयोः पल्योपमासंख्येयभागरूपं जघन्यमन्तर भवति, 'अंतोमुहुत्तमियरे' त्ति इतरस्मिन्-उक्तशेषे मिथ्यादृष्ट्यविरतदेशविरतप्रमत्ताप्रमत्तोपशमश्रेणिगतापूर्वकरणानिवृत्तिबादरसूक्ष्मसम्परायोपशान्तमोहलक्षणजन्तुसंघाते निज निज गुणमपहाय पुनस्त-14 मेव लभमानेऽन्तर्मुहर्त जघन्यमन्तरं विज्ञेयम्, एतच्च मिथ्यादृष्टयादीनां प्रायः प्रागेव भाषितम् , उपशमश्रेणिगतापूर्वकरणादीनां तूपशमश्रेणेः प्रतिपत्य पुनरन्तर्मुहर्त्तात्तामेवारोहतामिदं जघन्यमन्तरं बोद्धव्यम् , एकस्मिन् भवे वाराद्वयमुपशमश्रेणिकरणस्य ||२७४॥ सिद्धान्त समनुज्ञातत्वादिति, किमर्थं पुनरुपशमश्रेणिगतानामेवापूर्वकरणादीनां ग्रहणमित्याह-क्षपकस्य पुनः- क्षपकश्रेणिगतस्या-है। पूर्वकरणादेः क्षीणमोहसयोग्ययोगिकेवलिनां चान्तरं नास्ति, तद्गुणप्रतिपातस्यैवाभावादित्युक्तमेवेति गाथार्थः ॥ २५८ ॥ ACHARACTex Page #281 -------------------------------------------------------------------------- ________________ जीवसमासे हैमीवृत्ती अंतरद्वार ॥२७५॥ ASSISASTEISA तदेवं जघन्यमुत्कृष्टं चान्तरमुक्तं जविसमासगुणानां, साम्प्रतं-तेषामेव लोके यथासम्भवं कदाचिदभावलक्षणमन्तरं निरूपयितुमाह गुणस्थाना पल्लाऽसंखियभाग सासणमिस्सासमत्तमणुएसु । वासपुहुत्तं उवसामएसु खवगेसु छम्मासा ।। २५९ ॥ नाम भाव काल: _ 'सासणे'त्यादि सास्वादनश्च मिश्रश्वासमाप्तमनुष्यश्च ते तथा, तत्र सास्वादनमिश्री प्रतीतो, असमाप्तमनुष्यस्तु यो लब्धितः करणतश्च सदैवासमाप्तः-अपर्याप्त एव मनुष्यो भवति स इह विवक्षितः, स चैवंविधः सम्मूर्छजमनुष्य एव भवति, गर्भजमनुष्याणां पर्याप्तानामपर्याप्तानां च भावात् , ततश्च सास्वादनमिश्रासमाप्तमनुष्येषु पल्योपमासंख्येयभागरूपमन्तरं भवति, इदमत्र हृदयम्-एते त्रयोऽपि राशयः सर्वस्मिन्नपि लोके कदाचित् पल्योपमासंख्येयभागं यावन्न भवन्त्यपीति, मोहनीयं कर्मोपशमय|न्तीत्युपशमका:-उपशमश्रेणिवर्तिनः संयताः तेष्वपि वर्षपृथक्त्वप्रमाणमन्तरं समवसेयं, कदाचिद्वषपृथक्त्वं यावल्लोके उपशमश्रेणि न कोऽपि प्रतिपद्यत इत्यर्थः, मोहनीयं कर्म क्षपयन्तीति क्षपका:-क्षपकश्रेणिवर्तिनश्चारित्रिण एव, तेषु पुनः षण्मासमानमन्तरं विज्ञा| तव्यं, कदाचिदुत्कृष्टतः षण्मासान् यावल्लोके क्षपकश्रेणिं कोऽपि न करोतीति भावः, परतस्तु करोत्यव कश्चित्तामिति, इह चोपशमकक्षपकग्रहणेनापूर्वकरणानिवृत्तिवादरसूक्ष्मसम्परायोपशान्तमोहक्षीणमोहानामुत्कृष्टमन्तरमुक्तम् , अयोगिकवलिनां तु षण्मासमानमुत्कृष्टमन्तरं स्वयमेवावसेयं, मिथ्यादृष्टयविरतप्रमत्ताप्रमत्तसयोगिकेवलिनां तु विरहकालो न सम्भवत्येव, एतेषां लोकेऽविरहितं , सर्वदैव भावाद् , एवं च गुणस्थानलक्षणानां जीवसमासानामुक्तं यथासम्भवं लोके विरहकालस्वरूपमुत्कृष्टमन्तरं, सम्मूछेजमनु ॥२७५॥ प्याणामपि गुणस्थानेषु अप्रस्तुतानामपि पल्योपमासङ्खयभागलक्षणविरहकालाभिधानप्रस्तावाल्लाघवार्थमभिहितमुत्कृष्टमन्तरं, मलप्रमाणमन्तर नारित्रिण करोत्येव काबीलनां तु पाकविरहित । ASKAR Page #282 -------------------------------------------------------------------------- ________________ जीवसमासेठा जघन्यं तु सर्वेषां समयप्रमाणमेवान्तरं, तच्चाग्रेतनगाथायां स्वयमेवाभिधास्यतीति गाथार्थः ॥ २५९ ॥ अथ गुणानां विरहकाला-15 योगानों हैमीवृत्ती. दविरहकाल: माभिधानप्रक्रमाद्योगादिगुणानामपि यथासम्भवं विरहकालमभिधित्सुराह ___ आहारमिस्सजोगे वासपुहत्तं विउविमिस्सेसु । बारस हंति मुहत्ता सब्वेसु जहण्णओ समओ ॥ २६ ॥ ॥२७६॥ ____ आहारकं मिश्रं यत्रौदारिकेणासौ आहारकमिश्री योगः, चतुर्दशपूर्वधरेण प्रयोजनोत्पत्ती प्रारब्धमपरिपूर्णावस्थमाहारकशरीरमित्यर्थः, तस्योत्कृष्टं वर्षपृथक्त्वमन्तरं जायते, उत्कर्षतो वर्षपृथक्त्वं यावदाहारकशरीरस्य प्रारम्भकः कोऽपि लोके न प्राप्यत इति | भावः, 'आहारमाई लोए छम्मासं जा न हॉति उ कयाई'त्यादि प्रज्ञापनावचनाद् आहारकमिश्रस्य षण्मासप्रमाणमेवान्तरं प्रामोतीति, अत्र तु वर्षपृथक्त्वमुक्त, तदत्र तत्त्वं सर्ववेदिन एव विदन्तीति, वैक्रियाणि मिश्राणि कार्मणैः सह येषु ते वैक्रियमिश्रा योगाः, नारकदेवानामुत्पत्तिसमयभावीन्यसम्पूर्णावस्थानि वैक्रियशरीराणीत्यर्थः, तेषत्कृष्टतो द्वादश मुहूर्त्ता विरहकालः, नरकदेवगत्योर्हि उत्कृष्टतो द्वादश मुहूर्ता उत्पादविरहकालः प्रागुक्तः, ततः सामर्थ्यादेव वैक्रियमिश्राण्यप्येतावन्तं कालं न भवन्ति, उत्पद्यमानानामेव नारकदेवानां तत्सम्भवात्, लब्धिप्रत्ययतियङ्मनुष्यवैक्रियमिश्राणां विहाविवक्षितत्वादिति, शेषाणां त्वौदारिकौदारिकमिश्रवैक्रियकार्मणलक्षणानां काययोगानां मनोवाग्योगानां चान्तरमेव नास्ति, तेषां लोकेऽविरहितं सर्वदेव भावादिति । ॥२७६॥ | आहारकमिश्राणां त्वन्तरे प्रोक्त आहारकाणामपि तत् प्रोक्तमेव, आहारकमिश्रस्य सम्पूर्णस्य चान्तर्मुहर्तात् परतोऽवस्थानाभावादिति । तदेवं प्राक्तनगाथायां प्रस्तुतगाथायां च निर्दिष्टं सास्वादनादीनामुत्कृष्टमन्तरं, साम्प्रतं सर्वेषामपि जघन्यं तदाह-सर्वेषु-सास्वाद Page #283 -------------------------------------------------------------------------- ________________ जीवसमासे &ा | नादिषु वैक्रियमिश्रपर्यन्तेषु गुणेषु जघन्यतः समयो विरहकाल इति गाथार्थः ॥२६० ॥ साम्प्रतं छेदोपस्थापनीयादिचारि-1 छेदोपस्थाहैमीवृत्ती त्रिणां विरहकालमाह पनीयादीअंतरद्वार दानांविरहतेवठ्ठी चुलसीई वाससहस्साई छेयपरिहारे । अवरं परमुदहीणं अट्ठारस कोडिकोडीओ ।। २६१ ॥ कालः ॥२७७॥ छदोपस्थापनीयसंयतानां त्रिषष्टिवर्षसहस्राण्यपरं-जघन्यमन्तरं भवति, परिहारे ति परिहारविशुद्धिकसंयतानां-चतुरशीतिवर्ष| सहस्राण्यपरं-जघन्यमन्तरं सम्पद्यते,परम्-उत्कृष्टं त्वन्तरमुभयेषामपि प्रत्येकमष्टादश सागरोपमकोटीकोटयः, इदमुक्तं भवति-अवसर्पिण्यां दुष्पमालक्षणस्य पश्चमारकस्य पर्यन्ते भरतेष्वरवतेषु च सर्वत्र छेदोपस्थापनीयसंयतास्तावद्वयवच्छिद्यन्ते, ततश्च तीर्थकरगणधरा-31 | दिशून्ये एकविंशतिवर्षसहस्रप्रमाणे दुष्षमदुष्पमाभिधानेऽवसर्पिण्याः षष्ठारके तावत्प्रमाणयुक्त तन्नास्त्येव चौत्सर्पिण्याः प्रथमारके, तावन्माने दुष्पमाभिधाने उत्सर्पिण्या एव द्वितीयारकेऽपि ते न लभ्यन्ते, किं तर्हि ?, दुष्पमसुषमालक्षणे तस्यास्तृतीयारके तीर्थक-* रोत्पत्तावेव ते प्राप्यन्ते, एवं च प्रत्येकमेकविंशतिवर्षसहस्रमानेषु त्रिवरकेषु त्रिषष्टिवर्षसहस्राणि छेदोपस्थापनीयसंयतानां जघन्यो | विरहकालः सम्पद्यत इति, परिहारविशुद्धिकसंयतास्त्ववसर्पिण्याः पञ्चमेऽरके प्रवृत्ते आदावेव व्यवच्छिद्यन्त इत्येकविंशतिवर्षसहस्त्र| प्रमाणेनतेनारकेण पूर्वोक्तन चारकत्रयेण चतुरशीतिवर्षसहस्राण्यमीषां जघन्यमन्तरं भवति, उत्कृष्टतस्तूभयेषामप्यष्टादशसागरोप त॥२७७॥ मकोटीकोटिलक्षणो विरहकालःप्रोच्यते, तद्यथा-उत्सर्पिण्याः सुषमदुष्पमाभिधाने चतुर्थारके प्रवृत्ते छेदोपस्थापनीयाः परिहारवि-18 शुद्धिकाच चारित्रिणो व्यवच्छिद्यन्ते, ततश्चात्रारके द्वे सागरोपमकोटीकोट्यौ सुषमाभिधाने तु पंचमेरके तिस्रः सागरोपमकोटी 44 Page #284 -------------------------------------------------------------------------- ________________ जीवसमासे चारित्र हैमीवृत्ती विरहा अंतरद्वार, प्रस्तुतकालमते न लम्पन्त इत्येवमवसर्पिण्यामपि तृतीयारकप किञ्चिद्धीनाधिकत्वस्याप्यविवरहकाल एव नास्ति, महास्वयमेव । रिकस्यादी अएवं जघन्यकालतव्यः, सामाजघन्यतः कालमाह- सम्यक्त्वादिप्रतिपत्ति R/૨૭૮ विरहा AAAASARIESIA कोटयः सुषमसुषमारे तु षष्ठारके चतस्रः सागरोपमकोटीकोव्य इत्येवमुत्सर्पिण्या नव सागरोपमकोटीकोटिप्रमाणं कालं यावत् प्रस्तुतसंयताः कापि न प्राप्यन्ते, अवसर्पिण्यामपि सुषमसुषमासुषमासुषमदुष्षमाभिधानेषु त्रिष्वरकेषु नवसागरोपमकोटीकोटीमानं कालमेते न लभ्यन्त इत्येवमष्टादशसागरोपमकोटीकोटयश्छेदोपस्थापनीयपरिहारविशुद्धिकानामुत्कृष्टो विरहकालः सम्पद्यते, | यत्पुनरुत्सपिण्याश्चतुर्थारकस्यादौ अवसर्पिण्यामपि तृतीयारकस्य पर्यन्ते कियन्तमपि कालमेते प्राप्यन्ते अतिस्वल्पत्वात्तेन न्यूनता उत्कृष्टविरहकालस्येह न विवक्षिता, एवं जघन्यकालविरहपक्षेऽपि किञ्चिद्धीनाधिकत्वस्याप्यविवक्षोत्प्रेक्षणायेति, पंचसु महाविदेहेषु पुनरमीषां प्रस्तुतसंयतानां सर्वदैवाभाव एव प्रतिपत्तव्यः, सामायिकयथाख्यातचारित्रिणां तु विरहकाल एव नास्ति, महाविदेहा| दिषु तेषामविरहितं सर्वदेव भावात् , सूक्ष्मसम्परायचारित्रिणां तु जघन्यतः समय उत्कृष्टतस्तु षड् मासा विरहकाल इति स्वयमेव | द्रष्टव्यमिति गाथार्थः ॥ २६१ ॥ साम्प्रतं सम्यक्त्वादिगुणानां प्रतिपतिविरहकालमाह सम्मत्तसत्तगं खलु विरयाविरईय होइ चोद्दसगं । विरईए पनरसगं विरहियकालो अहोरत्ता ॥ २६२॥ इह प्रस्तुतगाथोक्तान् सम्यक्त्वादिगुणानाश्रित्य द्विविधास्तावज्जीवा भवन्ति-पूर्वप्रतिपन्नाः प्रतिपद्यमानकाच, तत्र सम्यस्वस्य पूर्वप्रतिपन्नाः कदाचिदपि न व्यवच्छिद्यन्ते, लोकेऽसंख्यातानाममीषामविरहितं सर्वदैव भावादिति, प्रतिपद्यमानकास्तु सम्यक्त्वस्य कदाचिद्भवन्ति कदाचित्तु जघन्यतः समयमुत्कृष्टतस्तु सप्तक-सप्ताहोरात्राणि यावन भवन्ति, उत्कर्षतः सप्ताहोरात्राणि | यावत् त्रिष्यपि लोकेषु कदाचित् सम्यक्त्वस्य प्रतिपत्ता कोऽपि न प्राप्यत इति भावः, विरताविरतेरपि-देशविरतेः पूर्वप्रतिपन्नाः सर्वदेव, ॐॐॐॐॐॐॐॐॐॐ कालो ॥२७८॥ Page #285 -------------------------------------------------------------------------- ________________ जीवसमासे हैमीवृत्तौ अंतरद्वारं ॥२७९॥ असंख्याताः सर्वदैव प्राप्यन्ते, प्रतिपद्यमानकानां त्वमीषां जघन्यतः समय उत्कृष्टतस्त्वावश्यके 'विरयाविरइए होइ बारसग'मिति वचनाद् द्वादश दिनानि विरहकालः प्रोक्तः, अनेन तु कुतोऽपि चतुर्दश दिनान्यसौ लिखित इति परमार्थमत्रापि न जानीमः, सर्वविरतेरपि पूर्वप्रतिपन्नाः संख्याताः सर्वदैव प्राप्यन्ते, प्रतिपद्यमानकानां त्वेतेषां जघन्यतः समय उत्कर्षतस्तु पञ्चदशाहो - रात्राणि विरहकाल इति गाथार्थः ।। २६२ ।। तदेवं जीवगतभावानां कियतामपि लेशतोऽन्तरकालमभिधाय सर्वेषां विरहकालाभिधानस्याशक्यतां प्रविभाव्यातिदिशन्नाह भवभाव परित्तीर्ण कालविभागं कमेणऽणुगमित्ता। भावेण समुवउत्तो एवं कुज्जंतराणुगमं ॥ २६३ ॥ भवा--नारकादिजन्मलक्षणा भावास्तु - औदयिकादयस्तेषां भवभावानां परावृत्तयो विवक्षितेभ्यस्तेभ्योऽन्यत्र गतिलक्षणास्तासां भवभावपरावृत्तीनां कालद्वाराद्यभिहितं कालविभागं विविक्तम्- असंकीर्ण कालस्वरूपमागमोक्तक्रमेणानुगम्य ज्ञात्वा 'भावेन ' मनःपरिणामेन समुपयुक्त:- एकाग्रो भूत्वा एवं पूर्वोक्तानुसारेण प्रागनुक्तस्यापि जीवगतभावस्य कुर्यात् किमित्याह - अन्तरानुयोगम्-अन्तरकालव्याख्यानम्, इदमुक्तं भवति - विवक्षितभवाद्भवान्तरे गमनलक्षणा विवक्षितभावाच्च भावान्तरे संक्रमणस्वरूपा परावृत्तिर्यावता कालेन भवति तं कालविभागं ज्ञात्वा उपलक्षणत्वाल्लेश्यावेदकषायज्ञानदर्शनादिपरावृत्तीनां च कालस्वरूपमागमानुसारेणावगम्य पूर्वमनुक्तानामपि पदार्थानामुक्तानुसारेण सुबुद्धिः सिद्धान्तपरिकर्मितात्मा कश्चिदन्तरस्य - विरहकालस्य व्याख्यानं विदध्यादिति गाथार्थः ॥ २६३ ॥ तदेवं चिन्तितं जीवानाश्रित्यान्तरं, साम्प्रतं तद्विपक्षभूतानामजीवानां तच्चिन्तयितुमाह- शेषेषु विरहकाला तिदेशः ॥२७९ ॥ Page #286 -------------------------------------------------------------------------- ________________ जीवसमासे हैमीवृत्तौ . अंतरद्वारं ॥२८० ॥ परमाणू दव्वाणं दुपएसाईणमेव खंधाणं । समओ अनंतकालोत्ति अंतरं नत्थि सेसाणं ।। २६४ ॥ 4 परमाणू दव्वाणं ' ति एकैकविशकलितपुद्गलरूपाणां परमाणुद्रव्याणां जघन्यतः समय उत्कर्षतस्त्वसंख्येयः कालोऽन्तरमिति शेषः, इदमत्र हृदयम्-यदा एकाकी परमाणुः कश्चिदन्येन परमाणुद्व्यणुक त्र्यणुकादिना द्रव्येण सह समयमेकं संयुज्य पुनरप्येकाकिपरमाणुतां प्रतिपद्यते तदा परमाणोः पुनः परमाणुत्वभवने जघन्यतः समयोऽन्तरं भवति, यदा तु स एव परमाणुस्तेन परमाण्वादिनाऽन्यद्रव्येण सह संयुक्तोऽसंख्येयं कालं स्थित्वा पुनः परमाणुत्वमश्नुते तदोत्कृष्टतोऽसंख्येयः कालोऽन्तरं भवति, उक्तञ्च " परमाणुस्स णं भंते ! अंतरं कालओ केच्चिरं होइ ?, गोयमा ! जहण्णेणं एकं समयं उक्कोसेणं असंखेज्जं कालं " ति, 'दुपए साईणमेवे ' त्यादि द्वौ प्रदेशौ - परमाणुद्वयलक्षणौ यस्मिन्नसौ द्विप्रदेशः स्कन्धः स आदिर्येषां त्रिप्रदेशादीनां ते द्विप्रदे शादयस्तेषां द्विप्रदेशादीनां स्कन्धानां जघन्यतः समय उत्कृष्टतस्त्वनन्तः कालोऽन्तरं भवति, इदमुक्तं भवति-इह विवक्षितेन केनापि द्विप्रदेशादिस्कन्धेनैकेन खण्डशः स्फुटित्वा द्रव्यान्तरेण वा संयुज्य परित्यक्ते द्विप्रदेशादिभावे विश्रसापरिणामेन समयादूर्ध्वं पुनः प्राप्ते च तस्मिनेकस्य द्विप्रदेशादिस्कन्धस्य परित्यक्ततत्परिणामस्य पुनस्तदवाप्तौ जघन्यतः समयोऽन्तरे प्राप्यते, यदा तु स एव द्विप्रदेशादिस्कन्धः खण्डशो विभिद्य द्रव्यान्तरैः सह संयोगवियोगादिभावमनुभवमनन्तं कालं परिभ्रम्य पुनरपि तैरेव परमाणुभिस्तमेव विवक्षितभावमासादयति तदोत्कृष्टतोऽनन्तः कालोऽन्तरे सिद्धो भवति, अन्ये त्वध्याहारमकृत्वा परमाणुद्रव्याणामप्युत्कृष्टतोऽनन्तमेव कालमन्तरे व्याचक्षते तच्चायुक्तमेव परमाणोः पुनः परमाणुत्वभवने व्याख्याप्रज्ञप्त्यादिष्वागमे परमाण्वा दिषु विरह कालः ॥२८० ॥ Page #287 -------------------------------------------------------------------------- ________________ जीवसमासे हैमीवृत्ती | मेष्वनेकेषु स्थानेत्कृष्टान्तरेऽसंख्येयस्यैव कालस्य प्रतिपादितत्वादिति, 'नथि सेसाणं' ति उक्तात् पुद्गलास्तिकायात् शेषाणां भावस्वरूपं धर्माधर्माकाशास्तिकायकालस्वरूपाणामजीवानां नास्त्यन्तरकालः, स्वरूपपरित्यागपुनस्तल्लाभयोरेतेष्वसम्भवाद, न हि स! भावद्वारे कश्चित्कालोऽस्ति यत्र धर्मास्तिकायादयो निजस्वरूपमपहाय पुनः कालान्तरेण तत् प्रतिपद्यन्ते येनान्तरकालश्चिन्त्येत, अनाद्यपर्य-14 ॥२८॥ वसितपरिणामिकभावेन तेषां सर्वदैवावस्थितत्वादिति भावः इति गाथार्थः ॥ २६४ ॥ तदेवं चिन्तितं यथासम्भवमजीवानाम | प्यन्तरं, तथा च सति जीवानजीवाँश्चाश्रित्य समर्थिताऽन्तरकालचिन्ता, तत्समर्थने च षष्ठमन्तरद्वारं समाप्तमिति ॥ अथ 'संतपयपरूवणया दव्वपमाणं चे ' त्यादिगाथोक्तद्वारक्रमायातं सप्तमं भावद्वारमभिधित्सुराहउवसम खइओ मीसो उदओ परिणाम सन्निवाओ य । छद्धा जीवसमासो परिणामुदओ अजीवाणं ॥२६५॥ इह सूत्रस्य सूचामाचत्वादेकदेशेन च समुदायस्य गम्यमानत्वाद् ‘उवसमे' त्यादिना सिद्धान्तपीठता औपशमिकादयः षड् भावा निर्दिष्टा इति प्रतिपत्तव्यम् , तद्यथा- औपशमिकः १ क्षायिकः २ मिश्रः-क्षायोपशमिकः ३ औदायिकः ४ पारिणामिकः ५ सानिपातिकः ६, तत्रोपशमनमुपशमः- कर्मणोऽनुदयाक्षीणतावस्था भस्मपटलावच्छन्नाग्निवत् स एवौपशमिकः तेन वा निवृत्तःल Wऔपशमिकः, क्षयः- कर्मणोऽपगमः स एव तेन वा निवृत्तः क्षायिकः, कर्मणो यथोक्तौ क्षयोपशमावेव ताभ्यां वा निवृत्तः क्षायोप शमिकः दरविध्यातभस्मच्छन्नवह्निवत् , ज्ञानावरणादिकर्मणामात्मायात्मीयस्वरूपेण विपाकतोऽनुभवनमुदयः स एव तेन वा निवृ&त्त औदयिकः, तेन २ रूपेण वस्तूनां परिणमन-भवनं परिणामः स एव तेन वा निवृत्तः पारिणामिकः, एषामेव निर्दिष्टभावानां ACCICROCII-% 155557 7 Page #288 -------------------------------------------------------------------------- ________________ हैमीवृत्ती. कर्मसु भावा वतारः जीवसमासे द्वयादिमेलकः सन्निपातः स एव तेन वा निवृत्तः सान्निपातिकः, एते षडप्यागमे भावा इत्युच्यन्ते तत्र विशिष्टहेतुभिः स्वभावतो वा भावस्वरूपं जीवाजीवानां तत्तद्रूपतया भवनानि भावाः भवन्ति एभिरिति वा भावाः, तदेवमेतान् षड् भावान् स्वरूपतो निरूप्य जीवसमासेषु भावद्वारे तत्सम्भवमुपदर्शयन्नाह- 'छद्धा जीवसमासोति मिथ्यादृष्टयादिकश्चतुर्दशविधोऽपि प्रस्तुतो जीवसमासः प्रक्रान्तभावषट्क॥२८२॥ सम्बन्धात् षोढा भवति, एते प्रस्तुताः षडपि भावा जीवानां प्राप्यन्त इति भावः, अजीवानां तर्हि कियन्तोऽमी लभ्यते इत्याह 'परिणामुदओ अजीवाणं'ति अजीवानां -शरीरधर्मास्तिकायादीनामौदयिकः पारिणामिकश्च भावो भवति, नौपशमिकादय | इति भावः, तत्राजीवानामौदयिको भाव औदारिकादिशरीरेषु नामकर्मोदयादिजनितः सुरूपकुरूपत्वादिको भावनीयः, अन्ये तूदय | एवौदयिक इति व्युत्पत्ते नावरणादिकर्मलक्षणेष्वजीवेष्वौदायिकं भावमुपवर्णयन्ति, विपाकतोऽनुभवलक्षणस्योदयस्य जीवे कर्मणि |च स्थितत्वादिति गाथार्थः ॥ २६५ ॥ आह- ननु य एते औपशमिकादयो भावा जीवानामुक्तास्तेषां मध्ये को भावः कस्मिन् ६ कर्मणि भवतीत्याह-- Hi उदईओ उवसामओ खइओ मीसो य मोहजा भावा । उवसमरहिया घाइसु हाँति उ सेसाई ओदइए ॥२६६।। मी औदयिकौपशमिकक्षायिकक्षायोपशमिकलक्षणाश्चत्वारो भावा मोहनीयकर्मणि जाता मोहजा भवन्ति, मिथ्यात्वादिभेदभिने ॥२८२॥ मोहनीये कर्मणि एते चत्वारोऽपि भावा भवन्तीत्यर्थः, यो यस्मिन् सति भवति स तस्माज्जात इत्यपि व्यपदिश्यत एव, यथा रोगादौ सति जीवादिषूत्पन्ना भ्रान्त्यादयः, ज्ञानादिगुणं हन्तुं शीलं येषां तानि घातीनि-ज्ञानावरणादिकर्माणि चत्वारि, एतेषु च | BREASEASEARS545 Page #289 -------------------------------------------------------------------------- ________________ जीवसमासे हैमीवृत्ती भावद्वारे ॥२८३॥ मध्ये मोहनीयस्योक्तत्वादिह शेषाणि त्रीण्येव गम्यन्ते, अतस्तेषु ज्ञानदर्शनावरणान्तरायलक्षणेषु त्रिषु घातिकर्मस्वौपशामिकवा कर्मसुभा|एत एवौदयिकक्षायिकक्षायौपशमिकलक्षणाः समनन्तरोक्तास्त्रयो भावा भवन्ति, औपशमिकस्तु मोहनीयं वर्जयित्वा शेषकर्मसु न वावतारः | सम्भवत्येव, “ मोहस्सेवोवसमो" इति वचनादिति, ' होंति उ सेसाई ओदइए' त्ति विभक्तिव्यत्ययादुक्तशेषषु तु भवोपग्राहिषु वेदनीयायुर्नामगोत्रलक्षणेषु चतुषु कर्मस्वौदयिको भावो भवति, न शेषा इत्यर्थः, आह-ननु क्षायिके भावे एतान्यपि वर्त्तन्त एव, शैलेश्यवस्थादिष्वेतेषामपि क्षयसम्भवादन्यत्रोक्तत्वाच, यदाह- " मोहस्सेवोवसमो खाओवसमो चउण्ह घाईणं । खयपरिणामियउदया अट्ठण्हवि हुंति कम्माण ॥ १॥" ति, सत्यं, किन्तु यथा ज्ञानावरणादीनां क्षये विशिष्टाः केवलज्ञानादिका लब्धयः प्रादुर्भवन्ति, नैवमेतेषां क्षये काचिद्विशिष्टा लब्धिरुद्भवन्ती समये समाकर्ण्यते, एका तु सिद्धत्वलब्धिः सत्यपि न विवक्षिता, एकत्वादेवेति, अतः सन्नप्येषां क्षायिको भावोज़ नाभिधित्सितः, औदयिकस्त्वभिहितः, प्रस्तुतकर्मोदये वेदनादीनां व्यक्तानामवोपलम्भादिति, अपरस्त्वाह-ननु कर्मणां विपाकतोऽनुभवलक्षणः प्रागुदयः प्रतिपादितः, स च जीवस्यैव सम्भवति, न कर्मणां, तेषां विपाकानुभवस्याभावात् , तत् कथमेतान्यौदयिके भावे वर्तन्त इति?, उच्यते, हन्त ! विस्मरणशीलोसि यतोऽनन्तरमेवोक्तं | विपाकानुभवलक्षणस्योदयस्यानुभवितरि जीवेऽनुभवनीये कर्मणि च स्थितत्वादन्यतराभावेऽपि तस्याभावादिति, सत्यं, न किञ्चि ॥२८३॥ विस्मृतं, किन्त्वनेन न्यायेन कर्माण्याश्रित्यौपशमिकादयोऽपि भावा अजीवानामपि प्राप्नुवन्ति, उपशमादीनामपि तत्कतीर 3 जीवे उपशमनीयादिके च कर्मणि स्थितत्वादिति, सत्यमेतत् , किन्तु विवक्षाप्रधानत्वात् सूत्रप्रवृत्तीनामौदयिकपारिणामिकावेव Page #290 -------------------------------------------------------------------------- ________________ जीवसमासे हमावृत्त भावद्वारे क्षायिकादि भावभेदाः 4%A ॥२८४॥ E भावी अजीवानां विवक्षितौ, न त्वनया युक्त्या सम्भवन्तोऽप्यौपशमिकादय इत्यदोषः, अत एव च तत् केषांचिदेव मतं न सर्वेषां, कैश्चिदकस्यैव पारिणामिकमावस्याजीवेष्वम्युपगतत्वादिति, भवत्वेवं, तथापि प्रस्तुतगाथायां पारिणामिको भावः कर्मणां कस्माबोक्तो, न च परिणामस्तेषां नास्ति, “ स्वयपरिणामिय उदया अट्ठण्हवि हॉति कम्माणं " इत्यादिवचनादन्यत्राभिहितत्वात् | समस्तवस्तुस्तोमव्यापकत्वेन परिणामस्य जैनैरभ्युपगतत्वाच्चेति, साधूक्तं, किन्तु कर्मणामौदयिक एवोत्कटो भावो न पारिणामिका, तस्य न्यग्भूतत्वाद् , उत्कटस्यैव चेह विवक्षितत्वादित्यलं विस्तरेणेति गाथार्थः ॥ २६६ ॥ साम्प्रतं क्षायिकादिभावजन्यान् लब्धि-| विशेषान् विभागतो दर्शयन्नाह__ केवलिय नाणदंसण खाइयसम्मं च चरणदाणाई । नव स्वइया लद्धीओ उवसमिए सम्म चरणं च ॥ २६७ ॥ केवलज्ञानं केवलदर्शनं तथा 'खाइयसम्मं चेत्यादि, क्षायिकसम्यक्त्वं, क्षायिकचारित्रं तच्चान्तरायकर्मक्षयसमुद्भूता दानलब्धिः आदिशब्दालाभभोगोपभोगवीर्यलब्धिपरिग्रहः, ततश्चैताः केवलज्ञानादिका नव लब्धयः क्षायिक्यः-क्षायिकभावसमुद्भूता भवन्ति, तथाहि-केवलज्ञानं केवलदर्शनं च निजनिजावरणक्षय एवोपजायते, क्षायिकसम्यक्त्वमपि दर्शनमोहसप्तकक्षये, क्षायिकचारित्रमपि चारित्रमोहक्षये, क्षायिकदानादिलब्धयस्तु पञ्चापि पञ्चविधान्तरायक्षय एवोपजायन्त इति क्षायिकत्वमेतासामिति, 'उवसमिए सम्मचरणं च ' ति इह सम्यक्त्वचरणयोरनुक्तमप्यौपशमिकत्वविशेषणं व्याख्यानतो द्रष्टव्य, सर्वसम्यक्त्वचारित्रयोरौपशमिकभाववृत्त्ययोगात् , ततश्चौपशमिकसम्यक्त्वमौपशमिकचारित्रं चौपशमिक भाव एव वर्त्तते, न शेषेषु, औपशमिकं हि सम्यक्त्वं %A5% AA C ॥२८४॥ Page #291 -------------------------------------------------------------------------- ________________ | क्षायोपशमिकादि| भावभेदाः | दर्शनसप्तके चारित्रं तु चारित्रमोहनीये उपशान्ते सम्भवति, अत औपशमिकभावत्तित्वमनयोरिति गाथार्थः ॥२६७।। अथ क्षायोहैमीवृत्तौ. पशमिकभाववर्त्तिनो लब्धिविशेषानुपदर्शयन्नाहभावद्वारे नाणा चउ अण्णाणा तिनि उ सणातगं च गिहिधम्मो । वेयय चउ चारित्त दाणाइग मिस्सगा भावा ॥ २६८॥ ॥२८५॥ 'मिस्सगा भावत्ति, एते ज्ञानादयो भावा-जीवपर्याया मिश्र-क्षायोपशमिकं भावं गच्छन्ति-कारणत्वेनाश्रयन्तीति | मिश्रगाः-क्षायोपशमिका भवन्ति, तथाहि-मतिश्रुतावधिमनःपर्यायलक्षणानि चत्वारि ज्ञानानि मत्यज्ञानश्रुताज्ञानविभंगज्ञानरूपाणि |च त्रीण्यज्ञानानि यथास्वमावारकस्य मतिज्ञानावरणादिकर्मणः क्षयोपशम एव भवन्ति, 'दसणतिगं च'त्ति चक्षुरचक्षुरवधिदर्शनत्रिकं चक्षुर्दर्शनावरणादिक्षयोपशमे, गृहिधर्मो-देशविरतिरूपः, सोऽप्यप्रत्याख्यानावरणकषायमोहनीयक्षयोपशमे, 'वेयय-- त्ति वेद्यन्ते विपाकानुभवेन सम्यक्त्वपुञ्जपुद्गला यत्र तद्वेदकं-क्षायोपशमिकं सम्यक्त्वं, तदपि दर्शनसप्तकक्षयोपशमे, 'चउ चारित्त'&ाति, सामायिकच्छेदोपस्थापनीयपरिहारविशुद्धिकसूक्ष्मसम्परायलक्षणं चारित्रचतुष्कं तु चारित्रमोहनीयक्षयोपशमे, 'दाणाइग' ति दानादिकास्तु पञ्च लब्धयोऽन्तरायकर्मक्षयोपशमे भवन्ति, आह-ननु दानादिलब्धयः पूर्व क्षायिक्यः प्रोक्ता इह तु क्षायोपशमिक्य | इति कथं न विरोधो ?, नैतदेवम् , अभिप्रायापरिज्ञानाद्, दानादिलब्धयो हि द्विविधा भवन्ति-अन्तरायकर्मणः क्षयसम्भविन्यः क्षयोपशमसम्भविन्यश्च, तत्र पूर्व याः क्षायिक्योभिहितास्ताः क्षयसम्भविन्यः केवलिन एव भवन्ति, यास्त्विह क्षायोपशमिक्यः |प्रोच्यन्ते ताः क्षयोपशमभाविन्यश्छमस्थानामेव अवगन्तव्या इत्येवममी सर्वेऽपि प्रस्तुता भावाः क्षायोपशमिका भवन्तीति गाथार्थः ॥ २६८ ॥ अथौदयिकभावजन्यान् पारिणामिकभाववर्तिनश्च जीवधर्मान् दिदर्शयिषुराह SASARASAS ६ ॥२८५॥ Page #292 -------------------------------------------------------------------------- ________________ हैमीवृत्तौ औदयिकभावभेदा: 15 % जीवसमासे गइकायवेयलेसा कसाय अन्नाण अजय अस्सण्णी । मिच्छाहारे उदया जियभवियरियत्तियसहावो ॥२६९॥ 'उदय'त्ति एते सर्वेऽपि गत्यादयो जीवपर्यायाः उदयाः-नरकगतिनामादिकर्मोदयजन्यत्वात् , कार्ये कारणोपचाराद् यथेदं भावद्वारे मे शरीरं पौराणं कर्मेत्यादि, ततश्च सर्वेऽप्यमी गत्यादयो जीवपर्याया औदयिकभाववर्जिन इति तात्पर्य, तथाहि-योऽयं नारकत्व॥२८६॥ तिर्यक्वमनुष्यत्वदेवत्वलक्षणो गतिपर्यायो जीवे प्रादुरस्ति स नरकगत्यादिनामकर्मोदय एव भवति, 'काय'त्ति पृथ्वीकायिद्र कत्वाप्कायिकत्वादिपर्यायोऽपि गतिजातिशरीरप्रत्येकस्थावरादिनामोदये सम्भवति, 'वेय' त्ति स्त्रीवेदादिवेदत्रयं स्त्रीवेदपुरुषवेद| नपुंसकवेदमोहनीयकर्मोदये, लेश्याषट्कं तु येषां मते कषायनिष्यन्दो लेश्यास्तदभिप्रायेण कषायमोहनीयकर्मोदये येषां तु योगपरि|णामो लेश्यास्तन्मतेन तु योगत्रिकजनककर्मोदये, अन्ये तु मन्यन्ते--यथा संसारस्थत्वमसिद्धत्वं वा समुदितकाष्टकोदये भवति तथा लेश्याषट्कमपि, कषायास्तु क्रोधादयः कषायमोहनीयकर्मोदये, अज्ञानमपि विपर्यस्तबोधरूपं मत्यज्ञानादिकं ज्ञानावरणमिध्यात्वमोहनीयकर्मोदये, यत्तु पूर्वमस्यैव मत्याद्यज्ञानस्य क्षायोपशमिकत्वमुक्तं तद्वस्त्ववबोधमात्रापेक्षया, सर्वमपि हि वस्त्ववबोध| मात्रं विपर्यस्तमविपर्यस्तं वा ज्ञानावरणीयकर्मक्षयोपशम एव भवति, यत्पुनस्तस्यैव विपर्यासलक्षणमज्ञानत्वं तज्ज्ञानावरणमि| थ्यात्वमोहनीयकर्मोदय एव सम्पद्यत इत्येकस्यैवाज्ञानस्य क्षायोपशमिकत्वमौदयिकत्वं च न विरुद्धथत इति, एवमन्यत्रापि विरोधपरिहारः कर्त्तव्य इति, अयतत्वम्--अविरतत्वं तदप्यप्रत्याख्यानावरणकषायोदये समुपजायते, असंज्ञित्वं तु मनोउपर्याप्तिनामकर्मोदये ज्ञानावरणायुदये च समुदेति, मिथ्यादृष्टित्वं तु मिथ्यात्वमोहनीयोदये, आहारकत्वं तु बुभुक्षावेदनीयाहारपर्याप्त्यादि AASARAM %4545 ॥२८६॥ Page #293 -------------------------------------------------------------------------- ________________ जीवसमासे हैमीवृत्ती भावद्वार प्रसिद्धत्वसंसारस्थत्वादयश्चापरेशन न्यापि द्रष्टव्या इति । पारिणामिनापारणामिको भाव इत्यर्थ इति 15. ॥२८७॥ कर्मोदये सम्पद्यत इत्येवं यथास्वकर्मोदयजन्यत्वादमी गत्यादयो जीवपर्यायाः सर्वेऽप्यौदयिकाः। आह-यद्येवं तर्हि निद्रापंचक- सानिपावेदनाहास्यरत्यरत्यादयोऽसिद्धत्वसंसारस्थत्वादयश्चापरेऽपि कर्मोदयजन्याः पर्याया जीवेषु बहवः सन्ति, तेऽपि कस्मादिह तिक भेदाः नोक्ताः', 'सत्यम् ' उपलक्षणमात्रत्वादमीषां सम्भविनोऽन्येऽपि द्रष्टव्या इति । पारिणामिकभावमाह-'जिये' त्यादि, जीवत्वं भव्यत्वं इतरच्च-अभव्यत्वं, जीवस्य स्वभावः अनादिकालात् प्रवृत्त, आत्मगतं स्वरूपं अनादिपारिणामिको भाव इत्यर्थ इति | गाथार्थः ॥ २६९ ॥ अत्राह-ननु दर्शिता मोहजत्वादिरूपेण केवलज्ञानादिकार्यदर्शनद्वारेण च औदयिकादयः पंच भावाः, षष्ठस्तु | सान्निपातिको भावो य आदौ जीवानामस्तित्वेनोक्तः स कार्यादिदर्शनद्वारेण क्वापि न प्रोक्तः, सत्यं, किन्तु यद्यौदयिकादिभावपंच कव्यतिरिक्तोऽसौ भवेत्तदा तस्य कार्याद्यपि भिन्नं दर्येत, एतच्च नास्ति, औदयिकादिभावद्वयादिसंयोगेनैव तस्यागमे निर्दिष्ट-17 | त्वात् , तथाहि-औदयिकादिभावपंचकस्य दश द्विकसंयोगा भवन्ति, दशैव च त्रिकसंयोगाः, पंच चतुःसंयोगाः, एकस्तु पंच-18 कसंयोग इत्येवं प्ररूपणामात्रेण षड्विंशतिभङ्गनिष्पन्नः सान्निपातिको भावो भवति, परमार्थतस्त्वेतेषां मध्ये जीवेषु षडेव भङ्गाः प्राप्यन्ते, शेषास्तु विंशतिः प्ररूपणामात्रेणैव संति, न पुनः कापि लभ्यन्ते, तत्र दशसु द्विकसंयोगेषु मध्ये क्षायिकपारिणामिकभावद्वयनिष्पन्नो नवमो भंगकः सिद्धानां सम्भवति, क्षायिकस्य सम्यक्त्वादेः पारिणामिकस्य तु जीवत्वस्य तेषु भावात् , शेषास्तु नवद्विकयोगभंगकाः प्ररूपणामात्रम् , अन्येषां हि संसारिजीवानामौदयिकी गतिः क्षायोपशमिकं ज्ञानादिकं पारिणामिकं तु जीवत्वमित्यादिभावत्रयं जघन्यतोऽपि लभ्यत इति कथं तेषु द्विकयोगसम्भव? इति भावः, त्रिकसंयोगेष्वपि दशसु मध्ये औदयिक ॥२८७॥ | क्षायिकपारिणामिकमावत्रयनिष्पन्नः पंचमो भंगः केवलिनः सम्भवति, तथाहि-औदयिकी मनुष्यगतिः क्षायिकाणि केवलज्ञाना 5 45 % Page #294 -------------------------------------------------------------------------- ________________ सान्निपातिक भेदाः जीवसमासे दीनि पारिणामिकं तु जीवत्वमित्येते त्रयो भावास्तस्य सम्भवन्ति, औपशमिकस्त्विह नास्ति, मोहनीयाश्रयत्त्वेन तस्योक्तत्वात् , हैमीवृत्तौ. मोहनीयस्य च केवलिन्यसम्भवात् , तथा क्षायोपशमिकभावोत्रापास्य एव, क्षायोपशमिकज्ञानादेरस्यासम्भवात् , तस्मात् पारिशेभावद्वारे | प्याद्यथोक्तभावत्रयनिष्पन्न एव पंचमो भंगः केवलिनः सम्भवति, षष्ठस्त्वौदयिकक्षायोपशमिकपारिणामिकभावत्रयात्मको नार॥२८८॥ | कादिगतिचतुष्टयेऽपि प्राप्यते, तथाहि-ओदयिकी अन्यतरा गतिः क्षायोपशमिकं ज्ञानादिकं पारिणामिकं तु जीवत्वमित्येतद्भावत्रयं सर्वास्वपि गतिषु जीवानां लभ्यते, शेषास्त्वष्टौ त्रिकयोगाः प्ररूपणामात्रं, क्वाप्यसम्भवादिति, चतुष्कसंयोगेष्वपि पंचसु मध्ये औदयिकौपशमिकक्षायोपशमिकपारिणामिकभावचतुष्टयनिर्वर्तितस्तृतीयो भंगश्चतसृष्वपि गतिषु सम्भवति, तत्र भावत्रयभावना | पूर्वोक्तव, औपशमिकं तु सम्यक्त्वं प्रथमसम्यक्त्वलाभादिकाले भावनीयम् , एवमौदयिकक्षायिकक्षायोपशमिकपारिणामिकभावचतुष्टयनि|प्पन्नश्चतुर्थभंगोऽपि सर्वासु गतिषु सम्भवति, तत्रापि भावत्रयभावना सैव, क्षायिकं तु सम्यक्त्वमवगन्तव्यं, शेषास्तु त्रयश्चतु:संयोगाः प्ररूपणामात्रमसम्भवादिति, एकस्तु पंचकसंयोगो यः क्षायिकसम्यग्दृष्टिः सन्नुपशमश्रेणी प्रतिपद्यते तस्य सम्भवति, | नान्यत्र, समुदितभावपंचकस्यास्य तत्रैव भावादिति । तदेवमेको द्विसंयोगभंगको द्वौ द्वौ त्रिकचतुष्कसंयोगभंगकावेकस्तु पंचकसंयोगभंगक इत्येते पद् भंगका अत्र सम्भविनः प्रतिपादिताः, शेषास्तु विंशतिः संयोगोत्थानमात्रतयैव प्ररूपिता इति स्थितं, सम्भविषु च पट्सु भंगकेषु मध्ये एकत्रिकसंयोगभंगको द्वौ पुनश्चतुष्कसंयोगभंगकावित्येते त्रयोऽपि प्रत्येकं चतसृष्वपि गतिषु लासम्भवन्तीति निर्णीतम् , अतो गतिचतुष्टयभेदात्ते किल द्वादश विवक्ष्यन्ते, शेषास्तु द्विकयोगत्रिकयोगपंचकयोगलक्षणास्त्रयो भंगाः | सिद्धकेवल्युपशान्तमोहानामेव यथाक्रम निश्चिता इत्येकैकस्थानवर्तित्वादेते त्रय एवेत्यन्या विवक्षयाऽयं सान्निपातिको भावः स्था ***RARASSA ॥२८८॥ Page #295 -------------------------------------------------------------------------- ________________ जीवसमासे हैमीवृत्तौ भावद्वारे ॥२८९ ॥ नान्तरे पंचदशविधः प्रोक्तो द्रष्टव्यः, तदुक्तम्- ' अविरुद्धसन्निवाइयभेया एमेते पन्नरस 'ति, तदेवमौदयिकादिभावपंचकसंयोगसाध्यत्वात् कार्यादिदर्शनद्वारेण पृथगसाविह नोक्त इत्यलं विस्तरेण, प्रकृतमुच्यते ।। २६९ ।। पूर्वं जीवानां षडपि भावाः सम्भवन्तीति यदुक्तं तद्दर्शितं यत् पुनरुक्तम् -' परिणामुदओ अजीवाणं ' ति तदुपदर्शयन्नाह - धमाधम्मागासा कालोत्ति य पारिणामिओ भावो । खंधा देस पएसा अणू य परिणाम उदए य ॥ २७० ॥ धर्माधर्माकाशास्तिकायाः कालश्च पारिणामिको भावः, अनादिपारिणामिके भावेऽमी वर्त्तन्त इत्यर्थः, अनादिकालादारभ्य जीवपुद्गलानां गतिस्थित्युपष्टम्भावगाहदानपरिणामेन समयावलिकादिपरिणामेन चैषां परिणतत्वादिति, तथा स्कन्धा-द्वयणुकादयोऽनन्ताणुकस्कन्धपर्यन्ता देशा:- तेषामेव स्थूलावयवाः प्रदेशास्त्वेषामेव सूक्ष्मतरावयवाः अणवस्त्वेकाकिपरमाणव इत्येवं चतुर्विधोऽपि पुद्गलास्तिकायः पारिणामिके औदायिके च भावे वर्त्तते, द्व्यणुकादिस्कन्धानां सादिकालात् तेन २ रूपेण परिणामात् मेर्वादिस्कन्धानां त्वनादिकालात् तेन २ स्वभावेन परिणामादिति, आह-ननु भवत्वेवं सादिपारिणामिकेऽनादिपारिणामिके वा भावे पुद्गलास्तिकायस्य वृत्तिः, औदयिके तु भावे कथमसौ वर्त्तते १ कर्मणां विपाकानुभावो ह्रदयः, स एव तेन वा निर्वृत्त औदयिक इति प्राग् व्याख्यातं न चैतत् सामान्येन पुद्गलास्तिकायस्य सम्भवति, सत्यं, किन्तु वर्णगन्धरसादीनां तु पुद्गलास्तिकायेऽप्यस्त्युदयोऽतः स एव तेन वा निर्वृत्त औदयिक इत्यनया विवक्षयाऽस्याप्यौदयिकभाववृत्तित्वं न विरुध्यते, पूर्वविवक्षा त्विह नापेक्षितैवेत्यदोप इति गाथार्थः ॥ २७० ॥ तदेवं जीवाजीवानां यथासम्भवं दर्शिताः षडपि भावाः, तथा च सति सप्तमं भावद्वारं समाप्तमिति । साम्प्रतं ' संतपयपरूवणया दव्वपमाणं चे ' त्यादिगाथाभिहितमल्पबहुत्वलक्षणमष्टमं द्वारमभिधित्सुराह- अजीवेषु भावभेदाः ॥२८९॥ Page #296 -------------------------------------------------------------------------- ________________ I हेमीवृत्ती जीवसमासे | थोवा नरा नरेहि य असंखगुणिया हवंति नेरइया । तत्तो सुरा सुरेहि य सिद्धाणता तओ तिरिया ॥ २७१॥ ४ गतेर्वेदानां _शेषगतिसम्बन्धिजीवापेक्षया मनुष्यगतिवर्त्तिनो मनुष्यास्तावत् सर्वेभ्योऽपि स्तोकाः, अर्द्धतृतीयद्वीपसमुद्रमात्रवर्तित्वातेषां, &चापेक्षयाऽभावद्वारे ल्पबहुत्वं | तेभ्योऽप्यसंख्यातगुणिता नारका भवन्ति, रत्नप्रभादिसप्तपृथ्वीभावित्वादेकैकस्यां च पृथिव्यामसंख्येयानां तेषां सद्भावात, तेभ्यो॥२९ ॥ मपि चासंख्येयगुणिताः सर्वेऽपि सुराः, भवनपतिव्यन्तरज्योतिष्केषु द्वादशसु देवलोकेषु नवसु ग्रैवेयकेषु पञ्चसु चानुत्तरविमानेषु | तेषां सद्भावात् , महादण्डके तथैव पठितत्वाचेति, तेभ्योऽप्यनन्तगुणाः सिद्धाः, कालस्यानन्तत्वात् षण्मासान्ते च कस्यचिदवश्यं | सिद्धिगमनात् तत्प्राप्तस्य च पुनरावृत्त्यभावात् , तेभ्योऽपि च तियचोऽनन्तगुणाः, अनन्तेनापि कालेनैकनिगोदानन्तभागवर्तिजी|वराशेः सिद्धत्वात् , तिर्यग्गतौ चासंख्येयनिगोदसद्भावात् , प्रतिनिगोदं च सिद्धानन्तगुणजीवराशिभावादिति गाथार्थः ॥ २७१ ॥ | अथ तिर्यगादिगतिवर्तिनीनां स्त्रीणां तत्प्रसंगतोऽन्येषां च नारकादीनामल्पबहुत्वमाह-- थोवा य मणुस्सीओ नरनरयतिरिक्खओ असंखगुणा। सुरदेवी संखगुणा सिद्धा तिरिया अणंतगुणा ॥२७२॥ | पूर्वोक्तयुक्तित एव सर्वस्तोकास्तावन्मनुष्यस्त्रियः, 'नरास्तु' मनुष्यास्तेभ्यः, असंख्येयगुणा इति सर्वत्र सम्बध्यते, आह-ननु स्थानान्तरे मनुष्येभ्यो मानुष्य एव सप्तविंशतिगुणाः सप्तविंशतिरूपाधिकाः प्रोक्ताः, यदाह- " तिगुणा तिरूवअहिया तिरिया-18 | णं इत्थिया मुणेयव्वा । सत्तावीसगुणा पुण मणुयाणं तदहिया चेव ॥१॥ बत्तीसगुणा बत्तीसरूव अहिया य तह य देवाणं । ॥२ देवीओ पण्णता जिणेहिं जियरागदोसेहिं ॥२॥" इह तु कथं ताभ्यो मनुष्या एवासंख्येयगुणाः?, सत्यं, किन्तु गर्भजनरापेक्षया SRAE% EOS Page #297 -------------------------------------------------------------------------- ________________ जीवसमासे नार्योऽन्यत्र बह्वयः प्रोक्ताः, इह तु सम्मूर्च्छजमनुष्यापेक्षया ताभ्यस्तेषामसंख्येयगुणत्वं, सम्मूर्च्छजमनुष्याणामसंख्यातत्वात् मनुष्यीणां तु संख्यातत्वादित्यदोषः, नरेभ्योऽपि पूर्वोक्तयुक्तितोऽसंख्येयगुणा नारकाः, तेभ्योऽपि तिरश्रयोऽसंख्येयगुणाः, महादण्डके हि नारकेभ्योऽसंख्येयगुणास्तिर्यक् पुरुषाः पठ्यन्ते तद्योषितस्तु तेभ्यस्त्रिगुणात्रिरूपाधिका इति युक्तं तासां नारकापेक्षयाऽसंख्येयगुणत्वम्, एताभ्योऽपि सुराः - सामान्येन देवाः संख्यातगुणाः, महादण्डके तथैव पठितत्वात्, तेभ्योऽपि देव्यः संख्येयगुणाः, देवेभ्यस्तासां द्वात्रिंशद्गुणानां द्वात्रिंशद्रूपाधिकानां च पठितत्वात्, ताभ्योऽपि पूर्वाभिहितयुक्तितोऽनन्तगुणाः सिद्धाः, तेभ्योऽप्युक्तन्यायात्तिर्यंचोऽनन्तगुणा इति गाथार्थः || २७२ || अथ नरकादिगतिष्वेव नारकादीनां स्वस्थान एवाल्पबहुत्वमुपदर्शयन्नाह - हैमीवृत्तौ भावद्वारे ॥२९१॥ थोवा य तमतमाए कमसो धम्मंतया असंखगुणा । थोवा तिरिक्खपज्जत्तऽसंख तिरिया अनंतगुणा ॥ २७३ ॥ तमस्तमायां सप्तमनरकपृथिव्यां नारकाः शेषनरकपृथ्वीनारकेभ्यः स्तोकाः, तेभ्यः षष्ठपृथ्वीनारकास्त्वसंख्येयगुणाः, तेभ्योऽपि पंचमपृथिव्यामसंख्येयगुणाः, एवं क्रमेण तावनेयं यावद् धर्मान्ताः - रत्नप्रभा पृथ्वीपर्यन्ता नारकाः शर्कराप्रभानारके - भ्यस्तेऽसंख्येयगुणा इति यावद्वक्तव्यमित्यर्थः । उक्तं च नरकगतौ स्वस्थानेऽल्पबहुत्वमथ तिर्यग्गतौ तदाह- स्तोकास्तिर्यग्गतौ तिरश्यः, ताभ्यस्तु पर्याप्तकाः पंचेन्द्रियतिर्यचोऽसंख्येयगुणाः, पर्याप्तपंचेन्द्रियनपुंसकतिरश्चां तिर्यक्स्त्रीभ्योऽसंख्येयगुणत्वेन महादण्डके पठितत्वादिति, आह- भवत्वेवं, किन्तु पर्याप्ततिरश्चां पंचेन्द्रियत्वविशेषणमत्र कुतो लभ्यते ?, सत्यं, तिरश्च्यस्तावत् पंचेद्रिया एव জললত नारकाणा मल्पबहुत्वं ॥२९१॥ Page #298 -------------------------------------------------------------------------- ________________ RCCC जीवसमासे हैमीवृत्ती. भावद्वारे ॥२९॥ भवन्ति, तत्प्रस्तावादेतेऽपि पंचन्द्रिया एव लभ्यन्ते, असंख्येयगुणत्वाभिधानाच, अन्यथा पर्याप्पैकेन्द्रियादितिरश्चामनन्तत्वात्ति-| देवानामल्प रवीनां त्वसंख्येयत्वात्ताभ्यः सामान्यन पर्याप्ततिरश्चामनन्तगुणत्वमेव स्यादित्यलं विस्तरेण । पर्याप्तपंचेन्द्रियतिर्यग्भ्यस्तु सामान्ये- ला बहुत्वं नैकेन्द्रियादितियचोऽनन्तगुणा इति गाथार्थः ।। २७३ ॥ अथ देवगतौ स्वस्थानेऽल्पबहुत्वमाह___ थोवाणुत्तरवासी असंखगुणवड्डी जाव सोहम्मो । भवणेसु वंतरेसु य संखजगुणा य जोइसिया ॥२७४॥ शेषदेवापेक्षया स्तोका एवानुत्तरविमानवासिनो देवाः, तेभ्यो ग्रैवेयकवर्तिनोऽसंख्येयगुणाः, एतेभ्योऽप्यच्युतेऽसंख्येयगुणाः ततोऽप्यारणे इतोऽपि प्राणते अस्मादप्यानते कल्पेऽसंख्येयगुणा देवाः, एवं क्रमेण प्रतिकल्पमसंख्येयगुणा वृद्धिस्तावन्नेया यावदी| शानकल्पनिवासिदेवेभ्यः सौधर्मेऽसंख्येयगुणा देवा इति प्रस्तुतग्रन्थाभिप्रायः, स चासंगत इव लक्ष्यते, यतो महादण्डकेऽनुत्तर| विमानवासिभ्य आनतकल्पं यावत् संख्यातगुणैव वृद्धिरुक्ता, माहेंद्रदेवलोकेभ्योऽपि सनत्कुमारदेवाः संख्येयगुणाः, ईशानदेवेभ्योऽपि सौधर्मे देवाः संख्येयगुणाः प्रोक्ता इति, सौधर्मदेवेभ्यो भवनेषु ये भवनपतिलक्षणा देवाः प्रतिवसन्ति तेऽसंख्येयगुणाः, एवमेतेभ्यो व्यन्तरेष्वप्यसंख्येयगुणत्वं वाच्यं, व्यन्तरसुरेभ्यस्तु ज्योतिष्कदेवाः संख्येयगुणाः, महादण्डके तथैव पठितत्वादिति गाथार्थः | ॥ २७४ ॥ साम्प्रतं सामान्येनैकेन्द्रियत्वादिविशेषणविशिष्टानां जन्तूनामल्पबहुत्वमभिधित्सुराह ॥२९२॥ पंचिंदिया य थोवा विवज्जएण वियला विसेसहिया । तत्तो य अणंतगुणा अणिदिएगिदिया कमसो ॥ २७५ ॥ द्वीन्द्रियादिजीवापेक्षया स्तोकास्तावत् पंचेद्रियाः, तेभ्यस्तु विकला:-द्वित्रिचतुरिन्द्रयलक्षणा विकलेन्द्रिया(विपर्ययेण) विशेषाभ्य RESTORANASASAAAAAA Page #299 -------------------------------------------------------------------------- ________________ हैमीवृत्ती बहुत्वं जीवसमासे है। धिकाः, इदमुक्तं भवति-पंचेन्द्रियेभ्यश्चतुरिंद्रिया विशेषाधिकास्तेभ्योऽपि त्रीन्द्रिया विशेषाभ्यधिकाः एतेभ्योऽपि द्वीन्द्रिया विशेषोपेता दा इन्द्रियकाभावद्वारे इत्येवं विपर्ययेण-पश्चानुपूर्व्या विकलेन्द्रिया विशेषाधिकाः, 'तत्तो य अणन्ते ' त्यादि, तेभ्योऽपि द्वीन्द्रियेभ्योऽनिन्द्रियाः- सिद्धा | यानामल्पअनन्तगुणाः, सिद्धभ्यस्त्वेकेन्द्रियाः प्रागुक्तयुक्तित एवानन्तगुणा इति गाथार्थः ॥ २७५ ॥ अथ सामान्येनैव जन्तूनां कायविशे॥२९३॥ | षणविशेषितानामल्पबहुत्वमाहथोवा य तसा तत्तो तेउ असंखा तओ विसेसहिया । कमसो भूदगवाऊ अकाय हरिया अणंतगुणा ॥२७६॥ । शेषतेजःकायादिजीवापेक्षया स्तोकास्तावत् त्रसाः-त्रसकायिका जीवाः, एतेभ्योऽप्यसंख्येयगुणितास्तेजःकायिकाः, तेभ्योऽपि | विशेषाधिकाः क्रमेण भूप्रभृतयः, इदमुक्तं भवति-तेजःकायिकेभ्यः पृथ्वीकायिका विशेषाधिकास्तेभ्योऽप्यप्कायिकाः एतेभ्योऽपि | वायुकायिकाः, इत्येवं क्रमेणामीषां जन्तूनां विशेषाधिकत्वमिति, 'अकाये'त्यादि, वायुभ्योऽप्यकायाः-अयोगिकेवलिसिद्धाः समुदिता एवानन्तगुणाः, तेभ्योऽपि हरितकाया चनस्पतिकायिका जीवाः सामान्येनानन्तगुणाः, महादण्डके तथैव पठितत्वादिति युक्तिः सर्वत्र स्वयमेवाभ्यूह्येति गाथार्थः ॥ २७६ ॥ अथ प्रस्तुतग्रन्थप्रक्रान्तानामेव गुणस्थानलक्षणानां जीवसमासानामल्पबहुत्वमाहउवसामगा य थोवा खवग जिणे अप्पमत्त इयरे य । कमसो संखेज्जगुणा देसविरय सासणेऽसंखा ॥ २७७ ॥ X ॥२९३॥ मिस्साऽसंखेज्जगुणा अविरयसम्मा तओ असंखगुणा । सिद्धा य अणंतगुणा तत्तो मिच्छा अणंतगुणा ॥२७८॥ 26256 Page #300 -------------------------------------------------------------------------- ________________ जीवसमासे हैमीवृत्ती. भावद्वारे ॥२९४॥ इहोपशमकग्रहणेन मोहोपशमका उपशान्तमोहाच गृह्यन्ते, क्षपकोपादानेनापि क्षपकाः क्षीणमोहाच स्वीक्रियन्ते, उपलक्षणव्याख्यानात्, ततश्च सर्वस्तोका एव उपशमकाः, क्षपकास्त्वेतेभ्यः संख्येयगुणाः, एतेषां चोपशमकक्षपकाणामेतदल्पबहुत्वमुभयेषामप्युत्कृष्टपदसत्त्वे लभ्यमाने द्रष्टव्यम्, अन्यदा तूभयेऽप्यमी भवन्ति वा नवा, भवन्तोऽपि कदाचिदुपशमकाः स्तोकाः क्षपकास्तु बहवः, कदाचित्तु विपर्ययेणेति भजनैव द्रष्टव्या, क्षपकेभ्योऽपि जनाः - भवस्थकेवलिनः संख्येयगुणाः, एतेभ्योऽप्यप्रमत्तगुणस्थानवर्त्तिनो यतयः संख्येयगुणाः, तेभ्यस्त्वितरे- प्रमत्तयतयः संख्येयगुणाः, तेभ्योऽपि देशविरताः तिर्यक्ष्वपि भावादसंख्येयगुणाः, सास्वादनास्तु कदाचित् सर्वथैव न भवन्ति, यदा तु भवन्ति तदा जघन्यपदे एको वा द्वौ वा यावदुत्कृष्टतो गतिचतुष्टयसम्भवित्वादेशविरतेभ्योऽसंख्येयगुणा भवन्ति, मिश्राः सम्यग् मिध्यादृष्टयो यदा भवन्ति तदोत्कृष्टतः सास्वादनेभ्यः संख्यातगुणा भवन्ति, तेभ्यस्तु अविरतसम्यग्दृष्टयः सर्वदैवासंख्येयगुणाः प्राप्यन्ते, एतेभ्योऽप्यनन्तगुणाः सिद्धाः सिद्धेभ्योऽपि मिथ्यादृष्टयोऽनन्तगुणाः, सर्वनिगोदजीवानां मिथ्यादृष्टित्वादित्यादियुक्तिः सुगमैवेति गाथाद्वयार्थः ।। २७७ - २७८ ॥ साम्प्रतमेतेषामेव गुणस्थानजी - वसमासानां गतिचतुष्टये प्रत्येकमल्पबहुत्वमभिधित्सुर्नारकदेवगत्योरेकवक्तव्यत्वाद्युगपदेवाह सुरनरए सासाणा धोवा मीसा य संखगुणयारा । तत्तो अविरयसम्मा मिच्छा य भवे असंखगुणा ।। २७९ ॥ सुरेषु नारकेषु च प्रत्येकं सति सम्भवे उत्कृष्टपदवर्त्तिनोऽपि सास्वादनाः स्तोकाः, मिश्राः सम्याग्मिथ्यादृष्टय उत्कृष्टपदभाविनः, संख्येयेन राशिना सास्वादनराशेर्गुणकारो येषां ते संख्येयगुणकाराः, संख्येयगुणा इत्यर्थः, तेभ्यस्तु-मिश्रेभ्योऽविरतसम्यग्दृष्टयो गुणस्थाना नामल्प बहुत्वं ॥२९४॥ Page #301 -------------------------------------------------------------------------- ________________ H हैमीवृत्ती. बहुत्वं जीवसमासे संख्येयगुणाः, तेभ्यो मिथ्यादृष्टयोऽसंख्येयगुणा इति एतेषां मिथ्यादृष्टिसास्वादनमिश्राविरतलक्षणानां चतुर्णा जीवसमासानां देवनारक देवनरकगत्योः पृथगल्पबहुत्वं द्रष्टव्यं, शेषाणां देशविरतादिजीवसमासानामत्रासम्भवादिति गाथार्थः ।। २७९ ॥अथ तिर्यग्गतौ तिरश्चा भावद्वारे सम्भावनां जीवसमासानामल्पबहुत्वमाह गुणाल्प॥२९५|| तिरिएसु देसविरया थोवा सासायणा असंखगुणा । मीसा य संख अजया असंख मिच्छा अणंतगुणा ॥ २८०॥ तिर्यक्षु देशविरताः स्तोकाः, सास्वादनास्तु सति सम्भवे उत्कृष्टपदवर्तिनोऽसंख्येयगुणाः, मिश्रास्तेभ्यः संख्येयगुणाः, अविरतसम्यग्दृष्टयस्त्वेतेभ्योऽसंख्येयगुणाः, मिथ्यादृष्टयस्त्वमीभ्योऽनन्तगुणाः, शेषास्तु प्रमत्तादयो जीवसमासा इह न सम्भवन्त्येवेति गाथार्थः ॥ २८० ।। अथ मनुष्यगतावल्पबहुत्वमाहमणुया संखेज्जगुणा गुणीसु मिच्छा भवे असंखगुणा । एवं अप्पाबहुयं दब्वपमाणेहि साहेज्जा ॥ २८१॥ मनुष्यगतौ तावच्चतुर्दशापि गुणस्थानकानि सम्भवति, अतो मिथ्यादृष्टीनां पृथगुपात्तत्वाच्छेषेषु सास्वादनादिष्वयोगिपर्य-18 न्तेषु त्रयोदशसु गुणिषु-त्रयोदशगुणस्थानवार्तिषु जीवेषु विषये मनुष्याः परस्परतो यथासम्भवं संख्येयगुणाः सर्वत्र वक्तव्याः, | मिथ्यादृष्टिवय॑मनुष्यराशेरेव संख्येयत्वादिति भावः, मिथ्यादृष्टिमनुष्यास्त्वसंख्येयगुणाः, इदमुक्तं भवति-मनुष्यगतौ सति सम्भवे 8 सर्वस्तोकास्तावदयोगिकेवलिनः, तेभ्यस्तु सम्भवमाश्रित्योत्कृष्टपदवर्तिन उपशमकाः संख्येयगुणाः, तेभ्योऽपि क्षपकाः संख्येयगुणाः,18॥२९५॥ &ातेभ्योऽपि सयोगिकेवलिनः संख्येयगुणाः तेभ्योऽप्यप्रमत्तयतयःसंख्येयगुणाः, प्रमत्तयतयस्तेभ्यः संख्येयगुणाः, देशविरतास्त्वेतेभ्यः BARSASAR Page #302 -------------------------------------------------------------------------- ________________ जीवसमासे संख्येयगुणाः, तेभ्योऽपि अविरताःसंख्येयगुणाःसास्वादनाःसंख्येयगुणा मिश्राःसंख्येयगुणाः, मिथ्यादृष्टयस्तु गर्भजान् सम्मृर्छजाँश्च नरगती हैमीवृत्ती. मनुष्यानाश्रित्यैतेभ्योऽसंख्येयगुणाः, सास्वादनादीनि हि त्रयोदश गुणस्थानानि गर्भजानामेव मनुष्याणां सम्भवन्ति, ते च संख्याता गुणस्थानाभावद्वारे एवेत्यतस्त्रयोदशसु गुणस्थानेषु यथासम्भवं पूर्वपूर्वापेक्षया उत्तरोत्तरे मनुष्याः सर्वत्र संख्यातगुणा एवोक्ताः, मिथ्यादृष्टिगुणस्थानके ल्पस्वहुत्वं ॥२९६॥ | तु मिथ्यादृष्टयः सर्वमनुष्यानाश्रित्य मिश्रेभ्योऽसंख्यातगुणाः प्रोक्ता इति, तदेवं संक्षेपतो जीवसमासानामल्पबहुत्वं प्रतिपाद्योपसं | जिघृक्षुरतिदेशमाह-' एव' मित्यादि, एवमुक्तानुसारेणान्यदप्यल्पबहुत्वं जीवानां प्राज्ञः सिद्धान्तपरिकर्मितमतिः साधयेत , कैर्हेतु भूतैः ?- प्रागभिहितद्रव्यप्रमाणैः, पृथिव्यादिजीवद्रव्याणां पूर्व प्रमाणद्वारे यान्यभिहितानि संख्याविशेषरूपाणि प्रमाणानि हेतुभू-I | तैरित्यर्थः, इदमुक्तं भवति-प्रागभिहितानि जीवद्रव्यप्रमाणान्यवधार्य येभ्यो येषां यदल्पबहुत्वं सम्भवति तदागमाविरोधेन प्राज्ञः ४ | प्रतिपादयेदिति, तद्वयमेव सिद्धान्ताभिहितं विनेयजनानुग्रहाय किश्चिदुपदर्शयामः-सर्वस्तोकास्तावन्मनोयोगिनो जीवाः, वाग्यो- | गिनोऽसंख्यातगुणाः, अयोगिनोऽनन्तगुणाः, काययोगिनोऽनन्तगुणाः । सर्वस्तोकाः पुरुषवेदकाः स्त्रीवेदकाः संख्येयगुणाः अवेद8! कास्त्वनन्तगुणाः नपुंसकवेदकास्तेभ्योऽप्यनन्तगुणाः। स्तोका अकषायिणो मानोपयुक्तास्त्वनन्तगुणाः क्रोधोपयुक्ता विशेषाधिका मायोपयुक्ता विशेषाधिकाः लोभोपयुक्ता विशेषाधिकाः । स्तोकाः शुक्ललेश्याजीवाः पद्मलेश्याः संख्येयगुणाः तेजोलेश्याः संख्येय| गुणाः अलेश्यास्त्वनन्तगुणाः कापोतलेश्यास्तेभ्योऽनन्तगुणाः नीललेश्या विशेषाधिकाः कृष्णलेश्या विशेषाधिकाः। स्तोकाः सम्यग्मिथ्यादृष्टयः सम्यग्दृष्टयोऽनन्तगुणा मिथ्यादृष्टयोऽनन्तगुणाः । मनःपर्यायज्ञानिनः स्तोकास्तेभ्योऽवधिज्ञानिनोऽसंख्येयगुणाः, आभिनिबोधिकज्ञानिनः श्रुतज्ञानिनश्च स्वस्थाने तुल्याः पूर्वेभ्यो विशेषाधिकाः, विभंगज्ञानिनोऽसंख्यातगुणाः केवलज्ञानिनोऽनन्त SHRSSC554 RESEARSARAKARSEX 10 Page #303 -------------------------------------------------------------------------- ________________ जीवसमासे हैमीवृत्तौ भावद्वारे ॥२९७॥ 3x36x गुणाः, मत्यज्ञानिनः श्रुताज्ञानिनश्च स्वस्थाने तुल्याः पूर्वेभ्योऽनन्तगुणाः । अवधिदर्शनिनः स्तोकाः चक्षुर्दर्शनिनोऽसंख्येयगुणाः केवलदर्शनिनोऽनन्तगुणाः अचक्षुर्दशनिनोऽनन्तगुणाः । सर्वविरताः स्तोकाः देशविरतास्त्वसंख्येयगुणाः नोविरताविरताः पुनरनन्तगुणाः अविरतास्तेभ्योऽनन्तगुणाः । अनाकारोपयुक्ताः स्तोकाः साकारोपयुक्ताः संख्यातगुणाः, दर्शनोपयोगापेक्षया ज्ञानोपयोगकालस्य संख्येयगुणत्वादिति । अनाहारकाः स्तोका आहारकास्त्वसंख्येयगुणाः, अन्तर्मुहूर्त्त समयराशिप्रमाणा हि सूक्ष्मनिगोदाः सर्वदैव विग्रहे वर्तन्ते तेषु चैकविग्रहिकान्मुक्त्वा शेषा अनाहारकाः, अन्ये तु सूक्ष्मनिगोदजीवाः सर्वेऽप्याहारका इति पूर्वेभ्योऽसंख्यातगुणाः । अपर्याप्तेभ्यः पर्याप्ताः संख्येयगुणाः, सामान्यजीवानाश्रित्यैतदवगन्तव्यं, विशेषतस्तु बादरपर्याप्तेभ्यस्तदपर्याप्ताः एव असंख्येयगुणाः । बादरेभ्योऽसंख्येयगुणाः सूक्ष्माः । अभव्याः स्तोकाः नोभव्य अभव्यरूपाः सिद्धास्त्वनन्तगुणा भव्याः पुनरनन्तगुणाः । दिशोऽप्याश्रित्य स्तोका जीवाः पश्चिमायां दिशि, पूर्वस्यां विशेषाधिकाः दक्षिणस्यां विशेषाधिकाः, उत्तरस्यां तु विशेषाधिकाः, बादरजीवानाश्रित्येदमल्पबहुत्वं, सूक्ष्माणां सर्वास्वपि दिक्षु प्रायस्तुल्यत्वाद्, बादरेष्वपि वनस्पतय एव बहवोऽतस्तदनुरोधेनैवाल्पबहुत्वं, ते च बादरवनस्पतयो यत्रोदकं बहु तत्र बहवो भवन्ति, यत्र त्विदमल्पं तत्राल्पा एव भवन्ति, उदकं च बहु समु द्रेष्वेव प्राप्यते, प्राचीप्रतीच्योश्च समुद्राणां मध्येषु चन्द्रसूर्यद्वीपाः सन्ति, यत्र च तेषामवस्थानं तत्रोदकाभावः, तद्भावे च बादरवनस्पत्यभावः, पश्चिमायां दिशि पुनरप्ययं विशेषो यदुत तस्यां षट्सप्तत्यधिकं योजनसहस्रमुच्चैस्त्वेन द्वादश योजनसहस्राणि विष्कम्भेण गौतमद्वीपोऽभ्यधिकः समस्ति, तदवष्टब्धे च प्रदेशे जलाभावेन बादरवनस्पत्य भावादस्यां दिश्यल्पा जीवाः, पूर्वस्यां तु दिशि गौतमद्वीपाभावाद्विशेषाधिकाः, दक्षिणस्यां तु चन्द्रसूर्यद्वीपा भावाद्विशेषाधिकाः, उत्तरस्यां तु दिशि संख्यातयोजनविस्तर योगाद्यपेक्षयाऽल्पव हुत्वं ॥२९७॥ Page #304 -------------------------------------------------------------------------- ________________ जीवसमासे हैमीवृचौ. भावद्वारे ॥२९८॥ द्वीपमध्ये संख्येययोजनकोटीकोट्य आयामविष्कम्भाभ्यां मानससरोवरमस्ति, ततोऽस्यां विशेषाधिका जीवाः, तदेवं सामान्येन जीवानां दिगाश्रितमल्पबहुत्वमभिहितं, विशेषतोऽप्यब्वनस्पतिद्वित्रिचतुरिन्द्रियतिरथामिदमेव प्रायो ऽल्पबहुत्वकारणं, तेजोवायूनां तु मेरोः पश्चिमायां दिश्यधोलौकिकग्रामेषु बाहल्यसद्भावाद् बहुत्वमन्यत्र त्वल्पत्वं इत्यादि सर्वमन्यत् समयसमुद्रादधिगन्तव्यम्, ऊर्ध्वाधस्तिर्यगुलोकाश्रयेण स्तोका जीवास्तिर्यग्लोके ऊर्ध्वलोके त्वसंख्येयगुणाः, क्षेत्रस्यासंख्येयगुणत्वादसंख्येयगुणाः, अधोलोके तु क्षेत्रविशेषाधिक्याद्विशेषाधिका इत्यलं विस्तरेण, तदर्थिना तु प्रज्ञापनातृतीयपदमन्वेषणीयमिति गाथार्थः ।। २८१ ।। तदेवमभिहितं जीवगतमल्पबहुत्वं, साम्प्रतमजीवगतं तदभिधित्सुराह - धम्माधम्मागासा तिन्निवि दवट्टया भवे थोवा । तत्तो अनंतगुणिया पोग्गलदव्वा तओ समया ॥ २८२ ॥ द्रव्यलक्षणोऽर्थो द्रव्यार्थस्तद्भावो द्रव्यार्थता तया द्रव्यार्थतया - द्रव्यत्वेन चिन्त्यमानानि धर्माधर्माकाशास्तिकायलक्षणानि वस्तूनि त्रीण्यपि प्रत्येकमेकैकद्रव्यत्वात् स्वस्थांन तुल्यान्युत्तरद्रव्यापेक्षया तु स्तोकानि भवन्ति, तेभ्यस्त्वनन्तगुणानि पुद्गलद्रव्याणि परमाणुव्यणुकत्र्यणुकान्यनन्ताणुकपर्यंतानि, तेभ्योऽपि निर्विभागकालांशरूपाः समयाः अनन्तगुणाः, तेषु हि पुद्गलद्रव्येषु मध्ये एकैकेन परमाण्वादिद्रव्येण अन्यान्यद्रव्यक्षेत्र कालभावसंयोगैरनन्ताः समयाः समनुभृतपूर्वाः एवमपरापरद्रव्यक्षेत्रकालभावसम्बन्धेनेनानन्ताः समयाः पुरस्तादप्यनुभविष्यन्त इति युक्तं पुद्गलद्रव्येभ्यः समयानामनन्तगुणत्वं न च वक्तव्यमतीतसमयानां विनष्टत्वेन भविष्यतां चानुत्पन्नत्वेनावस्तुत्वात् वर्त्तमान एवैकः समयोऽवस्थितः, निरन्वयविनाशस्यैकान्तासत उत्पादस्य चान्यत्र न्यक्षेण निराकृतत्वादिति गाथार्थः ॥ २८२ ॥ अथ धर्मास्तिकायाद्यजीवानामेव प्रदेशार्थतयाऽल्पबहुत्वमाह - दिक्षुजीवानामल्प बहुत्वं अजीवानां च ॥२९८॥ Page #305 -------------------------------------------------------------------------- ________________ जीवसमासे धम्माधम्मपएसा तुल्ला परमाणवो अणंतगुणा । समया तओ अणंता तह खपएसा अणंगुणा ॥ २८३ ॥ हैमीवृत्तौ। है प्रदेशापेक्षधर्माधर्मास्तिकाययोः प्रदेशाः प्रत्येकमसंख्येयत्वात् स्वस्थाने तुल्याः पुद्गलास्तिकायादिप्रदेशभ्यस्तु स्तोका इति स्वयमेव भावद्वारे याऽल्प-. द्रष्टव्यं, तेभ्यः समस्तपुद्गलास्तिकायप्रदेशरूपाः परमाणवोऽनन्तगुणाः, एकैकधर्माधर्माकाशास्तिकायप्रदेशावगाहेऽनन्तानां परमाणु हा बहुत्वं ॥२९९॥ व्यणुकत्र्यणुकादिपुद्गलद्रव्यप्रदेशानामवगाढत्वादिति, पुद्गलद्रव्यप्रदेशभ्यस्तु पूर्वोक्तयुक्तेरनन्तगुणाः समयाः, तथा खं-लोकालोक | जीवाजी18गतमाकाशं तस्य प्रदेशा-निरंशा भागास्तेऽनन्तगुणास्तथैव समये दृष्टत्वादिति गाथार्थः ॥ २८३ ॥ अथैषामेव धर्मास्तिकायाद्यजी-131 वानां च | वप्रदेशानां जीवान मध्ये अधिकृत्याल्पबहुत्वमाह धम्माधम्मपएसेहिंतो जीवा तओ अणंतगुणा । पोग्गलसमया खंपि य पएसओ तेणऽणतगुणा ॥ २८४॥ ____धर्माधर्मास्तिकायप्रदेशेभ्यस्ततोऽनन्तरं प्रदेशतो द्रव्यतो वाऽनन्तगुणा जीवाः, एकैकस्मिन्नपि निगोदे च धर्माधर्मास्तिकायप्रदेशेभ्यो जीवद्रव्याणामनन्तगुणत्वात् , किं पुनः समग्राणां ?, प्रतिजीवद्रव्यं चासंख्येयत्वात् प्रदेशानां धर्माधर्मप्रदेशेभ्यो यदनन्तगुणत्वं तत् सुबोधमेव, जीवास्तिकायप्रदेशेभ्यस्तु पुद्गलास्तिकायो द्रव्यतोऽप्यनन्तगुणः, किं पुनःप्रदेशतः?, एकैकस्यापि जीवप्रदेश| स्यानन्तानन्तैः कर्मपुद्गलस्कन्धद्रव्यैरावेष्टितपरिवेष्टितत्वादिति, पुद्गलास्तिकायप्रदेशेभ्यस्त्वनन्तगुणाः समया इत्यत्रोक्तैव युक्तिः, तेभ्योऽपि ख-लोकालोकाकाशं प्रदेशतोऽनन्तगुणमिति गाथार्थः।।२८४॥तदेवमभिहित जीवाजीवगतमल्पबहुत्वं, तदभिधाने चावसितमल्पबहुत्वद्वारं, तथा च सति विचारिताः सत्पदप्ररूपणतादिभिरष्टभिरपि द्वारै वसमासाः, एवं सति व्याख्याता 'संतपयपरूवणया दव्वपमाणं चे' त्यादिगाथा, ततः समाप्त जीवसमासाख्यं प्रकरणमिदं, तत्कर्तुश्च प्रयासस्तदध्येतृश्रोतृजनप्रवृत्त्यैव सफलतामा Page #306 -------------------------------------------------------------------------- ________________ हैमीवृत्ती जीवसमासे 3 सादयत्यतस्तदुत्साहनार्थ प्रकरणार्थोपयुक्तानां फलमाह माप्रकरणफलं बहुभंगादीवाए दिद्वत्थाणं जिणोवइहाणं । धारणपत्तट्ठो पुण जीवसमासस्थउवउत्ती ॥ २८५ ॥ भावद्वारे ___जीवसमासस्य प्रस्तुतप्रकरणस्यार्थः-अभिधेयलक्षणस्तत्र तदध्ययनपरावर्त्तनश्रवणचिन्तनद्वारेणोपयुक्तो जीवसमासार्थोपयुक्तो 2 जन्तुर्भवति, कथंभूत इत्याह- 'धारणपत्तट्ठो' त्ति धारणे-अवधारणे स्थिरतया चेतसि व्यवस्थापने प्राप्तार्थ:-समर्थः, केषामि॥३०॥ त्याह-दृष्टाश्च तेाश्च-जीवादयो दृष्टार्थास्तेषां, व दृष्टार्थानामित्याह-परिकर्मसूत्रादिभेदाद् ‘बहुभंगो' बहुभेदो यो दृष्टिवादस्तस्मिन् बहुभंगदृष्टिवादे, सर्वस्मिन्नागम इत्यर्थः, दृष्टिवादादेवैकादशांगयाः समुद्धरणाद् दृष्टिवादग्रहणेन सर्वस्याप्यागमस्य संग्रहादि|ति, पुनरपि कथंभूतानाम् ?-अर्थतो जिनोपदिष्टानां सूत्रतस्तु गणधरकथितानां, इदमुक्तं भवति-जिनागमदृष्टानामशेषविशेषयु|क्तानां जीवाद्यर्थानामविस्मृत्या धारणे स जीवः समर्थो भवति यो जीवसमासार्थ उपयुक्तो भवति, अतस्तदर्थिना तदुपयोग एव | सर्वदैव यतितव्यमिति गाथार्थः ॥ २८५ ॥ जीवसमासार्थोपयुक्तानामन्यदपि फलमाह- . एवं जीवाजीवे वित्थरभिहिए समासनिद्दिष्टे । उवउत्तो जो गुणए तस्स मई जायए विउला ॥२८६ ॥ जीवाजीवान् विस्तरतः सिद्धान्तेऽभिहितान्-प्रतिपादितान् अत्र त्वेवं-पूर्वोक्तेन प्रकारेण 'समासतः संक्षेपतो निर्दिष्टान् 'उपयुक्तों' दत्तावधानो जीवः एतद् गुणयेत्-शृणुयात् अनुप्रेक्षेत च, तस्य विपुला-विस्तीर्णा मतिर्जायते, अयमर्थः-आगमे विस्तरोक्तान ॥३०॥ अत्र तु पूर्वोक्तक्रमेण गाथासंक्षेपनिर्दिष्टान् सत्पदप्ररूपणतादिभावयुक्तान् जीवाजीवान् उपयुक्तो यः परिभावयेत्तस्यैतत् कुर्वतोऽभ्यासात् क्रमेणोत्तरोत्तरविशेषानासादयन्ती 'विपुला' विस्तीर्णा मतिर्जायत इति गाथार्थः॥२८६॥ एवं प्रकरणे समर्थिते निगमिते च RSSICASSAGARIES Page #307 -------------------------------------------------------------------------- ________________ जीवसमास हैमीवृत्ती 230%A4 ॥३०॥ 'जीवा पोग्गल समया दव्व पएसा य पज्जवा चेव । थोवाई अणंताई विसेसमाहिया दुवेऽणता ॥१॥ जीव इति प्रक्षेपगाथा केषुचित् सूत्रादर्शेषु लिखिता दृश्यते, इयं च पूर्वटीकाकृताऽव्याख्याताऽपि विनेयानुग्रहार्थ व्याख्यायते, पुद्गलाद्यल्प तद्यथा-जीवादिपदानां स्तोकादिपदैः सह यथासंख्येन सम्बन्धः, ततः पुद्गलाद्यपेक्षया स्तोकास्तावज्जीवाः, तेभ्यः पूर्वोक्त- बहुत्वं युक्तितः पुद्गलाः सर्वेऽप्यनन्ताः, अनन्तगुणा इत्यर्थः, समयास्तु तेभ्यः प्रागभिहितन्यायादेवानन्तगुणाः, समयेभ्यस्तु सर्वद्रव्याणि विशेषाधिकानि, समया हि सर्वे प्रत्येक द्रव्यत्वेनैव सिद्धान्तेऽभिहिताः, ततोऽन्यानि यानि जीवपुद्गलद्रव्याणि तान्येतदनन्ततमे | भागे वर्तन्ते, यच्च धर्माधर्माकाशास्तिकायलक्षणं द्रव्यत्रयं तेषु सर्वेष्वपि द्रव्येषु समयलक्षणद्रव्यराशी मीलितेषु यो द्रव्यराशिः। सम्पद्यते स केवलसमयद्रव्यराशेर्विशेषाधिको भवतीति सुबोधमेव, सर्वद्रव्येभ्यस्तु तत्प्रदेशा अनन्तगुणाः, एकस्यापि लोकालोकाकाशद्रव्यस्य सर्वद्रव्यानन्तगुणप्रदेशत्वादिति, प्रदेशेभ्यस्तु पर्याया अनन्तगुणाः, एकैकस्यापि प्रदेशस्यानुगतव्यावृत्तानन्तपर्या-2 यात्मकत्वादिति गाथार्थः॥१॥ तदेवमन्या अपि प्रक्षेपगाथाः सिद्धान्तानुसारेण व्याख्येयाः ।। यद् वृत्ताविह वस्तु प्रायस्तत् समयसागराल्लिखितम् । मन्यूतिदोषदुष्ट तथापि शोध्य बुधैः सर्वम् ॥१॥ जीवसमासस्यैतां वृत्तिं कृत्वा मयापि यत् पुण्यम् । जीवादितत्त्वमवगम्य तेन शिवमाप्नुवन्तु जनाः ॥२॥ ॥३०१॥ श्रीप्रश्नवाहनकुलाम्बुनिधिप्रसूतः, क्षोणीतलप्रथितकीर्तिरुदीर्णशाखः । विश्वप्रसाधितविकल्पितवस्तुरुच्चैश्छायाश्रितप्रचुरनिर्वृतभव्यजन्तुः ॥ ३ ॥ ज्ञानादिकुसुमनिचितः फलितः श्रीमान् मुनीन्द्रफलवृन्दैः । कल्पद्रुम इव गच्छः श्रीहर्षपुरीयनामास्ति ॥४॥ %AC % Page #308 -------------------------------------------------------------------------- ________________ प्रशस्तिः जविसमासे हैमीवृत्ती // 302 // ASCARRIOR एतस्मिन् गुणरत्नरोहणगिरिर्गाम्भीर्यपाथोनिधिस्तुगत्वानुकृतक्षमाधरपतिः सौम्यत्वतारापतिः। सम्यग्ज्ञानविशुद्धसंयमपतिः स्वाचारचर्यानिधिः, शान्तः श्रीजयसिंहमूरिरभवनिःसङ्गचूडामणिः // 5 // रत्नाकरादिवतस्माच्छिष्यरत्नं बभूव तत् / स वागीशोऽपि नो मन्ये, यद्गुणग्रहणे प्रभुः // 6 // श्रीवीरदेवविबुधैः सन्मन्त्राद्यतिशयप्रवरतोयः / द्रुम इव यः संसिक्तः कस्तद्गुणकर्त्तिने शक्तः // 7 // तथाहिआज्ञा यस्य नरेश्वरैरपि शिरस्यारोप्यते सादरं, यं दृष्ट्वापि मुदं व्रजन्ति परमां प्रायोतिदुष्टा अपि / यद्वक्राम्बुधिनिर्यदुज्वलवचःपीयूषपानोद्यतैर्गीवाणैरिव दुग्धसिन्धुमथने तृप्तिन लेभे जनैः // 6 // कृत्वा येन तपः सुदुष्करतरं विश्व प्रबोध्य प्रभोस्तीथं सर्वविदः प्रभावितमिदं तैस्तैः स्वकीयैर्गुणैः। शुक्लीकुर्वदशेषविश्वकुहरं भव्यैर्निबद्धस्पृहं, यस्याशास्वनिवारितं विचरति श्वेतांशुशुभ्रं यशः॥७॥ यमुनाप्रवाहविमलश्रीमन्मुनिचन्द्रसूरिसम्पर्कात् / अमरसरितेव सकलं पवित्रितं येन भुवनतलम् // 8 // विस्फूर्जत्कलिकालदुस्तरतमःसन्तानलुप्तस्थितिः, सूर्येणेव विवेकभूधरशिरस्यासाद्य येनोदयम् / सम्यग्ज्ञानकरैश्चिरन्तनमुनिक्षुण्णः समुद्योतितो, मार्गः सोऽभयदेवसूरिरभवत्तेभ्यः प्रसिद्धो भुवि // 9 // तच्छिष्यलवप्रायैरवगीतार्थापि शिष्टजनतुष्ट्यै / श्रीहेमचन्द्रसूरिभिरियमनुरचिता प्रकृतवृत्तिः / / 10 / / प्रत्यक्षरगणनया चात्र सर्वग्रन्थाग्रमनुष्टुभां षट् सहस्राणि षट्शताधिकानि सप्तविंशतिः श्लोकाः॥ अङ्कतोऽपि 6627 // हर्षपुरीयमलधारश्रीमद्धेमचन्दसूरिसूत्रिता श्रीजीवसमासवृत्तिः सम्पूर्णा. // 30