________________
|
సరపున
कपिलरक्तादिवर्णभेदात्कुलानेकविधत्वमित्यलं विस्तरण, एता एव योनीः संवृतवित्रतादिधर्मभदेन सूत्रकारः स्वयमेव निरूपयन्नाह -
संवताचित्तादिएगिंदियनेरइया संवुडजोणी य हुति देवा य। विगलिंदियाण वियडा संवुडवियडा य गभमि ॥ ४५ ॥
भेदा योनि: गा. . एकेन्द्रिया नारकाश्च संवृतयोनयः, तत्र नारकाः कथं संयतयोनयः ; ?, उच्यते, तदुत्पत्तिस्थानभूतानां नि कुटानां संवृतगवाक्षकल्पत्वाद्, देवा अपि सर्वे संवतयोनय एव 'देवसयणिज्यसि देवसंतरिए अंगुलस्स असंखिइभागमित्ताए सरीरोगाहणाए उववन्ना' इत्यादिवचनतः पटप्रच्छादितेषु देवशयनीयेषु देवदृष्याभ्यन्तरे संबूतस्वरूपे तेषा-4 मुत्पादात, एवमेतदनुसारतः एकेन्द्रियाणामपि सर्वेषां केवलिदृष्टन केनापि प्रकारेण संवृतयोनित्वं भावनीयं, विकलेन्द्रियग्रहणेनेह द्वीन्द्रियतीन्द्रियचतुरिन्द्रियास्तथा संमूर्छजपञ्चेन्द्रियतिर्यग्मनुष्याश्च गृह्यन्ते, एषामपि मनोविकलत्वेन विशिष्टसम्पूर्णेन्द्रिय कार्याकरणात्परमार्थतो विकलेन्द्रियत्वात्, ततोऽमीषां द्वीन्द्रियादीनां सर्वेषामपि विव्रता-केवलिगम्येनैव केनापि प्रकारेणागुप्तस्वरूपा योनिमन्तव्या, गर्भ तु ये जीवाः पञ्चन्द्रियतिर्यग्मनुष्याः समुत्पद्यन्ते तेषां संवृतविव्रता योनिः, आवतानातस्वरूपेत्यर्थः, अत्रापि | भावनाऽतीन्द्रियज्ञानगम्यैव, केवल मनुष्ययोनिस्वरूपमिदं पर्वसूरिभिलिखितमवलोक्यते, तद्यथा -स्त्रीणां नाभेरधः शिराद्वयाऽधस्तादधोमुखस्थितकोशकाकारा योनिः, तस्याश्च बहिश्चूतम-जरिकल्पा मांसस्फोटका ऋतुकाले स्फुटन्ति, तेभ्यः शोणितं गलति, तत्र केचन रक्तावयवा योनेरन्तर्विशन्ति, तांश्च पुरुषशुक्रसम्पृक्तानासाद्य जीवः समुत्पद्यते, तल च कललार्बुदमांसपेश्यादिक्रमेण सर्वावयवनिष्पत्तौ ततो यानेनिर्गच्छतौति गाथार्थः ।। ४५ ॥
अश्चित्ता खलु जोणी नेरइयाणं तहेव देवाण । मीसा य गब्भवसही तिबिहा जोणी उ सेसाणं ॥४६ ।। नारकाणां च देवानां योनिरचित्तव, सत्यपि सूक्ष्मैकेन्द्रियब्यापकत्वे तदुपपातक्षेवस्य केनापि जन्तुनाऽपरिगृहीतत्वेनाऽचेतनत्वात्, गर्भशब्देनेह गर्भजप्राणिनो विवक्षितास्तेषां वसतिः-योनिः 'मिश्रा' चेतनाचेतनस्वरूपा भवति, अचित्तानां शुक्रशोणितादिपुद्गलानां तत्र सद्भावात् सचित्तानां तु योषिच्छरीरावयवानां सुप्रतीतत्वादिति, रोषाणां त्वेकेन्दियविकलेन्दियसंमूर्छजपन्चेन्द्रियाणां विविधाऽपि योनिः संभवति, केषा-िचदपरजीवपरिगृहीतक्षेत्रोत्पन्नानां सचित्ता केषा िचत्वन्यजीवापरिगृहीतक्षेत्रोत्पन्ना
॥३२॥