SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ ॥ ३१॥ कुलकोटीसंख्या भ चतुष्पदानां-गजगईभादीनां दश कुलकोटिलक्षाणि, उरःपरिसप्पाणामपि भुजङ्गमादीनां दर्शव, भुजपरिसर्पाणां तु गोधानकुलादीनां नव कुलकोटिलचाणि भवन्तीति a. गाथार्थः ॥ ४२ ॥ अपरञ्च छब्बीसा पणवीसा सुरनेरझ्याण सयसहस्साई। वारस य सयसहस्सा कुलकोडीण मणुस्साधं ॥४३॥ सर्वेषां भवनपत्यादिमुराणां षड्विंशतिः कुलकोटिलक्षाणि, नारकाणां तु पन्चविंशतिः मनुष्याणां पुना दश कुलकोटिलक्षाणि भवन्तीति गाथार्थः ॥ ४३ ।। अथ पूर्वोक्तानामेव कुलानां मीलयित्या सर्वसङ ख्यामाह-'गगे' त्यादि, एगा कोडाकोडी सत्ताणउई भवे सयसहस्सा। पन्नासं च सहस्सा कुलकोडीनं मुणेषव्वा ॥४४॥ ग तार्थव ।। ४४ ॥ इदानीं योनयो निरूप्यन्ते, तत्र 'यु मिश्रणे' युवन्ति-भवान्तरे सङ्क्रमणकाले तैजसकामणशरीखन्तः सन्त औदारिकादिशरीरयोग्यस्कन्धदव्यैः सह मिश्रीभवन्ति जीवा अस्यामिति योनिः, एकेन्द्रियादिजीवानामुत्पत्तिस्थानमित्यर्थः, तासां च योनीनां रुमल्तजन्तूनाश्रित्य चतुरशीतिलक्षाणि भवन्तीति, न च वक्तब्यमनन्तानां जीवानामुत्पत्तिस्थानान्यप्यनन्तानि प्राप्नुवन्ति, यतो जीवानां सामान्याधारभूतो लोकोऽप्यसङ्ख्येयप्रदेशात्मक एव, विशेषाधाररूपाग्यपि नरकनि कुटदेवशयनीयप्रत्येकसाधारणजन्तुशरीरादीन्यसङ्ख्येयान्येवेति, अतो जीवानामानन्त्येऽपि कथमुत्पत्तिस्थानानामानन्त्यं भवतु, तय सङख्येयानि ? इति चेत् नेव, यतो बहुन्यपि तानि केयलिदृष्ट न केनचिदम्मेण सदृशान्येकैव योनिरिष्यते, ततोऽनन्तानामपि जन्तूनां केवलिविवक्षितसादृश्यतः परस्परान्तर्भावचिन्तया चतुरशीतिलक्षसल ख्या एव योनयो भवन्ति, न हीनाधिकाः, ताश्च हे सूत्रेऽतिप्रतीतत्यादनिद्दिष्टा अपीत्थं प्रतिपक्तया:-"पुइविदगप्रगणिमारुप एक के सत्त जोशिलक्ला उ। वणपत्ते य अगते दस चउपस जं.णि लक्खा उ ॥ १॥ विगलिदिएसु दो दो चउरो चउरो व चास्यसुरेसु । पंचिदि तिरिय चउरो चउदस लक्खा उ मणुएसु ।। २ ॥" आह-ननु योनिकुलयोः कः प्रतिविशेषः?, उच्यते, योनिः-उत्पत्तिस्थानं यथा वृश्चिकादेोमयादि, कुलं तु वर्णादिभेदस्वरूपं, तथै कयोन्युत्पन्नानामपि बहुविध संभवति, यथा तस्यैव वृश्चिकादेगोमयाय कयोन्युत्पन्नस्यापि
SR No.600370
Book TitleJiv Samas Prakaranam
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherAgmoday Samiti
Publication Year1927
Total Pages308
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy