________________
1३०॥
कुलकोटीसंख्य
हन
।
इह शादिष्वादिशब्दः प्रत्येकमभिसम्बध्यते, ततश्च शङ्खादयो द्वीन्द्रियाः गोमी-कर्णशृगाली तत्प्रभृतयस्त्रीन्द्रियाः भ्रमरादयश्चतुरिन्दूियाः, एते तावत्सर्वऽपि M विकलेन्द्रिया मुणितव्याः, ये तु सकलेन्द्रियतयाऽनन्तरमुद्दिष्टाः पञ्चेन्दियास्ते जलचरादयो विशे याः, तत्र जले चरन्ति-पर्यटन्तीति जलचरा-मत्स्यमकरादयः एव, स्थलचरा-गो
गवयप्रभतयः, खचराः-कालयकादयः, सुरा-भवनपत्यादयः, नारका-रत्नप्रभोत्पन्नादयः, नराश्च-कर्मभूमिजादय इति गाथार्थः ।। ३६ ॥ तदेवं कारद्वारस्य प्रस्तुतत्वानिरूपितः पृथिव्यादिभेदत षडियधोऽपि जीवनिकायः, तत्र च समस्तजन्तूनां सातिरेका कोटिकोटी कुलानां संतविवृतादिभेदभिन्नानि चतुरशीतिलक्षावि योनीनां षट् संहननानि षट् च संस्थानानीत्यादयोऽनेके भावाः संभवन्ति, तत्र कुलादभिधाने सविशेष किन्चिच्छिम्योपकारं पश्यन् प्रासङिगकमिदमाह- .
वारस सत्त य तिन्नि य सत्त य कुलकोडि सयसहस्साई। नेया पुढिवदगागणिवाऊणं चेव परिसंखा ॥४॥
इह कुलकोटिशतसहस्पशब्दः प्रत्येकमभिसम्बध्यते, द्वादश कुलकोटिशतसहस्राणि सप्त कुलकोटिशतसहस्राणीत्यादि, कुलान्याश्रित्य परिसट ल्यानं-परिसङ्ख्या 'या' ज्ञातव्येति सम्बन्धः, केषाम् ? इत्याह – 'पुढवी' त्यादि, यथासल्ख्यं चेह योजना, तथथा-द्वादश कुलकोटिशतसहस्राणि पृथ्वीकायिकानां ज्ञेयानि, उदकजीवानां सप्त, | अमिकायिकानां त्रीणि, वायूनां पुनः सप्तव कुलकोटिशतसहस्राणि कुलसङ्ख्या शे येति गाथार्थः ॥ ४० ॥ तथा
कुलकोडिसयसहस्सा सत्तट्ठ य नव य अट्ठवीसंच। बेइं दियतेइंदिय चउरिदिय हरियकायाणं ॥४१॥ द्वीन्द्रियाणां सप्त कुलकोटिलक्षाणि वीन्द्रियाणामष्टौ चतुरिन्द्रियाणां नव 'हरितकायानां' समस्तवनस्पतीनामष्टाविंशतिः कुलकोटिलक्षाणि भवन्तीति गाथार्थः ॥ ४१ ।। तथा
अद्धत्तेरस बारस दस दस कुलकोडिसयसहस्साई। जलयर पक्खि चउप्पयउरभुयसप्पाण नव हुति ॥ ४२ ॥ ... जलचराणां-पूर्वनिर्दिष्टस्वरूपाणां साहा॑नि द्वादश कुलकोटिलक्षाणि भवन्ति, पक्षिणां तु द्वादश, चतुष्पदोरःपरिसर्पभुजपरिसर्पभेदतः स्थलचरास्विविधाः, तल