________________
॥ २६॥
... गूढसिरसंधिपव्वं समभंगमहीरयं च छिन्नरुहं। साहारणं सरीर तब्धिवरीयं च पत्तेयं ॥ ३०॥
सासारणलक्षणं इह यस्य पत्रकागडनालशाखादेगूढा-अलक्ष्यमाणा शिस भवन्ति सन्धयः पर्वाणि च गूढानि भवन्ति तथा यस्य भज्यमानस्य शाखादेस्रोटयमानस्य च पत्रादेः । | द्वित्रिीन्द्रियादिसमः-प्रदन्तुरो भगः-छेदः सम्पद्यते हीरकश्च-तन्तुलक्षणो मध्ये न भवति, तथा छित्वा गृहाद्यानीतं शुष्कताद्यवस्थाप्राप्तमपि च जलादिसामग्री प्राप्य गुडूच्यादिवत्पुनरपि यत् प्ररोहति ||
भेदा: गा. तच्छिन्नरह, तदेतत्सर्वमेतल्लक्षणविशिष्टमुक्तशैवलादिभेदेभ्योऽन्यदप्यनन्तानां; जीवानां साधारणं शरीरं प्रतिपत्तव्यं, तद्विपरीतं तु प्रत्येकशरीर, उपलक्षणां चैतदन्यस्यापि
३७.. लक्षणस्य, यदाह-"चकार्ग भजमाणस्स, गंठी चुरागाधणो भवे । पुढविसरिसेगा भेएण, अणंतजीवं वियाणाहि" || ११ अयमर्थः- अदन्तुरतया कुम्भकारचक्राकार समं यथा भवत्येवं भज्यमानस्य ग्रन्थिः शुभ्रच घनो भवति-यस्य भज्यमानस्य अन्थेः शुभ्रो घनवा उदीयमानी दृश्यते, स वनस्पतिरनन्तजीवानां साधारण शरीरमित्यर्थः, कथं पुनरसौ सम भज्यते ? इत्यत्र दृष्टान्तमाह-पृथवीसदृशभदेन, अत्र पृथ्वी केदारायु परिवर्तिशुष्ककोप्पटिका लक्षणाखटिकानिर्मितवर्तिका वा गृह्यते, यथा तस्या भग्यमानायाः समः-प्रदन्तुरो भेदो भवति एवं वनस्पतिरपि चक्राकार रामं यो भज्यत इति भाव इति गाथार्थः ।। ३७ ॥ तदेवं निरूपिताः पञ्चापि पृथ्वीकाथिकादयः स्थावराः, अथ | ससकायनिरुपणर्थमाह---
दुविहा तसा य वुत्ता वियला सयलिंदिया मुणेयव्वा। बितियचउरिदिया वियला सेसा सयलिंदिया नेया ॥ ३८॥
शीतवातातपाद्यभिलाषिणस्त्रस्यन्ति-चलन्तीति वसाः, ते पुनः 'द्विविधाः' द्विप्रकाराः प्रोक्ताः, ते च विकलाः सकलेन्द्रियाश्च 'मुणितव्या' ज्ञातव्याः, तत्र पञ्चलक्षणामिन्द्रियसङ्ख्यामाश्रित्य 'विकलाः' असम्पूर्णा-हीनेन्द्रियसङ्ख्या द्वीन्द्रिरत्रीन्द्रिय चतुरिन्द्रियाः, शेषास्तु बसकाये ये उद्धरितास्ते सकलेन्द्रिया ज्ञातव्याः, पञ्चलक्षणां सङख्यामाश्रित्य सकलानि-सम्पूर्णानीन्द्रियाणि येषां ते सकलेन्दिया इति गाथार्थः ॥ ३८॥ के पुनस्ते द्वीन्द्रियादयः ? इत्याह
... संखा गोम्मी भमराइया उ विगलिंदिया मुणेयव्या। पंचिंदया य जलथलखहयरसुरनारयनरा य ।। ३६ ।।