SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ तत्प्रधानाः खदिरादयः पत्रप्रधाना-नागबल्ल्यादयः प्रवालसारा-अशे कादयः पु-पकसारा-जावादयः फलतारा-बदरीप्रभृतयजतच्छन्दवाच्यत्वेन यह विवक्षिताः, गुच्छः अनुदायः साधारणपन एकस्मिन्नेव स्थानके बहुनां प्रहस्तत्प्रधाना वृन्ताक्याइयो गुच्छाः, एकस्मिन्नेव प्रथमत्ररूङलतामूऽन्यातां कवीनां प्ररहणान्निपिङ खताँजालं गुल्मं तन्त्रवाना नत्रमालिकाइयोमेदाः गा. ३६. गुल्माः, वल्ल्या-त्रपुन्यादयः, तृणानि-श्यामाकादीनि पर्याणि सन्धयस्तेभ्यो जाताः पर्पजा-इवाइयः, इह च बल्लोतृणपर्व जानां यद्यपि पूक्तिषु पीजरुइतनूजपर्यवीजादिषु पलप्रधानादिषु वा यस्यचित्वचिदन्तर्भावः संभवति तथाऽपि पोनरुत्य नाशकनीय, पूर्वक्तस्य सामान्ररूपत्यादस्य तु विशेषाभिधानत्वादिति, इह च शास्त्रान्तरेवन्येऽपि वनस्पतिभेदा उता दृश्यन्ते, ततश्चान क्तानामुपलक्षणत्याते पीह द्रष्टव्यास्तद्यथा-वृक्षाचतादयः लताः चम्पकलतादयः, लतावच्यानि-नालिकेरीप्रभृतीनि, एषां हि शाखान्तराभावाल्लतारूपता, त्वचा-वलयाकारत्वेन च वलयस्वभावता, कुहुणा-भूमिल्फोटकविशेषाः तर्पच्छलकादयः जलरुहाः-पद्मादयः औषधितृणानि-शाल्यादीनि हस्तिकायोः तन्दुलेयकादयः, इत्याद्यपरेऽपि समयानुसारतो द्रष्टव्या इति गाथार्थः ।। ३५ ।। तदेवं प्रोक्ताः सामान्येन बादरवनस्पतेभेदाः, साम्प्रतं विशेषतः साधारणवनस्पतिगतान् भेदानाह सेवालपणकिण्हग कवया कुहुणा य वायरो काओ। सव्वोय सुष्मकाओ सव्वत्थ जलस्थलागासे ।। ३६ ।। • सेवालो-ज्लो परिवर्ती प्रतीत एव पनकः-काष्टाद्याश्रित उल्लीविशेषः किन्नको-जलघटादभ्यन्तरवर्ती प्रायः प्राटकालसम्भवी उल्लीविशेष एव 'कवय तिभूमिस्फोटाः 'कुहण' ति सर्पसकादिरूपा भूमिस्फोटविशेषा एव, एते च ववयाः बुहुणाश्चान्यत्र प्रत्येकवनस्पति वर्धतो दृश्यन्ते, इह तु साधारणतया निर्दिष्टा इत्व तवं केलिनः समवगच्छन्तीति, एप च तोऽपि सेवालादिको बादरसाधारणदनस्पतिकायः, यक्ष्मस्तु साधारणवनस्पतिकायः सर्वोऽपि सर्वत्र सामान्यतश्चतुर्दशरज्ज्वात्मक लंके भाति, पिशवतोऽपि जलस्थले आकाशे चानयत्येन तिष्ठति, बादरस्तु साधारणदनस्पतिकायो नियत्पृथिवीजलादिस्थानाश्रित एव भवतीति भाव इति गाथार्थः ॥ ३६॥ इह च सिद्धान्ते 'पालुए मलए सिंगवरे' इत्यादिना यादरसाधारणवनस्पतेबहवो भेदाः प्रताः सूचिताश्च, यह तु शैवालादयः कतिचिदेव भेदाः प्रदर्शिताः प्रतः शेपदानां सर्वेषामपि सङ प्रहार्य वादरसाधारणवनस्पतेः सर्वस्यापि सामान्यलक्षणमार INT || २८॥
SR No.600370
Book TitleJiv Samas Prakaranam
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherAgmoday Samiti
Publication Year1927
Total Pages308
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy