SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ ।। ३३ ।। | नामचित्ता केषाचित्पुनरन्यजन्तुपरिगृहीतापरिगृहीतस्थानसंभूतानां मिश्रा योनिरिति भाव इति गाथार्थः ॥ ४६ ॥ अपरम्च सीओ सिणजोणीया सत्वे देवा य गव्भवक्कता । उसिणा य तेउकाएं दुह नरए तिविह सेसाण ॥ ४७ ॥ सर्वेऽपि भवनवास्यादयो देवाः शीतोष्णयां निकाः तदुपपातशेवस्य शीतोष्णस्पर्शपरिणतत्वादिति नैकान्तेन शीतं नाभ्युष्णं किन्त्वनुष्णशीतं तदुपपातक्षेत्रमिति भावः, एवं गर्भव्युत्क्रान्तयः पञ्चेन्द्रियतिर्यग्मनुज्या अपि सर्वे शीतोष्णयोनयो भावनीयाः, तेजस्काये तेजःकायिकजीवानामित्यर्थः, उणेव योनिः उज्णस्पर्शपरिणत एव क्षेत्रे तेषामुत्पतेः नरके तु नारकाणां द्विधा योनिः केषाञ्चित् शीता केषाञ्चित्तणेति भावः, अयमभिप्रायः- आद्यासु तिस्टषु पृथिवीषु तावन्नारका एकान्तेनोष्ण वेदना मेवानुभवन्ति, इहत्यखादिराङ्गारेभ्योऽप्येतास्वनन्तगुणोष्णसद्भावादिति भावः, चतुर्थपृथिव्यामपि बहवो नारका उष्णामेव वेदनां संवेदयन्ते, बहुषु प्रस्तटेव्वस्यामपि यथा कौव्यसम्भवादिति हृदयं, स्वल्पास्तु के चिन्नारका एतस्यां शीतवेदनामपि विषहन्ति, केषुचित्प्रस्तटेष्ववत्यद्दिमादप्यनन्तगुणशैलस्य सद्भावादिति पञ्चमपृथिव्यामप्येवमेव वाच्यं, नवरं शीतान्वितस्थानबाहुल्यसम्भवाच्छीत वेदनावेदयितारो नारका बहवः, उष्णवेदनावेदकास्तु स्वल्पाः, औष्ण्ययुक्तस्थानानामल्पत्वादिति व्यत्यतो वक्तव्यः षष्ठीसप्तम पृथ्वीनारकास्त्वेकान्तेन शीतवेदनामेव सहन्ते यथोक्तशैत्यादपि तीव्रतरशेत्यस्य तत्र पृथ्वीद्वये सद्भावादिति, एवं च व्यवस्थिते ये केचिन्नारका उष्ण वेदना वेदकत्वेनेह निर्दिष्टाः ते सर्वेऽपि शीतयो निकाः, ये तु शीतवेदनावेदकत्वेन कास्ते सर्वेऽप्युष्णयोनिकाः, यदि हि शीतवेदकानां शीतैव योनिः स्यादुष्णवेदकानामुयैव तदा सजातीयत्वाद्व दनाबाहुल्यं नस्यात, नारकाणां तु प्रायः सर्व तथैव परिणमति यथा वेदना प्राचुर्यमापयत इति यो निवेदनयोर्व्यत्ययः, तस्मादाद्यपृथ्वीवये चतुर्थपृथिव्यामपि च बहुषु स्थानेषु पञ्चमपृथिव्यां तु स्वल्पेषु स्थानेषु शीतयोनिका एव, चतुर्थपृथिव्यां स्वल्पेषु स्थानेषु परचमपृथिव्यां बहुषु स्थाने षष्टीसप्तमपृथ्वीद्वये च नारका उष्णयोनिका एवेति स्थितमित्यलं विस्तरेण तदर्थिना तु प्रज्ञापनैवान्वेषणीया। मूलवृत्तिकृता त्वाssयासु तिस्टषु पृथ्वीषु नारकाणां तु योनिरुव, चतुर्थ्यां तु के पुचित्प्रस्तटेवायं पृविशेषेषु शीता, तिस्टषु चाघस्तनीषु पृथ्वीषु शीतैवेति व्याख्यातं एतच प्रज्ञापनाऽभिप्रायतो बहुविसंवादि लक्ष्यते, तत्त्वं तु बहुश्रुता एव विदन्तीति, 'तिविह सेसाण' ति उक्तशेषाणां शीतादिभेदा योनिः गा ४७ ।। ३३ ।।
SR No.600370
Book TitleJiv Samas Prakaranam
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherAgmoday Samiti
Publication Year1927
Total Pages308
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy