SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ ज्ञानेषु गुणस्था ॥ ५२।।. स्फुटतरः स्तोकतरश्च ऋजुमतेः स्फुटनरो बहुतरश्च विपुलमतेझें यत्वेनावसेयः । इत्युक्तं भेदताऽपि मनःपर्यायज्ञानं, कंवलज्ञाने तु सर्वावरण क्षय सम्भूतवाद्दा न अन्त्येवेल्लाह 'केवलं एक' ति एकमेव भेदरहितं केवलज्ञानं, स्वावरणक्षयोपशमवैचित्र्ये हि युक्तः नायापशमिकज्ञानेषु भेदसम्भवाऽस्मिंस्तु समस्तावरणक्षयसम्भूते नायिक केवलज्ञाने कुतो भेदसम्भावनाऽपि ? इति गाथार्थः ।। ६४ ।। तदेवं निरूपितानि सङ्क्षेपतः पञ्चापि ज्ञानानि, ज्ञानेषु च प्रस्तुतेषु तत्प्रतिपक्षभूतानि मान्यज्ञानश्रु ताज्ञानविभङ्गलक्षणान्यज्ञानान्यपि त्रीणि वक्तव्यानि, नव मतिज्ञानमपि मिथ्यादृष्ट मत्यज्ञानमुच्यते, तथा ध्रुतज्ञानमपि तस्य श्रुताज्ञानमभिधीयते, एवं तस्यावधिरपि विभाग उच्यते, ननु कथं मित्यादृष्टानमपि अज्ञानमुच्यते ?, ज्ञानकार्याकरणात् ज्ञानस्य हि तत्वावगमः फलं, स च मिथ्याटेनास्त्येव, यथा पुवकार्याकरणात्पुखोऽयपुल उच्यते वस्तुकार्या समर्थत्वाद्वस्त्वप्यवस्तु व्यादिश्यते, एवं ज्ञानकार्याक्षमत्वात् मिथ्यादृष्टानमयज्ञानमुच्यते ॥ सामप्रतमेषु ज्ञानेष्वज्ञानेषु च गुणस्थानलक्षणा जीवसमामाश्चिन्तनीया PSI इत्यत आह मइसुय मिच्छा साणा विभंग समणे य मीसए मीसं। सम्मछउमाभिणिसुओहि विस्यमण केवल सनामे ॥६५॥ 'मइसुय त्ति एकदेशेन समुदायस्य गम्यमानत्यान्म-यज्ञानश्रुताज्ञाने मिथ्यादृन्टौ सास्वादने च बसे स्थावर समनस्क अमनस्क च सामान्यन लभ्येने, 'विभंग समणे यत्ति तस्मिन्नेव मिथ्यादृष्टौ सासादने च विभङ्गः, चकारस्यैवकारार्थत्वात्समनस्क सज्ञिन्येव प्राप्यते, असजिनां पारभविकस्य ताइविकस्य च विभंगस्यासम्भवादिति, सास्वादनसम्यग्दृष्टे श्च यद्यपि सम्यक्त्वशेषः कोऽपि प्राप्यते तथाऽप्यनतानुबन्ध्युदयषितत्वादज्ञानित्वेनैवायमिह चित्रक्षित इति भावनीयं , मीसए मिस्मनि मित्रः सम्यग्मिध्यादृष्टिस्तव मतिश्रुतावधित्रयं "मिश्र' झानाज्ञानस्वरूपं प्राप्यते, व्यवहारनयमताश्रयणेनैव चैत्यमुक्त, व्यवहाग्नया हि स्थूलत्वान्मन्यते, यथा नायमेकान्तन सम्यग्दृष्टिनापि मिथ्याष्टिः किन्तु मिश्रः-सम्यग्मिथ्यादृ ष्टिस्तथाऽस्य मतिश्रुतावधिज्ञानत्रयमपि नैकान्तेन ज्ञानं नाप्न्यज्ञानं, किन्तु ज्ञानाज्ञानस्वरूपं मित्रमुच्यत इति, निश्चयनयस्तु मन्यत-सम्बयोधा ज्ञानं तनाEsन्यदंशतोऽप्यसम्यग्भावेन दूषितं सर्वमज्ञानमेव, अंशतोऽपि हि विषेणोपसंस्टष्टमन्नमपथ्यमेव, अशुचिलवेनापि मिश्रितं जलाद्यशुन्यब, एवमल्पेनापि मिथ्याभावेन दृषितमज्ञान ||५२॥
SR No.600370
Book TitleJiv Samas Prakaranam
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherAgmoday Samiti
Publication Year1927
Total Pages308
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy