SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ मयमादौ गुणस्थानकानि ॥ ५३॥ मव, तस्मान्मत्यज्ञानश्रुताज्ञानविभंगलक्षणमज्ञानवयमेवास्य प्राप्यते न मित्र', स्थानान्तरेषु च सर्वेषु प्रायोऽ ज्ञानि वनवायं निर्दिष्ट इति मन्तव्यं, 'सम्म उमाभिणिसुप्रीहित्ति अबि रतसम्यग्द ष्टिमादौ कृत्वा क्षीणकषायछ्यस्थमन्त व्यवस्थाप्य नवमु गुणस्थानके वाभिनिवाधिकश्रुतावधिलक्षणां ज्ञानत्रयं लभ्यत इत्यर्थः, 'विस्यमग' सि विन्तं-प्रमत्तसंयतं पुनगदौ कृत्वा क्षीणकषायछपस्थमवान्ते विधाव सप्तमु गुणास्थानकषु चतुर्थ मनःपर्यायज्ञानमपि प्राप्यते, मनःपर्यायज्ञानस्य च प्रतिपत्ता यद्यप्यप्रमत्त एव भवति तथाऽपि पूर्व प्रतिपन्नः प्रमतोऽपि स्यादिति प्रमत्ते तत्सद्भावा न विरुभ्यते, 'कवलसनाम' ति समानं नाम यथासौ मनामा तस्मिन् मनान्नि, कवलिनीत्यर्थः, कंबलं प्राप्यते, कवलज्ञानं केवलज्ञानिनि | लभ्यत इत्यर्थः, न च वक्तव्यं मत्वर्थयिन समाननामता विहन्यते, तावन्मावभेदस्याविवनितत्वादिति, स च कवली स्यांग्ययोगिगुणस्थानकभेदाद द्विधा, ततः केवलज्ञानमतस्मिन् गुणास्थानद्वये प्राप्यत इति तात्पर्यमिति गाथार्थः ॥ ६ ॥ उक्त ज्ञानद्वारमय संयमद्वाग्मभिधीयते अजया अविरयसम्मा देसविरया य हुँति सट्ठाणे। सामाइयछेयपरिहारसुहुमअहक्खाइणो विरया ॥ ६६ ॥ अविरतसम्यग्दृष्ट रारभ्याग्विर्तिनः सर्वेऽप्ययताः-मसंयताः, मिथ्यादृष्टिसास्वादनसम्यग्मिथ्यादृष्टयविरतसम्यग्दृष्टिषु तावदसंयम एवं प्राप्यत इत्यर्थः, देशविरतास्तु स्वस्थान एव भवन्ति, देशतो विरतिश्च तेषां स्वस्थानं, ततः संयमासंयमस्तेषु प्राप्यत इति हृदयं, सामायिकच्छेदीपस्थापनीयपरिहारविशुद्धिकसूत्मसम्पराथयथाख्यानचारित्रिगास्तु P विस्ताः सर्वविरतिसंयमिना भवन्ति, इदमुक्तं भवति सामायिकादिषु पञ्चमु चारिख षु संयमो लभ्यते, देशविन्तौ तु संयमासंयमः, शेषेषु तु निर्दिष्टस्थानेष्वसंयम एवेति, विस्वरू पाणि पुनस्तानि सामायिकादीनि पञ्च चारित्राणि यानि संयमरूपत्वेन प्रतिपत्तव्यानि ? इति, अनोच्यते-समो-गगटू परहितस्नावदभिधीयते, समस्यायो-लाभः समायः, समो हि | प्रतिक्षणमपरापरैर्विशुद्धतमैनिदर्शनचारित्रपर्यायैयुज्यत एवेति, समाय एव सामायिक, चारित्रावरणीयकर्मक्षयोपशमजन्यः सर्वविरतिरूपा जीबपरिणामविशेष इत्यर्थः, पञ्चप्रकारमपि च चारित्रं सामान्यतः सामायिकमुच्यते, केवलं यत्र छेदोपस्थापनादयो विशेषाः संभवन्ति ततैरेव विशेषेयपदिश्यते, यव तु ते विशेषा न संभवन्ति तन्निविशेषणं सामान्येन सामायिकमुच्यते, तच्च द्विधा-इत्वरं यावत्कथिकं च, तवं त्वरं स्वल्पकालीनमुच्यते, तच्च भरतैरावतेषु प्रथमपश्चिमतीर्थकरतीर्थध्वनारोपित्तव्रतस्थ शिक्षकस्य विज्ञ यं,
SR No.600370
Book TitleJiv Samas Prakaranam
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherAgmoday Samiti
Publication Year1927
Total Pages308
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy