SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ सामायिकाद्याः भेदाः RSS RE/ AB8-00-600-600-550HRESMART-10-12 वाक्कथिकं तु यावजीविकमुच्यते, तच भरतैरावतमध्ये मध्यमतीर्थकरतीर्थवत्तिनां विदहतीर्थकरतीर्थान्तर्गतानां साधूनामवसेयं, तेषां व्रतोपस्थापनरूपाया उपस्थापनाया अभावा- दिति १, छदश्वोपस्थापना च यस्मिंस्तच्छदोपस्थापनम् एतदुक्तं भवति-पूर्वपर्यायस्य छेदो महात्रतेषु चोपस्थापनमात्मनो यत्र तच्छेदोपस्थापनं, तच्च सातिचारमनतिचारं च, तत्र | सातिचारं मूलबातिनो यत्पुनत्र तारोपणम्, अनतिचारं तु यदित्वरसामायिकस्य शिक्षकस्योपस्थापनकाले महावतारोपणद्वारेणारोप्यते, तीर्थान्तरसक्रान्तौ बा, यथा पार्श्वनाथतीर्थाद्र्धमानवामितीर्थ सामनां साधूनां पञ्चयामधर्मप्रतिपत्तौ छेदोपस्थापनमिति २, परिहरणं परिहारः-तपोविशेषस्तेन विशुद्धिर्यस्मिंस्तत्परिहारविशुद्धिक, तदपि द्विभेदनिर्विशमानकं निर्विष्टकायिकं च, तत्र निर्वशमानकास्तदासेवका उच्यन्त, तदव्यतिरकात्तदपि चारित्र निर्विशमानकं, निविष्कायिक आसेवितविवक्षितचारित्रः कायो येषां ते | निर्विष्टकायास्त एवं स्वार्थिककरप्रत्ययोपादानान्निविष्टकायिकास्तव्यतिरकाच्चारित्रमपि निर्विष्टकायिकम्, इह च नवको गणः स्वगच्छानिर्गत्येदं तपः करोति, तत्र चत्वारः साधवः परिहारिका भवन्ति, अपर तु नवै यात्रयकराश्चत्वार एवानुपरिहारिकाः, एकस्तु कल्पस्थिता वाचनाचार्यो, गुरुरूप इत्यर्थः, एतेषां च निर्विशमानकानां यः परिहारस्तपोरूपः स भाव्यगाथाभिरुच्यत तद्यथा--- "परिहारियाण उ तवा जहगगा मझो तहव उक्कोसा। सीउगहवासकाले भणियो धो रहिं पत्त यं ।। १।। तत्थ जहन्नो गिम्ह चउत्थ छातु होइ मझिमयो। अहममिह उकासा एता सिसिर पवक्खामि ।। २ ॥ सिसिरे उ जहगणाई छहाई दसमचरिमगा होइ। वासासु अगमाई वारसपज्जंतगी नेग्रो | ।। ३ ।। पारणागे आयामं पंचमुगहा दोस भिग्गही भिक्ख । कम्पद्रियाइ पइदिगा कुणंति एमेव अायाम ।। ४ ।। एवं छम्मास तवं चरिपरिहारिया अणुचरंति। अणु चरंगे परिहारिय पयदिए जाव छन्मासा ।। || कापद्रियावि एवं छम्मास तवं करइ सेसा उ। अणुपरिहारिगभावं वयंति कप्पद्वियत्त' च ।। ६ ।। एवं सो अहारसमासपमाणो उ वगिरानी काया। मंत्वना विसली मत एबन्न नायची ॥ ७॥ कप्पसमतीएँ तयं जिणकप्पं वा उति गच्छं वा ।पडिवज्जमाणगा उगा जिणस्तगासे पवज्जति ।। ८॥ तिन्थयरसनीवासवगस्य पास व न उगा अगम्य । एएसिं जं चरणां परिहारविमुद्धिगं तं तु ॥६॥" ३, संपरैति-पर्यटति ससारमतैरिति सम्पराया:-कषायाः सूक्ष्मः-किटीकृतलाभलक्षणः सन्यायः कषायो यत्र तत्सुनसम्परावं, तदपि द्विवा-त्रिशुध्यमानक संक्तिश्यमानकं च, तब विशुध्यमानक क्षपकोपशमणियमारोहता भवति, संकि ॥५४
SR No.600370
Book TitleJiv Samas Prakaranam
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherAgmoday Samiti
Publication Year1927
Total Pages308
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy