________________
चिं
सखविध सामनायोपशमिक सम्यक्त्वमवाप्यते, मनुष्यतिर्यग्भ्यो वा यः क्षायोपशमिकसम्यग्दृष्टिमानिकेत्पद्यते तस्यैतत्पारभविकं लभ्यते, यदा पुनः कश्चिन्मनुष्यो वैमानिकयोग्यमा
युर्वन्ध विषाय पश्चात्तपकश्रेणिमारभते बद्धायुकत्वाच्च तां न समापयति, केवलं दर्शनसप्तकं क्षपयित्वा क्षायिकं सम्यक्त्वमवायोति, ततश्च मनुष्यायुवस्तुटिसमवे मृत्वा वैमानिकत्ययते तदाऽनेन न्यायेन वैमानिकानां पारभविक क्षायिक सम्यक्त्वमवाप्यते, न तु ताद्भविक , मनुष्यस्येव तद्भवे क्षायिकसम्यक्त्वारम्भकत्वादित्येवं वैमानिकास्त्रि विषसम्यम्बटयः, मनुष्यास्तु द्विविधाः-सख्येयवर्षायुषोऽसङ्ख्येयवर्षायुषश्च, तत्र सङ्ख्येयवर्षायुषां मनुष्याणामौपशमिकसम्यक्त्वमनन्तरोतन्यावेन .प्रथमसम्यक्त्वलाभकाले भक्त्युपशमश्रेण्यां वा, तदनन्तरकालादिभावि तु क्षायोपशमिक तद्भक्कि, अथवा देवीदीनां क्षायोपशमिकसम्यग्दृष्टीनां मनुष्येषुत्पत्तौ पारभविकं क्षायोपशमिकं सम्य
त्वमवाप्यते, नायिकं तु क्षपकश्रेणयां ताद्भविवं, नारकदेवानां क्षायिकसम्यग्दृष्टीनां मनुष्येषत्पत्तौ पारभविकं वा तदिति, असङ्ख्येयवर्षायुषां तु मनुष्याणामौपशमिकं वैमानिकवदेव भावनीय, क्षायोपशमिकं तु तदनन्तरकालादिभावि ताद्भविकं तथैव, तिर्यग्मनुभ्यास्तु क्षायोपशमिकसम्यक्त्वयुक्ता वैमानिकेष्वेव जायन्ते नान्यत, ये तु मिथ्यादृष्ट्य वस्थायां बतायुष्कल्लादेषुत्पद्यन्ते तेऽवश्यं मरणसमवे मिथ्यात्वं गत्वैवात्पयन्त इति पास्भविकं चायोपशमिकसम्यक्त्वममीषां न लभ्यत इति कार्मग्रन्थिकाः, सैद्धान्तिकास्तु मन्यन्ते ज्ञायोपशमिकसम्यक्त्वसंयुक्ता अपि बद्धायुषोऽमी केचिदेतेषुत्पयन्त इति पारभविकमपि क्षायोपशमिकं सम्यक्त्वममीषां लभ्यते, क्षायिकं तु वैमानिकवदेव वाच्यामिति, रत्नप्रभानारकाणां त्वौपशमिकं चायिकं च वैमानिकवदेव, क्षायोपशमिकं त्वसङ्ख्येयवर्षायुष्कमनुष्यवद्भावनीयमिति, असङ्ख्येयवर्षायुष्कतिरश्वां पुनस्रीगयपि सम्यस्त्वान्यसह ज्येयवर्षायुष्कमनुष्यवद्वाच्यानि, 'असंखवासनरतिरिया' इति क्वचित्पाठः, स चासह गत एव, सरूवेयवर्षायुषामतह ख्येयवर्षायुषां च मनुष्याणां 'मणुय'त्यसवेनेव सामान्यपदेन पूर्वमुपाक्तत्वादिति, 'वेयगमुवसामगा सेस' त्ति भणितेभ्यः शेषा भवनपतिव्यन्तरा ज्योतिष्काः सङख्येववर्षायु कसज्ञिपञ्चेन्द्रियतिर्यञ्चः शर्कराप्रभावधस्तनपटपृथ्वीनारकाश्च 'वेयग' ति बायोपशमिकसम्यग्दृष्टयः 'उघसामग' त्ति औपशमिकसम्यग्दृष्ट्यश्च भवन्ति, क्षायिक हि सम्यक्त्वमेतेषु ताद्भविक ताक्न भवति ,सह क्येयवर्षायुष्कमनुष्यस्यैव क्षायिकसम्यक्त्वारम्भकत्वादित्युक्तमेव, पारभविकमपि न भवति, क्षायिकसम्यग्दृष्टरेतेष्वनुत्पत्त:, माह- ननु वासुदेवादीनां चायिकस |
.