________________
॥
७७।।
संज्ञास्वरूपम्
MOI म्यादृष्टीनां तृतीयां नरकपृथ्वी यावदुत्पत्तिरागमै भ्रूयते तत्किमिति शक राप्रभावालुकाप्रभानारकाणामपि क्षायिकसम्यक्त्वं निषिध्यते?, सत्य', किन्तु क्षायिकसम्यग्दृष्टयः प्रायो | का रत्नप्रभामेव यावद्गच्छन्ति, परतस्तु स्वल्पा एव किञ्चिद्वजन्तीति स्वल्पत्वात्ते इह ग्रन्थे न विवक्षिताः, अन्यतो वा कुतश्चित्कारणादिति केवलिना बहुश्रुता वा विदन्तीति, एकमा द्वित्रिचतुरिन्द्रियासनिक्षपञ्चेन्द्रियाणां तु तद्वं परभवं वाऽवेच्य प्रस्तुतसम्यक्त्वमध्ये एकमपि न संभवतीति गाथार्थः ॥ ८० ॥ उर्फ च सप्रसङ गं सम्यक्त्वद्वारं, साम्प्रतं
सन्निद्वारमभिधीयते, तत्र सज्ञानं सझा विज्ञतिरित्यर्थः, सा च विधा हेतुवादसम्ञा दीर्घकालिकसझा दृष्ठिवादसम्झा चेति, तत्र हेतुः युक्तिनिष्ठः साध्यार्थगमको वचनविशेषो वदनं वादो हेतो दो हेतुवादस्तेन सझा हेतुवादसम्झा, सा च द्वित्रिचतुरिन्द्रियासमिपञ्चेन्द्रियाणां मन्तब्या, ते हि हेतुवादेनेवं वक्तुं शक्यते सम्झिन एते मातपादिभ्यरछायाद्याश्रयणादाहारादिनिमित्तकेष्टायुक्तत्वाच मनुन्यादिवदिति हेतुवादेनेते सचिनः, एतदपेक्षया तु निश्चेन्टाः पृथिव्यप्तेजोवायुवनस्पतयोऽसम्झिनः, आह–ननु पृथिव्यादीनामयाहारादिका दशविधा सझा समये प्राक्कैव तत्कथमेतेऽप्यसजिन, सत्य, किन्त्वतीवाव्यक्तत्वेन तुच्छत्वादाहारादीनामिष्टानिष्ठादिविशेषापरिज्ञानेनाशोभनत्वाच्च विद्य- | माना अपि तेषां नेहासौ विवक्षिताऽतो न पृथिव्याद्य केन्द्रियाणां सन्नित्वं, न हि रूपकादितुच्छना धनीत्युच्यते, नाप्यशेमारूपो रूपवानिति व्यपदिश्यते, इत्येवमेकेन्द्रिया अपि स्तोकयाऽशोभनया च सञ्जया नेह सङ्गित्वेन प्रोक्का इति भावः, दीर्घः-प्रतीतानागतवर्तमानरूपो यः कालो दिनपक्षमासादिस्तत्र भवा दीर्घकालिका सा चासौ सझा च दीर्घकालिकसज्ञा–कृतमिदं करोमीदं करिष्यामीदं शभनमेतदासीद्वत्तते भविष्यति वेत्यादिसुदीर्घकालत्रयगोचरविशिष्टमनोव्यापारवती न तु हेतुवादिसञ्चवप्रायः साम्प्रतैक्षित्वमानरूपेति भावः, हेतुवादेन चेयं न साध्यते, प्रतिस्पष्टत्वेन बालानामपि सुप्रतीतत्वादिति हेतुबादसझया सहास्यः साङ्कटं न भावनीय, इयं च मनोलब्धिसंपमानां नारकगर्भजतिर्यग्मनुष्यदेवानामेव बोद्धव्या, एते हि कालत्रयगोचरयुक्तायुक्तविचारचतुरत्वात्प्रस्तुतसम्झ्या समिन उयंते, एतदपेक्षया तु मनोलब्धिशून्याः सर्वेऽप्यसन्निनः, दृष्टिः सम्यग्दृष्टिरिह गृह्यते तस्या वदनं वादो दृष्टिवादस्तेन सञ्ज्ञा दृष्टिवादसज्ञा–सम्यक्त्वविमलीकृतज्ञानरूपा न तु मिथ्यादृष्टिनारकादीनामिव मिथ्यात्वकलुषितबोधस्वरूपेति हृदयम्, एषाऽपि नारकगर्भजतिर्यग्मनुभ्यदेवानामेव द्रष्टव्या, केवलं सम्यग्दृशां, न तु मिथ्यादशा, अतस्ते सम्यक्त्वपदावविशुद्धझानत्वात्प्रकृतसञ्जया सन्निनोऽभिधी