SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ संज्ञासु बीवन ॥ ८ ॥ भेदाः गायन्ते, एतदपेचया तु मिम्यादृष्टयः सर्वेऽप्यसचिन, आह-क्वेवं हेतुवादसम्मादिभेदा त्रिविकह समझा प्रोका भवति, सिद्धान्ते तु द्वोनियादीनामप्याहारसज्ञादिभेदादसो दक्षिाऽपि निर्दिष्टेति कथं न विरोधापत्तिः?, नेतदेवं, समानत्त्याराहणादिस्मा: सामान्यप्रवृत्ति कुर्वतां लभ्यते ( ओघसझे ति ) आहारादिदशविधसझामध्ये ? सिद्धान्ते च तेषामसौ प्रोताऽतः सेह चतुर्थी सत्या प्राप्नोति, तत्सम्बन्धाच्चैकेन्द्रियाणां सञ्छित्वमापद्यते, भवद्भिस्त्विह हेतुवादादिभेदात्तित्र एवं सद्भाः प्रोक्ताः, एकेन्द्रियाच सर्वप्रकारे रेखासनित्वेन निर्दिष्टास्तत्कयमिदमवगन्तव्यम्, सल्यमुक्त, किन्त्वव्यक्तमानत्वेन स्तोकाऽशोभना चैकेन्द्रियाणां सम्बन्धिनी ओघसम्झाऽतोऽसौ नेह विवक्षितेति कुतचतुर्थसजाप्रसङ्गः१, यथा हि रूपकादिना स्तोकेन धनेन विद्यामानेनापि दरिद्रो धनीति नोच्यते, कुत्सितवपुर्युक्तोऽपि च रूपवान्नाभिधीयते, कि तर्हि प्रचुरधनवानेव धनी विशिरूपयुक्त एव च रूपवानिति लाक व्यपदिश्यते, एवमेकेन्द्रिया अप्यनया स्तोकया शाभनया चौघसज्ज्ञया सझिनो नाभिधीयन्त इत्यमीषां सर्वप्रकारैरसज्ञित्वमिहोच्यमानं न किञ्चिद्विस्वमिति, यो वमाहारभयपरिग्रहादिसम्झा अन्यत्र याः प्रोक्तास्तासामिह सङ्ग्रहो न प्राप्नोतीति मैवं, एतास्वेव तिसषु सम्झासु तत्सङ्ग्रहरूपत्वेन सामान्यस्वरू पास्वेतद्विशेषभूतानामेच तासामन्त वादित्यलमतिबहुविस्तरण कार्यमेवाभिदध्मः, तनै तासु तिसषु सज्ञासु मध्येऽस्पष्टा हेतुवादसज्ञा ततः स्पष्टतरा दीर्घकालिकी ततोऽपि सम्यग्वितिस्पत्वेन स्पष्टतमा दृष्टिवादसज्ञा, सिद्धान्ते पुनर्यन क्वचित्सझासझियवहारः स निःशेषाऽपि प्रायो दीर्घकालिको सम्झामाश्रित्य प्रतिपक्तव्योऽतोऽनापि मनोलब्धिसम्पन्नः फचेन्द्रियः सर्वोऽपि सम्झी, तन्धिशून्यस्तु पर्यदासाश्रयणात्स एवामनीत्यधितं देदितव्यमिति ॥ तदेवं निर्दिष्टौ स्वरूपतः सन्न यसचिनौ, | एतयोच गुणस्थानलक्षवान् जीवसमासान्निम्पयितुमाह स्वयमेव सूत्रधारः अस्सणि अमणपंचिंदियंत सण्णी उ समण उमत्था। नोणि नो असाणी केवलनाणी उ विष्णेयो ॥ ८१॥ 'अस्सपिण' त्ति लुप्तविमतिको निर्देशा, यथासम्भवमेवमन्यत्नापि, ततश्चासन्धि मोलब्धिरहितसम्मूछजपञ्चेन्द्रियेषु प्राप्यते,के ? इत्याह'अमणपंचिंदियंत' ति अमनस्को-मनोलब्धिरहितः पञ्चेन्द्रियो वृत्तिमाश्रित्यान्ते येषां तेऽमनस्कपचेन्द्रियान्ताः मिथ्यादृष्टिमास्वादनपक्षमा जीवसमासा, एषामेवेकेन्द्रि
SR No.600370
Book TitleJiv Samas Prakaranam
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherAgmoday Samiti
Publication Year1927
Total Pages308
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy