________________
माहारकानाहा यादिष्वमनस्वफचेन्द्रियान्तेषु जीवेषु वृत्तः,न्तु मित्राविरतसम्यग्दृष्टपादयस्तेषामेकेन्द्रियाद्यमनस्कपन्चेन्द्रियान्तेषु कदाचिदम्यकृतः, तदिदमन हृदयम्-एकद्वितिरिन्द्रि यामन | रकाः गा.८१
स्कप चेन्द्रियलयमेषु जीवेषु वे वर्तन्ते मिथ्यादृष्टिसास्वादनलक्षणा जीवास्त एवासविष प्राप्यन्ते न मिश्राक्रितादयोऽसािनां तथाविशुद्धरभावात, सास्वादनोऽपि पूर्वभवादायातोऽपर्याप्तावस्थायामेवादिषु प्राप्यते, परतो मिथ्यात्वगमनादिति भावनीयं, 'सन्नी उ' 'तुः' पुनरथे लुप्तसप्तमीबहुवचनत्वान्मनालब्धियुक्त सचिफचेन्द्रियलक्षयेषु सन्धुि पुनर्वतते, के ? इत्याह-समणछउमत्थ' त्ति छादयति-प्रावृणोति केवलज्ञानादीति छय-ज्ञानावरमादिकम तत्र तिष्ठन्तीति ज्यास्थाः-तीणमोहपयन्तगुणस्थानवर्तिना जीवास्ते चेकद्वितिचतुरिन्द्रियासञ्चिपञ्चेन्द्रिया अमनस्का अपि भवन्त्यतस्तद्वव्यच्छेदार्थमाह समनस्काः,ततश्चेदमुक्तं भवति-समनस्काः सन्तो ये केचन छदास्यास्ते सर्वे ऽपि सनि वतन्त, ते च मिथ्यादृष्ट्यादिचीयमोहपर्यन्ता द्वादशगुणस्थानवतिनो जीवा मन्तव्याः, मिथ्यादृष्टिसास्वादनाः समनस्का अमनस्काश्च भवन्त्य तस्तेषा वृत्तियथासम्भवं सजितावसनिषु च द्रष्टव्या, मिनाविरतादयस्तु समनस्का एव भवन्त्यताऽमीषां सब्जिष्वेव वृत्तिरितीह तात्पर्य, सयोग्ययोगिकेवलिनस्तहिं का वार्ता Fll इत्याह-'नोसम्मी'त्यादि, उभयस्पोऽपि केवली न सतिष पति नाप्यसन्धुि, यतोऽसौ सम्झी ताकन्न भवति, तथाहि-मनोव्यापारपूर्वकातीतार्थस्मरणानागतार्थचि
न्ताद्यालिड्गितदीर्घकालिकमतिश्रुतविमर्शात्मिका सह प्रता, सा च भगवतः केवलिनी न संभवति, निःशेषवरस्तयोत्पन्नकेवलज्ञानसाक्षात्प्रतिसमयावभासितसमस्तवस्तु | स्तोमत्वेन मनोविकल्पस्मरचचिन्तामतिश्रुतव्यापारातीतत्वाद्, अतः सज्ञातीतत्वान्न सन्निव्यपदेशभाजः केवलिनः, तुवं—“सन्ना सरखमशागयचिन्ता य न सा जिणेसु संझवा। मानावारविमुका सन्नाईया इमे तम्हा ॥१॥” इति, असतिव्यपदेशं यथा नाईन्ति तथा प्रतीतमेव, तद्व्यपदेशस्य मनालन्धिशून्येषु सम्मछजपञ्चेन्द्रियष्येव
निवेशनात् , केवलिनां तु तन्लब्धिसम्पन्नत्वाद, अतः सयोग्ययागिकेवलौ न मन्त्री नाप्यसमीति विषं यः, किन्तु राश्यन्तरमेवेति स्थितमिति गाभार्थः ।।८१॥ रकं सन्नि. द्वारमयाहारकानाहारकद्वारमभिधानीयं, तल के आहारकाः के चानाहारकाः इत्येतदेव तावन्निस्पयन्नाइ॥ ॥
विम्गहगहमावन्ना केवलियो समुइया अजोगी य । सिद्धा य अथाहारा सेआ अहारगा जीवा ॥२॥