SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ मानिकादिक्षु विरतसम्यग्दृष्ट्यादयो हायोगिपर्यन्ता: सर्व सम्यग्दृष्ट्य इति ते यथासम्भवमेतेषु सम्यक्त्वेधुं प्राप्यन्ते , अधस्तनास्तु स्योऽसम्यग्दृष्टित्वादेव नेतेष्क्यतरस्मिनपि वर्तन्त इति । सम्यक्त्वं मा. | तात्पर्यम् , अविरतसम्यग्दृष्ट्यादिषु च सर्वेष्वप्युपरितनगुणस्थानकेष्वेतानि वीण्यपि सम्यक्त्वानि समुदितानि न तन्ते, किन्तु किमपि कियदपि गुणस्थानकं मावदिति दर्शयति'उवसंतमप्पमत्त' त्यादि, सिद्धान्ता इत्यत्र योऽयमन्तशब्दः स प्रत्येकमभिसंबध्यते, ततश्चौपशमिकं सम्यक्त्यमुपेशान्तान्तं भवति, अविरतसम्यग्दृष्टिलक्षणं चतुर्थं गुणस्थानकमादौ कृत्वोपशान्तमोहस्वरूपमेकादशं गुणस्थानकं यावत्प्राप्यत इत्यर्थः, ततः परं क्षीणमोहत्वेन क्षायिकसम्यक्त्वस्यैव भावादिति भावः, सायोपशमिकं तु • सम्यक्त्वमप्रमत्तान्तं भवति, अविरतदेशविरतप्रमत्ताप्रमतेष्वेव प्राप्यते न परत इत्यर्थः, अपूर्वकरणादीनां हि दर्शनमोहस्य क्षीणत्वादुपशान्तत्वाद्वा क्षायिकमौपशमिकं वा सम्य-15 त्वं भवति, न खायोपशमिकभिति भावः, क्षायिक सम्यक्त्वं सिद्धान्तं भवति, अविरतसम्यग्दृष्ट्यादिष्वयोगिपर्यन्तेषु गुणास्थानेषु वर्तित्वात् सिद्धावस्थायामपि न निवर्तत इत्यर्थः, जहाकमसो' ति उकस्वरूपेण 'यथा क्रमेण यथा क्रमश एतवृत्तिर्भावनीया, न समुदितानां सव्वे व त्य, अयमन परमार्थः-- अविरतदेशविरतप्रमत्ताप्रमतान्तानां प्रस्तुतानि वीण्यपि सम्यक्त्वानि संभवन्ति, अपूर्वकरणानिवृत्तिबादरसूक्ष्म 'ग'-२...' सम्परायोपशान्तमाहास्तु क्षायिकसम्यग्दष्टयो वा भवन्स्यौपशमिकसम्यग्दृष्टयो वा, न तु चायोपशमिकसम्यग्दृष्टयः, क्षीणमाहसयोग्ययोगिकेवलिनः सिद्धावसायिकसम्यग्दृष्ट्य एवेति गाथार्थः ॥ ७६ | तान्येव सीयि सम्यकचानि प्रसङ्गतो वैमानिकादिजीवेषु चिन्तयत्राह-'वेमाणी' त्यादि, वेमाणिया य मणुया रयणाए असंखचासतिरिया य । तिविहा सम्मट्टिी वेयगउवसामगा सेसा ॥ ८॥ वैमानिका मनुष्याः रियणाए' ति रत्नप्रभानारका इत्यर्थः असहस्येयवर्षायुषस्तियञ्चच 'तिविहा सम्मद्दिष्टि' ति त्रिविधाः सम्यग्दृष्टयो भवन्ति, वीण्य II I पि प्रस्तुतसम्यक्त्वान्येषु संभवतीत्यर्थः, तथाहि-वैमानिकानां मध्ये यो नादिमिथ्यावृष्टिदेवः प्रथम सम्यक्त्वमवाप्रोति, तस्मान्तरकरखकाले प्रथममन्तमुहत मौपशमिकं .... ७५ ॥ .. Ma सम्यक्त्वं भवति, तच्च कथं किंवरूपं वा इत्यायव सास्वादनगुश्वस्थानविचार नितिमेव, औपशमिकसम्यक्त्वाच्चानन्तरं शुद्धसम्यक्त्वपुन्जपुगलान् वेदयतस्तस्यापि
SR No.600370
Book TitleJiv Samas Prakaranam
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherAgmoday Samiti
Publication Year1927
Total Pages308
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy