SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ सम्यक्त्वे जीवसमासाः गा० it ७४ ॥ तथा ग्रन्ये सास्वादनमुकस धानविचारे पूर्व दर्शितमेव क्षायोपशमिकस्यापि सम्यक्त्वस्य शुद्धसम्यक्त्यपुजपुतसवेदनस्यस्य स्वरूपं तलेन निर्णीतमवगन्तव्यमिति, "वो य दंसतिगाषाम' त्ति दर्शनशब्देन दर्शनमोहनीयं कर्म्माल विवक्षितं, तस्य लिकं पूर्वोकस्वरूपं सम्यक्त्वमिश्रमिथ्यात्वपुन्जनयलक्षणं तस्य यो घातो– विशुद्धाध्यवसायतः सर्व्वथा दलिकनिर्लेपताकरयलक्षणः स क्षय इहोच्यते, तेन क्षयेय निष्पन्नं क्षायिकं सम्यक्त्वमभिधीयत इति स्वयमेवाक्सेयम्, आह— नन्वन्यत्व दर्शन सप्तकये क्षायिक सम्यक्त्वमुकं अत्र तु दर्शनन्त्रिकक्षयात्तदुच्यत इति कथं न विरोधः १, सत्य, किन्तु मुख्यत इदमेव दर्शनत्रिकं सम्यक्त्वस्यावारकमत एव तत्क्षयादेव क्षायिकं सम्यक्त्वं चकुमुचितं यचान्यत्र दर्शनसप्तकक्षयात्तदुच्यते तदनन्तानुबन्धिचतुष्टयेऽक्षपिते दर्शननिकं कदाचिदपि न क्षिप्यते, तदक्षपणे तु न क्षायिकं सम्यक्त्वमतः पारम्पर्येणानन्तानुबन्धिचतुष्टयक्षयाविनाभावित्वात्क्षायिकसम्यक्त्वस्य तेऽप्यनन्तानुबन्धिनश्चत्वारः क्रोधादयो दर्शनमोहत्वेन विवक्षिताः, दर्शनसप्तकक्षयाच क्षायि सम्यक्त्वमित्यन्यलोक मित्यदोषः, परमार्थतस्तु यथाकं दर्शनत्तिकमेव दर्शनमोह उच्यते, तत्क्षयानन्तरमेव चायिकसंम्यक्त्वोपलब्धेरित्यलमतित्वचिंतेन, क्कोपि 'स्वइयं 'दसणतिगन्धाओ' ति पाठस्तन दर्शनलिकघातः क्षय इति शेषस्तेन क्षयेण निष्पन्नं क्षायिकं सम्यक्त्वं भवतीत्युपस्कारः एवमन्यान्यपि पाठान्तरायुक्तानुसारतः प्रस्तुताविरोधतो व्यायेयानीति गाथार्थः ॥ ७८ ॥ तदेवमुक्तं स्वरूपतः सम्यक्त्वमथान गुणस्थानलक्षवान् जीवसमासांचिन्तयनाह उषसमवेयग खइया अविरयसम्माइ सम्मदिट्ठीसु । उवसंतमप्पमत्ता तह सिद्धंता जहाकमलो ॥ ७६ ॥ 'उवसमे' त्यादि, 'उचसम' त्ति औपशसिकं सम्यक्त्वं ' चेयग' त्ति वेद्यते— अनुभूयते शुद्धसम्यक्त्यपुजपुद्रला अस्मिन्निति वेदवं क्षायोपशमिक: सम्यक्त्वमुच्यते, औपशमिक क्षायिकसम्यक्त्वयोः पुद्रलवेदनस्य सर्वथैवाभावादिदमेव क्षायोपशमिकं सम्यक्त्वं वेदकमभिधीयत इति भावः, अत एव क्षप्यमाणसम्यक्त्वपुन्जपुद्रल चरमग्रासलक्षणं यदन्यत्र वेदकं सम्यक्त्वमुक्तं तदिह प्रन्ये पृथग् नोकं, पुलवेदनस्य समानत्वेन क्षायोपशमिकसम्यक्त्व एवान्तर्भावादिति, 'खइय' त्ति क्षायिकं सम्यक्त्वं, तदेतानि लोयपि सम्यक्त्वानि 'अविरयसम्माइ सम्मदिट्ठीसु ति अविरतसम्यग्दृष्टादिषु सम्यग्दृष्टिषु कर्तते नतु मिथ्यादृष्टिसास्वादनमित्रगुणस्थानकेष्वित्यर्थः प्र 000000 ॥ ७४ ॥
SR No.600370
Book TitleJiv Samas Prakaranam
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherAgmoday Samiti
Publication Year1927
Total Pages308
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy