________________
तयोपसमादि- कमेर सर्वोच्छेदितेषु सत्सु, देशोफ्यातिनामपि कियतां द्विस्थानिकादिरसस्पर्द्धकानां प्रतिसमयमनन्तैः भागः' अंशमच्यमानो देशोपवातिस्पर्द्धकरसत्याप्येकस्मिमनन्ततमे | स्वरूपम् गा. भागेऽवतितमाने इत्यर्थः जीवः सम्यक्त्वमवाप्नोति, नान्यथेति शेष इति गाथार्थः ॥ ७॥ तदेवं निर्दिष्ट सम्यक्त्वस्य लाभकारणं, तच्च सम्यक्त्वं विद्या भवति, त्यHalथा-क्षयोपशभेन निवृत्त क्षायोपशमिक, उपशमेन निवृत्तमौपशमिक क्षयेण निष्पन्नं क्षायिकमिति, तत्र क्षयोपशमादीनामेव स्वरूपनिरूपणार्थमाह- ...
खोणमुइण्णं सेसयमुवसंतं भण्णए खोक्समो । उदयविघाय उवसमो खओ य दसणतिगाधाओ ।। ७८ ।। - मिथ्यात्वं यदुदीर्णम्-उदयमागतमासीत् तत्सर्व यदा 'क्षीणम्' अपगतं भवति, उदीर्णात्पुनः 'शेषकम्' उद्धरितं यद्विवचितकालेऽयाप्युदयं नागच्छति केवल में सत्तायामेव वत्त ते तद् 'उपशान्तं' विष्कम्भितोयं यदा भवति तदाऽयमीदृशो मिथ्यात्वमोहनीयस्योदीर्णस्य क्षीणत्वादनुदीर्णस्य तुपशान्तत्वात्क्षयोपशमो भण्यते, तेन
वयोमसोन चित्त क्षायोपशमिकं सम्यक्त्वं, मिथ्यात्वमोहनीवे कर्मणि क्षयोपशमावस्ये यवन्तवः सम्यक्त्वं लभन्ते तत्क्षायोपशमिकसम्यक्त्वमुच्यत इत्यर्थ, एतच्च सो ऽसदपि प्रक्रमायातत्वात्स्वयमेवावगन्तव्यम् , एवमुत्तरत्रापि, 'उदयविधाय उवसमो' ति उपशमनमुपशमः, स कः? इत्याद-मिथ्यात्वमोहनीयस्य य उदयत्तस्य यो विघातो भवेत् स उपशमः, उदयविधातश्योपलक्षणं, उदीर्णस्य मिथ्यात्वस्य क्षय इत्यपि द्रष्टव्यं, उदीण क्षीणे मिथ्यात्वस्योपशमायोगाद् , अत एव
स्थायित्सूत्सुस्तिकायां 'खयो य दंसतिगाधामो' इत्यस्य स्थाने 'जा समुइण्यास्स य विसुद्धी' इति पाठो दृश्यते, भतायमर्थः– अनुदितस्योदयविधातः समुदीर्णस्य चोदकामस्य या विशुद्धिः--क्षयः स उपशमः, पत्र पाठे क्षयलक्षणं सुगमत्वात्स्वयमभ्यूत्यमिति, ततछंदमुक्तं भवति–उदयप्राप्तस्य मिथ्यात्वस्थ क्षयः शेषस्य त्वनुदौर्यस्य सत्तामात्रवत्तिनो य उदयविधात-उदयायोग्यत्वापादनलक्षणः स उपशमः, आह-यावं क्षयोपशमस्याप्येवं स्वरूपस्यैव पूर्व व्याख्यातत्वात्तस्योपशमेन सह |
मेदो न प्रामोति, सत्यं, किन्तु चयोपसमाकये कर्मणि विपाकत एखोदयो नास्ति प्रदेशतस्त्वस्त्येव, उपशान्तावस्थे तु प्रदेशतोऽपि नास्त्युदय इत्येतावताऽनयोविशेष इत्यल। .
प्रसकेन, लोपरामेन निवत्तपोषामिकं , सम्यक्त्वमिति स्वयमेव द्रष्टव्यं, इदं च यथा लभ्यते यथा च मिथ्यात्वमोहनीयस्य कर्मयोऽन्तरकरले वर्तमानस्य जीवत्यैतद्भवति