SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ కొండంత రకం | शयोग्यो भवति, स एव च पश्चाञ्जललवबिन्दुचुलुकार्द्धचुलुकप्रस्टत्यज्जलिकरककुम्भद्रोणादिसम्पर्कान्मन्दमन्दतरादिबहुभेदत्वं प्रतिपद्यते, एवं शुभप्रकृतीनामपि सम्बन्धी कश्चि- रसस्थानप्ररू| तथाविधः शुभो रस एकस्थानिक इत्युच्यते, स एव च स्वकारणभूताध्यवसायवैचित्र्यान्मन्दमन्दतरादिभेदमासादयति, तथा स एव क्षीरेश्वादिरसः क्वथितोऽविर्तितः सन् || प्राप्तियोयता | मधुरतरो यथा द्विस्थानिको भवति, स एव च जललवबिन्दुचुलुका दिसम्बन्धान्मन्दमन्दतरादिभेदानङ्गीकरोति,एवं शुभप्रकृतिरसोऽपि कश्चित् शुभतरो द्विस्थानिक इत्युच्यते, गा ७ | स्वकारणवैचित्र्यान्मन्दमन्दतरादिभेदांश्च प्रतिपद्यते, तथा स एव क्षीरेक्ष्वादिरसः क्वधित्वा भागद्वये प्रावर्तिते तृतीये तु भागेऽवशेषिते सति मधुरतमो यथा विस्थानिको जायते, स एव च जललवादिभेदान्मन्दमन्दतरादिभेदान् भजते, :एवं शुभप्रकृतिरसोऽपि कश्चित शुभतमस्निस्थानिक इत्यभिधीयते, स्वकारणवैचित्र्यान्मन्दादिविचित्रताभाग भवति, तथा स एव क्षीरेक्ष्या दिरसः कथित्वा भागलये श्रावर्तिते चतुर्थं तु भागे शेषत्वमानीतेऽतिशयमधुरतमो यथा चतुःस्थानिक इति व्यपदिश्यते, स एव यथोक्तमानजलसंपर्काद्वैचित्र्यमाधत्ते, एवं शुभप्रकृतरसोऽपि कश्चिदतिशुभतमश्चतुःस्थानिक इत्याख्यायते, स्वकारणवसदृश्याच्च वैसदृश्यमनुभवति, तदेवं कृता शुद्धप्रकृतिरसभावना। अशुभप्रकृतीनां तु सम्बन्धी अशुभो रसः कोशातकीपिचुमन्दादिरसोपमो भवत्यतस्तदुष्टान्ताद्भाव्यते, तथाहि यथा पटोलिकानिम्बान्दिरसः सहजोऽद्धावत्तितः भरगद्वयावर्ती भागवयावतश्च यथासङ्ख्यं कटुः कटुतरः कटुतमोऽतिकटुतमश्च सन्नेकद्वित्रिचतुःस्थानिकव्यपदेशयोग्यो भवति, अयमपि च पूर्वोक्तजलसम्बन्धात्सर्वोऽपि वैचित्यमा प्रोति, एवमशुभप्रकृतिरसोऽपि यथालम्भवमेकद्वित्रिचतु:स्थानिक उच्यते, स्वकारणभेदात्प्रत्येकं बहुभेदश्च भवति, इह चाशुभो रसश्चतुःस्थानिकतिस्थानिकश्च सर्वोऽपि स्वावार्यगुणं | सर्वमुहपन्तीतिकृत्वा सर्वघात्येव, द्विस्थानिकस्तु:कश्चित्तथाविधः सर्वधाती कश्चित्तु देशघाती, एकस्थानिकस्तु सर्वोऽपि देशघात्येवेति, अतः स्थितमिदं ज्ञानावरणाद्यशुभकर्मणां M सम्बन्धीनि स्पर्धकानि द्विविधानि-यथोक्तसळधातकरसान्वितानि सर्वघातीनि, देशघातकरसान्वितानि तु देशधातीनीति गाथार्थः ॥७॥ततः किम्? इत्याह—'सब्वेसु' इत्यादि, सव्वेसु सव्वघाइसु हएसु देसोवघाइयाण च । भागेहि मुच्चमाणो समए समए अणत हि ॥ ७७॥ सर्वेष्वपि सर्वघातिषु चतुःस्थानिकत्रिस्थानिकरसान्वितेषु तथा कियत्सु द्विस्थानिकरसान्वितेषु च स्पर्द्ध केषु हतेषु-विशुद्धाध्यवसायतोऽपवत नादिकरण ॥ ७२ ।।
SR No.600370
Book TitleJiv Samas Prakaranam
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherAgmoday Samiti
Publication Year1927
Total Pages308
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy