SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ ॥२५॥ ఆర్య ను తన కుమారులను - एकदेशेन समुदायस्य गमरमानत्वात्पृथ्वीशब्दनेह शुद्धपृथिवी गृह्यते, या कर्करायु तरभेदरूपा न भवतीत्यर्थः, चरान उतरभेदारनया अनुबये, कर्क रा-लबू- बादरवृथ्वीभेदाः पलशकलरूपा, वालुका च प्रतीता उपलो-गण्डशैलादिः शिला च यत्स्वरूपा लवणं प्रतीतम् उषा-वस्त्रशुद्धिहेतुः क्षारमतिकाविशेषः, अयस्ता जलपुनीलकरूप्यसुवर्णानि च विदितानि, लगा २६-२०. नवरतेषां सम्बन्धिनो धातब एवेह ग्रहीतव्या न पुनर्लोक व्यवह्रियमाणा अयापिगडादयः, तेषां अग्न्यादिशस्त्र पहनत्वेनाचेतनत्वात् सचिताध्वीनेदानां चेह प्रस्तुत चादिति, सदा तेषु तत्तत्यादर्शनार्थ चेवमभिधानं, धात्ववस्थायामपि ह्य तान्ययस्तावादीनि सन्त्येष, वह यादितामत्रोवशातु मतविगमता विशिटल्वरूपाविभव एवामीयां सम्पयत इति, यऊथ-हीरयः, हरितालो हिङगुलको मनःशिलेति च प्रतीता एव, सोस्कय-धानुविरोषः, अन्जन-सौवीराजनस्वरूपं, प्रवालं च विमः, अभ्रपटलं-जनविदितमेव श्लदणाप उलोन्मिश्रा वालुकाऽब्रवालुका, खरवापसृथ्वीकायेऽमी भेश इति शेषः, चस्य गम्यमान चान्न केवल नेते, 'मणिविधानानि च ' मणिभेदार द्रव्या इति गाबाद्वयार्थः ॥ २८ ॥ H कानि पुनस्तानि मणिविधानानि ? इत्याह-'मोमेज्जए ये' त्यादि, गोमेजर य रुपए के फलहे य लोहि पक्खे य। बंदमह बेहलिए जल कते सूरकते य ॥२६॥ गेरुय चंदण वधो भुयम.ए तह मसारगल्ले य। वण्णाई.हे य भेदा सुहुपापं नत्थि ते भेया॥३०॥ गोमेजकश्च रुचकावः अकः स्पटिको लोहितानश्च चन्द्रप्रभो वैडूर्यों जलकान्तः सर्यकान्तश्चेति ॥ गैरुकश्चन्दनो क्धको मुखमेचकस्तथा मसारगल्लथेति, एते पि सर्वे खरवादरपृथ्वीकायभेदाः। आह-ननुच अन्यसैतानि मणिविधानान्येवं पश्यन्ते-“ गाए य रुपए अंक फलिहे य ले हिदको य। मग्गय मसारगल्ले भुयमोरग इंदनीले य ॥ १ ॥ चंदण गेरुय हंसग पुलए सोगंधए य ब द्धये। चंदप्पह वेलिए जलकते सरफ्ते य ॥ २ ॥" तत्कथम वं पठितानि ?, सत्य, किन्तु परस्परं वस्यचित्कचित् क्वचिदन्तवादविर धो भावनीयस्तत्वं तु बहुश्रुता एव विदन्तीति, एतेषां च खरवादरपृथ्वीकाथिकानां सर्वेषामपि यथातदेभ्योऽन्येऽपि वर्ण ॥२५॥
SR No.600370
Book TitleJiv Samas Prakaranam
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherAgmoday Samiti
Publication Year1927
Total Pages308
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy