SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ ॥२४॥ MI पृथ्यादिषु पुढविद्गअगणिमात्य साहरणकाइया चउद्धा उ। पत्तय तसा दुविहा चोइस तस सेसिया मिच्छा-॥ २६ ॥ जीवस-पृथ्वीपृथिव्युदकाग्निवायुकायिकास्तथा वनस्पतयोऽपि ये साधारणकायिका निगोदस्वरूपा इत्यर्थः एते पञ्चापि प्रत्येकं चतुर्द्धा भवन्ति, सूक्ष्मबादरपर्याप्तकापर्याप्तकभेदात्, पृथगेते पञ्चापि कायाक्षुर्विधा भवन्तीत्यर्थः, ये तु प्रत्येकस्वरूपा निम्बामकोसम्बजम्बूप्रभृतयो वनस्पतयस्तथा द्वितिचतुष्पञ्चेन्द्रियरूपास्त्रसकायिकाः, एते प्रत्येकं पर्याप्ताप- M २६-७-८ यप्तिकभेदाद् द्विविधा एव, सूक्ष्मबादरलक्षणं तु भेदद्वयमत न संभवति, वादरनामकर्मोदयाद्, बादरत्वादेवामीषामिति भावः । तदेवं पृथिव्यादीन् कायान् निरूप्य तेषु जीवसमासां चिन्तयन्नाह-'चोइसे त्यादि, यथोक्तस्वरूपेषु ससकायिकेषु सामान्यचिंतया चतुर्दशापि गुणस्थानलक्षणा जीवसमासाः प्राप्यन्ते, विशेषचिन्ता तु स्वयमभ्यूह्य कर्तव्या, शेषास्तु . प्रत्येकवनस्पतिकायपर्यन्ताः सर्वेऽपि मिथ्यादृष्टय एव, तथाविधविशुद्धयभावेन शेषगुणस्थानकानामभावात, करणापर्याप्तबादरपृथ्वीकायिकादिषु सास्वादनसम्यग्दृष्टयभणनकारणं पूर्वोक्तमेवेति गाथार्थः ॥ २६ ॥ माह-नन्वत बादरपृथिवीकायिकादयः पर्याप्तापर्याप्तभेदद्वयभिन्नाः प्रोक्तास्तत्किमेतदेव भेदद्वयममीषां संभवत्लाहोश्चिदन्येऽति भेदाः सन्ति ? 2 इति, मनोच्यते, सन्त्यन्येऽपि भेदाः, केवलं स्थानान्तरे तेषां विस्तरेणोकत्वादिह तु दिग्मातस्यैव दिदर्शयिषितत्वात्सर्वे नोक्ताः, कथं पुनः स्थानान्तरे तेऽभिहिताः ?, | उच्यते, बादरपृथिवीकायिका द्विविधाः प्राप्तास्तद्यथा-सदाबादरपृथ्वीकायिकाः खरवादरपृथ्वीकायिकाच, तत्र कृष्णनीललोहितपीतशुक्मृत्तिकापनकमृत्तिकापागडुमृत्तिकाभेदतः | श्लदणबादरपृथ्वीकायिकाः सप्तविधाः, तत्रेषच्छुभ्रा मृत्तिकैव या 'पांड्य' त्ति लोके प्रतीता सा पाण्डुमृत्तिकेत्युच्यते, अस्याश्च शुक्लमृत्तिकाग्रहणेन सङ्ग्रहेऽपि भेदेनोपादानं कृष्णादिमुक्तिकानामपि स्वस्थाने वर्णादितारतम्याद्भ दबहुविधत्वसूचनार्थमिति, पनको-नभसि विवर्तमानात्यन्तसूक्ष्मरजोरूपः स एव मृत्तिका पनकमृत्तिका, मरषु पर्पटिकेति रूढा, चरणाभिघाते सति या झगित्युञ्जृम्भते सा पनकमृत्तिकेत्यन्ये, जलाश्रितपङ्करूपेत्यपरे। खरबादरपृथ्वीभेदान् पुनविनेयजनानुग्रहार्थ प्रसङ्गतः सूत्रकारः स्वयमेवाह - पुढवी य सक्करावालुया य उवले सिला य लोणूसे। अयतंबतउयसीसय रुप्पसुवण्णे य वइरे य ॥२७॥ हरियाले हिंगुलए मणसिला सासगंजणपवाले। अभपडलऽभवालय बायरकाए मणिविहाणा ॥ २८॥ ॥२४॥ इन्द्रकान्हा
SR No.600370
Book TitleJiv Samas Prakaranam
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherAgmoday Samiti
Publication Year1927
Total Pages308
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy