________________
॥२६॥
अप्त जावायुभेदा: गा.
गन्धरसस्पर्शादिभिरनेकप्रकारा भेदा मन्तव्याः,* ये तु सक्ष्मनामकोंदयात्सूक्ष्माः समस्तलोकव्यापिनः पृथ्वीकायिकास्तेषां ते 'पुढवी य सकरा वालुया येत्यादिग्रन्थोक्ता वर्णादिजनिताश्चेन्द्रियग्राह्या भेदा न सन्ति, सूक्ष्मत्वादेव, ततः पर्याप्तापर्याप्तभेदद्वयमानेणैव ते पूर्वमुक्ता इति गाथाद्वयार्थः ॥ ३० ॥ अथ बादराप्कायभेदनिरूपणार्थमाह --
__ओसा य हिमं महिगा हरतणु सुद्धोदए घणोए य। वण्णाईहि य भेया सुहुमाणं नत्थि ते भेया ॥ ३१ ॥
शरदादिषु पश्चिमरजन्यादिसमयभावी सूक्ष्मवर्षोऽवश्यायः हिमं प्रतील महिका-गर्भमासभाविनी सूक्ष्मवृष्टिरूपैव धूमिका, हरतनुः-सस्नेहथिव्युद्भवस्त्टणाग्रस्थितो जलबिन्दुरूपः शुद्धोदक-समुद्रमहाह्र दबहुमध्यभागवत्ति जलं घनोदकं तु घनोदधिनीरं, इदं च दशवकालिकाधु पात्तानां शिरान्तरिक्षोदककरकादीनामुपलक्षणं द्रष्टव्यं, 'वण्णाईहि य भेयेत्यायु त्तरार्द्ध पूर्ववद्व्याख्येयं, नवरं पृथ्वीकायस्थानेऽप्कायो वाच्य इति गाथार्थः ।। ३२ ।। अथ बादरतेजस्कायभेदनिरूपणार्थमाह -:
___ इंगाल जाल अच्ची मुम्मुर सुद्धागणी य अगणी य। वण्णाईहि य भेया सुहुमाशं नस्थि ते भेया ॥३२।।।
अत्र चलितविधूमकाष्टरूपोऽङ्गारः अयस्पिण्डाद्यनुविद्धो ज्वालादिरहितोऽग्निरङ गार इत्यन्ये, बाला-अग्निसंबद्धशिखारूपा, अग्न्यप्रतिबद्धत्रुटितशिखास्वरूपा त्वर्चिः, एतयोरेव ज्वालाषिोः स्वरूपमन्ये व्यत्ययेन व्याचक्षते, भस्ममिअविरलाग्निकणो मुमरः, 'शुद्धाग्निः' विद्यु दग्निः, ज्वलितविधूमाङ्गाररूप इत्यपरे, उक्तभेदातिरिक्तस्वमिः महानगरदाहेष्टकापाकसम्भव इत्यन्ये, अत्र पक्ष उपलक्षणमिदमुल्मुकोल्काद्यग्नेः, उतरार्द्ध पूर्ववदिति गाथार्थः ॥ ३२ ।। बादरवायुकायभेदानाह
___ वाउभामे उक्कलिमंडलिगुजा महा घणतणू या। वण्णाईहि य भेया सुहुमाणं नस्थि ते भेया ॥ ३३ ॥ अवोक्तभेदातिरिक्तो मन्दानिलादितिः य ऊर्ब वाति स उद्भामवातः, यस्तु स्थित्वा २ बाति स उत्कलिकावातः, वातोलीरूपो मगडलिवातः, गुन्जन् यो बाति
*पूर्वोक्तानां पृथ्वीभेदानां पार्थव्ये हेतुरयं, सर्वेषामवैवान्तर्भावः शेषभेदानामिति मूलकाराशयः, अत एव च सूक्ष्मेषु भेदाभावमाद, अन्यथा वर्णादिभेदस्त्वस्त्येव सूक्ष्मेष्वपि, न हि तेऽपि सर्वे एकवर्णगन्धरसस्पर्शाः
M
॥२६॥