SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ नानां जघ जविसमासे | दृष्टिरुद्वर्तितसम्यक्त्वमिश्रपुञ्जो वा मिथ्यादृष्टिः षड्विंशतिसत्कर्मा सन् पूर्वोपवर्णितक्रमणौपशमिकं सम्यक्त्वमवामोति यश्च 181 हैमीवृत्तौ है। तस्यामेवौपशमिकसम्यक्त्वाद्धायां पूर्वोक्तेनैव न्यायेन सास्वादनो भवति तौ द्वावपि चतुर्गतिवत्तित्वादिना प्रभूतत्वादिहाभिधिअंतरद्वार त्सितौ, एतौ च लब्धमापशमिकं सम्यक्त्वं सास्वादनत्वं च परित्यज्य यदि पुनरपि तदेव प्राप्नुतस्तदा जघन्यतोऽपि पल्योपमा न्यमन्तरं ॥२७४|| संख्येयभागादेव, नार्वाक, तथाहि-औपशमिकसम्यग्दृष्टिसास्वादनयोमिथ्यात्वं गतयोः प्रथमं तावदवश्यं सम्यक्त्वमिश्रपुञ्जी | सत्तायां भवत एव, न च तयोः सत्तायां तिष्ठतोः पुनरप्यौपशमिकसम्यक्त्वलाभसास्वादनभावौ सम्भवतः, तौ च सम्यक्त्वमिश्रपुञ्जी | मिथ्यात्वगतो जीवः प्रतिसमयमुद्वलयति, तद्दलिक मिथ्यात्वपुञ्ज प्रतिसमय प्रक्षिपतीत्यर्थः, एवं च क्रमेणोद्वय॑मानावेतौ पल्यो|पमासंख्येयभागेनैवोद्वय॑ते, सर्वथैवाभावरूपतामापयेते, नार्वाक् , कर्मप्रकृत्यादिषु तथैवाभिहितत्वादिति भावः, एवं च पल्योप| मासंख्येयभागेन सम्यक्त्वमिश्रपुञ्जयोरुद्वार्त्तितयोस्तदन्ते कोऽपि जीवः पुनरप्यौपशमिकं सम्यक्त्वं सास्वादनत्वं च प्रामोतीति, एवमनयोः पल्योपमासंख्येयभागरूपं जघन्यमन्तर भवति, 'अंतोमुहुत्तमियरे' त्ति इतरस्मिन्-उक्तशेषे मिथ्यादृष्ट्यविरतदेशविरतप्रमत्ताप्रमत्तोपशमश्रेणिगतापूर्वकरणानिवृत्तिबादरसूक्ष्मसम्परायोपशान्तमोहलक्षणजन्तुसंघाते निज निज गुणमपहाय पुनस्त-14 मेव लभमानेऽन्तर्मुहर्त जघन्यमन्तरं विज्ञेयम्, एतच्च मिथ्यादृष्टयादीनां प्रायः प्रागेव भाषितम् , उपशमश्रेणिगतापूर्वकरणादीनां तूपशमश्रेणेः प्रतिपत्य पुनरन्तर्मुहर्त्तात्तामेवारोहतामिदं जघन्यमन्तरं बोद्धव्यम् , एकस्मिन् भवे वाराद्वयमुपशमश्रेणिकरणस्य ||२७४॥ सिद्धान्त समनुज्ञातत्वादिति, किमर्थं पुनरुपशमश्रेणिगतानामेवापूर्वकरणादीनां ग्रहणमित्याह-क्षपकस्य पुनः- क्षपकश्रेणिगतस्या-है। पूर्वकरणादेः क्षीणमोहसयोग्ययोगिकेवलिनां चान्तरं नास्ति, तद्गुणप्रतिपातस्यैवाभावादित्युक्तमेवेति गाथार्थः ॥ २५८ ॥ ACHARACTex
SR No.600370
Book TitleJiv Samas Prakaranam
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherAgmoday Samiti
Publication Year1927
Total Pages308
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy