________________
जीवसमासे हैमीवृत्ती अंतरद्वार
॥२७३॥
स्यापि सूक्ष्माग्निकायिकस्यासंख्येयोत्सर्पिण्यवसर्पिणीप्रमाणायाः कायस्थितेः प्रतिपादितत्वादिति, तस्या अपि कायस्थितेः सका
*गुणस्थाना
नांपरमन्तरं शात् संयमस्थानानि अनुभागबन्धाध्यवसायस्थानानि च प्रत्येकमसंख्येयगुणानि, कायस्थित्यामसंख्येयानां स्थितिबन्धानां भावाद,
जघन्य च एकैकस्मिँश्च स्थितिबन्धेऽसंख्येयानामनुभागवन्धाध्यवसायस्थानानां सद्भावादिति, संयमस्थानान्यप्यनुभागबन्धाध्यवसायस्थानस्तुल्यान्येवेति, तत्र यदा एकैकस्मिन्ननुभागवन्धाध्यवसायस्थाने क्रमेणोत्क्रमेण वा म्रियमाणो जन्तुः सर्वाण्यप्येतानि स्पृशति तदा बादरो भावपुद्गलपरावर्तः, अत्र पक्षे यदध्यवसायस्थानमेकदा नियमाणेन स्पृष्टं यद्यन्यदापि तदेव स्पृशति तदा न गण्यते, अपूर्व तु दूरव्यवहितमपि स्पृष्ट गण्यते, यदा तु येनैव विशुद्धविशुद्धतरविशुद्धतमादिक्रमेण व्यवस्थितान्येतान्यनुभागबन्धाध्यवसायस्थानानि तेनैव क्रमेणानन्तानन्तर्भवैम्रियमाणः सर्वाण्यपि स्पृशति व्यवहितानि तु स्पृष्टान्यपि न गण्यन्ते तदा सूक्ष्मो भावपुद्गलपरावर्तो भवतीत्यलं विस्तरेणेति गाथार्थः ॥२५७ ॥ तदेवमुक्तं मिथ्यादृष्ट्यादिगुणानामुत्कृष्टमन्तरं, साम्प्रतं तेषामेव जघन्यं तदेवाह
सासाणुवसमसम्मे पल्लासंखज्जभागमवरं तु । अंतोमुहत्तमियरे खवगस्स उ अंतरं नस्थि ।। २५८ ।। 'सासाणुवसमसम्मेत्ति सास्वादनश्च औपशमिकं सम्यक्त्वं यस्यासौ औपशमिकसम्यक्त्वश्च सास्वादनौपशामिकसम्य
॥२७३॥ क्वौ एतयोयोरपि तद्भावपरित्यागे पुनस्तत्पर्यायप्राप्ती अपरं हि जघन्यमन्तरं पल्योपमासङ्खथेयभागः, य उपशमश्रेण्याः प्रतिपतन् ला सास्वादनो भवति यश्चोपशमश्रेण्यामौपशमिकसम्यग्दृष्टिः प्राप्यते तो द्वावप्यल्पत्वान्नेह विवक्षितौ, किं तर्हि ?, योऽनादिमिथ्या