________________
एकेन्द्रिय नारकदेवगतिः
A
क
जीवसमासे नुष्यदेवगतिलक्षणासु तिसृष्वपि गतिष्वमी नोत्पद्यन्त एवेत्यर्थः, 'सेसतिरिक्खाये'त्यादि,उक्तशेषास्तु तियच पृथिव्यवनस्पतिलक्षणा हैमीवृत्तौ।
एकेंद्रिया द्वित्रिचतुरिंद्रियलक्षणा विकलेंद्रियाश्च तिर्यक्षु मनुष्येषु चोत्पद्यन्ते,न देवनारकेष्विति भावः, आह-नन्वेवं तिरचा मनुष्याणां अंतरद्वारं
च निरूपितमुत्पत्तिस्थानं, नारकदेवास्तु क्वोत्पद्यत इत्याह-'तमतया सयलपसुति सकलशब्देनेंद्रियाण्याश्रित्य परिपूर्णा इह विव॥२५४॥ ४ क्षिताः, ते च पंचेन्द्रिया एव भवन्ति, पशवस्तु तिर्यचः, ततश्च तमस्तमजाः सप्तमपृथिवीनारकास्तावत्तत उद्वृत्ताः संतः पंचेंद्रिय
|तियंच एव भवंति, न मनुष्यादिरूपा इत्यर्थः, 'मणुयगई आणयाई य'त्ति आनतं नवमदेवलोकमादौ कृत्वा ये उपरि वर्तते | प्राणतारणाच्युतवेयकानुत्तरविमानवासिनस्त आनतादयो देवाः केवलमनुष्यगतय एव भवति, मनुष्येष्वेवोत्पद्यते न तिर्यगादि|विति भाव इति गाथार्थः ।। २४५ ।। शेषास्तर्हि नारकदेवाः क्व जायत इत्याह--
पंचेन्दियतिरियनरे सुरनेरइया य सेसया जति । अह पुडविउदय हरिए ईसाणंता सुरा जंति ॥२४६॥ है उक्तशेषा भवनपतिव्यंतरज्योतिष्कलक्षणाः सौधर्मेशानसनत्कुमारमाहेन्द्रब्रह्मलोकलांतकमहाशुक्रसहस्रारदेवलोकवासिनश्च सुरा
रत्नप्रभादिषष्ठपृथवीवर्तिनश्च नारकाः ' पंचिंदियतिरियनरे ' पंचेंद्रियेषु तिर्यक्षु नरेषु च 'यान्ति' उत्पद्यंत इत्यर्थः, आह-नन्वमी | | भवनपत्यादयो देवास्तिर्यमृत्पद्यमानाः किमिति पंचेंद्रियेष्वेव निर्दिष्टाः, अन्यत्र एकेंद्रियेष्वपि केषांचिदुत्पादश्रवणादित्याह'अह पुढविउदयहरिए ' इत्यादि, अथशब्दो विशेषोपदर्शनार्थः, भानपत्यादय ईशानदेवलोकपर्यता देवा विशेषतश्चिन्त्यमाना बादरपर्याप्तपृथिव्यप्कायिकेषु प्रत्येकपर्याप्तहरितकाये चोत्पद्यन्ते, न पुनः शेषेकेंद्रियविकलेंद्रियष्विति भावः, सनत्कुमारादिवर्तिनस्तु
ॐॐॐॐॐ
रक-
॥२५४॥
CA