________________
जीवसमासे नराणां परलोकगमने सति सर्वा अपि गतयो भवन्ति, ते हि मृताः सन्तो नारकतिर्यग्नरामरलक्षणासु संसारवर्तिनीषु चतसृ- नरसंझ्यसहैमीवृत्ती. प्वपि गतिषु तबाहर्भूतायां सिद्धिगतौ च गच्छन्तीत्यर्थः, तियचस्तु पंचेन्द्रियास्तावद् द्विविधाः- संझिनोऽसविनय, तत्र संन्नि- शितिर्यगुअंतरद्वारं ४ पंचेन्द्रिया नारकतिर्यग्नरामरसम्बन्धिनीषु चतसृष्वपि गतिवृत्पद्यन्ते, केवलं देवगतौ य एषां विशेषस्तमाह-सण्णितिरिक्खाणे- त्पतिः
& त्यादि, संज्ञिपंचेंद्रियतिरश्चां देवगतावुत्पद्यमानानां भवनपतिव्यन्तरज्योतिष्केष्वावशेषेण सर्वत्रोत्पत्तिर्भवति, वैमानिकेषु त्वष्टमं ॥२५३॥
| सहस्रारदेवलोकमेव यावदुत्पद्यन्ते, न तु परेणानतदेवलोकादिषु, तथाविधयोग्यताऽभावादिति भावः, असंज्ञिपंचेन्द्रिया अपि ४ तिर्यचश्चतसृष्वपि नारकादिगतिघृत्पद्यन्ते, केवलं नरकदेवगत्योरुत्पद्यमानानाममीषां यो विशेषस्तमुपदर्शयति- 'धम्माए' इत्यादि,
सकलानि-सम्पूर्णानि पंचापीन्द्रियाणि यस्यासौ सकलेन्द्रियः-पंचेंद्रियोऽसंज्ञा-समूर्छजस्तिर्यग्नारकेपुत्पद्यमानस्तावद् धर्माभिधानायामेव प्रथमनरकपृथिव्यामुत्पद्यते, न शेषासु द्वितीयादिपृथ्वीषु, तत्राप्युत्कृष्टतोऽपि पल्योपमासंख्येयभागायुष्केष्वेव जायते, | नाधिकायुष्केष्विति विशेषः, देवगतौ पुनरुत्पद्यमानो भवनपतिव्यन्तरेष्वेवोत्पद्यते, न तु ज्योतिष्कवैमानिकेषु, तत्रापि पूर्ववत् पल्योपमासंख्येयभागायुष्कष्वेव जायते, न परत इति गाथार्थः ॥ २४४ ॥ ननु संजिनामसंज्ञिनां च पंचेन्द्रियतिरश्चां गतिरुक्ता, शेषास्त्वेकेन्द्रियादयस्तिय॑चः क्वोत्पद्यन्त इत्याह
तिरिएसु तेउवाऊ सेसतिरिक्खा य तिरियमणुएसु । तमतमया सयलपसू मणुपगई आणयाईया ॥ २४५ ॥ 8 ॥२५॥ | तेजाकायिका वायुकायिकाश्चैकेन्द्रियतियंचस्तिर्यक्ष्वेवोत्पद्यन्ते नान्यत्र, अग्निवायूनामेकैव तिर्यग्गतिरुत्पत्तिस्थानं, शेपासु पुन रकम
ब