SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ रूपम् SHARE जीवसमासे ४ व्यणुकस्कन्धोऽपि तद्भावेनैतावस्थितिमान् वक्तव्यः, तथा व्यणुकस्कन्धोऽपि तथा चतुरणुकस्कन्धोऽपि एवं यावदनन्ताणु- अन्तर स्वहैमीवृत्ती. कस्कन्धोऽप्येतावस्थितिमान् वाच्य इति गाथार्थः ॥२४२॥ तदेवं पञ्चानामप्यजीवद्रव्याणामाभहितः स्थितिकालः, तदभिधाने च अंतरद्वारं जीवानामजीवानां चावसितः कालविचारः, तदवसाने च काललक्षण पश्चमद्वारं समाप्तमिति ॥ अथ 'संतपयपरूवणये त्यादि॥२५२॥ गाथोपन्यस्तमेवान्तरलक्षणं षष्ठं द्वारमभिधित्सुः यदिह द्वारे वक्तव्यं तस्य तावत् प्रतिज्ञा कत्तु अन्तरस्वरूपं चाभिधातुमाह जस्स गमो जत्थ भवे जेण य भावेण विरहिओ वसइ । जाव न उवह भावो सो चेव तमंतरं हवइ ॥ २४३ ॥ द्व यस्य मनुष्यादेम॒तस्य भवान्तरं यियासोर्यत्र नरकगतितिर्यग्गत्यादौ गमो-गमनमुत्पत्तिस्तदिह द्वारे तावद् वक्तव्यमिति शेषः, अन्तरस्वरूपं पुनरेतदवगन्तव्यं,किं तदित्याह-येन च पूर्वानुभूतेन तावद् नारकादिपर्यायेण विरहितो-वियुक्तो जन्तुरन्यत्र-मनुष्यादिपर्याय वसति, सच पूर्वानुभूतो भावो यावत्पुनरपि नोपैति-अनुभवविषयतां नागच्छति तावद्यः कश्चनाप्यन्तरालकालो भवति तत्स्वरूपमन्तरं विज्ञेयम्, यथाऽनुभूतनारकपर्यायः कश्चित्ततो निर्गत्य नारकपर्यायविरहितोऽनन्तकालं मनुष्यादिपर्यायेष्वेव वर्तते तदन्ते च मुक्तिमप्राप्नुवंस्तस्य नियमानारकपर्यायो भवत्येव, ततो नरकगतेरन्यत्र पर्यटतो यस्तस्य कालो जातस्तत्स्वरूपमन्तरमवगन्तव्य 51॥२५२॥ मिति, उपलक्षणं चेदं गत्युपपातबिरहादिलक्षणस्याप्यन्तरस्येहाभिधास्यमानत्वादिति गाथार्थः ॥२४३ ॥ अथान्तरकालाभिधानोपकारकत्वात् कस्य जीवस्य कस्यां गतावुत्पत्तिरित्येतदभिधित्सुराहसव्वा गई नराणं सन्नितिरिक्वाण जा सहस्सारो । घम्साएँ भवणवंतर गच्छइ सयलिंदिय असण्णी ॥२४४॥
SR No.600370
Book TitleJiv Samas Prakaranam
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherAgmoday Samiti
Publication Year1927
Total Pages308
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy