________________ प्रशस्तिः जविसमासे हैमीवृत्ती // 302 // ASCARRIOR एतस्मिन् गुणरत्नरोहणगिरिर्गाम्भीर्यपाथोनिधिस्तुगत्वानुकृतक्षमाधरपतिः सौम्यत्वतारापतिः। सम्यग्ज्ञानविशुद्धसंयमपतिः स्वाचारचर्यानिधिः, शान्तः श्रीजयसिंहमूरिरभवनिःसङ्गचूडामणिः // 5 // रत्नाकरादिवतस्माच्छिष्यरत्नं बभूव तत् / स वागीशोऽपि नो मन्ये, यद्गुणग्रहणे प्रभुः // 6 // श्रीवीरदेवविबुधैः सन्मन्त्राद्यतिशयप्रवरतोयः / द्रुम इव यः संसिक्तः कस्तद्गुणकर्त्तिने शक्तः // 7 // तथाहिआज्ञा यस्य नरेश्वरैरपि शिरस्यारोप्यते सादरं, यं दृष्ट्वापि मुदं व्रजन्ति परमां प्रायोतिदुष्टा अपि / यद्वक्राम्बुधिनिर्यदुज्वलवचःपीयूषपानोद्यतैर्गीवाणैरिव दुग्धसिन्धुमथने तृप्तिन लेभे जनैः // 6 // कृत्वा येन तपः सुदुष्करतरं विश्व प्रबोध्य प्रभोस्तीथं सर्वविदः प्रभावितमिदं तैस्तैः स्वकीयैर्गुणैः। शुक्लीकुर्वदशेषविश्वकुहरं भव्यैर्निबद्धस्पृहं, यस्याशास्वनिवारितं विचरति श्वेतांशुशुभ्रं यशः॥७॥ यमुनाप्रवाहविमलश्रीमन्मुनिचन्द्रसूरिसम्पर्कात् / अमरसरितेव सकलं पवित्रितं येन भुवनतलम् // 8 // विस्फूर्जत्कलिकालदुस्तरतमःसन्तानलुप्तस्थितिः, सूर्येणेव विवेकभूधरशिरस्यासाद्य येनोदयम् / सम्यग्ज्ञानकरैश्चिरन्तनमुनिक्षुण्णः समुद्योतितो, मार्गः सोऽभयदेवसूरिरभवत्तेभ्यः प्रसिद्धो भुवि // 9 // तच्छिष्यलवप्रायैरवगीतार्थापि शिष्टजनतुष्ट्यै / श्रीहेमचन्द्रसूरिभिरियमनुरचिता प्रकृतवृत्तिः / / 10 / / प्रत्यक्षरगणनया चात्र सर्वग्रन्थाग्रमनुष्टुभां षट् सहस्राणि षट्शताधिकानि सप्तविंशतिः श्लोकाः॥ अङ्कतोऽपि 6627 // हर्षपुरीयमलधारश्रीमद्धेमचन्दसूरिसूत्रिता श्रीजीवसमासवृत्तिः सम्पूर्णा. // 30