________________
महा
॥१४४॥
जीवसमासे प्रतिसमय प्रत्येकमेकैकं प्रदेशमपहरन्तो यावता कालेन देवाः प्रतरमपहरन्ति ततः कालात् संख्येयगुणहीनेन कालेन 31 हैमीवृत्ती. पर्याप्तपश्चेन्द्रियतिरचा प्रतरापहारो भवति, भावना चेह सामान्येन पूर्वोक्तपञ्चेन्द्रियतिर्यग्वदेव कार्या, नवरमयं विशेषः
दण्डका | सामान्येन पर्याप्तापर्याप्तस्वरूपाः पश्चेन्द्रियतिर्यश्चो देवेभ्योऽसंख्यातगुणा इति देवापहारकालात्तदपहारकालोऽसंख्येयगुणहीनः पूर्व
| मुक्तः, इह तु पर्याप्ताः पञ्चेन्द्रियतियञ्चः किल देवेभ्यः संख्यातगुणा एवेति देवापहारकालात् तदपहारकालः संख्यातगुणेनैव हीनो ₹न पुनरसंख्यातगुणेनेति तावत् प्रस्तुतग्रन्थाभिप्रायः, प्रज्ञापनाभिप्रायतस्तु पर्याप्ता अपि पञ्चेन्द्रियतियञ्चो देवेभ्योऽसंख्यात|गुणा एवेति देवापहारकालादेतदपहारकालोऽप्यसंख्येयगुणेनैव हीनो न संख्येयगुणेनेति ज्ञायते, तथा हि बुहुषु स्थानेष्वत्रैव
प्रकरणेऽन्यत्रापि चातीवोपयोगित्वात् प्रज्ञापनाभिहितो महादण्डकपाठ एव लिख्यते, तद्यथा-" अह भंते ! सव्वजीवऽप्पबहुहै महादण्डयं कित्तइस्सामि, सव्वत्थोवा गब्भवतियमणुस्सा, मणुस्सीओ संखेज्जगुणाओ, बायरतेउकाइया पज्जत्तया असंखेज्जगुणा, I
अणुत्तरोववाइया देवा असंखेज्जगुणा, उवरिमगेवेज्जगा देवा संखेज्जगुणा, मज्झिमगेवेज्जगा देवा संखेज्जगुणा, हिडिमगेवेज्जगा || देवा संखेज्जगुणा, अच्चुए कप्पे देवा संखेज्जगुणा, आरणे कप्पे देवा संखेज्जगुणा, पाणए कप्पे देवा संखेज्जगुणा, आणए कप्पे |
देवा संखेज्जगुणा, अहे सत्तमाए पुढवीए नेरइया असंखेज्जगुणा, छट्ठाए तमाए पुढवीए नेरइया असंखेज्जगुणा,
सहस्सारे कप्पे देवा असंखेज्जगुणा, महासुक्के कप्पे देवा असंखेज्जगुणा, पंचमाए धूमप्पभाए पुढवीए नेरइया असंखेज्जगुणा, है लंतए कप्पे देवा असंखेज्जगुणा, चउत्थीए पंकप्पभाए पुढवीए नेरइया असंखेज्जगुणा, बंभलोए कप्पे देवा असंखेज्जगुणा, तच्चाए ॥१४॥
वालुयप्पभाए पुढवीए नेरइया असंखेज्जगुणा, माहिंदे कप्पे देवा असंखेज्जगुणा, सणंकुमारे कप्पे देवा असंखेज्जगुणा, दोच्चाए से
CANAGAR