SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ जीवसमास जलथलखहसंमुच्छिमपज्जतुकोस पुव्वकोडीओ । वरिसाणं चुलसीई षिसत्तरि चेव य सहस्सा ॥ २०९ ॥ तिर्यक् पचेहैमीवृत्ती. | द्रिय भवकालद्वारे इहापि जलचरादीनां पूर्वकोव्यादिभिः सह यथासंख्येन संवन्धः, तत्र पर्याप्तसमूर्छजजलचराणां पूर्वकोटी वर्षाणामुत्कृष्टा SITE दा भवस्थितिः, पर्याप्तसंमूर्छजस्थलचराणां चतुरशीतिवर्षसहस्राण्युत्कृष्टमायुः, पर्याप्तसम्मूर्छजखचराणां द्विसप्ततिवर्षसहस्राण्युत्कृष्टो ॥२०६॥ भवायुःकाल इति गाथार्थः ॥ २०९ ॥ अथैषामेव जलचरादीनां पर्याप्तगर्भजानामुत्कृष्टं भवायुःकालमाह-- तेसिं तु गब्भयाणं उक्कोसं होइ पुवकोडीओ । तिण्णि य पल्ला भणिया पल्लस्स असंखभागो उ ॥२१०॥ ___ तेषामेवानन्तरगाथोक्तानां जलचरादीनां गर्भजानां पूर्वकोव्याद्युत्कृष्टमायुरितीहापि यथासंख्येन सम्बन्धः, तत्र पर्याप्तगर्भज-13 जलचराणां पूर्वकोटिर्वर्षाणामुत्कृष्टमायुः पर्याप्तगर्भजस्थलचराणां त्रीणि पल्योपमान्युत्कृष्टमायुः पर्याप्तगर्भजखचराणां पल्योपमस्यासंख्येयभाग उत्कृष्टमायुभणितामति.गाथार्थः ।। २१० ॥ अथ पूर्वोक्तानामेव बादरपृथिव्यायेकेन्द्रियाणां तथा पर्याप्तसम्मूछेजजलचरस्थलचरखचराणां पूर्वमनुक्तानां साधारणवनस्पत्यादीनां च जघन्यायायुःस्वरूपं भवायुःकालमाहएएसिं च जहण्णं उभयं साहार सब्बसुहमाणं । अंतोमुहुत्तमाऊ सव्वापज्जत्तयाणं च ॥ २११॥ २०६॥ एतेषां पूर्वनिर्दिष्टानां बादरपृथिव्यप्तेजोवायुप्रत्येकवनस्पतीनां पर्याप्तसंमूर्छजगर्भजजलचरस्थलचरखचराणां च 'जहणं'. ति उत्कृष्टस्य प्रागेव प्रतिपादितत्वात् जघन्यमन्तर्मुहर्तमायुरित्युत्तरेण सम्बन्धः, तदेतत् पूर्वमुत्कृष्टायुःप्रतिपादनक्रमेणोक्ताना
SR No.600370
Book TitleJiv Samas Prakaranam
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherAgmoday Samiti
Publication Year1927
Total Pages308
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy