________________
जीवसमासे मल
हेम-वृत्तिं
॥ १ ॥
3456
श्रीमन्मलवारिहेमचन्द्रसूरिसूत्रित विवरणयुतः श्रीजीवसमासः
॥ अर्हम् ॥
यः स्फारकेवलकर जंगतां निहत्य, हार्द तमः प्रकटिताखिलवस्तुतत्त्वः । नित्योदितः सुखरैः स्तुतपादपद्मोऽपूर्वो रविर्विजयते स जिनेन्द्रवीरः ॥ १ ॥ प्रणमामि चरणयुगलं तेषां श्रीगौतमादिसुरीणाम् । यैर्जलदैवि ॠष्ट सूत्रजले व्यवसुधासु || २ || कामधेनुरिवाशेषकामितार्थप्रसाधिनी । या स्तुता सर्वगीर्वाणः स्तौमि तां श्रुतदेवताम् ॥ ३ ॥ विशेषतच त्वाऽऽत्मगुरूणां पदपङ्कजम्। वृत्ति जीवसमासस्य, वीतविघ्नः प्रवम्यहम् ॥ ४ ॥
तत्र चायुर्वलमेधादिभिरपचीयमानान् साम्प्रतकालीनजन्तून् समवलोक्य तदनुग्रहार्थमन्यत्र विस्ताराभिहितान् जीवगुणस्थानादिकान् भावान् सक्षिप्य प्रतिपादयितुं जीवसमाससज्ञितं प्रकरणं चिकीर्षुराचायों निःशेषप्रत्यूहोपशमाय मङ्गलगर्भा' प्रेक्षावत्प्रकृत्यर्थं सम्बन्धाभिधेयप्रयोजनगर्भा च गाथामाह
दस चोदस य जिणवरे चोदसगुणजाणए नमसित्ता । चोद्दस जीवसमासे समासओऽणुक मिस्सामि ॥ १ ॥
व्याख्या - दश चतुर्दश च जिनवरांन-चतुर्विंशतिसहख्यांस्तीर्थकरानित्यर्थः ' नमस्कृत्य ' प्रणिपत्य, किमित्याह-- ' चोइसजीवसमासे' इत्यादि, जीवानां समस्तजीवास्तिकायगतानामनन्तानां जन्तुनां समाताः सग्राहकाः सङ्क्षेपाः चतुर्दश च ते जीवसमासाथ तान् वच्यमाणस्वरूपान् सिद्धान्तमहोदधिभणनापेचया
प्रस्तावान
मंगलादि
गा १
॥ १ ॥