SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ हैमीवृत्ती 4% C4% जीवसमासे 3 इत्येवं जघन्यतस्त्रिसमयोनं क्षुल्लकभवग्रहणमाहारकत्वमिति, उत्कृष्टपदभावनायां त्वसंख्येया उपिण्यवसर्पिणीर्यावद्भवान्तरेषत्प- 1अन्तमुहूचे द्यमानोऽविग्रहणैवोत्पद्यते, ततश्चैतावन्तं कालं उत्कृष्टतो निरन्तरमाहारको लभ्यते उक्तञ्च-"छउमत्थाहारए णं भंते ! छउमत्था भाविनो कालद्वारे भावाः | हारएत्ति कालओ केच्चिरं होइ !, गोयमा! जहण्णेणं खुड्डागभवग्गहणं तिसमऊणं उक्कोसेणं असंखेज कालं. असंखेज्जाओ ॥२४२॥ कालओ ओसप्पिणीउस्सप्पिणीओ खेत्तओ अंगुलस्स असंखज्जइभागं "ति इति गाथार्थः ॥ २३४ ॥ अथ काययोगादि गुणानां पूर्वसूत्रेऽनभिहितं जघन्यस्थितिकालमाभिधित्सुराह काओगी नरनाणी मिच्छं मिस्सा य चक्खु सण्णी य । आहारकसायीवि य जहण्णमंतोमुहुत्तंतो ॥ २३५॥ | चीयत इति कायः-शरीरं तस्य केवलस्य सम्बन्धी योगो-व्यापारः स यस्यास्त्यसौ काययोगी, अस्य च जघन्यतोऽन्तर्मुहर्तम| वस्थितिकालः, उत्कृष्टतस्तु प्रागेव 'काओओऽणतकाल' मित्यादिगाथायामाभिहितः, जघन्यकालस्य भावनाऽप्येतद्गाथावृत्ती प्रागुक्तेति नेहोच्यते, 'नर' ति भावप्रधानत्वानिर्देशस्य नरत्वमित्यर्थः, तच्चेह पुरुषवेदरूपं पुंस्त्वं मनुष्यत्वं वा, तत्र पुरुषवेदस्य | जघन्यतोऽन्तर्मुहर्तलक्षणः स्थितिकालः पूर्वमेव 'देवी पणपण्णाऊ इत्थित्त' मित्यादिगाथावृत्तौ भावितः, मनुष्यत्वं तु जघन्यतोऽन्तर्मुहृतं भवतीति प्रतीतमेव, मनुष्याणां जघन्यतोऽन्तर्मुहुर्तायुष्कत्वेन प्रागत्रैव प्रतिपादितत्वादिति, उत्कृष्टोऽप्येतत्कालः प्रागेवोक्तः, 'नाणि' ति सामान्येन ज्ञानमस्यास्तीति ज्ञानी, स च जघन्यतोऽन्तर्मुहुर्तमुत्कृष्टतोऽपर्यवसितलक्षणमनन्तं कालमवाप्यते, ॥२४२॥ तत्र मिथ्यादृष्टिः सम्यक्त्वे प्राप्ते ज्ञानी सञ्जातस्तद्भावेन चान्तर्मुहूर्त स्थित्वा पुनर्मिथ्यात्वं गतोऽज्ञानी सम्पम इत्येवं जघन्येन A 4
SR No.600370
Book TitleJiv Samas Prakaranam
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherAgmoday Samiti
Publication Year1927
Total Pages308
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy